यजमान कुटुंबियांवर अभिषेक

यज्ञ - शान्ति  > पूजन कर्म विधी Posted at 2018-10-27 16:23:13
यजमान कुटुंबियांवर अभिषेक यजमान पत्‍नीस डाव्या बाजूस बसवावे. १. जपाकुसुम संकाशं० । २. दशिशंख तुषाराभं० । ३. धरणी गर्भ संभूतं० । ४. प्रियंगु कलिका श्यामं० । ५. देवानांच ऋषिणांच० । ६. हिमकुंद मृणालाभं० । ७. नीलांजन समाभासं० । ८. अर्धकायं महावीर्यं० । ९. पलाशपुष्पं संकाशं० । १. रुद्रोदेव वृषारूढ० । २. आग्नेयः पुरशोरक्तः० । ३. वास्तोष्पते नमस्तुभ्यं० । सुरास्त्वाम् अभिषिंचंतु ब्रह्माविष्णु महेश्वराः । वासुदेवो जगन्नाथस्तथा संकर्षणो विभुः प्रद्युम्नश्च अनिरुद्धश्च भवंतु विजयाय ते । आखंडलोऽग्निर्भगवान् यमो वै निऋतिस्तथा । वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवा । ब्रह्मणा सहिताः सर्वे दिक्पालाः पांतु ते सदा कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रियामतिः । बुद्धिर्लज्जा वपुः शांतिः कांतिः स्तुष्टिश्च मातरः । एतेत्वां अभिषिंचंतु देवपत्‍न्यः समाश्रिताः । आदित्यश्चंद्रमा भौमो बुधजीवसितार्कजाः । ग्रहास्त्वां अभिषिंचंतु राहुः केतुश्च तर्पिताः । देवदानव गंधर्व यक्षराक्षस पन्नगाः । ऋषयो मुनयो गावो देवमातर एव च । औषधानि च रत्‍नानि कालस्या वयवाश्च ये । सरितः सागराः शैलास्तीर्थानि जलदा नदा एते त्वां अभिषिंचंतु सर्व कामार्थ सिद्धये । ग्रहाणामादिरादित्यो लोकरक्षण कारकः । विषमस्थान संभूतां पीडां हरतु मे रविः । रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः । विषमस्थानं संभूतां पीडां हरतु मे विधुः । भूमिपुत्रो महातेजा जगतां भयकृद्‍ सदा । वृष्टिकृद्‍ वष्टिहर्ता च पीडां हरतु मे कुजः । उत्पातरूपो जगतां चंद्रपुत्रो महाद्युतिः । सूर्यप्रियकरो विद्वानं पीडां हरतु मे बुधः । देवमंत्री विशालाक्षः सदा लोकहिते रतः । अनेक शिष्य संपूर्णः पीडां हरतु मे गुरुः । दैत्यमंत्री गुरूस्तेषां प्राणदश्च महामतिः । प्रभुस्ताराग्रहाणां च पीडां हरतु मे भृगुः । सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः । दीर्घचारः प्रसन्नात्मा पीडां हरतु मे शनिः । महाशिरा महाक्यो दीर्घदंष्ट्रो महाबलः । अतनुश्चोर्ध्वकेशश्‍च पीडां हरतु मे ततः । अनेक रूप वर्णेश्च शतशोऽथ सहस्त्रशः । उत्पातरूपो जगतां पीडां हरतु मे शिखी । मूळ नक्षत्रासाठी - निऋतिं खड्‍गहस्तं च सर्व लौकेक पावनम् । नरवाहनमत्युग्रं वंदेहं कालिकाप्रियं । योऽसौ वज्रधरो देवो महेंद्रो गजवाहनः । मूलजात शिशोर्दोषं माता पित्रोर्व्यपोहतु ॥१॥ योऽसौ शक्तिधरो देवो हुतभुग्मेषवाहनः । सप्तजिव्हश्च देवोऽग्निर्मूलदोषं व्यपोहतु ॥२॥ योऽ सौ दंडधरो देवो धर्मो महिषवाहनः । मूलजातशिशोर्दोषं व्यपोहतु यमो मम ॥३॥ योऽसौ खड्‍गधरो देवो निऋती राक्षसाधिपः । प्रशामयतु मूलोत्थं दोषं गंडांतसंभवम्‍ ॥४॥ योऽसौ पाशधरो देवो वरुणश्च जलेश्वरः । नक्रवाहः प्रचेतानो मूलोत्थाघं व्युपोहतु ॥५॥ यौसौदेवो जगत्प्राणो मारुतो मृगवाहनः । प्रशामयतु मूलोत्थं दोषं बालस्य शांतिदः ॥६॥ योऽसौ निधिपतिर्देवो खड्‍गभृद्वाजिवाहनः । मातापित्रोः शिशोश्चैव मूलदोषं व्यपोहतु ॥७॥ योऽसौ पशुपतिर्देवः पिनाकी वृषवाहनः । आश्‍लेषामूल गंडांतदोषमाशु व्यपोहतु ॥८॥ विघ्नेशः क्षेत्रपो दुर्गा लोकपाला नवग्रहाः । सर्वदोषं प्रशमनं सर्वे कुर्वंतु शांतिदाः ॥९॥ आश्‍लेषासाठी योऽसौ वज्रधरो देवो महेंद्रो गजवाहनः । सार्पजात शिशोर्दोषं माता पित्रोर्व्यपोहतु ॥१॥ योऽसौ शक्तिधरो देवो हुतभुग्मेषवाहनः । सप्तजिव्हश्च देवोऽग्निः सार्पदोषं व्यपोहतु ॥२॥ योऽ सौ दंडधरो देवो धर्मो महिषवाहनः । सार्पदोषं शिशोर्दोषं व्यपोहतु यमो मम ॥३॥ योऽसौ खड्‍गधरो देवो निऋती राक्षसाधिपः । प्रशामयतु सार्पोत्थं दोषं गंडांतसंभवम्‍ ॥४॥ योऽसौ पाशधरो देवो वरुणश्च जलेश्वरः । नक्रवाहः प्रचेतानः सार्पोत्थाघं व्युपोहतु ॥५॥ यौसौदेवो जगत्प्राणो मारुतो मृगवाहनः । प्रशामयतु सार्पोत्थं दोषं बालस्य शांतये मातापित्रोः शिशोश्चैव सार्पंदोष व्यपोहतु ॥६॥ योऽसौ निधिपतिर्देवो खड्‍गभृद्वाजिवाहनः । मातापित्रोः शिशोश्चैव सार्पदोषं व्यपोहतु ॥७॥ योऽसौ पशुपतिर्देवः पिनाकी वृषवाहनः । आश्‍लेषामूल गंडांतदोषमाशु व्यपोहतु ॥८॥ विघ्नेशः क्षेत्रपो दुर्गा लोकपाला नवग्रहाः । सर्वदोषं प्रशमनं सर्वे कुर्वंतु शांतिदाः ॥९॥ आश्‍लेषा ऋक्षजातस्य मातापित्रोर्धनस्य च । भ्रातुर्ज्ञातिकुलस्थानां दोषं सर्वं व्यपोहतु ॥१०॥ योऽसौ वागीश्वरो नाम अधिदेवो बृहस्पतिः । मातापित्रोः शिशोश्चैव गंडांत स व्यपोहतु ॥११॥ पितरः सर्वभूतानां रक्षंतु पितरः सदा । सार्पनक्षत्र जात्तस्य वित्तं च ज्ञातिबांधवान् ॥१२॥

Search

Search here.