गोपाल सहस्त्रनाम स्तोत्र

नामावली  > विष्णु नामावली Posted at 2018-11-03 00:20:46
श्री गोपाल सहस्त्रनामस्तोत्रम् 
कैलासशिखरे रम्ये गौरी पृच्छति शंकरम् । ब्रह्माण्डखिलनाथस्त्वं सृष्टिसंहारकारकः ॥१॥ त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः । नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥२॥ आश्चर्यमिदमत्यन्तं जायते मम शंकर । तत्प्राणेश महाप्राज्ञ संशयं छिन्धि शंकर ॥३॥ श्रीमहादेव उवाच धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे । रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥४॥ स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि । गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥५॥ दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् । इदं रहस्यं परमं पुरुषार्थप्रदायम् ॥६॥ धनरत्नौघमाणिक्यतुरङ्गमगजादिकम् । ददाति स्मरणादेव महामोक्षप्रदायकम् ॥७॥ तत्तेऽहं सम्प्रवक्ष्यामि श्रृणुष्वावहिता प्रिये । योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः ॥८॥ संसारसागरोत्तारकारणाय सदा नृणाम् । श्रीरंगादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥९॥ ततो लोका महामूढा विष्णुभक्तिविवर्जिताः । निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥१०॥ निरञ्जनो निराकारो भक्तानां प्रीतिकामदः । वृन्दावनविहाराय गोपालं रूपमुद्वहन् ॥११॥ मुरलीवादनाधारी राधायै प्रीतिमावहन् । अंशांशेभ्यः समुन्मील्य पुर्णरूपकलायुतः ॥१२॥ श्रीकृष्णचन्द्रो भगवान्नन्दगोपवरोद्यतः । धरणीरूपिणी माता यशोदानन्ददायिनी ॥१३॥ द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः । ब्रह्मणाभ्यर्थितो देवो देवैरपि सुरेश्वरि ॥१४॥ जातोऽवन्यां मुकुन्दोऽपि मुरलीवेदरेचिका । तया सार्द्धं वचः कृत्वा ततो जातो महीतले ॥१५॥ संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् । एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम् ॥१६॥ गौरतेजो विना यस्तु श्यामतेजः समर्चयेत् । जपेद्वा ध्यायते वापि स भवेत्पातकी शिवे ॥१७॥ स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः । एतैर्दोषैर्विलिप्येत तेजोभेदान्महेश्‍वरि ॥१८॥ तस्माज्ज्योतिरभूद्‍द्वेधा राधामाधवरूपकम् । तस्मादिदं महादेवि गोपालेनैव भाषितम् ॥१९॥ दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले । ततः पृष्टवती राधा सन्देहं भेदमात्मनः ॥२०॥ निरञ्जनात्समुत्पन्नं मयाधीतं जगन्मयि । श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥२१॥ ततो नारदतः सर्वं विरला वैष्णवास्तथा । कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥२२॥ शठाय कृपणायाथ दाम्भिकाय सुरेश्‍वरि । ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥२३॥ अस्य श्रीगोपालसहस्त्रनामस्तोत्रमन्त्रस्य श्रीनारद ऋषिः, अनुष्टुप् छंन्दः, श्रीगोपालो देवता, कामो बीजम् माया शक्तिः चन्द्रः कीलकम्, श्रीकृष्णचन्द्रभक्तिरूपफलप्राप्तये श्रीगोपालसहस्त्रनामजपे विनियोगः अथवा ॐ ऐं क्लीं बीजम् श्रीं ह्रीं शक्तीः, श्रीवृन्दावननिवासः कीलकम्, श्रीराधाप्रियं परं ब्रह्मोति मन्त्रः, धर्मादिचतुर्विधपुरुषार्थसिद्धर्थे जपे विनियोगः । करन्यासः ॐ क्लां अङ्गुष्ठाभ्यां नमः, ॐ क्लीं तर्जनीभ्यां नमः, ॐ क्लूं मध्यमाभ्यां नमः, ॐ क्लैं अनामिकाभ्यां नमः, ॐ क्लौं कनिष्ठिकाभ्यां नमः, ॐ क्लः करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः ॐ क्लां ह्रदयाय नमः, ॐ क्लीं शिरसे स्वाहा, ॐ क्लूं शिखायै वषट्, ॐ क्लैं कवचाय हुम, ॐ क्लौं नेत्रत्रयाय वौषट्, ॐ क्लः अस्त्राय फट् । ध्यानम्  कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं नासाग्रे वरमौक्तिकं करतले वेणुः करे कंकणम् । सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावली गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ फूल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घवृतं गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥
स्तोत्रम्  ॐ क्लीं देवः कामदेवः कामबीजशिरोमणिः । श्रीगोपालो महीपालः सर्ववेदाङ्गपारगः ॥१॥ धरणीपालको धन्यः पुण्डरीकः सनातनः । गोपतिर्भूपतिः शास्ता प्रहर्ता विश्‍वतोमुखः ॥२॥ आदिकर्ता महाकर्ता महाकालः प्रतापवान् । जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः ॥३॥ मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान् । नारायणो हृषीकेशो गोविन्दो गरुडध्वजः ॥४॥ गोकुलेन्द्रो महाचन्द्रः शर्वरीप्रियकारकः । कमलामुखलोलाक्षः पुण्डरीकशुभावहः ॥५॥ दुर्वासाः कपिलो भौमः सिन्धुसागरसङगमः । गोविन्दो गोपतिर्गोत्रः कालिन्दीप्रेमपूरकः ॥६॥ गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः । नन्दादिगोकुलत्राता दाता दारिद्रयभञ्जनः ॥७॥ सर्वमङ्गलदाता च सर्वकामप्रदायकः । आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः ॥८॥ गजगामी गजोद्धारी कामी कामकलानिधिः । कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः ॥९॥ मालाकारः कृपाकारः कोकिलास्वरभूषणः । रामो नीलाम्बरो देवो हली दुर्दममर्दनः ॥१०॥ सहस्त्राक्षपुरीभेत्ता महामारीविनाशनः । शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥११॥ कुमारीवरदायी च वरेण्यो मीनकेतनः । नरो नारायणो धीरो राधापतिरुदारधीः ॥१२॥ श्रीपतिः श्रीनिधिः श्रीमान् मापतिः प्रतिराजहा । वृन्दापतिः कुलग्रामी धामी ब्रह्म सनातनः ॥१३॥ रेवतीरमणो रामश्चञ्चलश्चारुलोचनः । रामायणशरीरोऽयं रामी रामः श्रियःपतिः ॥१४॥ शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः । राधाराधयितो राधी राधाचित्तप्रमोदकः ॥१५॥ राधारतिसुखोपेतो राधामोहनतप्तरः । राधावशीकरो राधाहृदयाम्भोजषट्‍पदः ॥१६॥ राधालिङ्गनसम्मोहो राधानर्तनकौतुकः । राधासञ्जातसम्प्रीती राधाकामफलप्रदः ॥१७॥ वृन्दापतिः कोशनिधिः कोकशोकविनाशकः । चन्द्रपतिश्चन्द्रपतिश्चण्डकोदण्डभञ्जनः ॥१८॥ रामो दाशरथी रामो भृगुवंशसमुद्भवः । आत्मारामो जितक्रोधो मोहो मोहान्धभञ्जनः ॥१९॥ वृषभानुर्भवो भावः काश्यपिः करुणानिधिः । कोलाहलो हली हाली हेली हलधरप्रियः ॥