श्री दत्त अथर्वशीर्ष

स्तोत्र - मंत्र  > श्री दत्तात्रेय स्तोत्र Posted at 2018-10-27 15:33:32
दत्त अथर्वशीर्ष ॥ हरिः ॐ ॥ ॐ नमो भगवते दत्तात्रेयाय अवधूताय दिगंबरायविधिहरिहराय आदितत्त्वाय आदिशक्तये ॥१॥ त्वं चराचरात्मकः सर्वव्यापी सर्वसाक्षी त्वं दिक्कालातीतः त्वं द्वन्द्वातीतः ॥२॥ त्वं विश्वात्मकः त्वं विश्वाधारः विश्वेशः विश्वनाथः त्वं विश्वनाटकसूत्रधारः त्वमेव केवलं कर्तासि त्वं अकर्तासि च नित्यम् ॥३॥ त्वं आनन्दमयः ध्यानगम्यः त्वं आत्मानन्दः त्वं परमानन्दः त्वं सच्चिदानन्दः त्वमेव चैतन्यः चैतन्यदत्तात्रेयः ॐ चैतन्यदत्तात्रेयाय नमः ॥४॥ त्वं भक्तवत्सलः भक्ततारकः भक्तरक्षकः दयाघनः भजनप्रियः त्वं पतितपावनः करुणाकरः भवभयहरः ॥५॥ त्वं भक्तकारणसंभूतः अत्रिसुतः अनसूयात्मजः त्वं श्रीपादश्रीवल्लभः त्वं गाणगग्रामनिवासी श्रीमन्नृसिंहसरस्वती त्वं श्रीनृसिंहभानः अक्कलकोटनिवासी श्रीस्वामीसमर्थः त्वं करवीरनिवासी परमसद्गुरु श्रीकृष्णसरस्वती त्वं श्रीसद्गुरु माधवसरस्वती ॥६॥ त्वं स्मर्तृगामी श्रीगुरूदत्तः शरणागतोऽस्मि त्वाम् । दीने आर्ते मयि दयां कुरु तव एकमात्रदृष्टिक्षेपः दुरितक्षयकारकः । हे भगवन। वरददत्तात्रेय। मामुद्धर। मामुद्धर। मामुद्धर इति प्रार्थयामि । ॐ द्रां दत्तात्रेयाय नमः ॥७॥ ॥ ॐ दिगंबराय विद्महे अवधूताय धीमहि तन्नो दत्तः प्रचोदयात् ॥

Search

Search here.