आर्यभटीयम् — पादः ३ आर्यभटः

ग्रंथालय  > ज्योतिष Posted at 2016-02-09 17:45:06
[wpmem_form register] आर्यभटीयम् — पादः ३ आर्यभटः कालक्रियापाद वर्षम् द्वादशमासास् त्रिंशत्दिवसस् भवेत्सस्मासस्तु । षष्टिस्नाड्यस्दिवसस् षष्टिस्च विनाडिका नाडी ।। ३.१ ।। गुरुअक्षराणि षष्टिस्विनाडिका आर्क्षी षटेव वा प्राणास् । एवं कालविभागस्क्षेत्रविभागस्तथा भगणात् ।। ३.२ ।। भगणास् द्वयोस् द्वयोस्ये विशेषशेषास्युगे द्वियोगास्ते । रविशशिनक्षत्रगणास्सम्मिश्रास्च व्यतीपातास् ।। ३.३ ।। स्वौच्चभगणास्स्वभगणैस्विशेषितास्स्वौच्चनीचपरिवर्तास् । गुरुभगणास्राशिगुणासश्वयुजऽद्यास्गुरोरब्दास् ।। ३.४ ।। रविभगणास्रविअब्दास्रविशशियोगास् भवन्ति शशिमासास् । रविभूयोगास्दिवसास्भऽवर्तास्च अपि नाक्षत्रास् ।। ३.५ ।। अधिमासकास्युगे ते रविमासेभ्यसधिकास्तु ये चान्द्रास् । शशिदिवसास्विज्ञेयास्भूदिवसऊनास्तिथिप्रलयास् ।। ३.६ ।। रविवर्षं मानुष्यं ततपि त्रिंशत्गुणं भवति पित्र्यम् । पित्र्यं द्वादशगुणितं दिव्यं वर्षं विनिर्दिष्टम् ।। ३.७ ।। दिव्यं वर्ष सहस्रं ग्रहसामान्यं युगं द्वि५षट्कगुणम् । अष्टौत्तरं सहस्रं ब्राह्मस्दिवसस्ग्रहयुगानाम् ।। ३.८ ।। उत्सर्पिणी युग अर्धं पश्चातपसर्पिणी युग अर्धं च । मध्ये युगस्य सुषमा आदौ अन्ते दुष्षमा इन्दुउच्चात् ।। ३.९ ।। षष्टिअब्दानां षष्टिस्यदा व्यतीतास्त्रयस्च युगपादास् । त्रिअधिका विंशतिसब्दास्तदा इह मम जन्मनसतीतास् ।। ३.१० ।। युगवर्षमासदिवसास्समं प्रवृत्तास्तु चैत्रशुक्लऽदेस् । कालसयं अनादिअन्तस्ग्रहभैस् अनुमीयते क्षेत्रे ।। ३.११ ।। षष्ट्या सूर्याब्दानां प्रपूरयन्ति ग्रहास्भपरिणाहम् । दिव्येन नभस्परिधिं समं भ्रमन्तस्स्वकक्ष्यासु ।। ३.१२ ।। मण्डलं अल्पं अधस्तात्कालेन अल्पेन पूरयति चन्द्रस् । उपरिष्टात्सर्वेषां महत्च महता शनैश्चारी ।। ३.१३ ।। अल्पे हि मण्डले अल्पा महति महान्तस्च राशयस्ज्ञेयास् । अंशास्कलास्तथा एवं विभागतुल्यास्स्वकक्ष्यासु ।। ३.१४ ।। भानां अधस्शनैश्चरसुरगुरुभौमार्कशुक्रबुधचन्द्रास् । एषां अधस्च भूमिस्मेधीभूता खमध्यस्था ।। ३.१५ ।। सप्त एते होराईशास्शनैश्चरऽद्यास्यथाक्रमं शीघ्रास् । शीघ्रक्रमात् चतुर्थास् भवन्ति सूर्यौदयात्दिनपास् ।। ३.१६ ।। कक्ष्याप्रतिमण्डलगास् भ्रमन्ति सर्वे ग्रहास्स्वचारेण । मन्दौच्चातनुलोमं प्रतिलोमं च एव शीघ्रौच्चात् ।। ३.१७ ।। कक्ष्यामण्डलतुल्यं स्वं स्वं प्रतिमण्डलं भवति एषाम् । प्रतिमण्डलस्य मध्यं घनभूमध्याततिक्रान्तम् ।। ३.१८ ।। प्रतिमण्डलभूविवरं व्यास अर्धं स्वौच्चनीचवृत्तस्य । वृत्तपरिधौ ग्रहास्ते मध्यमचारात् भ्रमन्ति एवम् ।। ३.१९ ।। यस्शीघ्रगतिस्स्वौच्चात्प्रतिलोमगतिस्स्ववृत्तकक्ष्यायाम् । अनुलोमगतिस्वृत्ते मन्दगतिस्यस्ग्रहस् भवति ।। ३.२० ।। अनुलोमगानि मन्दात्शीघ्रात्प्रतिलोमगानि वृत्तानि । कक्ष्यामण्डललग्नस्ववृत्तमध्ये ग्रहस्मध्यस् ।। ३.२१ ।। क्षयधनधनक्षयास् स्युर्मन्दौच्चात्व्यत्ययेन शीघ्रौच्चात् । शनिगुरुकुजेषु मन्दात् अर्धं ऋणं धनं भवति पूर्वे ।। ३.२२ ।। मन्दौच्चात्शीघ्रौच्चात् अर्धं ऋणं धनं ग्रहेषु मन्देषु । मन्दौच्चात्स्फुटमध्यास्शीघ्रौच्चात्च स्फुटास्ज्ञेयास् ।। ३.२३ ।। शीघ्रौच्चात् अर्धऊनं कर्तव्यं ऋणं धनं स्वमन्दौच्चे । स्फुटमध्यौ तु भृगुबुधौ सिद्धात्मन्दात्स्फुटौ भवतस् ।। ३.२४ ।। भूताराग्रहविवरं व्यास अर्धहृतस्स्वकर्णसंवर्गस् । कक्ष्यायां ग्रहवेगस्यस् भवति सस्मन्दनीचौच्चे ।। ३.२५ ।। [/wpmem_form]

Search

Search here.