श्री आंजनेय मङ्गलाष्टकम्

स्तोत्र - मंत्र  > हनुमान स्तोत्र Posted at 2017-04-11 07:36:00
हे स्तोत्र नियमित पठण केल्याने आपली चूक / संबंध नसताना  आपल्याला जे विनाकारण त्रास देतात त्यांना भगवान हनुमान शिक्षा करून साधकाला भक्ताला अभय देतात व सर्व संकटातून मुक्त करतात. विद्यार्थ्यांनी एकाग्रता - स्मरणशक्ती वृद्धी साठी तसेच सर्व ठिकाणी सुयश सुकीर्ती प्राप्ती होण्यासाठी हे स्तोत्र नियमित पणे पठण करावे. परंतु पूर्ण श्रद्धा - विश्वास व शुद्धता हवी. श्री आञ्जनेयमङ्गलाष्टकम् कपिश्रेष्ठाय शूराय सुग्रीवप्रियमन्त्रिणे । जानकीशोकनाशाय आञ्जनेयाय मङ्गलम् ॥ १॥ मनोवेगाय उग्राय कालनेमिविदारिणे । लक्ष्मणप्राणदात्रे च आञ्जनेयाय मङ्गलम् ॥ २॥ महाबलाय शान्ताय दुर्दण्डीबन्धमोचन । मैरावणविनाशाय आञ्जनेयाय मङ्गलम् ॥ ३॥ पर्वतायुधहस्ताय राक्षःकुलविनाशिने । श्रीरामपादभक्ताय आञ्जनेयाय मङ्गलम् ॥ ४॥ विरक्ताय सुशीलाय रुद्रमूर्तिस्वरूपिणे । ऋषिभिस्सेवितायास्तु आञ्जनेयाय मङ्गलम् ॥ ५॥ दीर्घबालाय कालाय लङ्कापुरविदारिणे । लङ्कीणीदर्पनाशाय आञ्जनेयाय मङ्गलम् ॥ ६॥ नमस्तेऽस्तु ब्रह्मचारिन् नमस्ते वायुनन्दन । नमस्ते गानलोलाय आञ्जनेयाय मङ्गलम् ॥ ७॥ प्रभवाय सुरेशाय शुभदाय शुभात्मने । वायुपुत्राय धीराय आञ्जनेयाय मङ्गलम् ॥ ८॥ आञ्जनेयाष्टकमिदं यः पठेत्सततं नरः । सिद्ध्यन्ति सर्वकार्याणि सर्वशत्रुविनाशनम् ॥ ९॥ इति श्रीआञ्जनेयमङ्गलाष्टकम् सम्पूर्णम् ।  

Search

Search here.