भद्र मंडळ देवता

यज्ञ - शान्ति  > भद्र मंडल व देवता Posted at 2018-10-13 14:28:16
सर्वतो भद्रमंडल देवता  ॐ ब्रम्हणे ० सोमाय ० ईशानाय ० इन्द्राय ० अग्नये ० यमाय ० निर्ऋतये ० वरुणाय ० वायवे ० अष्टवसुभ्यो ० एकादशरुद्रेभ्यो ० द्वादशादित्येभ्यो ० अश्विभ्यां ० सपैतृकविश्वेभ्यो देवेभ्यो ० सप्तयक्षेभ्यो ० भूतनागेभ्यो ० गन्धर्वाप्सरोभ्यो ० स्कन्दाय ० नन्दीश्वराय ० शुलमहाकालाभ्यां ० दक्षादिसप्तगणेभ्यो ० दुर्गायै ० विष्णवे ० स्वधासहितपितृभ्यो ० मृत्यूरोगाभ्यां ० गणपते ० अद्भ्यो ० मरुद्भ्यो ० पृथिव्यै ० गंगादिनदिभ्यो ० सप्तसागरेभ्यो ० मेरवे ० गदायै ० त्रिशूलाय ० वज्राय ० शक्तये ० दण्डाय ० खड्गाय ० पाशाय ० अंकुशाय ० गौतमाय ० भरद्वाजाय ० विश्वामित्राय ० कश्यपाय ० जमदग्नये ० वसिष्ठाय ० अत्रये ० अरुन्धत्यै ० ऐन्द्र्यै ० कौमार्यै ० ब्राह्म्यै ० वाराह्यै ० चामुंडायै ० वैष्णव्यै ० माहेश्वर्यै ० वैनायक्यै ० ------------------------------------------------------------ पीठ देवता अथ पीठदेवता होम: - ॐ पूर्वपिठाय   ० ( ॐ सर्वत्र) पूं पूर्णपीठाय ० कं कामपीठाय ० उं उड्डयान पीठाय ० मां मातृपीठाय ० जं जालंधरपीठाय ० कं कोल्हापूरोपपीठाय ०  पूं पूर्णगिरिपीठाय ० सौ सौहारोपपीठाय ० कं कोल्हागिरिपीठाय ० कं कामरूपीठाय ० गुरवे ० परमगुरवे ० परमेष्ठीगुरवे ० गुरुपंक्तये ० मातृपितृभ्यां ० उपमन्यूनारद सनकव्यासादिभ्यो ० गं गणपतये ० दुं दुर्गायै ० सं सरस्वत्यै ० क्षं क्षेत्रपालाय ० मं मंडूकाय ० आं आधारशक्तयै ० मूं मूलप्रकृत्यै ० कां कालाग्निरूद्राय ० आं आदिकुर्माय ० अं अनन्ताय ० आं आदिवराहाय ० पं पृथिव्यै ० अं अमृतार्णवाय ० रं रत्नद्विपाय ० हं हेमगिरये ० नं नंदनद्द्यानाय ० कं कल्पवृक्ष ० मं मणिभूतलाय ० दं दिव्यमंडपाय ० सं स्वर्णवेदिकाय ० रं रत्नसिंहासनाय ० धं धर्माय ० ज्ञां ज्ञानाय ० वै वैराग्याय ० ऐं ऐश्वर्याय ० अं अधर्माय ० अं आज्ञानाय ० अं अवैराग्याय ० अं अनैश्वर्याय ० सं सत्त्वाय ० प्रं प्रबोधात्मने ० रं रजसे ० पं प्रकृत्यात्मने ० तं तमसे ० मं मोहात्मने ० सों सोममंडलाय ० सूं सूर्यमाण्डलाय ० वं वह्निमण्डलाय ० मां मायातत्वाय ० विं विद्यातत्वाय ० शिं शिवत्वाय ० ब्रं ब्रह्मणे ० मं महेश्वराय ० आं आत्मने ० अं अन्तरात्मने ० पं परमात्माने ० जं जीवात्मने ० ज्ञां  ज्ञानात्मने ०  कं कन्दाय ० नं नीलाय ० पं पद्माय ० मं महापद्माय ० रं रत्नेभ्यो ० कं केसरेभ्यो ० कं कर्णिकायै ० नंदायै ० भगवत्यै ०  रक्तदन्तिकायै ० शाकम्भर्यै ० दुर्गायै ०  भीमायै ० कालिकायै ० भ्रामर्यै ० शिवदूत्यै   ० -------------------------------------------------------------- गृह वास्तुमंडल देवता ॐ शिखिने नम: ० पर्जन्याय ० जयंताय ० इंद्राय ० सूर्याय ० सत्याय ० भृशाय ० अन्तरिक्षाय ० वायवे ० पूष्णे ० वितथाय ० गृहक्षताय ० यमाय ० गंधर्वाय भृंगराजाय ० मृगाय ० पितृभ्यो ०  दौवारिकाय ० सुग्रीवाय ० पुष्पदंताय ० वरुणाय ० असुराय ० शोषाय ० पापाय ० रोगाय ० नागाय ० मुख्याय ० भल्लाटाय सोमाय ० उरगाय ० अदितये ० दितये ०  अद्भ्यो ० आपवत्साय ० अर्यम्णे ०  सावित्राय ० सवित्रे ० विवस्वते ०  विबुधाधिपाय ० जयन्ताय ० मित्राय ०  राजयक्ष्मणे ० रुद्राय ० पृथ्विधराय ० ब्रम्हणे ० चरक्यै ० विदार्यै ० पुतनायै ० पापराक्षस्यै ० स्कंदाय ० अर्यम्णे ( एकपदे ) ० जृंभकाय ० पिलिपिच्छाय ० इंद्राय ० अग्नये० यमाय ० निर्ऋतये ० वरुणाय ० वायवे ० कुबेराय ० ईशानाय ० ब्रम्हणे ० अनंताय ० उग्रसेनाय ०  डामराय ० महाकालाय ० पिलिपिच्छाय ० हेतुकाय ० त्रिपुरान्तकाय ० अग्निवैतालाय ० कालाय ० करालाय ० एकपदाय ० भीमरूपाय ०  खेचराय ० तलवासिने ० वास्तुपुरुषाय ( ० ) ० ध्रुवाय ( ) ० अघोराय ( ) ० ( दश रेखा -- शान्ता यशोवती कान्ता विशाला प्राणवाहिनी सत्या सुमति नन्दा सुभद्रा सुरथा / हिरण्या सुव्रता लक्ष्मी: विभूति विमला प्रिया जया ज्वाला विशोका इडा ) ------------------------------------------------------------- मंडपवास्तु मण्डल देवतानां ॐ ब्रम्हणे ० अर्यम्णे ० विवस्वते ० मित्राय ० पृथ्विधराय ० सावित्राय ०  सवित्रे ० विबुधाधिपाय ० जयाय ०  राजयक्ष्मणे ० रुद्राय ० अद्भ्यो ० आपवत्साय ० शिखिने ० पर्जन्याय ० जयन्ताय ० कुलिशाय ० सूर्याय ० सत्याय ० भृशाय ० आकाशाय ० वायवे ० पूष्णे वितथाय ० गृहक्षताय ० यमाय ० गन्धर्वाय ० भृंगराजाय ० मृगाय ० पितृभ्यो ० दौवारिकाय ० सुग्रीवाय ० पुष्पदंताय ० वरुणाय ० असुराय ० शोषाय ० पापाय ० रोगाय ० अहये ० मुख्याय ० भल्लाटाय ० सोमाय ० सर्पाय ० अदित्यै ० दित्यै ० चरक्यै ० विदार्यै ० पुतनायै ० पापराक्षस्यै ० स्कन्दाय ० अर्यम्णे ० जृम्भकाय ० पिलिपिच्छाय ० इन्द्राय ० अग्नये ० यमाय ० निर्ऋतये वरुणाय ० वायवे ० कुबेराय ० ईशानाय ० ब्रह्मणे ० अनन्ताय ० ------------------------------------------------------------- गजाननादि चतु:षष्टियोगिनी ॐ महाकाल्यै ० महालक्ष्म्यै ० महासरस्वत्यै ० गजाननायै ० सिंहमुख्यै ० गृध्रास्यायै ० काकतुण्डिकायै ० उष्टग्रीवायै ० हयग्रीवायै ० वाराह्यै ० शरभाननायै ० उलूकिकायै ० शिवारावायै ० मयूर्यै ० विकटाननायै ० अष्टवक्रायै ० कोटराक्ष्यै ० कुब्जायै ० विकटलोचनायै ० शुष्कोदर्यै ० ललज्जिह्वायै ० श्वदंष्ट्रायै ० वानराननायै ० रूक्षाक्ष्यै ० केकराक्ष्यै ० बृहत्तुण्डायै ० सुराप्रियायै ० कपालहस्तायै ० रक्ताक्ष्यै ० शुक्यै ० श्येन्यै ० कपोतिकायै ० पाशहस्तायै ० दण्डहस्तायै ० प्रचण्डायै ० चण्डविक्रमायै ० शिशुघ्न्यै ० पापहन्त्र्यै ० काल्यै ० रुधिरपायिन्यै ० वसाधयायै ० गर्भभक्षायै ० शवहस्तायै ० आन्त्रमालिन्यै ० स्थूलकेश्यै ० बृहत्कुक्ष्यै ० सर्पास्यायै प्रेतवाहनायै ० दन्दशूककरायै  ० क्रौंच्यै ० मृगशीर्षायै ० वृषाननायै ० व्यात्तास्यायै ० धूमनि:श्वासायै ० व्योमैकचरणोर्ध्वद्दशे ० तापिन्यै ० शोषणीद्दष्टयै ० कोटर्यै ० स्थूलनासिकायै ० विद्युत्प्रभायै ० बलाकास्यायै ० मार्जार्यै ० कटपूतनायै ० अट्टाट्टहासायै ० कामाक्ष्यै ० मृगाक्ष्यै ० मृगलोचनायै ० -------------------------------------------------------------  विश्वदुर्गादि चतु:षष्टि योगिनी देवता ॐ विश्वदुर्गायै स्वाहा ० उद्योतिन्यै ० मालाधरायै ० महामायायै ० मायावत्यै ० शुभायै ० यशस्विन्यै ० त्रिनेत्रायै ० लोलजिहवायै ० शंखिन्यै ० यमघंटायै ० कालिकायै ० चर्चिकायै ० यक्षिण्यै ० सारस्वत्यै ० चंडिकायै ० चित्रघंटायै ० सुगन्धायै ० कामाक्ष्यै ० भद्रकाल्यै ० परायै ० क्रान्तराक्ष्यै ० कोटाराक्ष्यै ० नीलांकायै ० सर्वमंगलायै ० ललितायै ० त्वरितायै ० भुवनेश्वर्यै ० खड्गपाण्यै ० शूलिन्यै ० दंडिन्यै ० अम्बिकायै ० शुलेश्वर्यै ० बाणवत्यै ० धनुर्धर्यै ० महोल्लासायै ० विशालाक्ष्यै ० त्रिपुरायै ० भगमालिन्यै ० दीर्घकेश्यै ० घोरघोणायै ० वाराह्यै ० महोदर्यै ० कामेश्वर्यै ० गुह्येश्वर्यै  ० भूतनाथायै ० महारवायै ० ज्योतिष्मत्यै ० कृत्तिवासायै ० मुंडिन्यै ० शववाहीन्यै ० शिवाङ्कायै ० लिङ्गहस्तायै ० भगवक्त्रायै ० गगनायै ० मेघवाहनायै ० मेघघोषायै ० नारसिंह्यै ० कालिन्द्यै ० श्रीधर्यै ० तेजस्यै ० श्यामायै ० मातंग्यै ० नरवाहनायै ० इन्द्राण्यै ० दुर्गायै ० जयायै ० विजयायै ० अजितायै ० विश्वमंगलायै ० भद्ररूपिण्यै ० भुवनेश्वर्यै ० श्रीराजराजेश्वर्यै ० -------------------------------------------------------------  एकपंचाशत क्षेत्रपाल देवता  ॐ क्षेत्रपालाय ० अजराय ०  व्यापकाय ० इन्द्रचौराय ० इन्द्रमुर्तये ० उक्षाय ० कूष्माण्डाय ० वरुणाय ० बटुकाय ० विमुक्ताय ० लिप्तकायाय ० लीलाकाय ० एकदंष्ट्राय ० ऐरावताय ० ओषधिघ्नाय ० बन्धनाय ० दिव्यकाय ० कम्बलाय ० भीषणाय ० गवयाय ० घण्टाय ० व्यालाय ० अणवे ० चन्द्रवारुणाय ० पटाटोपाय ० जटालाय ० क्रतवे ० घण्टेश्वराय ० विटंकाय ० मणिमानाय ० गणबन्धवे ० डामराय ० ढुण्ढिकर्णाय ० स्थविराय ० दन्तुराय ० धनदाय ० नागकर्णाय ० महाबलाय ० फेत्काराय ० चीकराय ० सिंहाय ० मृगाय यक्षाय ० मेघवाहनाय ० तीक्ष्णोष्ठाय ० अनलाय ० शुक्लतुण्डाय ० सुधलापाय ०  बर्बरकाय ० पवनाय ० पवनाय ० ----------------------------------------------------------  चतुष्षष्टिभैरव देवता  ॐ श्रीमद् भैरवाय ० शंभूभैरवाय ० नीलकंठ भै ० विशाल भै ० मार्तंड भै ० मनुप्रभ भै ०  स्वच्छन्द भै ० असिताङग भै ० खेचर भै ०  संहार भै ० विरुप भै ० विरुपाक्ष भै ०  नानारूपधर भै ० वराह भै ० रुरूभैरवाय ० कुंदवर्ण भै ० सुगात्र भै ० उन्मत्त भै ० मेघनाद भै  ० मनोवेग भै ० क्षेत्रपाल भै ० विपापहार भै ० निर्भय भै ० विजित भै ० प्रेतभैरवाय ० लोकपाल भै ० गदाधर भै ० वज्रहस्त भै ० महाकाल भै ० प्रचंड भै ० अजेय भै ० अन्तक भै ० भ्रामक भै ० संहार भै ० कुलपाल भै ० चंडपाल भै ० प्रजापाल भै ० रक्तांग भै ० वेगवीक्षण भै  ० अरुण भै ० धरापाल भै ० कुंदलनेत्र भै  ० मंत्रनाथ भै ० रुद्रपितामह भै ०  विष्णुभैरवाय ० बटुकनाथ भै ०  भुतनाथ भै ० वेताल भै ० त्रिनेत्र भै ०  त्रिपुरान्तक भै ० वरद भै ० पर्वतावास भै शशिसकलभूषण भै ० सर्वभूतहृदय भै ०  घोरसायक भै ० भयंकर भै ०  भुक्तीमुक्तिप्रद भै ० कालाग्नि भै ०  महारुद्र भै ० भयानक भै ० दक्षिणमुख भै ०  भीषण भै ० क्रोध भै ० सुखसंपत्तिदायकभैरवाय ० --------------------------------------------------------  आवरण देवता ॐ श्रीमहाकाल्यै स्वाहा ० (ॐ सर्वत्र) श्री महालक्ष्म्यै ० श्री महासरस्वत्यै ० गुरवे ० परमगुरवे ० परात्परगुरवे ० परमेष्ठीगुरवे ० ऐं हृदयाय ० ह्रीं शिरसे ० क्लीं शिखायै ० चामुंडायै कवचाय ०  विच्चे नेत्र त्रयाय ० ऐं ह्रीं क्लीं चामुंडायै अस्त्राय ० सावित्र्या सह विधात्रे ० श्रिया सह विष्णवे ० उमया सह शिवाय ० क्षुं सिंहाय ० हुं महिषाय ०  ऐं नन्दजायै ० ह्रीं रक्तदन्तिकायै ० क्लीं शाकम्भर्यै ० दुं दुर्गायै ० हुं भीमायै ० ह्रीं भ्रामर्यै ० ऐं ब्राह्म्यै ० ह्रिं माहेश्वर्यै ० क्लीं कौमार्यै ० ह्रीं वैष्णव्यै ० लं वाराह्यै ० क्षौं नारसिंह्यै ० लं ऐंद्र्यै ० स्व्यें चामुंडायै ० विं विष्णुमायायै ० चें चेतनायै ० बुं बुद्ध्यै ० निं निद्रायै ० क्षुं क्षुधायै ० छां छायायै ० शं शक्त्यै ० तृं तृष्णायै ० क्षां क्षान्त्यै ० जां जात्यै ० लं लज्जायै ० शां शान्त्यै ० श्रं श्रध्दायै ० कां कान्त्यै ० लं लक्ष्म्यै ० ध्रं धृत्यै ० वृ वृत्यै ० श्रुं श्रुत्यै ० स्मृ स्मृत्यै ० दं दयायै ० तुं तुष्ट्यै ० पुं पुष्ट्यै ० मां मातृभ्यो ० भ्रां भ्रान्त्यै ० गं गणपतये ० क्षं क्षेत्रपालाय ० बं बटुकाय ० यां योगिन्यै ० लं इन्द्राय ० इं अग्नये ० यं यमाय० क्षं निऋतये ० वं वरुणाय ० यं वायवे ० सं सोमाय ० ईं  ईशानाय ० ब्रं ब्रह्मणे ०  अं अनन्ताय ० वं वज्राय ० शं शक्त्यै ० दं दण्डाय ० खं खड्गाय ० ॐ पां पाशाय ० अं अंकुशाय ० गं गदायै ० त्रि त्रिशूलाय ० पं पद्माय ० चं चक्राय ० कादम्बरी देव्यै ० उल्का देव्यै ० कराली देव्यै ० रक्ताक्षी देव्यै ० श्वेताक्षी देव्यै ० हरिताक्षी देव्यै ० यक्षिणी देव्यै ० काली देव्यै ० सुरज्येष्ठा दैव्यै ० सर्पराज्ञी देव्यै ० -----------------------------------------------------  एकलिंगतो भद्र मंडल देवता( कोनत्याही लिंगतोभद्र मंडल / रुद्र देवता साठी  ) (  प्रणव - व्याहृति सर्वत्र  ) लिंगे -  ॐ भू ० महादेवाय ईशानाय नमः  महादेवमीशानं  ०  पूर्वे - असितांगभैवाय नमः असितांगभैरवं ० आग्नेय्यां - रुरुभैवाय ० दक्षिणे - चंडभैरवाय्य ० नैऋत्यां - क्रोधभैरवाय ० पश्चिमे - उन्मत्तभैवाय ०  वायव्ये - कपालभैरवाय  ०  उत्तरे - भीषणभैरवाय ०  इशान्यां -संहारकभैरवाय ० पूर्वादिक्रमेण नागाष्टकम --  पूर्वे - अनंताय ० आग्नेय्यां - वासुकये ० दक्षिणे - तक्षकाय ० नैऋत्यां - कुलिशाय ० पश्चिमे - कर्कोटकाय ० वायव्यां - शंखपालाय ० उत्तरे -कंबलाय ० ईशाने - अश्वतराय ० ईशानाग्नि अंतरालेषु - शुलिने ० चंद्रमौलये ० अग्निनैऋत्यांतरालेषु - वृषध्वजाय ० त्रिलोचनताय ० नैऋत्यवायव्यांतरालेषु - शक्तिधराय ० महेश्वराय ० वायव्यैशानांतरालेषु - शूलपाणये ० महादेवाय ० परिधौ - परिधये ०  परिधिसमंतात्  -  चतु:पुरीभ्यो ० आग्नेयकोणे श्रृंखलायां  - ऋग्वेदाय ०  नैऋत्यकोणे श्रृंखलायां  - यजुर्वेदाय ०  वायव्यकोणे श्रृंखलायां  - सामवेदाय  ०  इशानकोणे श्रृंखलायां  - अथर्ववेदाय  ० पूर्वादिक्रमेण वापिषु अष्टशक्ति: - पूर्वे - भवान्यै ० शर्वाण्यै ० दक्षिणे - पाशुपत्यै ० ईशान्यै ० पश्चिमे - उग्रायै ० रुद्राण्यै ० उत्तरे - भीमायै ० महत्यै ० ----------------------------------------------------------------- रुद्र स्वाहाकार - द्वादशलिंगतोभद्र मंडल आणि त्याच्या १ ०० देवता-- हरिहर मंडलस्थ द्वादशलिंगतो भद्र मंडल कोनत्याही लिंगतोभद्र मंडल / रुद्र देवता साठी  ० शिवाय  ० तत्पुरुषाय   ० पशुपतये  ० उग्राय   ० अघोराय   ० रुद्राय   ० भवाय    ० सद्योजाताय   ० सर्वजाताय     ० महालिंगाय   ० वामदेवाय   ० भीमाय   ० असितांगभैरवाय   ०   रुरुभैरवाय   ० चंडभैरवाय   ० क्रोधभैरवाय   ० उन्मत्तभैरवाय   ० कपालभैरवाय    ० भीषणभैरवाय      ० संहारभैरवाय   ० भवाय   ० शर्वाय   ० ईशानाय   ० पशुपतये   ० रुद्राय   ० उग्राय   ० भीमाय   ० महते   ० शूलिने    ० चंद्रमौलिने   ० चंद्रमसे   ० व्रुषभध्वजाय   ० त्रिलोचनाय ० शक्तिधराय   ० महेश्वराय   ० शूलधारिणे   ० अनन्ताय   ० तक्षकाय   ० कुलिशाय    ० कर्कोटकाय   ० शंखपालाय   ० कंबलाय   ० अश्वतराय   ० प्रुथिव्यै   ० भूम्यै   ० हैहयाय   ० माल्यवते   ० पारिजाताय   ० दिक्पतये     ० महादेवाय   ० विष्णवे   ० माल्यवते   ० महारुद्राय   ० कालाग्नीरुद्राय   ० द्वादशादित्येभ्यो   ० महेश्वराय    ० म्रुत्युरोगाभ्यां   ० वैनायक्यै   ० शाकुंतलाय   ० भरताय   ० नलाय   ० रामाय   ० सार्वभौमाय   ० नैषधाय   ० विंध्याचलाय   ० हेमकुटाय ० गंधमादनाय   ० कुलाचलाय   ० हिमाचलाय     ० प्रुथिव्यै   ० अनंताय   ० कमलासनाय   ० अश्विनीकुमाराभ्यां   ० विश्वेभ्यो देवेभ्यो   ० पित्रुभ्यो   ० नागेभ्यो   ० इन्द्राय   ० अग्नये   ० यमाय     ० निर्युतये   ० वरुणाय   ० वायवे   ० कुबेराय  ० ईशानाय   ० वज्राय   ० शक्तये   ० दण्डाय   ० खड्गाय   ० पाशाय     ० अंकुशाय   ० गदायै   ० त्रिशूलाय   ० कश्यपाय   ० अत्रये   ० भरद्वाजाय   ० विश्वामित्राय  ० गौतमाय   ० जमदग्नये   ० वसिष्ठाय   ०  भ्रुगवे -------------------------------------------------------------  गणेश भद्र देवता मध्ये - ब्रम्हणस्पतये नमः ब्रम्हणस्पतिं आवाहयामि ० पूर्वे - सुमुखाय नमः सुमुख ० दक्षिणे -  एकदंताय नमः एकदंत ० पश्चिमे - कपिलाय नमः  कपिलं ० उत्तरे - गजकर्णाय नमः  गजकर्ण ० पूर्वे उदक् संस्था - लंबोदराय नमः लंबोदरं ० विकटाय नमः  विकटं ० विघ्ननाशनाय  नमः विघ्ननाशनं० गणाधिपाय नमः