श्रीहनुमत्सहस्रनामावलिः

नामावली  > हनुमान नामावली Posted at 2018-03-30 07:03:52
॥ श्रीहनुमत्सहस्रनामावलिः अथवा आन्जनेयसहस्रनामावलिः ॥

ॐ हनुमते नमः । श्रीप्रदाय । वायुपुत्राय । रुद्राय । नयाय ।
अजराय । अमृत्यवे । वीरवीराय । ग्रामवासाय । जनाश्रयाय । धनदाय ।
निर्गुणाकाराय । वीराय । निधिपतये । मुनये । पिङ्गाक्षाय । वरदाय ।
वाग्मिने । सीताशोकविनाशनाय । शिवाय नमः । २०
ॐ शर्वाय नमः । पराय । अव्यक्ताय । व्यक्ताव्यक्ताय । धराधराय ।
पिङ्गकेशाय । पिङ्गरोम्णे । श्रुतिगम्याय । सनातनाय । अनादये । भगवते ।
दिव्याय । विश्वहेतवे । नराश्रयाय । आरोग्यकर्त्रे । विश्वेशाय ।
विश्वनाथाय । हरीश्वराय । भर्गाय । रामाय नमः । ४०
ॐ रामभक्ताय नमः । कल्याणप्रकृतीश्वराय । विश्वम्भराय ।
विश्वमूर्तये । विश्वाकाराय । विश्वपाय । विश्वात्मने । विश्वसेव्याय ।
विश्वाय । विश्वधराय । रवये । विश्वचेष्टाय । विश्वगम्याय ।
विश्वध्येयाय । कलाधराय । प्लवङ्गमाय । कपिश्रेष्ठाय । ज्येष्ठाय ।
वेद्याय । वनेचराय नमः ॥ ६०
ॐ बालाय नमः । वृद्धाय । यूने । तत्त्वाय । तत्त्वगम्याय । सखिने ।
अजाय । अञ्जनासूनवे । अव्यग्राय । ग्रामस्यान्ताय । धराधराय ।
भूः । भुवः । सुवः । महर्लोकाय । जनोलोकाय । तपसे । अव्ययाय ।
सत्याय । ओङ्कारगम्याय नमः । ८०
ॐ प्रणवाय नमः । व्यापकाय । अमलाय । शिवधर्मप्रतिष्ठात्रे ।
रामेष्टाय । फल्गुनप्रियाय । गोष्पदीकृतवारीशाय । पूर्णकामाय ।
धरापतये । रक्षोघ्नाय । पुण्डरीकाक्षाय । शरणागतवत्सलाय ।
जानकीप्राणदात्रे । रक्षःप्राणापहारकाय । पूर्णाय । सत्याय । पीतवाससे ।
दिवाकरसमप्रभाय । द्रोणहर्त्रे । शक्तिनेत्रे नमः । १००
शक्तिराक्षसमारकाय नमः । अक्षघ्नाय । रामदूताय । शाकिनीजीविताहराय ।
बुभूकारहतारातये । गर्वपर्वतमर्दनाय । हेतवे ।
अहेतवे । प्रांशवे । विश्वकर्त्रे । जगद्गुरवे । जगन्नाथाय । जगन्नेत्रे ।
जगदीशाय । जनेश्वराय । जगत्श्रिताय । हरये । श्रीशाय ।
गरुडस्मयभञ्जकाय । पार्थध्वजाय नमः । १२०
वायुपुत्राय नमः । सितपुच्छाय । अमितप्रभाय । ब्रह्मपुच्छाय ।
परब्रह्मपुच्छाय । रामेष्टकारकाय । सुग्रीवादियुताय । ज्ञानिने ।
वानराय । वानरेश्वराय । कल्पस्थायिने । चिरञ्जीविने । प्रसन्नाय ।
सदाशिवाय । सन्मतये । सद्गतये । भुक्तिमुक्तिदाय । कीर्तिदायकाय ।
कीर्तये । कीर्तिप्रदाय नमः । १४०
समुद्राय नमः । श्रीप्रदाय । शिवाय । उदधिक्रमणाय । देवाय ।
संसारभयनाशकाय । वालिबन्धनकृते । विश्वजेत्रे । विश्वप्रतिष्ठिताय ।
लङ्कारये । कालपुरुषाय । लङ्केशगृहभञ्जनाय । भूतावासाय ।
वासुदेवाय । वसवे । त्रिभुवनेश्वराय । श्रीरामरूपाय । कृष्णाय ।