२०॥ राधामुखाब्जमार्तण्डो भास्करो रविजो विधुः । विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥२१॥ रोहिणीहृदयानन्दी वसुदेवात्मजो बली । नीलाम्बरो रौहिणेयो जरासन्धवधोऽमलः ॥२२॥ नागो नवाम्भो विरुदो वीरहा वरदो बली । गोपथो विजयी विद्वान् शिपिविष्टः सनातनः ॥२३॥ पर्शुरामवचोग्राही वरग्राही श्रृगालहा । दमघोषोपदेष्टा च रथग्राही सुदर्शनः ॥२४॥ वीरपत्नीयशस्त्राता जराव्याधिविघातकः । द्वारकावासतत्त्वज्ञो हुताशनवरप्रदः ॥२५॥ यमुनावेगसंहारी नीलाम्बरधरः प्रभुः । विभुः शरासनो धन्वी गणेशो गणनायकः ॥२६॥ लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशनः । वामनो वामनीभूतो वमनो वमनारुहः ॥२७॥ यशोदानन्दनः कर्ता यमलार्जुनमुक्तिदः । उलूखली महामानी दामबद्धाह्वयी शमी ॥२८॥ भक्तानुकारी भगवान् केशवोऽचलधारकः । केशिहा मधुहा मोही वृषासुरविघातकः ॥२९॥ अघासुरविनाशी च पूतनामोक्षदायकः । कुब्जाविनोदी भगवान् कंसमृत्युर्महामखी ॥३०॥ अश्‍वमेधो वाजपेयो गोमेधो नरमेधवान् । कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतलः ॥३१॥ रविकोटिप्रतीकाशो वायुकोटिमहाबलः । ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः ॥३२॥ कमला कमलाक्षश्च कमलामुखलोलुपः । कमलाव्रतधारी च कमलाभः पुरन्दरः ॥३३॥ सौभाग्याधिकचित्तोऽयं महामायी महोत्कटः । तारकारिः सुरत्राता मारीचक्षोभकारकः ॥३४॥ विश्‍वामित्रप्रियो दान्तो रामो राजीवलोचनः । लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ॥३५॥ सीतानन्दकरो रामो वीरो वारिधिबन्धनः । खरदूषणसंहारी साकेतपुरवासनः ॥३६॥ चन्द्रावलीपतिः कूलः केशी कंसवधोऽमरः । माधवो मधुहा माध्वी माध्वीको माधवो मधुः ॥३७॥ मुञ्जाटवीगाहमानो धेनुकारिर्धरात्मजः । वंशीवटविहारी च गोवर्धनवनाश्रयः ॥३८॥ तथा तालवनोद्देशी भाण्डीरवनशंखहा । तृणावर्तकथाकारी वृषभानुसुतापतिः ॥३९॥ राधाप्राणसमो राधावदनाब्जमधुव्रतः । गोपीरञ्जनदैवज्ञो लीलाकमलपूजितः ॥४०॥ क्रीडाकमलसंदोहो गोपिकाप्रीतिरञ्जनः । रञ्चको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥४१॥ कामः कामारिभक्तोऽयं पुराणपुरुषः कविः । नारदो देवलो भीमो बालो बालमुखाम्बुजः ॥४२॥ अम्बुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः । ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥४३॥ पद्मनाभः सुरज्येष्ठो ब्रह्मा रुद्रोऽहिभूषितः । गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रही ॥४४॥ गणाश्रयो गणाध्यक्षः क्रोडीकृतजगत्त्रयः । यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी ॥४५॥ भ्रमरः कुन्तली कुन्तीसुतरक्षी महामखी । यमुनावरदाता च काश्यपस्य वरप्रदः ॥४६॥ शङ्खचूडवधोद्दामो गोपीरक्षणपत्परः । पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः ॥४७॥ फाल्गुनः फाल्गुनसखो विराधवधकारकः । रुक्मिणीप्राणनाथश्च सत्यभामाप्रियङ्करः ॥४८॥ कल्पवृक्षो महावृक्षो दानवृक्षो महाफलः । अंकुशो भूसुरो भामो भामको भ्रामको हरिः ॥४९॥ सरलः शाश्वतो वीरो यदुवंशी शिवात्मकः । प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥५०॥ महाधनो महावीरो वनमालाविभूषणः । तुलसीदामशोभाढ्यो जालन्धरविनाशनः ॥५१॥ शूरः सूर्यो मृकण्डश्च भास्करो विश्वपूजितः । रविस्तमोहा वह्निश्च वाडवो वडवानलः ॥५२॥ दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः । गोपीनाथो महीनाथो वृन्दानाथोऽवरोधकः ॥५३॥ प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोपतिः । गङ्गा च यमुनारूपो गोदा वेत्रवती तथा ॥५४॥ कावेरी नर्मदा तापी गण्डकी सरयूस्तथा । राजसस्तामसः सत्त्वी सर्वाङ्गी सर्वलोचनः ॥५५॥ सुधामयोऽमृतमयो योगिनीवल्लभः शिवः । बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥५६॥ वंशी वंशधरो लोको विलोको मोहनाशनः । रवरावो रवो रावो बालो बालबलाहकः ॥५७॥ शिवो रुद्रो नलो नीलो लाङ्गली लाङगलाश्रयः । पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥५८॥ मोहिनीमोहनो मायी महामायो महामखी । वृषो वृषाकपिः कालः कालीदमनकारकः ॥५९॥ कुब्जाभाग्यप्रदो वीरो रजकक्षयकारकः । कोमलो वारुणो राजा जलजो जलधारकः ॥६०॥ हारकः सर्वपापघ्नः परमेष्ठी पितामहः । खड्‍गधारी कृपाकारी राधारमणसुन्दरः ॥६१॥ द्वादशारण्यसम्भोगी शेषनागफणालयः । कामःश्यामःसुखःश्रीदःश्रीपतिःश्रीनिधिःकृतिः ॥६२॥ हरिर्हरो नरो नारो नरोत्तम इषुप्रियः । गोपालीचित्तहर्ता च कर्ता संसारतारकः ॥६३॥ आदिदेवो महादेवो गौरीगुरुरनाश्रयः । साधुर्मधुर्विधुर्धाता भ्राता क्रूरपरायणः ॥६४॥ रोलम्बी च हयग्रीवो वानरारिर्वनाश्रयः । वनं वनी वनाध्यक्षो महावन्द्यो महामुनिः ॥६५॥ स्यमन्तकमणिप्राज्ञो विज्ञो विघ्नविघातकः । गोवर्द्धनो वर्द्धनीयो वर्द्धनी वर्द्धनप्रिय ॥६६॥ वर्द्धन्यो वद्धनो वर्द्धी वार्द्धिन्यः सुमुखप्रियः । वर्द्धितो वृद्धको वृद्धो वृन्दारकजनप्रियः ॥६७॥ गोपालरमणीभर्ता साम्बकुष्ठविनाशनः । रुक्मिणीहरणः प्रेम प्रेमी चन्द्रावलीपतिः ॥६८॥ श्रीकर्ता विश्वभर्ता च नरो नारायणो बली । गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥६९॥ व्यासो नारायणो दिव्यो भव्यो भावुकधारकः । स्वः श्रेयसं शिवं भद्रं भावुकं भविकं शुभम् ॥७०॥ शुभात्मकः शुभः शास्ता प्रशास्ता मेघनादहा । ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥७१॥ कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः । कृष्णः कामी सदाकृष्णः समस्तप्रियकारकः ॥७२॥ नन्दो नन्दी महानन्दी मादी मादनकः किली । मिली हिली गिली गोली गोलो गोलालयो गुली ॥७३॥ गुग्गुली मारकी शाखी वटः पिप्पलकः कृती । म्लेच्छहा कालहर्ता च यशोदायश एव च ॥७४॥ अच्युतः केशवो विष्णुर्हरिः सत्यो जनार्दनः । हंसो नारायणो लीलो नीलो भक्तिपरायणः ॥७५॥ जानकीवल्लभो रामो विरामो विघ्ननाशनः । सहस्त्रांशुर्महाभानुर्वीरबाहुर्महोदधिः ॥७६॥ समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः । गोकुलानन्दकारी च प्रतिज्ञापरिपालकः ॥७७॥ सदारामः कृपारामो महारामो धनुर्धरः । पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥७८॥ कम्बलाश्वतरो रामो रामायणप्रवर्तकः । द्यौर्दिवो दिवसो दिव्यो भव्यो भाविभयापहः ॥