चन्द्र अष्टोत्तरशतनाम स्तोत्र

नामावली  > नवग्रह नामावली Posted at 2018-11-07 11:07:00
॥ श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम् ॥ चन्द्र बीज मन्त्र -- ॥ ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः ॥ श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः । सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥ १॥ जितेन्द्रियो जगद्योनिः ज्योतिश्चक्रप्रवर्तकः । विकर्तनानुजो वीरो विश्वेशो विदुषाम्पतिः ॥ २॥ दोषाकरो दुष्टदूरः पुष्टिमान् शिष्टपालकः । अष्टमूर्तिप्रियोऽनन्त कष्टदारुकुठारकः ॥ ३॥ स्वप्रकाशः प्रकाशात्मा द्युचरो देवभोजनः । कळाधरः कालहेतुः कामकृत्कामदायकः ॥ ४॥ मृत्युसंहारकोऽमर्त्यो नित्यानुष्ठानदायकः । क्षपाकरः क्षीणपापः क्षयवृद्धिसमन्वितः ॥ ५॥ जैवातृकः शुची शुभ्रो जयी जयफलप्रदः । सुधामयस्सुरस्वामी भक्तानामिष्टदायकः ॥ ६॥ भुक्तिदो मुक्तिदो भद्रो भक्तदारिद्र्यभञ्जकः । सामगानप्रियः सर्वरक्षकः सागरोद्भवः ॥ ७॥ भयान्तकृत् भक्तिगम्यो भवबन्धविमोचकः । जगत्प्रकाशकिरणो जगदानन्दकारणः ॥ ८॥ निस्सपत्नो निराहारो निर्विकारो निरामयः । भूच्छायाऽऽच्छादितो भव्यो भुवनप्रतिपालकः ॥ ९॥ सकलार्तिहरः सौम्यजनकः साधुवन्दितः । सर्वागमज्ञः सर्वज्ञो सनकादिमुनिस्तुतः ॥ १०॥ सितच्छत्रध्वजोपेतः सीतांगो सीतभूषणः । श्वेतमाल्याम्बरधरः श्वेतगन्धानुलेपनः ॥ ११॥ दशाश्वरथसंरूढो दण्डपाणिः धनुर्धरः । कुन्दपुष्पोज्ज्वलाकारो नयनाब्जसमुद्भवः ॥ १२॥ आत्रेयगोत्रजोऽत्यन्तविनयः प्रियदायकः । करुणारससम्पूर्णः कर्कटप्रभुरव्ययः ॥ १३॥ चतुरश्रासनारूढश्चतुरो दिव्यवाहनः । विवस्वन्मण्डलाग्नेयवासो वसुसमृद्धिदः ॥ १४॥ महेश्वरःप्रियो दान्त्यो मेरुगोत्रप्रदक्षिणः । ग्रहमण्डलमध्यस्थो ग्रसितार्को ग्रहाधिपः ॥ १५॥ द्विजराजो द्युतिलको द्विभुजो द्विजपूजितः । औदुम्बरनगावास उदारो रोहिणीपतिः ॥ १६॥ नित्योदयो मुनिस्तुत्यो नित्यानन्दफलप्रदः । सकलाह्लादनकरो फलाशसमिधप्रियः ॥ १७॥ एवं नक्षत्रनाथस्य नाम्नामष्टोत्तरं शतम् ।

Search

Search here.