लङ्काप्रासादभञ्जनाय । कृष्णाय नमः । १६०
कृष्णस्तुताय नमः । शान्ताय । शान्तिदाय । विश्वभावनाय ।
विश्वभोक्त्रे । मारघ्नाय । ब्रह्मचारिणे । जितेन्द्रियाय । ऊर्ध्वगाय ।
लाङ्गुलिने । मालिने । लाङ्गूलाहतराक्षसाय । समीरतनुजाय । वीराय ।
वीरमाराय । जयप्रदाय । जगन्मङ्गलदाय । पुण्याय । पुण्यश्रवण-
कीर्तनाय । पुण्यकीर्तये नमः । १८०
पुण्यगीतये नमः । जगत्पावनपावनाय । देवेशाय । अमितरोम्णे ।
रामभक्तविधायकाय । ध्यात्रे । ध्येयाय । जगत्साक्षिणे । चेतसे ।
चैतन्यविग्रहाय । ज्ञानदाय । प्राणदाय । प्राणाय । जगत्प्राणाय ।
समीरणाय । विभीषणप्रियाय । शूराय । पिप्पलाश्रयसिद्धिदाय ।
सिद्धाय । सिद्धाश्रयाय नमः ॥ २००
कालाय नमः । कालभक्षकदूषिताय । लङ्केशनिधनस्थायिने ।
लङ्कादाहकाय । ईश्वराय । चन्द्रसूर्याग्निनेत्राय । कालाग्नये ।
प्रलयान्तकाय । कपिलाय । कपिशाय । पुण्यरातये । द्वादशराशिगाय ।
सर्वाश्रयाय । अप्रमेयात्मने । रेवत्यादिनिवारकाय । लक्ष्मणप्राणदात्रे ।
सीताजीवनहेतुकाय । रामध्यायिने । हृषीकेशाय । विष्णुभक्ताय नमः । २२०
जटिने नमः । बलिने । देवारिदर्पघ्ने । होत्रे । धात्रे । कर्त्रे । जगत्प्रभवे ।
नगरग्रामपालाय । शुद्धाय । बुद्धाय । निरन्तराय । निरञ्जनाय ।
निर्विकल्पाय । गुणातीताय । भयङ्कराय । हनुमते । दुराराध्याय ।
तपःसाध्याय । महेश्वराय । जानकीघनशोकोत्थतापहर्त्रे नमः ॥ २४०
पराशराय नमः । वाङ्मयाय । सदसद्रूपाय । कारणाय । प्रकृतेः पराय ।
भाग्यदाय । निर्मलाय । नेत्रे । पुच्छलङ्काविदाहकाय ।
पुच्छबद्धाय । यातुधानाय । यातुधानरिपुप्रियाय । छायापहारिणे ।
भूतेशाय । लोकेशाय । सद्गतिप्रदाय । प्लवङ्गमेश्वराय । क्रोधाय ।
क्रोधसंरक्तलोचनाय । क्रोधहर्त्रे नमः । २६०
तापहर्त्रे नमः । भक्ताभयवरप्रदाय । भक्तानुकम्पिने । विश्वेशाय ।
पुरुहूताय । पुरन्दराय । अग्नये । विभावसवे । भास्वते । यमाय ।
निरृतये । वरुणाय । वायुगतिमते । वायवे । कुबेराय । ईश्वराय ।
रवये । चन्द्राय । कुजाय । सौम्याय नमः । २८०
गुरवे नमः । काव्याय । शनैश्चराय । राहवे । केतवे । मरुते ।
दात्रे । धात्रे । हर्त्रे । समीरजाय । मशकीकृतदेवारये । दैत्यारये ।
मधुसूदनाय । कामाय । कपये । कामपालाय । कपिलाय । विश्वजीवनाय ।
भागीरथीपदाम्भोजाय । सेतुबन्धविशारदाय नमः । ३००
स्वाहायै नमः । स्वधायै । हविषे । कव्याय । हव्यवाहाय ।
प्रकाशकाय । स्वप्रकाशाय । महावीराय । मधुराय । अमितविग्रहाय ।
उड्डीनोड्डीनगतिमते । सद्गतये । पुरुषोत्तमाय । जगदात्मने ।
जगद्योनये । जगदन्ताय । अनन्तराय । विपाप्मने । निष्कलङ्काय ।
महते नमः । ३२०