गणाधिपं० दक्षिणे पूर्वसंस्था - धूम्रकेतवे नमः धुम्रकेतुं ० गणाध्यक्षाय नमः गणाध्यक्षं ० भालचंद्राय नमः भालचंद्रं ० गजाननाय नमः गजाननं ० पश्चिमे उदकसंस्था - वक्रतुंडाय नमः वक्रतुंडं ० गणपाय नमः गणपं ० विघ्नराजाय नमः विघ्नराजं ० विनायकाय नमः विनायकं ० उत्तर पूर्वसंस्था - गणपतये नमः गणपतिं ० गणनाथाय नमः गणनाथं ० हेरंबाय नमः हेरंबं ० धरणीधराय नमः धरणीधरं ० ईशान पूर्वअन्तराले पंचकोष्ठात्मक वाप्याम् - इंद्राय नमः इंद्रं ० पुर्वाग्नेयान्तराले - अग्नये नमः अग्निं ० अग्नियमान्तराले वाप्याम् -  यमाय नमः यमं ० यमनिऋत्यान्तराले वाप्याम् - निऋतये नमः निऋतिं० निर्ऋतिवरुणान्तराले वाप्याम् - वरुणाय नमः वरुणं ० वरुणवायव्यान्तराले वाप्याम् - वायवे नमः वायुं० वायुसोमान्तराले वाप्याम् - सोमाय नमः सोमं० सोमेशान्तराले वाप्याम् - ईशानाय नमः ईशानं० अग्नेयादि कोणे - विष्णवे नमः विष्णुं ० रुद्राय नमः रुद्रं ० अश्विभ्यां नमः अश्विनौ ० कंदर्पाय नमः कंदर्पम् ० ईशान पूर्व अन्तराले भद्रे - अष्टवसुभ्यो नमः अष्टवसून् ० रुद्राय नमः रुद्रं ० सूर्यासावित्र्यै नमः सूर्यासावित्रीं ० आश्विभ्यां नमः अश्विनौ ० विश्वेभ्योदेवेभ्यो नमः विश्वान् देवान् ० पितृभ्यो नमः पितृन् ० सर्पेभ्यो नमः सर्पान् ० स्कंदाय नमः स्कंदं ० ब्रम्हणस्पति ईशानमध्ये - ऋषभाय नमः ऋषभं ० वामवल्ल्याम् शृखंलायम् - नारायणाय नमः नारायणं ० दक्षिणवल्ल्याम् - दक्षाय नमः दक्षं ० ब्रम्हणस्पति अग्नयोर्मध्ये - दुर्गायै नमः दुर्गां ० वामवल्ल्याम् शृंखलायाम् - स्वधायै नमः स्वधां ० दक्षिणवल्ल्याम् - रुद्राय नमः रुद्रं ० ब्रम्हणस्पति निर्ऋतिमध्ये शृंखलायाम् - रोगेभ्यो नमः  रोगान् ० वामवल्ल्याम् - समुद्राय नमः समुद्रं ० दक्षिणवल्ल्याम् - सरिद्भ्यो नमः सरित: ० ब्रम्हणस्पति वायुमध्ये - मरुद्भ्यो नमः  मरुत: ० शृंखलायाम् - गणेशाय नमः गणेशं ० भूम्यै नमः भूमिं ० पूर्वे लिंगत्रये - रुद्राय नमः रुद्रं ० अजैकपदे नमः  अजैकपदं ० अहिर्बुध्न्याय नमः अहिर्बुध्न्यं ० दक्षिण लिंगत्रये - विरूपाक्षाय नमः विरुपाक्षं ० रैवताय नमः रैवतं ० हराय नमः हरं ० पश्चिमे लिंगत्रये - विरुपाय नमः विरुपं ० त्र्यंबकाय नमः  त्र्यंबकं ० सुरेश्वराय नमः सुरेश्वरं ० उत्तरे लिंगत्रये -  मृत्यवे नमः मृत्युं ० अन्तकाय नमः  अन्तकं ० सर्वभूतक्षाय नमः  सर्वभूतक्षयं ० परीत:मध्येपितपरिधौ - वज्राय नमः  वज्रं ० शक्तये नमः  शक्तिं ० दंडाय नमः  दंडं ० खड्गाय नमः खडगं ० पाशाय नमः पाशं ० अंकुशाय नमः अंकुशं ० गदायै नमः  गदां ० त्रिशूलाय नमः त्रिशूलं ० बाह्यपरिधौ सत्वे - कश्यपाय नमः कश्यपं ० अत्रये नमः  अत्रिं ० भरद्वाजाय नमः भरद्वाजं ० विश्वामित्राय नमः  विश्वामित्रं ० गौतमाय नमः  गौतमं ० जमदग्नये नमः  जमदग्निं ० वसिष्ठाय नमः वसिष्ठं ० अरुंधत्यै नमः  अरूंधतीं ० तत् बाह्ये रजे - सूर्याय नमः सूर्यं ० सोमाय नमः सोमं ० अंगारकाय नमः अंगारकं ० बुधाय