श्री गणेश अष्टोतर नाम

नामावली  > गणेश नामावली Posted at 2018-01-20 15:13:40

श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् 

ऊँ श्री गणेशाय नमः 

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः । 
स्कंदाग्रजोव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ १ ॥
अग्निगर्वच्छिद इन्द्रश्रीप्रदः । वाणीप्रदोअः अव्ययः 
सर्वसिद्धिप्रदश्शर्वतनो शर्वरीप्रियः ॥ २ ॥ 
सर्वात्मकः सृष्टिकर्ता देवोनेकार्चितश्शिवः । 
शुद्धबुद्धि प्रियश्शांतो ब्रह्मचारी गजाननः ॥ ३ ॥ 
द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः । 
एकदन्तश्छतुर्बाहुश्छतुरश्शक्तिसंयुतः ॥ ४ ॥ 
लम्बोदरश्शूर्पकर्णो हरर्ब्रह्म विदुत्तमः । 
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ ५ ॥ 
पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः । 
अकल्मषस्स्वयंसिद्धस्सिद्धार्चितः पदाम्बुजः ॥ ६ ॥ 
बीजपूरफलासक्तो वरदश्शाश्वतः कृतिः । 
द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ ७ ॥ 
श्रीदोज उत्पलकरः श्रीपतिः स्तुतिहर्षितः । 
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥ ८ ॥ 
चन्द्रचूडामणिः कान्तः पापहारी समाहितः । 
अश्रितश्रीकरस्सौम्यो भक्तवांछितदायकः ॥ ९ ॥ 
शान्तः कैवल्यसुखदस्सच्चिदानन्द विग्रहः । 
ज्ञानी दयायुतो दांतो ब्रह्मद्वेषविवर्जितः ॥१० ॥ 
प्रमत्तदैत्यभयदः श्रीकंथो विबुधेश्वरः । 
रामार्चितोविधिर्नागराजयज्ञोपवीतकः ॥ ११ ॥
स्थूलकंठः स्वयंकर्ता सामघोषप्रियः परः । 
स्थूलतुण्डोऽग्रणी धीरो वागीशस्सिद्धिदायकः ॥ १२॥ 
दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् । 
शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥ १३॥ 
स्वलावण्यसुधासारो जितमन्मथविग्रहः । 
समस्तजगदाधारो मायी मूषकवाहनः ॥ १४ ॥ 
हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः । 
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुं ॥ १५ ॥ 
तुष्टाव शंकरः पुत्रं त्रिपुरं हंतुमुत्यतः । 
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥ १६ ॥ 
दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चंदनाक्षतैः । 
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥ 

श्री गणेशाची दुर्वा बिल्वपत्र सहित विशेष पूजन करून हे गणेश एकशे आठ नावे रोज पठण - श्रवण केल्याने सर्व अरिष्ट संकटांचा नाश होतो.. 
 

Search

Search here.