महदहङ्कृतये नमः । खाय । वायवे । पृथिव्यै । अद्भ्यः । वह्नये ।
दिशे । कालाय । एकलाय । क्षेत्रज्ञाय । क्षेत्रपालाय । पल्वलीकृतसागराय ।
हिरण्मयाय । पुराणाय । खेचराय । भूचराय । मनवे । हिरण्यगर्भाय ।
सूत्रात्मने । राजराजाय नमः । ३४०
विशाम्पतये नमः । वेदान्तवेद्याय । उद्गीथाय । वेदाङ्गाय ।
वेदपारगाय । प्रतिग्रामस्थिताय । सद्यःस्फूर्तिदात्रे । गुणाकराय ।
नक्षत्रमालिने । भूतात्मने । सुरभये । कल्पपादपाय । चिन्तामणये ।
गुणनिधये । प्रजाद्वाराय । अनुत्तमाय । पुण्यश्लोकाय । पुरारातये ।
मतिमते । शर्वरीपतये नमः । ३६०
किल्किलारावसन्त्रस्तभूतप्रेतपिशाचकाय । ऋणत्रयहराय । सूक्ष्माय ।
स्थूलाय । सर्वगतये । पुंसे । अपस्मारहराय । स्मर्त्रे । श्रुतये ।
गाथायै । स्मृतये । मनवे । स्वर्गद्वाराय । प्रजाद्वाराय । मोक्षद्वाराय ।
यतीश्वराय । नादरूपाय । परस्मै ब्रह्मणे । ब्रह्मणे ।
ब्रह्मपुरातनाय नमः । ३८०
एकाय नमः । अनेकाय । जनाय । शुक्लाय । स्वयञ्ज्योतिषे ।
अनाकुलाय । ज्योतिर्ज्योतिषे । अनादये । सात्विकाय । राजसाय ।
तमसे । तमोहर्त्रे । निरालम्बाय । निराकाराय । गुणाकराय ।
गुणाश्रयाय । गुणमयाय । बृहत्कायाय । बृहद्यशसे ।
बृहद्धनुषे नमः । ४००
बृहत्पादाय नमः । बृहन्मूर्ध्ने । बृहत्स्वनाय । बृहत्कर्णाय ।
बृहन्नासाय । बृहद्बाहवे । बृहत्तनवे । बृहद्गलाय । बृहत्कायाय ।
बृहत्पुच्छाय । बृहत्कराय । बृहद्गतये । बृहत्सेवाय ।
बृहल्लोकफलप्रदाय ।
बृहद्भक्तये । बृहद्वाञ्छाफलदाय । बृहदीश्वराय ।
बृहल्लोकनुताय । द्रष्ट्रे । विद्यादात्रे नमः । ४२०
जगद्गुरवे नमः । देवाचार्याय । सत्यवादिने । ब्रह्मवादिने ।
कलाधराय । सप्तपातालगामिने । मलयाचलसंश्रयाय ।
उत्तराशास्थिताय । श्रीशाय । दिव्यौषधिवशाय । खगाय ।
शाखामृगाय । कपीन्द्राय । पुराणाय । प्राणचञ्चुराय । चतुराय ।
ब्राह्मणाय । योगिने । योगिगम्याय । पराय नमः । ४४०
अवराय नमः । अनादिनिधनाय । व्यासाय । वैकुण्ठाय ।
पृथिवीपतये । अपराजिताय । जितारातये । सदानन्ददाय । ईशित्रे ।
गोपालाय । गोपतये । योद्ध्रे । कलये । स्फालाय । परात्पराय ।
मनोवेगिने । सदायोगिने । संसारभयनाशनाय नमः । तत्त्वदात्रे ।
तत्त्वज्ञाय नमः । ४६०
तत्त्वाय नमः । तत्त्वप्रकाशकाय । शुद्धाय । बुद्धाय । नित्ययुक्ताय ।
भक्ताकाराय । जगद्रथाय । प्रलयाय । अमितमायाय । मायातीताय ।
विमत्सराय । मायानिर्जितरक्षसे । मायानिर्मितविष्टपाय । मायाश्रयाय ।
निलेर्पाय । मायानिर्वर्तकाय । सुखिने । सुखिने (खाय) ।
सुखप्रदाय । नागाय नमः । ४८०
महेशकृतसंस्तवाय नमः । महेश्वराय । सत्यसन्धाय । शरभाय ।
कलिपावनाय । रसाय । रसज्ञाय । सते । मानाय । रूपाय । चक्षुषे ।
