श्री दत्तात्रेय तन्त्रम्

ग्रंथालय  > सुत्र व तंत्र ग्रंथ Posted at 2016-08-10 05:21:41
॥ श्रीदत्तात्रेयतन्त्रम् ॥ अथ प्रथमः पटलः । ईश्वरदत्तात्रेयसंवादः श्रीदत्तात्रेय उवाच कैलाशशिखरासीनं देवदेव महेश्वरम् जगद्गुरुम् दत्तात्रेयस्तु पप्रच्छ शङ्करं लोकशङ्करम् ॥ १॥ कृताञ्जलिपुटो भूत्वाऽपृच्छत् पृच्छते स भक्तवत्सलम् । भक्तानां च हितार्थाय तन्त्रकल्पश्च कथ्यताम् कल्पतन्त्रं प्रकथ्यताम् ॥ २॥ कलौ सिद्धं महाकृत्यं सिद्धिप्रदं कल्पं तन्त्रविधाविधानकम् । कथयस्व महादेव देवदेव महेश्वर ॥ ३॥ सन्ति नानाविधा लोके यन्त्रमन्त्राभिचारकाः । आगमोक्ताः पुराणोक्ता वेदोक्ता डामरे तथा ॥ ४॥ उड्डीशे मारीततन्त्रे मेरुतन्त्रे च कालीचण्डीश्वरे मते चण्डैश्वरे तथा । राधातन्त्रे तथोच्छिष्टे च देवेष । धारातन्त्रे मृडेश्वरे अमृतेश्वरे ॥ ५॥ ते सर्वे कीलनं कृत्वा कीलिताश्चैव कलौ वीर्यविवर्जिताः । कामक्रोधवशीभूता ब्राह्मणास्तस्य हेतबः ब्राह्मणाः क्रामक्रोधाढ्या एतस्मादेव कारणात् ॥ ६॥ विना कीलकमन्त्राश्च तन्त्राश्च कथिताः शिव कीलकेन विना मन्त्रान् कार्यसिद्धिप्रदान्नृनाम् । मन्त्रविद्या क्षणात्सिद्धिः, कृपां कृत्वा वदस्वं मे कथयस्व मम प्रभो ॥ ७॥ ईश्वर शिव उवाच श्रणु सिद्धिं महायोगिन्! सर्वयोगविशारद । तन्त्रविद्या महागुह्या महागुप्तां देवानामपि दुर्लभा ॥ ८॥ तवाग्रे कथिता देव कथितो ह्येव ! तन्त्रविद्याशिरोमणिः । गुह्याद्गुह्या गुह्यं महागुह्या गुह्या गुह्या गुह्यं गुह्यं गुह्यं पुनः पुनः ॥ ९॥ गुरुभक्ताय दातव्या नाभक्ताय कदाचन । मम भक्त्येकमसे कमनल दृढचित्तयुताय च ॥ १०॥ शिरो दद्यात्सुतं दद्यान्न दद्यात् दद्यातन्नदद्यात् तन्त्रकल्पकम् । यस्मै कस्मै न द दातव्यं नान्यथा मम भाषितम् ॥ ११॥ अथातः सम्प्रवक्ष्यामि दत्तात्रेय! तथा शृणु । कलौ महामन्त्रसिद्धिर्विना सिद्धिर्महामन्त्रो विना कीलेन कथ्यते ॥ १२॥ न तिथिर्न चक्षत्रं च नक्षत्रं नियमो नास्ति वासरः । न व्रतं नियमो होमः कालवेलाविवर्जितम् न जपो होमो न च कालादिनिर्णयः ॥ १३॥ केवलं तन्त्रमन्त्रेण ह्यौषधी ह्योषधी सिद्धिदायिनी सिद्धिरूपिणी । यस्याः साधनमात्रेण क्षणात्सिद्धिश्च जायते ॥ १४॥ मारणं मोहनं स्तम्भो विद्वेषोच्चाटने विद्वेषोच्चाटनं वशम् । आकर्षणं चेन्द्रजालं यक्षिणीं च रसायनम् ॥ १५॥ कालज्ञानमनाहारं साहारं निधिदर्शनम् । म्टवत्सासु वन्ध्यासु पुत्रयोगोपपादनम् बन्ध्या पुत्रवतीयोगं मृतवत्सासुजीवनम् ॥ १६॥ जयवादं वाजिकरं वाजिकरणं भूतविग्रह निवारणम् भूतग्रहनिवारणम् । सिंहव्याघ्र्भयं सर्पवृश्चिकानां तथैव च ॥ १७॥ निवारणं भयात्तेषां विषादिनाशनं चैव नान्यथा मम भाषितं । गोप्यं गोप्यं महागोप्यं गोप्यं गोप्यं पुनः पुनः ॥ १८॥ अथ नास्ति सर्वोपरि मन्त्रः ॐ परब्रह्मपरमात्मने नमः । ॐ उत्पत्तिस्थितिप्रलयकरायब्रह्म प्रलयकारकराय ब्रह्म हरिहराय त्रिगुणात्मने सर्वकौतुकनिदर्शनाय दत्तात्रेयाय नमः सर्वकौतुकानि दर्शय दर्शय । दत्तात्रेयाय नमः । एकलक्षजपात्सिद्धिः । अष्टोत्तरशतजपात्कार्यसिद्धिः । । तन्त्रसिद्धिं कुरु कुरु स्वाहा । मन्त्रजपविधिः । अयुतजपात्सिद्धिर्भवति । अष्टोत्तरशतजपात्कार्यसिद्धिर्भवति ॥ श्री दत्तात्रेयतन्त्रे शिवदत्तात्रेअसंवादे प्रथमः पटलः समाप्तः । अथ द्वितीयः पटलः मारणप्रयोगा मरणाभिधानः ईश्वर उवाच अथाग्रे सम्प्रवक्ष्यामि प्रयोगं मारणभिधम् । सद्यः सिद्धिकरं नृणां शृणुष्वावहितो मुनेः ॥ १॥ मारणं न व्ठा कार्यं यस्य कस्य यस्य कदाचन । प्राणानां सङ्कटे प्राणान्तसङ्कटे जाते कर्तव्यं भूतिमिच्छता ॥ २॥ मूर्खण तु कृते तन्त्रे तत्स्वमेव स्वस्मिन्नेव समापयेत् । तस्माद्रक्षेत्सदात्मानं मारणं न क्वचिच्चिरेत् ॥ ३॥ इदं श्लोकः षडस्ति । तस्माद्रक्ष्यः स वात्मा हि मारणं न क्वचिच्चरेत् । कर्त्तव्यं मारणं चेत् स्याद्विधिक्ट्यं समाचरेत् ॥ ५॥ विषयुक्तं चिताभस्म चिन्ताभस्मसनायुक्त धत्तूरचूर्णसंयुतम् संयुक्तम् । यस्याश्ण्गे निक्षिपेद्भौमे सद्यो याति यमालयम् लये ॥ ४॥ इदं श्लोकः चतुर्थिः ब्रह्मात्मानं तु विततं विदितं दृष्टवा विज्ञानचक्षुषा । मारणं न कार्यं नित्यमन्यथा दोषभाग् सर्वत्र मारणं कार्यनन्यथा दोषभाग्भवेत् ॥ ५॥ इदं श्लोकः सप्तः भल्लातकोद्भवं तैलं कृष्णसर्पस्य दन्तकम् । विषं धत्तूरसंयुक्तं यस्याश्ण्गे निक्षिपेन्मृतिः ॥ ६॥ इदं श्लोकः अष्टमः नरास्थिचूर्णं चूर्णैः ताम्बूले ताम्बूलं । भुक्ते भुक्तं मृत्युकरं ध्रुवम् । सर्पास्थिचूर्णं यस्याश्ण्गे क्षिपेन्मृत्युमवाप्नुयात् ॥ ७॥ इदं श्लोकः नवमः चिताकाष्टं गृहीत्वा तु भौमे च भरणीयुते । निखनेच्च गृहद्वारे मासान्मृत्युर्भविष्यति ॥ ८॥ इदं श्लोकः दशमः कृष्णसर्पवसा ग्राह्या तद्वर्तिं ज्वालयेन्निशि । धत्तूरबीजतैलेन कज्जलं कज्जले नृकपालके ॥ ९॥ इदं श्लोकः एकदशमः चिताभस्मसमायुक्तं लवणं पञ्चसंयुतम् पञ्चसंयुक्तम् । यस्याश्ण्गे निक्षिपेच्चूर्णं सद्यो याति यमालयम् यमालये ॥ १०॥ इदं श्लोकः द्वदशमः गृहीत्वा वार्श्चिकं वृश्चिकं मांसं घूक मांससमन्वितम् मासमुलूकचूर्णसम्युतम् । यस्याश्ण्गे निक्षिपेच्चूर्णं नरो मृत्युं गमिष्यति तस्य तद्युर्भविष्यति ॥ ११॥ इदं श्लोकः चतुर्दशमः घूकविष्टा तु सङ्ग्राह्या उल्लुविष्ठां गृहीत्वा तु बिसचूर्णसमन्विता विषचूर्णसमन्विताम् । यस्याश्ण्गे निक्षिपेच्चूर्णं सद्यो याति यमालयम् ॥ १२॥ इदं श्लोकः पश्ण्चदशमः खरविष्ठा तु सङ्ग्राहह्या बिसचूर्णसमन्विता खरविष्ठां सङ्गृहह्य विषपूर्णसमन्वितां । यस्याश्ण्गे निक्षिपेच्चूर्णं सद्यो याति यमालयम् ॥ १३॥ इदं श्लोकः त्रयदशमः लिखेत्पश्ण्चदशीयन्त्रं चिताभस्म विलोमतः । श्मशानाग्नौ क्षिपेद्यन्त्रं भौमे च म्रियते रिपुः ॥ १४॥ यन्त्रशक्ति ८ १ ६\ ३ ५ ७\ ४ ९ २\ इदं श्लोकः षडशमः रिपुविष्ठां गृहीत्वा तु च नृकपाले च तु । धारयेत् । उद्याने निख्यनेद्भूमौ यस्य नाम लिख्येत्स हि ॥ १५॥ इदं श्लोकः सप्तदशमः यावच्छुष्यति सा विष्ठा तावच्छत्रुर् शत्रूर् मृतो भवेत् । इदं पदं नास्ति । [यस्मै कस्मै न दातव्यं नान्यथा मम भाषितम्] ॥ १६॥ इदं श्लोकः अष्टदशमः कृकलासबसातैलं सरटस्य वसातैलं यस्याश्ण्गे बिन्दुमात्रतः । निःक्षिपेन्म्रियते शत्रुर्यदि शक्रोऽपि रक्षति ॥ १७॥ इदं श्लोकः नवदशमः विजया मिश्रं लवणं लवणं विजयायुक्तं गृहदीपे तु निक्षिपेत् । यस्य नाम्ना क्षयं याति मासमध्ये न संशयः ॥ १८॥ ॐ नमः कालरूपाय अमुकं शत्रुं भस्मी कुरु कुरु स्वाहा । एव भवतीति नास्ति । [एक लक्षजपात्सिद्धो भवति । अष्टोत्तरशतजपात्कार्यसिद्धिर्भवति ।] श्री दत्तात्रेयतन्त्रे मारणाप्रयोगः द्वित्यः पटलः समाप्तः । अथ तृतीयः पटलः मोहनप्रयोगाः मोहनाभिधानः ईश्वर उवाच अथाग्रे कथयिष्यामि अथातः सम्प्रवक्ष्यामि प्रयोगं मोहनाभिधम् । सद्यः सिद्धिकरं नृणां शृणु योगीन्द्र यत्नतः ॥ १॥ तुलसीबीजचूर्णं तु सहदेव्या रसेन सह च । रवौ यस्तिलकं कुर्यान्मोहयेत्सकलं जगत् ॥ २॥ हरितालं चाश्वगन्धां पेषयेत्कदलीरसे कदलीरसैः । गोरोचनेन संयुक्तं तिलके तिलकं लोकमोहनम् ॥ ३॥ शृश्ण्गि शृश्ण्गी चन्दनसंयुक्तो वचाकुष्ठसमन्वितः । धूपौ धूपो गेहे तथा वस्त्रे मुखे चैव विशेषतः ॥ ४॥ राजा प्रजा पशुपक्षि पशुः पक्षी दर्शनान्मोहकारकः । गृहीत्वा मूलताम्बूलं तिलकं लोकमोहनम् ॥ ५॥ सिन्दूरं कुश्ण्कुमं चैव गोरोचनसमन्वितम् । धात्रीरसेन सम्पिष्टं तिलकं लोकमोहनम् ॥ ६॥ इदं श्लोकः अष्टमः । सिन्दूरं च श्वेत वचा ताम्बुलरसपेषिता श्वेतार्कमूलं सिन्दूर येषयेर कदलीरसैः सहदेविका । अनेनैव तु मन्त्रेण तिलकं लोकमोहनम् ॥ ७॥ इदं श्लोकः नवमः । अपामार्गो भृश्ण्गराजो लाजा भृश्ण्गराजमपामार्ग लज्जालू च सहदेविका । एभिस्तु तिलकं कृत्वा त्रैलोक्यं मोहयेन्नरः ॥ ८॥ इदं श्लोकः दशमः । श्वेतदूर्वां गृहीत्वा तु हरितालं च पेषयेत् । एभिस्तु तिलकं कृत्वा त्रैलोक्यं मोहयेन्नरः ॥ ९॥ इदं श्लोकः सप्तमः । मनःशिला च कर्पूरं पेषयेत्कदलीरसे रसैः । तिलकं मोहनं नृणां नान्यथा मम भाषितम् ॥ १०॥ अथ कज्जलविधानम् गृहीत्वौदुम्बरं पुष्पं वर्तिं कृत्वा विचक्षणैः विचक्षणः । नवनीतेन प्रज्वाल्य कज्जलं कारयेन्निशि ॥ ११॥ कज्जलं चाञ्जयेन्नेत्रे मोहयेत्सकलं तच्च चाज्जयेन्नेत्रे मोहनं सर्वतो जगत् । यस्मै कस्मै न दातव्यं देवानामपि दुर्लभम् ॥ १२॥ अथ लेपविधानम् श्वेतगुञ्जारसे पेष्यं ब्रह्मदण्डीयमूलकम् । शरीरे लेपमात्रेण मोहयेत् लेपमात्रे शरीराणां मोहनं सर्वतो जगत् ॥ १३॥ बिल्वपत्रं गृहीत्वा तु छायाशुष्कं च तु कारयेत् । कपिलापयसा युक्तं कपिलापयसम्युक्ताम् वटीं कृत्वा तु गोलकम् गोलकीम् ॥ १४॥ एभिस्तु एतया तिलकं कृत्वा मोहयेत् मोहनम् सर्वतो जगत् । क्षणेन मोहनं याति प्राणैरपि प्राणैरपति(?) धनैरपि ॥ १५॥ श्वेतार्कमूलमादाय श्वेतचन्दनसंयुतम् । अनेन लेपयेद्देहं मोहयेत्सकलं मोहनम् सर्वतो जगत् ॥ १६॥ विजयापत्रमादाय श्वेतसर्षपसंयुतम् । अनेन लेपयेद्देहं मोहयेत्सकलं मोहनम् सर्वतो जगत् ॥ १७॥ गृहीत्वा तुलसीपत्रं छायाशुष्कं तु कारयेत् । अश्वगन्धासमायुक्तं विजयाबीजसंयुतम् ॥ १८॥ कपिलादुग्धसार्द्धेन सार्धेन वटी टकप्रमाणतः । भक्षिता प्रातरुत्थाय मोहयेत्सकलं मोहनम् सर्वतो जगत् ॥ १९॥ कटुतुम्बीबीजतैलेन बीजतैलं ज्वालयेत्पटवर्तिकाम् । कज्जलं चाञ्जितं नेत्रे मोहयेत्सकलं चाज्जयेन्नेत्रं मोहनम् सर्वतो जगत् ॥ २०॥ पञ्चाङ्गदाडिमीं पञ्चश्ण्गां दाडिमीं पिष्ट्वा श्वेत गुञ्जासमन्विताम् गुञ्जसमान्विताम् । एभिस्तु तेनैव तिलकं कृत्वा मोहयेत्सकलं जगत् ॥ २२॥ मन्त्रस्तु ॐ नमो भगवते रुद्राय सर्वजगन्मोहनं कुरु कुरु स्वाहा । अथवा ॐ नमो भगवते कामदेवाय यस्य यस्य दृश्यो भवामि यश्च यश्च मम मुखं पश्यति तं तं मोहयतु स्वाहा । विद्धिः - अयुतजपात्सिद्धो भवति । अष्टोत्तरशतजपात्प्रयोगसिद्धो भवति ॥ इति दत्तात्रेयतन्त्रे ईश्वरदत्तात्रेयसंवादे मोहनप्रयोगकथनं नाम तृतीयः पटलः समाप्तः ॥ ३॥ श्री दत्तात्रेयतन्त्रे मोहनप्रयोगनामकः तृतीयपटलः समाप्तः । अथ चतुर्थः पटलः स्तम्भनप्रयोगाः स्तम्भनाभिधानः ईश्वर उवाच अथाग्रे कथयिष्यामि प्रयोगं स्तम्भनाभिधम् । यस्यः साधनमात्रेण सिद्धिः करतले भवेत् ॥ १॥ आताग्निस्तम्भनम् तत्रादौ सम्प्रवक्ष्याम्यग्निस्तम्भनमुत्तमम् । यस्मै कस्मै न दातव्यं नान्यथा मम भाषितम् ॥ २॥ वसां गृहीत्वा माण्डूकीं कौमारीरसमिश्रिताम् । लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥ ३॥ अर्कदुग्धं गृहीत्वा तु सामादाय कौमारीरसमिश्रितम् कुमारी । लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥ ४॥ कदलीरसमादाय कौमारीरसमिश्रितम् कुमारीरसपेषितम् । लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥ ५॥ मण्डूकस्य वसा ग्राह्या कर्पूरेण च एव संयुता । लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥ ६॥ कुमारीकन्दमादाय कदलीकन्दसंयुतम् । लेपमात्रे शरीराणामग्निस्तम्भन प्रजायते ॥ ७॥ कुमारीरसयुक्तेन तैलेनाभ्य्श्ण्गमाचरेत् । अग्निना न देहदश्ण्गमग्निस्तम्भः प्रजायते ॥ ८॥ कुमारीरसलेपेन किञ्चिद्वस्तु न दह्यते । अग्निस्तम्भनयोगोऽयं नान्यथा मम भाषितम् ॥ ९॥ पिप्पलीमरीचीशुण्डीश्चर्वयित्वा शुण्ठी पुनः पुनः । दीप्ताश्ण्गारं दीप्ताश्ण्गारे नरैर्भुक्ते न वक्त्रं दह्यते क्वचित् ॥ १०॥ आज्यं शर्क्रया पीत्वा चर्वयित्वा चर्ययित्क(?) च नागरम् । तप्तलोहं मुख्ये क्षिप्तं न वक्त्रं दह्यते क्वचित् ॥ ११॥ अथाग्निस्तम्भनमन्त्रः ॐ नमो अग्निरूपाय मम शरीरे स्तम्भनं शरीरस्तम्भनं कुरु कुरु स्वाहा । विद्धिः - अयुतजपात्सिद्धिर् सिद्धो भवति । अष्टोत्तरशतजपात्प्रयोगसिद्धिर् प्रयोगाः सिद्धो भवति ॥ अथ आसानस्तम्भनम् आसानस्तम्भनाऽभिधानम् चर्मकारस्य कुण्डानां मलं ग्राह्यं तथा रजः । चकारुधिरैर्युक्तं चटकारुधिरेर् यस्याग्रे तद्विनिक्षिपेत् ॥ १॥ तस्य स्थाने भवेत्स्तम्भः सिद्धयोग सिद्धयोग उदाहृतः । यस्मै कस्मै न दातव्यो नान्यथा मम भाषितम् ॥ २॥ नृकपाले मृदं क्षिप्त्वा श्वेतगुञ्जां च निर्वपेत् श्वेतगुञ्जाफलं क्षिप्तं नृकपाले समृप्तिकम् । दुग्धेन तस्मिन् संसिक्ते बलौ दत्ते तु दुग्धस्य तस्य वृक्षो भवेद्यति ॥ ३॥ तस्य शाख्या लता ग्रह्या यस्याश्ण्गे अग्रे तां विनिक्षिपेत् । तस्य स्थाने भवेत्स्तम्भः सिद्धयोग सिद्धियोग उदाहृतः ॥ ४॥ अथ आसनस्तम्भनमन्त्रः ॐ नमो दिगम्बराय अमुकस्य आसनस्तम्भनं कुरु कुरु स्वाहा । अयुत जपान्मन्त्रः सिद्धो भवति । अष्टोत्तरशतजपात्प्रयोगः सिद्धो भवति । अथ बुद्धिस्तम्भनम् बुद्धिस्तम्भनाभिधानम् अलूक विष्ठामादाय उल्लूविष्टां गृहीत्वा तु छाया शुष्कां तु कारयेत् । सताम्बूला प्रदातव्या बुद्धिस्तम्भनमुत्तमम् ॥ १॥ भृश्ण्गराजरसैर्भाव्याः सिद्धार्थाः श्वेतनामकाः प्रथमसङ्ख्यं द्वित्य करन??॥ एभिस्तु तिलकं कृत्वा बुद्धिस्तम्भनमुत्तमम् ॥ २॥ सहदेवीमपामार्गं लोहपात्रे च पेषयेत् । तिलकः सर्वभूतानां बुद्धिस्तम्भनमुत्तमम् ॥ ३॥ भृश्ण्गराजो ह्यपामार्गः सिद्धार्थाः सहदेविका । कोलं वचा च श्वेतार्कः सत्त्वमेषां समाहरेत् ॥ ४॥ लोहपात्रे विनिक्षिप्य त्रिदिनं मर्दयेद्बुधः । ललाटे तिलकं कुर्याच्छत्रुबुद्धिः प्रणश्यति ॥ ५॥ अथ बुद्धिस्तम्भनमन्त्रः ॐ नमो भगवते शत्रूणां बुद्धिं स्तम्भय स्तम्भय स्वाहा । एक लक्षजपात्सिद्धो भवति मन्त्रः । अष्टोत्तरशतजपात्प्रयोगसिद्धिर् सिद्धो भवति । अथ शस्त्रस्तम्भनम् शस्त्रस्तम्भनाभिधानम् पुष्यार्के तु समुद्धृत्य विष्णुक्रान्तां समूलकाम् । वक्त्रे शिरसि धार्यते धार्य तत् शस्त्रस्तम्भः प्रजायते ॥ १॥ खर्जूरीमुखमध्यस्था करे बद्धा च केतकी । भुजदण्डस्थिते चार्के सर्वशस्त्रनिवारणम् ॥ २॥ वाराहव्याघ्रभूपालचौरशत्रुभयं ऊपाल(?) जयेत् । जातिमूलं मुखे क्षिप्तं शस्त्रस्तम्भनमुत्तमम् ॥ ३॥ करे सुदर्शनामूलं सुन्द्रशनं मूलं शस्त्रस्तम्भकरं भवेत् । केतकीं मस्तके चैव तालमूलं तालूमूले मुखे स्थितम् ॥ ४॥ एतानि त्रीणि मूलानि चूर्णानि चूर्णितानि घृते पिबेत् । आयातानेकशस्त्राणं समूहं संनिवारयेत् ॥ ५॥ ख्यर्जूरी चरणे हस्ते ख्यश्ण्गस्तम्भः पेअजायते ॥ ६॥ पुष्यार्के तु समादाय ह्यपामार्गस्य मूलकम् । लेपमात्रं लेपमात्रे शरीराणां सर्वशस्त्रनिवारणम् ॥ ७॥ पुष्यार्के श्वेतगुञ्जाया मूलमुद्धृत्य धारयेत् । हस्ते शस्त्रभ्यं नास्ति सश्ण्ग्रामे न कदाचन ॥ ८॥ गृहीत्वा रविवारे तु बिल्वपत्रे च कोमक्लम् । पिष्ट्वा विषं तत्समं च लेपनाच्छस्त्रबन्धनम् ॥ ९॥ अथ शस्त्रस्तम्भनमन्त्रः ॐ नमो भगवते महाबल पराक्रमाय शत्रूणां शस्त्रस्तम्भनं कुरु कुरु स्वाहा । प्रयोगविधिः एकलक्षजपान्मन्त्रः सिद्धो भवति नान्यथा । अष्टोत्तरशतजपात्प्रयोगः सिद्ध्यति ध्रुवम् ॥ ८॥ अथ शस्त्रलेपनम् विष्णुक्रान्यीयबीजानि मन्त्रभावेन ग्राहयेत् । तत्तैलं ग्राहयेत्पात्रे विषं चैव समन्वितम् ॥ १॥ भल्लाततैल संयुक्तं महिफेनेन संयुतम् । खरमूत्रं च संयुक्तं धत्तूरबीजसंयुतम् ॥ २॥ तालस्य रस संयुक्तं गन्धकं च मनः शिलाम् । एकीकृत्य तथैतेषां वटिका क्रियते नरैः ॥ ३॥

Search

Search here.