७९॥ पार्वतीभाग्यसहितो भ्राता लक्ष्मीविलासवान् । विलासी साहसी सर्वी गर्वी गर्वितलोचनः ॥८०॥ मुरारिर्लोकधर्मज्ञो जीवनो जीवनान्तकः । यमो यमारिर्यमनो यामी यामविधायकः ॥८१॥ वंसुली पांसुली पांसुः पाण्डुरर्जुनवल्लभः । ललिताचन्द्रिकामाली माली मालाम्बुजाश्रयः ॥८२॥ अम्बुजाक्षो महायक्षो दक्षश्चिन्तामणिः प्रभु । मणिर्दिनमणिश्चैव केदारो बदराश्रयः ॥८३॥ बदरीवनसम्प्रीतो व्यासः सत्यवतीसुतः । अमरारिनिहन्ता च सुधासिन्धुर्विधूदयः ॥८४॥ चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः । श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥८५॥ श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः । वासुदेवोऽप्रमेयात्मा केशवो गरुडध्वजः ॥८६॥ नारायणः परंधाम देवदेवो महेश्वरः । चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥८७॥ भगवान् सर्वभूतेशो गोपालः सर्वपालकः । अनन्तो निर्गुणोऽनन्तो निर्विकल्पो निरञ्जनः ॥८८॥ निराधारो निराकारो निराभासो निराश्रयः । पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः ॥८९॥ क्षणावनिः सार्वभौमो वैकुण्ठो भक्तवत्सलः । विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः ॥९०॥ देवकीगर्भसम्भूतो यशोदावत्सलो हरिः । शिवः संकर्षणः शम्भुर्भूतनाथो दिवस्पतिः ॥९१॥ अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः । निर्वाणनायको नित्यो नीलजीमूतसंनिभः ॥९२॥ कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः । हृषीकेशः पीतवासो वसुदेवप्रियात्मजः ॥९३॥ नन्दगोपकुमारार्यो नवनीताशनः प्रभुः । पुराणपुरुषः श्रेष्ठः शङ्खपाणिः सुविक्रमः ॥९४॥ अनिरुद्धश्चक्ररथः शार्ङगपाणिश्चतुर्भुजः । गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः ॥९५॥ वृन्दावनचरः शौरिर्वेणुवाद्यविशारदः । तृणावर्तान्तको भीमो साहसो बहुविक्रमः ॥९६॥ शकटासुरसंहारी बकासुरविनाशनः । धेनुकासुरसंघातः पूतनारिर्नृकेसरी ॥९७॥ पितामहो गुरुः साक्षी प्रत्यगात्मा सदाशिवः । अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्द्धनः ॥९८॥ धन्यो मान्यो भवो भावो धीरः शान्तो जगद्‍गुरुः । अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवतागुरुः ॥९९॥ क्षीराब्धिशयनो धाता लक्ष्मीवाँल्लक्ष्मणाग्रजः । धात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः ॥१००॥ लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः । कोटीमन्मथसौन्दर्यो जगन्मोहनविग्रहः ॥१०१॥ मन्दस्मिततमो गोपो गोपिकापरिवेष्टितः । फुल्लारविन्दनयनश्चाणूरान्ध्रनिषूदनः ॥१०२॥ इन्दीवरदलश्यामो बर्हिबर्हावतंसकः । मुरलीनिनदाह्लादो दिव्यमाल्याम्बराश्रयः ॥१०३॥ सुकपोलयुगः सुभ्रूयुगलः सुललाटकः । कम्बुग्रीवो विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥१०४॥ पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः । कलङ्करहितः शुद्धो दुष्टशत्रुनिबर्हणः ॥१०५॥ किरीटकुण्डलधरः कटकाङ्गदमण्डितः । मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥१०६॥ मञ्जीररञ्जितपद सर्वाभरणभूषितः । विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः ॥१०७॥ गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः । समस्तजगदानन्दः सुन्दरो लोकनन्दनः ॥१०८॥ यमुनातीरसञ्चारी राधामन्मथवैभवः । गोपनारीप्रियो दान्तो गोपीवस्त्रापहारकः ॥१०९॥ श्रृङ्गारमूर्तिः श्रीधामा तारको मूलकारणम् । सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः ॥११०॥ नरकासुरहारी च मुरारिर्वैरिमर्दनः । आदितेयप्रियो दैत्यभीकरश्चेन्दुशेखरः ॥१११॥ जरासन्धकुलध्वंसी कंसारातिः सुविक्रमः । पुण्यश्‍लोकः कीर्तनीयो यादवेन्द्रो जगन्नुतः ॥११२॥ रुक्मिणीरमणः सत्यभामाजाम्बवतीप्रियः । मित्रविन्दानाग्नजितीलक्ष्मणासमुपासितः ॥११३॥ सुधाकरकुले जातोऽनन्तप्रबलविक्रमः । सर्वसौभाग्यसम्पन्नो द्वारकायामुपस्थितः ॥११४॥ भद्रासूर्यसुतानाथो लीलामानुषविग्रहः । सहस्त्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥११५॥ वेदान्तवेद्यः संवेद्यो वैद्यब्रह्माण्डनायकः । गोवर्द्धनधरो नाथः सर्वजीवदयापरः ॥११६॥ मूर्तिमान् सर्वभूतात्मा आर्तत्राणपरायणः। सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः ॥११७॥ षङ्‍गुणैश्वर्यसम्पन्नः पूर्णकामो धुरन्धरः । महानुभावः कैवल्यदायको लोकनायकः ॥११८॥ आदिमध्यान्तरहितः शुद्धसात्त्विकविग्रहः । असमानः समस्तात्मा शरणागतवत्सलः ॥११९॥ उत्पत्तिस्थितिसंहारकारणं सर्वकारणम् । गम्भीरः सर्वभावज्ञः सच्चिदानन्दविग्रहः ॥१२०॥ विष्वक्सेनः सत्यसन्धः सत्यवान् सत्यविक्रमः । सत्यव्रतः सत्यसंज्ञः सर्वधर्मपरायणः ॥१२१॥ आपन्नार्तिप्रशमनो द्रौपदीमानरक्षकः । कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः ॥१२२॥ भक्तिवश्‍यो गुणातीतः सर्वैश्वर्यप्रदायकः । दमघोषसुतद्वेषी बाणबाहुविखण्डनः ॥१२३॥ भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः । कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः ॥१२४॥ नारसिंहो महावीरः स्तम्भजातो महाबलः । प्रह्लादवरदः सत्यो देवपूज्योऽभयङ्करः ॥१२५॥ उपेन्द्र इन्द्रावरजो वामनो बलिबन्धनः । गजेन्द्रवरदः स्वामी सर्वदेवनमस्कृतः ॥१२६॥ शेषपर्यङ्कशयनो वैनतेयरथो जयी । अव्याहतबलैश्वर्यसम्पन्नः पूर्णमानसः ॥१२७॥ योगेश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः । योगिहृत्पङ्कजावासो योगमायासमन्वितः ॥१२८॥ नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः । सुषुम्णामार्गसञ्चारी देहस्यान्तरसंस्थितः ॥१२९॥ देहेन्द्रियमनःप्राणसाक्षी चेतः प्रसादकः । सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥१३०॥ तत्त्वत्रयात्मकोऽव्यक्तः कुण्डलीसमुपाश्रितः । ब्रहाण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः ॥१३१॥ श्रीनिवासः सदानन्दो विश्वमूर्तिर्महाप्रभुः । सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् ॥१३२॥ समस्तभुवनाधारः समस्तप्राणरक्षकः । समस्तसर्वभावज्ञो गोपिकाप्राणवल्लभः ॥१३३॥ नित्योत्सवो नित्यसौख्यो नित्यश्रीर्नित्यमङ्गलः । व्यूहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः ॥१३४॥ पूर्णानन्दघनीभूतो गोपवेषधरो हरिः । कलापकुसुमश्यामः कोमलः शान्तविग्रहः ॥१३५॥ गोपाङ्गनावृतोऽनन्तो वृन्दावनसमाश्रयः । वेणुवादरतः श्रेष्ठो देवानां हितकारकः ॥१३६॥ बालक्रीडासमासक्तो नवनीतस्य तस्करः । गोपालकामिनीजारश्चोरजारशिखामणिः ॥१३७॥ परंज्योतिः पराकाशः परावासः परिस्फुटः । अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः ॥१३८॥ सप्तकोटिमहामन्त्रशेखरो देवशेखरः । विज्ञानज्ञानसन्धानस्तेजोराशिर्जगत्पतिः ॥१३९॥ भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः । भक्तदारिद्र्यदमनो भक्तानां प्रीतिदायकः ॥१४०॥ भक्ताधीनमनाः पूज्यो भक्तलोकशिवङ्करः । भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृन्तनः ॥१४१॥ अपारकरुणासिन्धुर्भगवान् भक्ततत्परः ॥१४२॥ ॥ फलश्रुतिः ॥ इति श्रीराधिकानाथसहस्त्रं नामकीर्तनम् । स्मरणात् पापराशीनां खण्डनं मृत्युनाशनम् ॥१॥ वैष्णवानां प्रियकरं महारोगनिवारणम् । ब्रह्महत्या सुरापानं परस्त्रीगमनं तथा ॥२॥ परद्रव्यापहरणं परद्वेषसमन्वितम् । मानसं वाचिकं कायं यत्पापं पापसम्भवम् ॥३॥ सहस्त्रनामपठनात् सर्वं नश्‍यति तत्क्षणात् । महादारिद्र्ययुक्तो यो वैष्णवो विष्णुभक्तिमान् ॥४॥ कार्तिक्यां सम्पठेद्रात्रौ शतमष्टोत्तरं क्रमात् । पीताम्बरधरो धीमान् सुगन्धिपुष्पचन्दनैः ॥५॥ पुस्तकं पूजयित्वा तु नैवेद्यादिभिरेव च । राधाध्यानाङ्कितो धीरो वनमालाविभूषितः ॥६॥ शतमष्टोत्तरं देवि पठेन्नामसहस्त्रकम् । तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥७॥ रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे । ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥८॥ यः पठेद्वैष्णवो नित्यं स याति हरिमन्दिरम् । कृष्णेनोक्तं राधिकायै मयि प्रोक्तं पुरा शिवे ॥९॥ नारदाय मया प्रोक्तं नारदेन प्रकाशितम् । मया त्वयि वरारोहे प्रोक्तमेतत्सुदुर्लभम् ॥१०॥ गोपनीयं प्रयत्नेन न प्रकाश्यं कथञ्चन । शठाय पापिने चैव लम्पटाय विशेषतः ॥११॥ न दातव्यं न दातव्यं न दातव्यं कदाचन । देयं शिष्याय शान्ताय विष्णुभक्तिरताय च ॥१२॥ गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च । अश्वमेधसहस्त्रस्य फलं पाठे भवेद् ध्रुवम् ॥१३॥ एकादश्यां नरः स्नात्वा सुगन्धिद्रव्यतैलकैः । आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् ॥१४॥ तत आरम्भकर्ताऽस्मात् सर्वं प्राप्नोति मानवः । शतावृत्तं सहस्त्रं च यः पठेद्वैष्णवो जनः ॥१५॥ श्रीवृन्दावनचन्द्रस्य प्रसादात् सर्वमाप्नुयात् । यद्‍गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥१६॥ न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित् । सर्पादिभूतयक्षाद्या नश्यन्ति नात्र संशयः ॥१७॥ श्रीगोपालो महादेवि वसेत् तस्य गृहे सदा । गृहे यत्र सहस्त्रं च नाम्नां तिष्ठति पूजितम् ॥१८॥ ॥ इति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे श्रीगोपालसहस्त्रनाम स्तोत्रं सम्पूर्णम् ॥

Search

Search here.