अश्विनी कुमार स्तोत्र

स्तोत्र - मंत्र  > संकीर्ण इतर स्तोत्र Posted at 2016-06-27 05:22:43
अश्विनी कुमार स्तोत्र हे स्तोत्र म्हंटल्याने आरोग्य सुदृढता प्राप्त होते .. रोग बाधा मुक्ती होते .. डोळ्यांचे विकार बरे होतात .. स्तोत्र मंत्र उपासना करत असताना देवावर , शास्त्रावर श्रद्धा व स्वतः वर विश्वास ठेवून नियमितता असणे आवश्यक आहे . तसेच औषधोपचार व पथ्य पालन सुद्धा महत्वाचे आहे .. उपासना हि औषधोपचाराला सफल बनवते .. ॥ अश्विनीकुमारस्तोत्रम् ॥ श्रीगणेशाय नमः । प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वां शंसामि तपसा ह्यनन्तौ । दिव्यौ सुपर्णौ विरजौ विमानावधिक्षिपन्तौ भुवनानि विश्वा ॥ १॥ हिरण्मयौ शकुनी साम्परायौ नासत्यदस्रौ सुनसौ वैजयन्ती । शुक्लं वयन्तौ तरसा सुवेमावधिव्ययन्तावसितं विवस्वतः ॥ २॥ ग्रस्तां सुपर्णस्य बलेन वर्तिकाममुञ्चतावश्विनौ सौभगाय । तावत्सुवृत्ता वनमन्तमाययावसत्तमा गा अरुणा उदावहत् ॥ ३॥ षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं दुहन्ति । नानागोष्ठा विहिता एकदोहनास्तावश्विनो दुहतो धर्ममुक्थ्यम् ॥ ४॥ एकां नाभि सप्तशता अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः । अनेमिचक्रं परिवर्ततेऽजरं मायाश्विनौ समनक्ति चर्षणी ॥ ५॥ एकं चक्रं वर्तते द्वादशारं षण्णाभिमेकाक्षममृतस्य धारणम् । यस्मिन्देवा अधिविश्वे विषक्तास्तावश्विनौ मुञ्चतो मा विषीदतम् ॥ ६॥ आश्विनाविन्दुममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी । हित्वा गिरिमश्विनौ गामुदाचरन्तौ तद्वृष्टिमह्नात्प्रथितौ बलस्य ॥ ७॥ युवां दिशो जनयथो दशाग्रे समानं मूर्ध्नि रथयानं वियन्ति । तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति ॥ ८॥ युवां वणान्विकुरुथो विश्वरूपांस्तेऽधिक्षियन्ते भुवनानि विश्वा । ते भानवोऽप्यनुसृताश्चरन्ति देवा मनुष्याः क्षितिमाचरन्ति ॥ ९॥ तौ नासत्यावश्विनौ वां महेऽहं स्रजं च यां बिभृथः पुष्करस्य । तौ नासत्यावमृतावृतावृधावृते देवास्तत्प्रमदे न सूते ॥ १०॥ मुखेन गर्भं लभतां युवानौ गतासुरेतत्प्रपदेन सूते । सद्यो जातो मातरमत्ति गर्भस्तावश्विनौ मुञ्चथो जीवसे गाम् ॥ ११॥ स्तोतुं न शक्नोमि गुणैभर्वन्तौ चक्षुर्विहीनः पथि सम्प्रमोहः । दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे युवां शरण्यौ शरणं प्रपद्ये ॥ १२॥ इति श्रीमन्महाभारत आदिपर्वण्यश्विनीकुमारस्तोत्रं सम्पूर्णम् ॥ संकलन -- श्री श्याम जोशी गुरुजी    

Search

Search here.