श्रीगोरक्ष सहस्रनामस्तोत्र

नामावली  > संकीर्ण इतर नामावली Posted at 2019-02-11 17:34:12
गकारादि श्रीगोरक्ष सहस्रनामस्तोत्रम् श्रीनाथाय नमो गुरवे देया द्वो मङ्गलानां भुवि ततिमनिशं यस्य दृक्पातमात्र प्रादुर्भूतप्रभावा द्रचयति भुवनं विश्वयोनिः समग्रम् । क्षोणीभारं विधत्ते शिरसि फणिपत्तिः शम्भुरति प्रपञ्चं सोऽयं श्रीआदिनाथः सुरनिकरशिरोरत्ननीराजिताङ्घ्रिः ॥ १॥ अहो ! नमः श्रीयुतपादपद्मं मत्स्येन्द्रनाथस्य मनोज्ञमूर्तेः । सापत्न्यभावं प्रविहाय यत्र चक्रे निवासं कमला च गीश्च ॥ २॥ यश्चादौ पद्मयोनिर्विसृजति निखिलं स्वस्वकर्मानुकूलं यश्चान्ते रुद्रनामा प्रलय इव जनं मोहलीनं करोति । यः स्थाने विष्णुदेहस्त्रिजगदवनकृत् सिद्धयोगात्मकोऽसौ गोरक्षो वाञ्छितानां ततिमनवरतं वः प्रदेयात् त्रिमूर्तिः ॥ ३॥ अथ सहस्रनामस्तोत्रम् ॥ गोरक्षानिपुणो गुह्यो गोभारार्तिनिषूदनः । गीर्वाणादारातिविद्रावी गोपदानुगतिर्गुणी ॥ ४॥ गोभास्वान् गण्डमुद्रश्च गुणवद् व्यूहमानदः । गोवृत्तिदश्च गोराजो गोलोकावासिपूजितः ॥ ५॥ गुह्यकप्रेतक्रव्यादशाकिनी ग्रहभञ्जकः । गतोपसर्गो ग्रन्थज्ञो गौरभूतिविभूषितः ॥ ६॥ गोराङ्गो गण्डमुद्रास्यो गौतमीनाथ एव च । गन्धात्मा गौतमत्राता गुरुतत्त्वार्थपारभृत् ॥ ७॥ गोरण्णाथों गवांनाथो गोमान् गोब्रह्मपालकः । गतक्रूरो गभीरात्मा गभस्तिशतचक्रभृत् ॥ ८॥ गणपो गणनाथश्च गणस्वामी गिरिप्रियः । गुरुदयो गुरुप्रार्च्यो गुरुदेवो गवेषकः ॥ ९॥ गगनो गतिमान् गौरतेजा गम्भीरशुद्धभूः । गतपाप्मा च ग्रन्थाग्र्यो ग्रामवासिजनार्थदः ॥ १०॥ गुरुभर्गो गतव्यग्रो ग्रहपीडादिघस्मरः । ग्रामरक्षणसन्दक्षा गर्वकक्षहुताशनः ॥ ११॥ गर्मुदद्भुतरूपाढ्यो गान्धर्वीभीभयात्मकः । गीर्वाणेतरगोत्रघ्नो गणेशाशेषदर्पहा ॥ १२॥ गीर्वाणगणदुर्दर्शो गोब्रह्मभयभञ्जनः । गतक्षोभो ग्रन्थनेता गूढकालयमान्तक ॥ १३॥ ग्रस्तासाध्यमहारोगो गुणवन्महदर्थदः । गुरुधर्माग्रगण्यात्मा ग्रहपीडादिमर्दकः ॥ १४॥ गुणाकारो गुणान्तःस्थो गुणत्रयनिषेधकृत् । गोकोटि ग्रोग्रहेशानो ग्रस्तमायो गदप्रियः ॥ १५॥ गुण्याक्षरो गविष्ठश्च ग्लानिहा ग्लानिवारकः । गुहाशापूरको गण्यो गोपतापनिराकरः ॥ १६॥ गङ्गाधरेष्टमन्त्रात्मा गुहागूढो गतभ्रमः । गोपको गतसर्वाधिर्गतिज्येष्ठो गुहाक्षरः ॥ १७॥ गतभावो गताभावो गताविद्यो गुणाग्रहः । गुहाध्येयो गुहाज्ञेयो गाढाङ्गो गूढविग्रहः ॥ १८॥ ग्लास्नुतापापहर्तो च गङ्गाधरपरेश्वरः । गुरुर्जितप्रियाकारो ग्लानम्लानिनिषूदकः ॥ १९॥ गभस्ति गर्वसंहर्ता गोकश्मलनिरासकृत् । गातृगीतो गुणागारो गुहाशायी गणाग्रणीः ॥ २०॥ गुहाकमलमार्तण्डो गौणदुस्सहभावनः । ग्रन्थसंशयसंहर्ता गुरुमत्स्येन्द्रशिक्षितः ॥ २१॥ गुणाग्रण्योऽथ गन्धेष्टो गिरिनारनिजासनः । गणकप्रवणाग्रण्यो गदाधरभयापहा ॥ २२॥ गीर्वाणदुस्सहद्योतो गभीरो गतिरोचनः । गभस्तिकोटिसत्तेजा गन्धवाहादिकप्लवः ॥ २३॥ गुरुक्रमो गणाधीशो गौरस्यो गुणभूषितः । गणप्राज्ञो गणश्लाघ्यो गणसंविद्गणाग्र्यभूः ॥ २४॥ गुणातीतोऽथ गुणभृद् गुणतत्त्वार्थविद्विभुः । गुणस्त्रष्टा गणेशश्च गणदेववरप्रदः ॥ २५॥ ग्रन्थारम्भश्च ग्रन्थान्तो ग्रन्थकृद् ग्रन्थपारदृक् । गन्तव्यो ग्रन्थपारीणो ग्रन्थान्तर्यामिगुम्फकः ॥ २६॥ गतपाणिर्गताङ्घ्रिश्च ग्रहोता गतिसर्वभृत् । गुप्तचक्षुर्गुणालोको ग्रन्थद्रष्टा गुणश्रुतिः ॥ २७॥ गुरुसंसारदुःखघ्नो गौरभास्वत्सुशोमनः । गौरलक्षणसंलक्ष्यो गुरुद्रोहिबहिष्करः ॥ २८॥ गुणाच्छेद्यवपुर्गम्यो गुणमाहात्म्यवेदितः । गौरभूर्गौरिमुद्रश्च गलव्यालोपवीतकः ॥ २९॥ गोमतीतीरतापघ्नो गुर्वीच्छादो गवेषकृत् । गौतमापत्तिहर्ता च गोमतीपदपावनः ॥ ३०॥ गौघृष्णिर्गुरुज्ञातो गौरज्ञानोपदेशकः । गोमद्वासिजनानन्दो गुरुविज्ञानसंस्कृतः ॥ ३१॥ गवाम्भर्तार्थ गोनाथो गोपनाथेननाथितः । गोष्ठप्रियो गवाधारो गोधुग् गोगुब् गुहादरः ॥ ३२॥ गोत्रभित्पूजिताङ्घ्रिश्च गौतमाश्रमखेदहृत । गोमन्नाथो गुणाभेद्यो हावासी ग्रहाग्रहः ॥ ३३॥ ग्रन्थाद्यो ग्रन्थभाषार्थो ग्रन्थसारार्थविद्वरः । गुहाकञ्जाशयो गोदृग् ग्रन्थसिद्धान्तशाश्वतः ॥ ३४॥ गौरहृत्कञ्जासंवासी गायकेष्टफलार्थदः । गन्धर्वपालिवर्षिष्ठो गुणानन्तविलासयुक् ॥ ३५॥ गन्धानुलिप्तदिव्याङ्गो गुणनाथो गुणिप्रियः । गिरीशार्चितपादाब्जो गोसर्पिःपानचञ्चलः ॥ ३६॥ गङ्गावीचिविधौतोत्त मातङ्गश्च गतविज्वरः । गन्धर्ववेदसम्पन्नो गुणरक्षो गणैकदृक् ॥ ३७॥ गुणग्रामो गुणारामो गाननाथो गणाक्षयः । गुरुशास्त्रार्थनैपुण्यो गुणोत्तीर्णो गदाग्रणीः ॥ ३८॥ गुरुसन्देहसञ्छेत्ता गुह्ययोगप्रदीपकः । गुह्यार्को गुरुनाथश्च गोत्रकेतुर्गतक्लमः ॥ ३९॥ गीतागीतविशेषज्ञो गोकष्टशतशातकः । गोचरो ग्रन्थविध्नघ्नो गर्वमानविभञ्जनः ॥ ४०॥ गवीशो गौरभूर्गोमी गर्भस्थपरिपालकः । गोकालशेश्सम्पायी गोपीयूषसुखासनः ॥ ४१॥ गिर्यरण्याश्रमस्थायी गोकोटिपायसादनः । गर्गशास्त्रप्रवीणात्मा गर्गशास्त्रार्थसिद्धदिः ॥ ४२॥ गरीयान् गुणसम्पन्नो गृहिसन्तापमोचनः । गर्भत्राता च गृष्टीशो गोगृष्टिगणपालकः ॥ ४३॥ गिरिनारगुहावासी गीर्वाणागमसर्ववित् । गोष्ठप्रियो गीताशानो गजाश्वान्तविभूतिदः ॥ ४४॥ गवेन्द्रो गानसंवेद्यो गीर्वाणगणसंस्तुतः । गङ्गातीरप्रियावासो गन्धाकृष्टमधुव्रतः ॥ ४५॥ गौरयोगप्रसन्नात्मा गणानीकशुभावहः । गलशोभिबृहन्नोदो गुम्फप्रणयपण्डितः ॥ ४६॥ गूढोऽत्मा? गणकाग्रण्यो गिरिरैवतवासकृत् । गिरिरैवततापघ्नो गिरिरैवतपालकः ॥ ४७॥ गिर्यर्बुदशिरःस्थायी गिर्यर्बुदसदाचरः । गिर्यर्बुदशिरःस्थाता गिर्यर्बुदसुखासनः ॥ ४८॥ गुजारिशतविक्रान्तो कीतकीर्तिर्गुरुद्युतिः । गुहार्थदो गुहस्वामी गवीशो गोभयापहः ॥ ४९॥ गुण्यालयो गुरुश्रेयान् गुरुहत्याविमोचनः । गुणोत्कर्षो गुणाध्यक्षो गुण्येतरनिषेधकृत् ॥ ५०॥ ग्रन्थनिर्माणचातुर्यो गुहाव्यापी गतश्रमः । ग्रन्थाथवृद्धिकृद् गोभृद् गौरवामयधग् गुरुः ॥ ५१॥ ग्रन्थरूढार्थसर्वज्ञो गूढयोगार्थकुञ्चिभृद् । गूढनामा गतिश्रेष्ठो गोस्वामी गोभयापहा ॥ ५२॥ गूढवर्णसमाम्नायो ग्रन्थसन्दर्भभाववित् । गोधीरो गहनो गोमी गोत्राभारनिराकरः ॥ ५३॥ गुरुपुत्रेष्टसंयोक्ता गौरविद्यो ग्रहाग्रणीः । गुणाचिन्त्यो गुणानन्तो गुणचिन्मयलक्षणः ॥ ५४॥ गुरुपमादिसन्नाथो गुरुगोरक्षसंज्ञितः । गोत्रभिद्भयविद्रावी गौरयोगसुधानिधिः ॥ ५५॥ गतरोगो गवामीशो गुणवद्गणपूजित । गुणभूर्गाननैपुण्यो ग्रन्थभूर्गोविदाङ्गतिः ॥ ५६॥ गुणच्छाद्मा च ग्रन्थेष्टो ग्रन्थाधारो गतिश्रितः । ग्रन्थवन्मानदो गोप्यो गुणनेत्रसमुज्ज्वलः ॥ ५७॥ गुप्तवस्तुर्गणेषानो गुणान्तर्भूतचिन्मयः । गणराजो गणस्नेहो गुरुदेवपुरातनः ॥ ५८॥ गृहितो गुणवान् गोपो गुरुधामा गुरुत्तमः । गुणविच्छिष्यशन्दायी गोत्रभित् प्राणवल्लभः ॥ ५९॥ गुरुयोगासनस्थाता गुरुभावविभाषणः । गीतनादप्रसन्नात्मा गीतलीलो गुरुक्रमः ॥ ६०॥ गुरुश्रीर्गुप्तधामा च ग्रथितो गुह्ययोगभूः । गुरुव्यवसितोत्कृष्टबुद्धियोगप्रदायकः ॥ ६१॥ ग्रन्थाद्दीपोऽथ गुणधृग् गुणकृद गुणहृद् गुहः । गुणाविर्भूतब्रह्माण्डो गुणमन्यो गुणोर्जितः ॥ ६२॥ ग्रन्थकृदीष्टशन्दाता गुरुपाशापहो गतिः । गौरसत्याव्ययानन्तो गुरुब्रह्माद्वितीयकः ॥ ६३॥ गौरघृष्णिप्रभादीप्तो गोत्रवृन्दभयापहः । गोत्रागोत्रप्रभुर्गोत्रवरो गन्धी गताशयः ॥ ६४॥ गूढवेदार्थसंवेद्यो गूढोपनिषदव्ययः । गुरुमत्स्यमहेशानो गुरुमत्स्येन्द्रनन्दनः ॥ ६५॥ गम्यार्थो गौरगन्धाप्तो गन्धर्वानीकनायकः । गीणिर्चितपादाब्जो गीर्वाणानाकनन्दन ॥ ६६॥ गुडाकेशगतिर्गन्धोत्कृष्टो गन्धर्वराजभाः । गुडकेशसमाराध्यो गन्धर्ववरवीजितः ॥ ६७॥ गिरित्रो गौश्च गीस्त्राता गिरित्राभीष्टदायकः । गृहीतगुणगो गाथी गर्भगुब् गेयकृन्मुदः ॥ ६८॥ गुणाहितकुलत्रासो गणाधारो गणैकपात् । गम्भीराप्राकृतज्योतिर्गम्भीरास्यो गवादृतिः ॥ ६९॥ गम्भीरनिम्ननाभिश्च गम्भीरजलदध्वनिः । गतजन्मजरामृत्युर्गन्धर्वत्कञ्जमुण्मुखः ॥ ७०॥ गम्भीरानन्तशुद्धात्मा गर्भावासविनाशकृत् । गम्भीरपदविन्यासो गीर्वाणभयनाशकः ॥ ७१॥ गोपेशोऽथ गृहस्वामी गोगोपनपरायणः । गजाजिनपरिश्लिष्टो गोपथानु प्रवर्तकः ॥ ७२॥ गजार्यजिनसंवीतो गौरयोगविदांवरः । गुरुसिद्धो गुहागारो गृही ग्रामपुरादिपाः ॥ ७३॥ गभस्तिकर्णमुद्रास्यो गुर्वनुज्ञाप्रपालकः । गुरुदैत्यकुलोच्छेत्ता गौरव ग्र्योहि गोशिवः ॥ ७४॥ गर्तार्तिर्गतसंसारो गतदर्पो गतज्वरः । गताहङ्कारवैचित्यो गतसङ्कल्पकल्पनः ॥ ७५॥ गन्धर्वाराधिताङ्ध्यब्जयुग्मश्चैव गिरीश्वरः । ग्रन्थवान् ग्रन्थवक्ता च ग्रन्थकृद्वृन्दवन्दितः ॥ ७६॥ गीर्जन्मा गूढविच्छोष्ठो गुरुवात्सल्यधृग् गतिः । गुरुभीतिप्रमर्दी च गुर्वर्तिवृन्दभेदकः ॥ ७७॥ गूहो गूढतमो गुप्तो गीष्पतिर्गीतिनायकः । गम्भीरीगन्धसंल्लुब्धो ग्रन्थलोलाल्यलङ्कृतः ॥ ७८॥ गोपो गोप्यतरो गृह्यो गुण्यशृङ्गिनिनादभृतः । गुप्तागुप्तो ग्रन्थबलो ग्रन्थार्थप्रतिपादितः ॥ ७९॥ गणकप्रीतिकृद् गर्गदेवो गर्गादिसत्कृतः । गोरक्षगणकाग्राण्यो गोरक्षावलिकृत्तमः ॥ ८०॥ ग्रन्थपारायणप्राप्यो गुह्यग्रन्थार्थदीपकः । गौरयोगार्थतत्त्वज्ञो गुरुवेदनिरूपितः ॥ ८१॥ गणराडर्चितो नित्यं गोविन्दार्यसमृतिपदः । गोविन्देष्टप्रियादाता गौरापारपराक्रमः ॥ ८२॥ गोविन्दात्मा च गम्भीरो गीःप्रियङ्कर एव च । गूढजत्रुर्ग्रस्तशोको गुणगण्यो गुणलकः ॥ ८३॥ ग्रन्थप्रयोजको गौरमर्यादो ग्रन्थकेतनः । ग्रन्थार्थद्योतको गोदो ग्रन्थसिद्धान्तभास्करः ॥ ८४॥ गायकप्रवरप्रेष्ठो गायकेष्टार्थदायकः । गायकवादकानर्तकार्यकानन्दमुक्तिदः ॥ ८५॥ गोङ्कारबीजसंश्लिष्टो गुह्यसोऽहंशिवात्मकः । गुरुशिष्यार्थितार्थज्ञो गौरहंसो गुणावृतः ॥। ८६॥ गन्धर्वदेवसेव्याङ्घ्रिर्गन्धर्वपरमेश्वरः । गौरसिद्धो गुणावश्यो गौरधर्मज्ञ एव च ॥ ८७॥ गुडाकाहृद् गोपरेशो गिरात्मा गीःप्रियंवदः । गालवर्षिप्रियापाद्यो गोष्ठामयविधस्मरः ॥ ८८॥ गायत्रीमन्त्रविद्वेद्यो गोचरप्रियवर्धनः । गमको गौतमो गाता गतियाथार्थ्ययोगकृत ॥ ८९॥ गोकर्णारण्यसंरन्ता गोकर्णाश्रमवन्दितः । गान्धारनिर्भयारामो गान्धारक्षोणिपालकः ॥ ९०॥ गुप्तार्थदो गुणागम्यो ग्रन्थप्रकटपौरुषः । गतिभृद् गम्यमूर्तिश्च गुणादिशिवसंश्रुतः ॥ ९१॥ गिरागम्यो गवामीशो गिरर्थार्थो गिरांवरः । गृहीतगुणवल्लीलो गानविज्ञानपारदः॥ ९२॥ गव्यापालो गणश्रीशो गोस्वयम्भूर्गणेष्टभूः । गणनाथो गृहानिष्ठो गानो गानो गमात्मकः ॥ ९३॥ गुणागुणगणातीतो गुणत्रयविभावनः ॥ गोत्राचारप्रियो गोत्रो गोत्रानाथो गुणाकरः ॥ ९४॥ गायमानप्रियो ग्लौभृद् गीताङ्गो गीतपेशलः । गानसामसमागेयो गणदुष्कृतनाशनः ॥ ९५॥ गीर्वाणभाषासम्भाष्यो ग्रीवागरलशेषभृत् । गणराजाधिराजश्च गतिमान् गणवान् गणी ॥ ९६॥ गुणसृग् गतिधृग् गेयो गर्ववद्दुःखकृत्तमः । गुणभ्राजो गणश्रेष्ठो गुणकृद् गुणहृद् गृहः ॥ ९७॥ गुरुज्ञानो गुणाभ्भोधिर्गुहाधामा गणप्रभुः । गोप्यमूर्तिर्गुहीतार्थो गृहीतगुणवज्जगत् ॥ ९८॥ गोत्रापालकपालेष्टो गाननादज्ञमन्मथः । गोपस्तोमप्रियानन्दो गौरस्वाध्यायवेदितः ॥ ९९॥। गोत्राल्हादकमूर्तिश्च गुणतत्त्वविवेककृत् । गोवेद्यो गोऽर्थविद् गद्यो गद्यभाषाप्रभाषणः ॥ १००॥ गतोर्मिषट्कवर्षिष्ठो गुणषट्कप्रधानजित् । गतकारणकार्यश्च गतसाम्यातिशायकः ॥ १०१॥ गतसर्वावतारत्वावतारिभेदकल्पनः । गुह्यप्रणवचिन्नादो गुहास्थानस्थिरासनः ॥ १०२॥ गायत्रीजपसंसाध्यो गायत्रीमत्प्रपूजितः । गायत्रीमद्गुणाकारो गायत्रीमत्परात्मकः ॥ १०३॥ गायत्रीमत्सदातुष्टो गायत्रीमत्सदाशिवः । गायत्रीमदधिष्ठाता गायत्रीमत्फलात्मकः ॥ १०४॥ गायत्रीमत्सदासेव्यो गायत्रीमद्यशोवहः । गायत्रीमद्गहान्तःस्थो गायत्रीमत्सुखालयः ॥ १०५॥ गायन्त्रीविदुषांवर्चो गायत्रीमद्विवर्धनः । गवात्मवान् गवांवाग्मी गणशत्रुनिवर्हणः ॥ १०६॥ गायत्रीमन्महालोको गायत्रीमत्प्रिङ्करः । गायत्रीमत्कुलानन्दी गायत्रीमद्धुरन्धरः ॥ १०७॥ गौरीसरोनिजानन्दो गौरीशसर आश्रमः । गौरीसरस्तपःस्थायी गौरीशसर आसनः ॥ १०८॥ गोस्तनीफलभुग् गाढो गौरगात्रो गवायनः । गोग्रामणीर्गुणग्रामो गाढानुग्रहकारकः ॥ १०९॥ गुरु मोहनिराकर्ता गाथाम्नायदिवाकरः । गरागरासमारन्ता गोस्तनीफलभोजनः ॥ ११०॥ गुरुयोगफलस्त्रष्टा च गाढानन्दामृतात्मकः । गढयोगान्तरात्मा च गाढयोगपुरातनः ॥ १११॥ गुणातिशयवान् गण्यो गुण्यो गुणपरायणः । गोसिद्धसाधनानाथो गूढसत्परमार्थदः ॥ ११२॥ गुरुसद्गुरुनामा च गुरुशैवशिवार्थदः । गुप्तावधूतशैलीभृद् गुरुयोगिशिवात्मकः ॥ ११३॥ गूढसिद्धान्तसंसिद्धो गतक्लेशतरङ्गकः । गताखिलाधिसन्नाथो गुह्यस्वस्मरभूतिमान् ॥ ११४॥ गुह्योङ्कारप्रतिष्ठानो गुहाकञ्जस्थिरासनः । गूढधारोदयो गोधा गताखिलकलङ्ककः ॥ ११५॥ गुर्वङ्कभूतिभूषाढ्यो गुरुशो गुरुखात्मकः । गुह्यात्मपरधामा च गुह्यशङ्खंसुखार्थकृत् ॥ ११६॥ गोप्यशङ्खंशिरोधायी गाढनिस्सोमसौहृदः । गौरमृगाजिनाधर्ता गुरुशैलीपरार्थवित् ॥ ११७॥ गुणषड्वैकृतातीतो गौरपद्धतिपादुकः । गुह्यचिदुल्लसन्मुद्रो गोऽजपाजापशान्तिकृत् ॥ ११८॥ गुरुधैर्यपराशक्तिर्गुहादीपनविग्रहः । गौरचिन्मेखलाधारी गृह्ययोगसुवस्त्रभृत् ॥ ११९॥ गताद्वैतेतराभासो गढतन्मयकारकः । गतोपाधिनिजानन्ददिग्देशसुदृढासनः ॥। १२०॥ गुहाप्रादेशनिलयो गुहासाक्षात्प्रकाशकः । गतमृत्युमहामोहो गाढाजाजवनीनटः ॥ १२१॥ गाढवासनवल्लीभुग् गुहात्मज्ञानसर्वगः । गाढावर्तजगद्वेत्ता गतोत्थानमयात्मकः ॥ १२२॥ गतोत्थाधारधर्मज्ञो गतविश्रान्तिचिन्मयः । गृहीतचिन्मयाकारो गृहीतपदमुक्तिदः ॥ १२३॥ गुर्वाज्ञो गौरसिद्धेन्द्रो गुहादेसदाऽमृतः । गणशुद्धो गणाभिज्ञो गात्रोद्वारकरप्रभुः ॥ १२४॥ गात्रसत्यो गवेषेष्टो गाढभोक्ता गुहाचलः । गतव्यामोहमात्सर्यो गुरुज्ञानप्रबोधकः ॥ १२५॥ गतपारमहामोहतरङ्गाब्धिविशोषणः । गतभीर्गतदैन्यश्च गतलज्जो गतामयः ॥ १२६॥ गतशोको गतार्तिश्च गाढालस्यविवर्जितः । गाढमोहमदच्छिच्च गाढदम्भासुखावहः ॥ १२७॥ गतमायो गतभ्रान्तिर्गुर्वाज्ञामार्गदर्शकः । गाढाहङ्कारशून्यश्च गर्वमोहपराङ्मुखः ॥ १२८॥ गतात्यन्तमदक्रोधो गाढाविद्याख्यदोषमुट् । गतकामाङ्कुरो गाढासूयाधर्मपराङ्मुखः ॥ १२९॥ गुणवद्वादसद्वक्ता गुणवच्छास्त्रविद्वभुः । गुणवद्योगसन्तानो गुणवद्योगसिद्धिदः ॥ १३०॥ गुणेन्द्रियतिरस्कर्ता गुणवन्मानवर्धनः । गुणवत्सम्प्रदायेष्टो गुणवद्गुणशोधकः ॥ १३१॥ गर्भामयनिराकर्ता गर्ववत्कुलकन्दनः । गर्ववत्प्राणसंहर्ता गुणवद्वृत्तिदायकः ॥ १३२॥ गूढपिण्डादिभूजन्मा गात्रशोधकनामकः । गतसर्वासुरव्यूहो गूढशक्तिप्रदीपकः ॥ १३३॥ गुणापारापराशक्तिर्गुणवत्परशक्तिकः । गुणवत्सूक्ष्मशक्तिज्ञो गुणवन्निजशक्तिकः ॥ १३४॥ गन्धर्वप्राणपालेशो गीर्वाणबलवृद्धिकृत् । गीर्वाणलोकधृङ्नाथो गाढेच्छो गतिभोगदः ॥ १३५॥ गृहीतज्ञानकृन्मूर्तिर्गृहीतो गिरिगो गदः । गोपगीतिप्रसन्नात्मा गिरिराजेष्टसाधकः ॥ १३६॥ गणकप्रवरप्रज्ञो गर्गाहर्गणंशक्तिकृत् । गणकानाम्पतिर्गोष्ठो गौरवाणीश्वरेश्वरः ॥ १३७॥ गिरीन्द्राभयमूर्तिश्च गुहाचिन्तितपूरणः । ग्रन्थसर्वस्वरूपार्थो गीतालापविचक्षणः ॥ १३८॥ गीःश्रेष्ठो गुणसम्पन्नो गीर्वाणेन्द्रशिरोमणिः । गृहीतयोगसन्मूर्तिर्गृहीतस्थिरशेमुषिः ॥ १३९॥ गन्धर्वराजराजेष्टो गीर्वाणप्रपितामहः । गीर्वाणेन्द्रार्चितापादपीठो गौरववस्तुभूः ॥ १४०॥ गुणमात्रसदासाक्षी गुणिरूपो गुणिप्रदः । गायको गन्धवाडग्र्यो गीर्वाणेशशतोदितः ॥ १४१॥ गुहानादप्रवीणश्च गुहानादजनिश्रुतः । गुहापश्यन्तीभूर्गूढमध्यमानादभृन्मतः ॥ १४२॥ गीर्देवो ग्लासकृद् गर्वो गीःसेव्यो गीःप्रियङ्करः । गीःशोकार्तिहरो गोविद् गिरनर्थार्थखण्डनः ॥ १४३॥ गम्भीरैश्वर्यसंसिद्धो गाढापद्विनिवारकः गन्धर्वलोकभीभ्रंशी गुणिशुद्धो गुणीष्टभूः ॥ १४४॥ गणोन्नीतो गुणोल्लासो गुणभ्राड् गीर्नमस्कृतः । गणार्ह्यो गणसंवीतो गर्मुदासनसंस्थितः ॥ १४५॥ गोयोगपद्धतेःकर्ता गुरुयोगार्थशैलिकः । गोयोगवस्तुसन्दर्शी गम्भीराजपमन्त्रदः ॥ १४६॥ गुरुसोऽहंसुमन्त्रज्ञो गूढयोगविभूतिवित् । गोसत्यज्ञानचिद्ब्रह्म गुरुपाद् गुरुपादुकः ॥ १४७॥ गूढपादो गुडाकाजिद् गुहाश्रेष्ठो गुहाश्रितः । गतसर्वेन्द्रियाभासो गाथागेयो गतानृतः ॥ १४८॥ गुरुपुत्रस्तवाराध्यो गुरुपुत्रार्चिताङ्घ्रिकः । गुरुपुत्रेष्टसिद्धेः कृद् गुरुपुत्रमहाप्रियः ॥ १४९॥। गुरुयोगसमृद्धीशो गुरुयोगविभावनः । गौरपुण्यकथो गौरकाव्यो गीतविशारदः ॥ १५०॥ गाथागीतो गतीशश्च गौरैश्वर्यो गणार्तिभित् । गौरभैरवसोऽहञ्ज्ञो गौरलोकफलप्रदः ॥ १५१॥ गुरुभक्तसुखाम्भोधिर्गौरसूरशतप्रभः । गौरवाणीशसद्रूपो गोप्यपातञ्जलस्मृतः ॥ १५२॥ गीतकाव्यकथालापविदग्धो गीतगायकः । गौत्रैकविशदो गोत्रात्राणनन्दनकारकः ॥ १५३॥ गोत्राचातकजीमूतो गोत्रागणनतत्परः । गतागतबहिर्भूतो गोनित्यो गुणदच्छविः ॥ १५४॥ गताकारो गुणानन्दो गुण्यस्मितविभूषितः । गौरभस्मावगुण्ठाढ्यो गुण्यमालाविराजितः ॥ १५५॥ गोवर्धनधरप्रेष्ठो गोपमण्डलमध्यगः । गोपकश्चैव गोपीथो गवानुगतिशोभनः ॥ १५६॥ ग्लान्यादिपारतन्त्र्यादिविशेषरहितः सदा । गायत्रीयोगसंस्नातो गायत्रीजपतत्परः ॥ १५७॥ गायत्रीमूलसर्वज्ञो गायत्र्यजपजापकः । गौराब्जमाली गुह्यार्थ्यो गौरगोकुलरक्षकः ॥। १५८॥ गोयमप्रेष्यभीभूतो गोकालभयनाशकः । गोविश्वपालको गन्धपादनानन्दनन्दितः ॥ १५९॥ गौतमादिमहर्षीशो गुरुगौतमशास्त्रदः । गौतमन्याययुक्तात्मा गौतमज्ञानदीपकः ॥ १६०॥ गोत्राविलासगर्विष्टो गोत्रारक्षी गतोन्नतः । गोदेवब्रह्मवर्त्मात्मा गोब्राह्मणशिरोमणिः ॥ १६१॥ गोब्रह्मदेवतादुर्गो गोबह्माशनिपञ्जरः । गतसर्वभयभ्रान्तिर्गतसङ्गो गताञ्ज्जनः ॥ १६२॥ गूढकूटस्थधामा च ग्रस्तकालभयव्यथः । गूढातिगोमनोवाचां गूढसङ्कर्षणात्मकः ॥ १६३॥ गूढहेतु गूंहीतज्ञो गृहिसर्वाभयङ्करः । गूढविश्वो गतोन्नाहो गताशीर्गोदुरासदः ॥ १६४॥ गूढसर्वगतिर्गूढमहारुद्रो गुहान्तरः । गतसर्वानृतालोको गूढकाम्यो गवामृतः ॥ १६५॥ गवानुल्लङ्घ्यतामा वै गूढसर्वसुखैकभूः । गूढविश्वपिता गूढविश्वतोमुख एव च ॥ १६६॥ गीःसर्वाश्चर्यसम्भूतिर्गूरुसर्वविकारहृत् । गौरसर्वार्थविश्वात्मा गतिसर्वशरीरिजित् ॥ १६७॥ गाढानन्तपदाशक्तिर्गतापत्तिर्गवाक्षरः । गाढस्नेहो गुहाहंसो गुहासोऽहंनियोजकः ॥ १६८॥ गूढोचेतनजीवेशो गाढानन्तयशाः स्मृतः । गोत्रैकविस्फुरद्वीर्यो गताहंवाद एव च ॥ १६९॥ गतपारो गविष्ठाद्यो गुणकल्याणसागरः । गिरीशब्रह्मवैकुण्ठाद्युत्कृष्टतर चेतनः ॥ १७०॥ गुहान्तर्यामिभ्राजिष्णुर्गौरीकोट्यरिमर्दनः । गभस्तिमदनन्ताभो गुह्यकेशविभूतिदः ॥ १७१॥ गात्रहीनशतानन्तरूपलावण्यसागरः । गिरशिब्रह्मविष्ण्वाख्यजगद्भङ्गादिकारकः ॥ १७२॥ गाढकालमहाकालो गाम्भीर्यौदार्यसागरः । गोत्रादुग्घसुधामोदो गाथाकाव्यकथोदितः ॥ १७३॥ गाथाविदग्धो गौरीष्टो गद्यपद्यप्रदीपनः । गुह्योपनिषदावेद्यो गुह्यब्रह्मशिवात्मकः ॥ १७४॥ गिराद्यो ग्रन्थिहृद् ग्रन्थी गुणवृद्धिप्रयोजकः । गुणर्धिदश्च सर्वेषां गीष्पतीश्वरपुङ्गवः ॥ १७५॥ गाढाधाराधरो गुप्तस्वाधिष्ठानदृढासनः । गर्भास्तमणिपूरार्को गुहानाहतचक्रभः ॥ १७६॥ गुहाब्जवासो गगनमहापद्मपदाश्रयः । गलदेशविशुद्धस्थो गलत्पीयूषजोषणः ॥ १७७॥ गोब्रह्मरन्ध्रवेश्मार्को गगनाकृतिनिर्मलः । गतमान्द्यो गुणप्रज्ञो गूढाज्ञाचक्रभास्करः ॥ १७८॥ गुरुसिद्धासनस्थायी गुहापद्मासनस्थितः । गूढाधाराद्युपादेष्टा गोप्यलक्षविचारकृत् ॥ १७९॥ गुहास्तम्भोपदिष्टात्मा गोप्यशून्यविधानदः । गोप्यदेवो गतद्वन्द्वो गौरदेवो गतत्रिवृत् ॥ १८०॥ गेष्णुर्गेत्ण्वाश्रयो गेष्णुपतिर्गेष्णुनटप्रियः । गोरग् गोरक्षनाथश्च गोधूमाराध्यविग्रहः ॥ १८१॥ गोपा गोपाप्रियो ग्राही गोपार्ह्यो गोष्ठपालकः । गुप्तो गोपालनामापि गौष्ठीनस्थो गवीश्वरः ॥ १८२॥ गङ्गामौलिर्गवामीशो गोगम्यो गोविदाङ्गतिः । गवेड्यो गगनाकारो ग्रत्साधिर्गोधरो ग्रही ॥ १८३॥ गोधनो गोधनाधीशो गुप्तवस्तुज्ञ एव च । गोकुली गुप्तगुर्गोधुग् गोरजश्छुरिताकृतिः ॥ १८४॥ गुप्तेन्द्रियकुलो गुप्तगोरक्षो गोमताङ्गतिः । गूढात्मा गुप्तगोरूपो गोपज्येष्ठो गवाङ्गतिः ॥ १८५॥ गेष्णुप्राणो गुणागम्यो गेष्णुज्ञो गेष्णुसर्ववित् । गुणप्राग् गुणधामा च गोदानविधिवेदकः ॥ १८६॥ गोष्ठीपालो गीतिपटुर्गीतिगीतो गतालसः । गोपिकागीतसन्तुष्टो गीतागीतविशारदः ॥ १८७॥ गीतिप्रीतो गुहागुह्यो गृह्यगीतविवेचकः । गीतोपनिषदागम्यो गीतोपनिषदक्षरः ॥ १८८॥ गुणविदू गुणमर्यादो गन्धग्राही गुणोत्कटो गोजित् । गर्गानुग्रहकर्ता गर्गाचार्यभ्रमार्तिसंहर्ता ॥ १८९॥ गर्गप्रत्यर्थिध्गो गीर्वाणेशादिसंस्तुतो गोभ्राट् । ग्रहदोषनिराकर्ता गोत्रप्राणोऽथ गर्वविच्छेत्ता ॥ १९०॥ श्रीगोरक्षसहस्रनामकमदस्त्रैलोक्यभूषास्पदं शक्राद्यैरखिलैरजस्त्रममरैस्तोष्टूय्यमानं भृशम् । गादिग्रन्थनिगुम्फित शुभतर विद्वञ्जनानन्दं योगीशाननुनं सदास्तु भवतां तुष्ट्यै च पुष्ट्यै मुदे ॥ १९१॥ स्वस्ति श्रीं श्रेयः श्रेणयः श्रीमतां समुल्लसन्तुतराम् । इति श्री सिद्धसाध्यविद्याधरगनर्वसिद्धयोगीन्द्र देवेन्द्रनरेन्द्रादिवन्दादारुवृन्द वन्दितानन्दमकरन्दविन्दुसन्दोहनिस्यन्दिपदारविन्दस्य त्रिभुवनगुणोस्त्रिलोचनस्य गर्गादिमहर्षिगीतस्य भगवतो गोरक्षनाथस्य गकारादि सहस्रनामस्तुतिः सम्पूर्णा ।

Search

Search here.