नमः बुधं ० बृहस्पतये नमः बृहस्पतिं ० शुक्राय नमः शुक्रं ० शनैश्चराय नमः  शनैश्चरं ० राहुकेतुभ्यां नमः राहुकेतू ० तत् बाह्ये तमे - ऐंद्र्यै नमः ऐंद्रीं ० कौमार्यै नमः  कौमारीं ० ब्राम्ह्यै नमः ब्राम्हीं ० वाराह्यै नमः वाराहीं ०  चामुंडायै नमः चामुंडां ० वैष्णव्यै नमः वैष्णवीं ० माहेश्वर्यै नमः माहेश्वरीं ० वैनायक्यै नमः वैनायकीं ० --------------------------------------------------- श्री दत्त भद्रमंडल देवता ।। श्री दत्त भद्रमंडल देवता ।। १७८ देवता १. मध्येकर्णिकायां -ब्रम्हाणं २. उत्तरेवाप्यां - सोमं ३. ईशानेंदुखंडे - ईशानं ४. पुर्वेवाप्यां - इंद्रं ५. आग्नेयेंदुखंडे - अग्निं ६. दक्षिणेवाप्यां - यमं ७. नैऋत्येंदुखंडे - निर्ऋतिं ८. पश्चिमेवाप्यां - वरुणं ९. वायव्येंदुखंडे - वायुं १०. वायुसोममध्येभद्रे - अष्टवसून् ११. सोमेशानमध्ये भद्रे - एकादशरूद्रान् १२. इशानेंद्रमध्ये भद्रे - द्वादशादित्यान् १३. इंद्राग्निमध्ये भद्रे - अश्विनीकुमारं १४. अग्नियममध्ये भद्रे - विश्वान् देवान् १५. यमनिर्ऋतिमध्ये भद्रे - सप्तयक्षान् १६. निर्ऋतिवरुणमध्ये भद्रे - भूतनागान् १७. वरुणवायुमध्ये भद्रे - गंर्धवाप्सरस: १८....२१ ब्रम्हसोममध्ये वाप्यां - स्कदं , नंदिश्वरं , शूलं , महाकालं , २२. ब्रम्हेशानमध्ये श्रृंखलासु - दक्षं २३-२४. ब्रम्हेंद्रमध्ये वाप्यां - दुर्गा , विष्णुं २५. ब्रम्हाग्निमध्ये शृंखलासु - स्वधान् २६ ब्रम्हायममध्ये वाप्यां - मृत्युरोगान् २७. ब्रम्हनिर्ऋतिमध्ये शृंखलासु - गणपतिं २८. ब्रम्हवरुणमध्ये वाप्यां - आप: २९. ब्रम्हवायुमध्ये शृंखलासु - मरुत: ३० ब्रम्हण:पादमुले कर्णिकाध: - पृथिवीं ३१. तदुत्तरे - गंगादि सप्तनद्य: ३२. तदुत्तरे - सप्तसागरान् ३३. तदुपरि - मेरुं ३४.....४१ उत्तरे श्वेतपरिधौ प्रदक्षिणीक्रमेण आयुधान् - गदां , त्रिशूलं , वज्रं , शक्तिं , दंडं , खड्गं , पाशं , अंकुशं ४२......४९ तद्बाह्ये उत्तरे रजपरिधौ प्रदक्षिणीक्रमेण सप्तऋषीन् - गौतमं , भरद्वाजं , विश्वामित्रं , कश्यपं , जमदग्निं , वसिष्ठं , अत्रिं , अरुंधतीं ५०...५७ तद्बाह्येपूर्वे प्रदीक्षिणीक्रमेण मातर: - ऐंद्री , कौमारीं , ब्राम्हीं , वाराहीं , चामुण्डां , वैष्णवी , माहेश्वरीं , वैनायकीं ५८. ब्रम्हसमीपे - सूर्य ५९....६६ ब्रम्हसमीपे पीतपरिधौ प्रागादिक्रमेण नवग्रहान् - सोमं ,भौमं , बुधं , बृहस्पतिं , शुक्रं , शनैश्चरं , राहुं , केतून् ६७.....७० चतुद्धरित दत्तमुद्रोपरि पूर्वादिक्रमेण - योगिराजं , अत्रिवरदं , दत्तात्रयं , कालाग्निशमनं ७१.....७३ पूर्वेत्रय दत्तमुद्रोपरी ईशानीआरभ्य - योगिजनवल्लभं , लीलाविश्वंभर , सिद्धराजं ७४.....७६ दक्षिणेत्रय दत्तमुद्रोपरि आग्नेयांआरभ्य - ज्ञानसागरं , विश्वंभरावधूतं , मायामुक्तावधूतं ७७......७९ पश्चिमेत्रय दत्तमुद्रोपरि नैऋत्यांआरभ्य - मायायुक्तावधूतं, आदिगुरूम् शिवरूपं, ८०....