श्री एकादशमुख हनुमत् कवच 

स्तोत्र - मंत्र  > हनुमान स्तोत्र Posted at 2016-07-28 15:49:18
श्री एकादशमुख हनुमत् कवच  अत्यंत दुर्मिळ असे हे कवच स्तोत्र रोज म्हंटल्याने सर्व कष्ट , दुःख , चिंता  दूर होऊन संकटाचा परिहार होतो . अपघटना होत नाहीत . विशेष म्हणजे श्रावण महिन्यात शनिवार , सोमवार या दिवशी विशेष पाठ किंवा पूर्ण श्रावण मध्ये रोज याचे पठण करावे . तसेच रामनवमी पासून हनुमान जयंती पर्यंत सुद्धा असे पाठ करू शकतात . रोज 1 / 3 / 5 / 8 / 9 / 11 / 21 अशा पद्धतीने पाठ करू शकतात . सकाळी किंवा संध्याकाळी / रात्री किंवा दोन्ही वेळेस म्हणू शकतात . एखाद्या मंदिरात केले तर अजूनच उत्तम .  ज्यांना न्यास हा प्रकार माहीत नाही त्यांनी फक्त हात जोडावे . तेवढा भाग नाही म्हंटला तरी चालेल . या कवच स्तोत्राच्या मागे पुढे श्री रामनाम जप करावे . तसेच जमल्यास मारुती स्तोत्र सुद्धा म्हणावे म्हणजे अजून चांगला परिणाम होईल .  श्री एकादशमुख हनुमत् कवच  श्रीलोपामुद्रा उवाच  कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् । यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥१॥ दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे । कवचं वायुपुत्रस्य एकादशमुखात्मनः ॥२॥ इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् । वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः ॥३॥ अगस्त्य उवाच   नमस्कृत्वा रामदूतां हनुमन्तं महामतिम् । ब्रह्मप्रोक्तं तु कवचं श्रृणु सुन्दरि सादरम् ॥४॥ सनन्दनाय सुमहच्चतुराननभाषितम् । कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ॥५॥ सर्वसम्पत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे । ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमतः ॥६॥ हनुमत्स्तुतिमन्त्रस्य सनन्दन ऋषिः स्मृतः । प्रसन्नात्मा हनूमांश्च देवता परिकीर्तिता ॥७॥ छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा । मुख्यः प्राणः शक्तिरिति विनियोगः प्रकीर्तितः ॥८॥ सर्वकामार्थसिद्धयर्थं जप एवमुदीरयेत् । ॐ स्फ्रेंबीजं शक्तिधृक् पातु शिरो मे पवनात्मजः ॥९॥ क्रौंबीजात्मा नयनयोः पातु मां वानरेश्वरः । क्षंबीजरूपः कर्णौ मे सीताशोकविनाशनः ॥१०॥ ग्लौंबीजवाच्योनासांमेलक्ष्मणप्राणदायकः । वंबीजार्थश्च कण्ठं मे पातु चाक्षयकारकः ॥११॥ ऐंबीजवाच्यो हृदयं पातु मे कपिनायकः । वंबीजकीर्तितः पातु बाहू मे चाञ्जनीसुतः ॥१२॥ ह्रांबीजो राक्षसेन्द्रस्य दर्पहा पातु चोदरम् ।ह्रसौंबीजमयो मध्यं पातु लङ्काविदाहकः ॥१३॥ ह्रींबीजधरः पातु गुह्यं देवेन्द्रवन्दितः । रंबीजात्मा सदा पातु चोरू वार्धिलंघनः ॥१४॥ सुग्रीवसचिवः पातु जानुनी मे मनोजवः । पादौ पादतले पातु द्रोणाचलधरो हरिः ॥१५॥ आपादमस्तकं पातु रामदूतो महाबलः । पूर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ॥१६॥ दक्षिणे नारसिंहस्तु नैऋर्त्यां गणनायकः । वारुण्यां दिशि मामव्यात्खगवक्त्रो हरीश्वरः ॥१७॥ वायव्यां भैरवमुखः कौबेर्यां पातु मां सदा । क्रोडास्यः पातु मां नित्यमैशान्यं रुद्ररूपधृक् ॥१८॥ ऊर्ध्वं हयाननः पातु गुह्याधः सुमुखस्तथा । रामास्यः पातु सर्वत्र सौम्यरूपो महाभुजः ॥१९॥ इत्येवं रामदूतस्य कवचं यः पठेत्सदा । एकादशमुखस्यैतद्गोप्यं वै कीर्तितं मया ॥२०॥ रक्षोघ्नंकामदं सौम्यंसर्वसम्पद्विधायकम्। पुत्रदं धनदं चोग्रशत्रुसंघविमर्दनम् ॥२१॥ स्वर्गापवर्गदं दिव्यंचिन्तितार्थप्रदं शुभम् । एतत्कवचमज्ञात्वा मन्त्रसिद्धिर्न जायते ॥२२॥ चत्वारिंशत्सहस्राणि पठेच्छुद्धात्मको नरः । एकवारं पठेन्नित्यं कवचं सिद्धिदं पुमान् ॥२३॥ द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् । क्रमादेकादशादेवमावर्तनजपात्सुधीः ॥२४॥ वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशयः । यं यं चिन्तयते चार्थं तं तं प्राप्नोति पूरुषः ॥२५॥ ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत्  ॥२६॥ इत्येवमुक्त्वा वचनं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य । संहृष्टचित्तापि तदा तदीयपादा ननामातिमुदा स्वभर्तुः ॥२७॥ ॥श्रीअगस्त्यसंहितायामेकादशमुखहनुमत्कवचं सुसम्पूर्णम् ॥

Search

Search here.