दत्तगीता षष्ठोध्यायः

ग्रंथ - पोथी  > दत्तगीता Posted at 2019-02-15 16:05:12
श्रीदत्तगीता - षष्ठोध्यायः श्रीगणेशाय नमः॥ गोरक्षक उवाच - विद्धिहिकर्परमजिनं कंथा पुण्यापुण्यविवर्जितपंथा ॥ शून्यागारे समरसमज्ञः शुद्धविशुद्धं सततसमज्ञः ॥१॥ लक्ष्यालक्ष्यविवर्जितलक्ष्यो युक्तायुक्तविवर्जितदक्षः ॥ केवलतत्त्वनिरंतरपूतो वाद - विवादः कथमवधूतः ॥२॥ आशापाशविबंधनमुक्तः शौचाशौचविवर्जितयुक्तः ॥ एवं सर्वविवर्जितभोगी शुद्धनिरंजनसततं स योगी ॥३॥ श्रीदत्तात्रेय उवाच - कथमिह देही देहविचारः कथमिह रागी रागविचारः ॥ निर्मलनिश्वलगगनाकारं त्वहमिह तत्त्वं सहजाकारम् ‍ ॥४॥ गगनाकारनिरंतरहंसः तत्वःवितत्वंरहितोहंसः ॥ एवं कथमिह भिन्नविभिन्नं बंध - विबंधविकारविहिनं ॥५॥ वयमिह तत्त्वं विंदति यत्र रूप - विरूपं कथमिह तत्र ॥ गगनाकारं परमं यत्र विषयी करणं कथमिह तत्र ॥६॥ केवलतत्त्वनिरंतरसर्वे योगात्कथमिह गर्वं सत्यम् ‍ ॥ सत्यं संसारसारमसारमेवं कथमिह सारासारम् ‍ ॥७॥ केवलतत्त्वनिरंतरबुद्धं गगनाकारनिरंतरशुद्धम् ‍ ॥ एवं कथमिह संगविसंगं सत्यं कथमिह रंगविरंगम ‍ ॥८॥ योग - वियोगं रहितो योगी भोगविभोगो रहितो भोगी ॥ संततसर्वविवर्जितमुक्तः संततसर्वविवर्जितयुक्तः ॥९॥ एवं कथमिह जीवितमरणं ध्यानाध्याने कथमिह करणम् ‍ ॥१०॥ इंद्रजालमिदं सर्वं यथा मरुमरीचिका ॥ अखंडितमनाकारं वर्तते केवलः शिवः ॥११॥ धर्मादिमोक्षपर्यंतं निरीहाः सर्वथा वयमा ‍ ॥ कथं राग - विरागं च कल्पयंती विपश्चितः ॥१२॥ विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥ समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥१३॥ ॐ तत्सदिति श्रीदत्तगीतासूपनिषत्सारमथितार्थेषु निरंजनविद्यायां श्रीदत्त - गोरक्षकसंवादे महानिर्वाणनिरूपणं नाम षष्ठोध्यायः ॥६॥

Search

Search here.