बुध अष्टोत्तरशतनाम स्तोत्र

नामावली  > नवग्रह नामावली Posted at 2018-11-07 10:37:22
॥ बुध अष्टोत्तरशतनाम स्तोत्र ॥ बुध बीज मन्त्र -- ॥ ॐ ब्राँ ब्रीं ब्रौं सः बुधाय नमः ॥ बुधो बुधार्चितः सौम्यः सौम्यचित्तः शुभप्रदः । दृढव्रतो दृढबल श्रुतिजालप्रबोधकः ॥ १॥ सत्यवासः सत्यवचा श्रेयसाम्पतिरव्ययः । सोमजः सुखदः श्रीमान् सोमवंशप्रदीपकः ॥ २॥ वेदविद्वेदतत्त्वज्ञो वेदान्तज्ञानभास्करः । विद्याविचक्षण विदुर् विद्वत्प्रीतिकरो ऋजः ॥ ३॥ विश्वानुकूलसञ्चारी विशेषविनयान्वितः । विविधागमसारज्ञो वीर्यवान् विगतज्वरः ॥ ४॥ त्रिवर्गफलदोऽनन्तः त्रिदशाधिपपूजितः । बुद्धिमान् बहुशास्त्रज्ञो बली बन्धविमोचकः ॥ ५॥ वक्रातिवक्रगमनो वासवो वसुधाधिपः । प्रसादवदनो वन्द्यो वरेण्यो वाग्विलक्षणः ॥ ६॥ सत्यवान् सत्यसंकल्पः सत्यबन्धिः सदादरः । सर्वरोगप्रशमनः सर्वमृत्युनिवारकः ॥ ७॥ वाणिज्यनिपुणो वश्यो वातांगी वातरोगहृत् । स्थूलःस्थैर्यगुणाध्यक्षः स्थूलसूक्ष्मादिकारणः ॥ ८॥ अप्रकाशः प्रकाशात्मा घनो गगनभूषणः । विधिस्तुत्यो विशालाक्षो विद्वज्जनमनोहरः ॥ ९॥ चारुशीलः स्वप्रकाशो चपलश्च जितेन्द्रियः । उदऽग्मुखो मखासक्तो मगधाधिपतिर्हरः ॥ १०॥ सौम्यवत्सरसञ्जातः सोमप्रियकरः सुखी । सिंहाधिरूढः सर्वज्ञः शिखिवर्णः शिवंकरः ॥ ११॥ पीताम्बरो पीतवपुः पीतच्छत्रध्वजांकितः । खड्गचर्मधरः कार्यकर्ता कलुषहारकः ॥ १२॥ आत्रेयगोत्रजोऽत्यन्तविनयो विश्वपावनः । चाम्पेयपुष्पसंकाशः चारणः चारुभूषणः ॥ १३॥ वीतरागो वीतभयो विशुद्धकनकप्रभः । बन्धुप्रियो बन्धयुक्तो वनमण्डलसंश्रितः ॥ १४॥ अर्केशानप्रदेषस्थः तर्कशास्त्रविशारदः ।प्रशान्तःप्रीतिसंयुक्तः प्रियकृत् प्रियभाषणः ॥ १५॥ मेधावी माधवासक्तो मिथुनाधिपतिः सुधीः । कन्याराशिप्रियः कामप्रदो घनफलाश्रयः ॥ १६॥ बुधस्येवम्प्रकारेण नाम्नामष्टोत्तरं शतम् । सम्पूज्य विधिवत्कर्ता सर्वान्कामानवाप्नुयात् ॥ १७॥ ॥ इति बुध अष्टोत्तरशतनामस्तोत्रम् ॥

Search

Search here.