८२ उत्तरेत्रय दत्तमुद्रोपरि वायव्यां आरभ्य - देवदेवं , दिगंबरं , कृष्णश्यामकमलनयनं ८३....९० चतुद्वारेदत्तमुद्रा समीपे ईशानीमारभ्यईशान पर्यंतं अष्टलिंगोपरि प्रदक्षिणीक्रमेण - शिवं , तत्पुरुषं , त्रिनेत्रं , नागभूषणं , अघोरं , विरुपाक्षं , सद्योजातं , महालिंगं ९१....९८ त्रयदत्तमुद्रसमीपे ईशानीमारभ्यईशानिपर्यन्तं अष्टलिंगोपरि प्रदक्षिणीक्रमेण - वामदेवं , शंभुं , सदाशिवं , गंगाधरं , नीलग्रीवं , त्र्यंबकं , पिनाकिनं , शूलपाणिं ९९....१०६ चतुद्वरिलिंग्समीपे नवकोष्ठात्मकभद्रेअष्ट भैरवान् - असितांग , रुरू , क्रोध, उन्मत्त , कपाल , भीषण , चण्ड , संहार १०७....११४ चतुद्वरिलिंगोपरि चतु:कोष्ठातंकभद्रे - भवं , शर्व , ईशानं , पशुपतिं , रुद्रं , उग्रं , भिमं ,  महादेवं ११५....१२२ लिंगसमीपे अष्टकोष्ठात्मकवाप्यां अष्टसिद्धिं - अणिमाम् , महिमाम् , गरिमाम् , लधिमाम् , प्राप्तिम , प्राकाम्याम् , वशित्वाम् , ईशित्वाम् , १२३ द्वितीयवष्टकोष्ठात्मक ईशानशृंखलासु - ऋग्वेदं १२४ तत्रैववामवल्यां - आयुर्वेदं १२५ तत्रैवदक्षिणवल्यां - पैलं १२६ द्वितीयषष्टकोष्ठात्मक आग्नेयशृंखलासु - यजुर्वेदं १२७ तत्रैयवामवल्यां - धनुर्वेदम् १२८ तत्रैयदक्षिणवल्यां वैशंपायनम् १२९ द्वितीयषष्टकोष्ठात्मकनैऋत्यशृंखलासु- सामवेदं १३० तत्रैयवामवल्यां - गंधर्ववेदं १३१ तत्रैयदक्षिणवल्यां - जैमिनीं १३२ द्वितीयषष्टकोष्ठात्मक वायव्यशृंखलासु- अथर्ववेदं १३३ तत्रैववामवल्यां - शस्त्रशास्त्रवेदं १३४ तत्रैवदक्षिणवल्या - सुमंतुं १३५ द्वितीयाईशानइंदुखंडे - ऋग्वेदाधिपतिब्रम्हाणं १३६ द्वितीयाआग्नेयेंदुखंडे - यजुर्वेदाधिपतिरुद्रं १३७ द्वितीयनैऋत्येंदुखंडे - सामवेदाधिपतिविष्णुं १३८ द्वितीयवायव्येंदुखंडे - अथर्ववेदाधिपतिइंद्रं १३९ तृतीयपंचकोष्ठात्मक आग्नेयशृंखलासु - श्रीगुरुं १४०. तत्रैववामवल्यां - शुलिनं १४१. तत्रैवदक्षिणवल्यां - चंद्रमौलिनं १४२. तृतीयपंचकोष्ठात्मक आग्नेयशृंखलासु - परमगुरुं १४३ तत्रैववामवल्यां - चंद्रमसं १४४ तत्रैवदक्षिणवल्यां - वृषध्वजं १४५ तृतीयपंचकोष्ठात्मकनैऋत्यशृंखलासु - परमेष्ठीगुरुं १४६ तत्रैववामवल्यां - त्रिलोचनं १४७ तत्रैवदक्षिणवल्यां - शक्तिधरं १४८ तृतीयपंचकोष्ठात्मकवायव्यशृंखलासु - सद्गुरुं १४९ तत्रैववामवल्यां - महेश्वरं १५० तत्रैवदक्षिणवल्यां - शूलधारिणं १५१ तृतीयईशानईदुखंडे - गणपतिं १५२ तृतीयआग्नेयेंदुखंडे -क्षेत्रपालं १५३ तृतीयनैऋत्येंदुखंडे - बटुकभैवं १५४ तृतीयवायव्येंदुखंडे - योगिनीं १५५....१६२ द्वितीयसत्वपरिधौ अष्टलोकपालं - इंद्रं , अग्निं , यमं , निऋतिं , वरुणं , वायुं , सोमं , ईशानं १६३....१७० तद्बाह्येद्वितीय रजपरिधौ वाहनानि - ऐरावतं , पुंडरिकं , वामनं , कुमुदं , अंजनं , पुष्पदंतं , सार्वभौमं , सुप्रतीकं १७१....१७८ तदबाह्यद्वितीय तमपरिधौ आयुधानि - वज्रं , शक्तिं , दण्डं , खड्गं , पाशं , अंकुंशं , गदां , त्रिशूलं ..... ।। ऊँ सुप्रतिष्ठीता: ...... ।।

Search

Search here.