अघनाशकगायत्रीस्तोत्रम् आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि। सर्वत्र व्यापिकेऽनन्ते श्रीसंध्ये ते नमोऽस्तु ते॥ त्वमेव संध्या गायत्री सावित्रि च सरस्वती। ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता ...

श्री विंध्यवासिनी / विंध्येश्वरी स्तोत्र ध्यान सौवर्णाम्बुजमध्यगांत्रिनयनां सौदामिनीसन्निभां चक्रंशंखवराभयानिदधती मिन्दो:कलां बिभ्रतीम् ।  ग्रैवेयांगदहार कुण्डल धरा मारवण्ड लाद्यै: स्तुतां ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं  पा‌र्श्वस्थपंचाननाम् ॥ निशुम्भ-शुम्भ-गर्जनीं, प्रचण्ड-मुण्ड-खण्डिनीम् । वने रणे प्रकाशिनीं भजामि ...

गुप्त सप्तशती स्तोत्र ॐ ब्रीं-ब्रीं-ब्रीं वेणु-हस्ते, स्तुत-सुर-बटुकैर्हां गणेशस्य माता । स्वानन्दे नन्द-रुपे, अनहत-निरते, मुक्तिदे मुक्ति-मार्गे ।। हंसः सोहं विशाले, वलय-गति-हसे, सिद्ध-देवी समस्ता । ...

। । रेणुकाष्टक स्तोत्र । ।  महाकाली अंबे। मज न विसंबे क्षणभरी। हरी सारी माया । करुणी करुणा या करीधरी । न टाकी ...

सिद्ध गजगौरी कवच विधी - संकटग्रस्ताने आपत्तीं विमोचनार्थ इतर प्रयत्न चालू ठेवून या महाकवचाचे अनुष्ठान करावे . पूजाविधी - शुद्धपाण्याने ( पाण्यांत ...

Search

Search here.