श्री गणेश मानस स्तोत्र

स्तोत्र - मंत्र  > गणेश स्तोत्र Posted at 2018-10-12 09:10:23
श्री गणेशमानसपूजा   नानारत्नविचित्रकं रमणिकं सिंहासनं कल्पितं || स्नानं जाह्य विवा रिणा गणपते पितांबरं गृह्यतां || कंठे मौत्किकमालिका श्रुति युगे द्वे धारितें कुण्डले || नानारत्नोंविराजितो रविविभायुक्तः किरीट: शिरे || १ ||   भाले चर्चितकेशरं मृगमदामोदांकितं चंदनं || नानावृक्षसमुभ्दवं सुकुसुमं मंदारदुर्वाशमी: || गुग्गूल्लोभ्दवधुपकं विरचित्तं दीपं त्वदग्रेस्थितम || भक्ष्यं मोदकसंयुतं गणपते क्षीरोदनं गृह्यतां || २ ||   ताम्बुल मनसा मया विरचितं जम्बूफलं दक्षिणा || साष्टांग प्रणsतोस्मि ते मम कृतां पूजां गृहाण प्रभो || में काम: सततं तवार्चन विधौ बुध्दीस्तवालिंगने || स्वेच्छा ते मुखदर्शने गणपते भक्तिस्तु पादांभुजे || ३ ||   माता गणेशश्च पिता गणेशो | भ्राता गणेशश्च पिता गणेशो | विद्या गणेशो द्रविणं गणेशः | स्वामी गणेशः शरणं गणेशः || ४ ||   इतो गणेशः परतो गणेशः | यतो यतो यामी ततो गणेशः || गणेश देवा दपर न किंचित | तस्मात गणेशं शरणं प्रपद्ये || ५ ||

Search

Search here.