ब्रह्मस्तोत्र2

स्तोत्र - मंत्र  > संकीर्ण इतर स्तोत्र Posted at 2018-11-24 08:14:22
ब्रह्मस्तोत्र  ( उदकशान्ति साठी उत्तम ) नमो हिरण्यगर्भाय ब्रह्मणे ब्रह्मरूपिणे । अविज्ञातस्वरूपाय कैवल्यायामृताय च ॥१॥ यं न देवा विजानन्ति मनो यत्रापि कुण्ठितं । न यत्र वाक्प्रसरति नमस्तस्मै चिदात्मने ॥२॥ योगिनो यं हृदाकाशे प्रणिधानेन निश्चलाः । ज्योतिरूपं प्रपश्यन्ति तस्मै श्री ब्रह्मणे नमः ॥३॥ कालात् पराय कालाय स्वेच्छया पुरुषाय च । गुणत्रयस्वरूपाय नमः प्रकृतिरूपिणे ॥४॥ विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे । तमसे रुद्ररूपाय स्थितिसर्गान्तकारिणे ॥५॥ नमो बुद्धिस्वरूपाय त्रिधाहंकृतये नमः । पञ्चतन्मात्ररूपाय पञ्चकर्मेन्द्रियात्मने ॥६॥ नमो मनः स्वरूपाय पञ्चबुद्धीन्द्रियात्मने । क्षित्यादि पञ्चरूपाय नमस्ते विषयात्मने ॥७॥ नमो ब्रह्माण्डरूपाय तदन्तर्वर्तिने नमः । अर्वाचीन पराचीन विश्वरूपाय ते नमः ॥८॥ अनित्यनित्यरूपाय सदसत्पतये नमः । समस्तभक्तकृपया स्वेच्छाविष्कृतविग्रह ॥९॥ तव निश्वसितं देवाः तव स्वेदोऽखिलं जगत् । विश्वा भूतानि ते पादः शीर्ष्णो द्यौस्समवर्तत ॥१०॥ नाभ्या आसीदन्तरिक्षंलोमानि च वनस्पतिः चन्द्रमा मनसो जातः चक्षोः सूर्यस्तव प्रभो ॥११॥ त्वमेव सर्वं त्वयि देव सर्वं , स्तोता स्तुति स्तव्य इह त्वमेव । ईशा त्वया वास्यमिदं हि सर्वं , नमोऽस्तु भूयोऽपि नमो नमस्ते ॥१२॥ इति स्तुत्वा विधिं देवाः निपेतुर्दण्डवत्क्षितौ । परितुष्टस्तदा ब्रह्मा प्रत्युवाच दिवौकसः ॥१३॥ ब्रह्मोवाच: यथार्थयाऽनया स्तुत्या तुष्टोऽस्मि प्रणताः सुराः । उत्तिष्ठत प्रसन्नोऽस्मि वृणुध्वं वरमुत्तमम् ॥१४॥ यः स्तोष्यत्यनया स्तुत्या श्रद्धावान् प्रत्यहं शुचिः । मां वा हरं वा विष्णुं वा तस्य तुष्टाः सदा वयं ॥१५॥ दास्यामः सकलान् कामान् पुत्रान् पौत्रान् पशून् वसु सौभाग्यमायुरारोग्यं निर्भयत्वं रणे जयम् ॥१६॥ ऐहिकामुष्मिकान् भोगान् अपवर्गं तथाऽक्षयं । यद्यदिष्टतमं तस्य तत्तत्सर्वं भविष्यति ॥१७॥ तस्मात्सर्वप्रयत्नेन पठितव्यः स्तवोत्तमः । अभीष्टद इति ख्यातः स्तवोऽयं सर्वसिद्धिदः ॥१८॥ ।। इति स्कन्दपुराण-काशीखण्डान्तर्गतं अभीष्टद ब्रह्मस्तोत्रम् ।।

Search

Search here.