श्रुतये । रवाय । घ्राणाय । गन्धाय । स्पर्शनाय । स्पर्शाय ।
हिङ्कारमानगाय ।
गिरिशाय नमः । गिरिजाकान्ताय नमः । दुर्वाससे । कवये ।
अङ्गिरसे । भृगवे । वसिष्ठाय । च्यवनाय । नारदाय । तुम्बुरवे ।
हराय । विश्वक्षेत्राय । विश्वबीजाय । विश्वनेत्राय । विश्वपाय । याजकाय ।
बुद्ध्यै नमः । क्षमायै । तन्द्रायै । मन्त्राय । मन्त्रयित्रे । सुराय ।
राजेन्द्राय । भूपतये । रूढाय । मालिने । संसारसारथये । नित्याय ।
सम्पूर्णकामाय । भक्तकामदुहे । उत्तमाय । गणपाय । केशवाय ।
भ्रात्रे । पित्रे । मात्रे नमः । ५४०
मारुतये नमः । सहस्रमूर्द्ध्ने । सहस्रास्याय । सहस्राक्षाय ।
सहस्रपदे । कामजिते । कामदहनाय । कामाय । काम्यफलप्रदाय ।
मुद्रोपहारिणे । रक्षोघ्नाय । क्षितिभारहराय । बलाय ।
नखदंष्ट्रायुधाय । विष्णुभक्ताय । भक्ताभयप्रदाय । दर्पघ्ने ।
दर्पदाय ।
दंष्ट्राशतमूर्तये । अमूर्तिमते नमः । ५६०
महानिधये नमः । महाभागाय । महाभर्गाय । महर्द्धिदाय ।
महाकाराय । महायोगिने । महातेजसे । महाद्युतये । महाकर्मणे ।
महानादाय । महामन्त्राय । महामतये । महाशमाय । महोदाराय ।
महादेवात्मकाय । विभवे । रुद्रकर्मणे । क्रूरकर्मणे । रत्ननाभाय ।
कृतागमाय नमः । ५८०
अम्भोधिलङ्घनाय नमः । सिद्धाय । सत्यधर्मणे । प्रमोदनाय ।
जितामित्राय । जयाय । सोमाय । विजयाय । वायुवाहनाय । जीवाय ।
धात्रे । सहस्रांशवे । मुकुन्दाय । भूरिदक्षिणाय । सिद्धार्थाय ।
सिद्धिदाय । सिद्धाय । सङ्कल्पाय । सिद्धिहेतुकाय ।
सप्तपातालचरणाय नमः । ६००
सप्तर्षिगणवन्दिताय नमः । सप्ताब्धिलङ्घनाय । वीराय ।
सप्तद्वीपोरुमण्डलाय । सप्ताङ्गराज्यसुखदाय । सप्तमातृनिषेविताय ।
सप्तलोकैकमकुटाय । सप्तहोत्राय । स्वराश्रयाय । सप्तसामोपगीताय ।
सप्तपातालसंश्रयाय । सप्तच्छन्दोनिधये । सप्तच्छन्दाय ।
सप्तजनाश्रयाय । मेधादाय । कीर्तिदाय । शोकहारिणे ।
दौर्भाग्यनाशनाय । सर्ववश्यकराय । गर्भदोषघ्ने नमः । ६२०
पुत्रपौत्रदाय नमः । प्रतिवादिमुखस्तम्भाय । रुष्टचित्तप्रसादनाय ।
पराभिचारशमनाय । दुःखघ्ने । बन्धमोक्षदाय । नवद्वारपुराधाराय ।
नवद्वारनिकेतनाय । नरनारायणस्तुत्याय । नवनाथमहेश्वराय ।
मेखलिने । कवचिने । खड्गिने । भ्राजिष्णवे । जिष्णुसारथये ।
बहुयोजनविस्तीर्णपुच्छाय । पुच्छहतासुराय । दुष्टहन्त्रे । नियमित्रे ।
पिशाचग्रहशातनाय नमः । ६४०
बालग्रहविनाशिने नमः । धर्मनेत्रे । कृपाकराय । उग्रकृत्याय ।
उग्रवेगाय । उग्रनेत्राय । शतक्रतवे । शतमन्युस्तुताय । स्तुत्याय ।
स्तुतये । स्तोत्रे । महाबलाय । समग्रगुणशालिने । व्यग्राय ।
रक्षोविनाशनाय । रक्षोऽग्निदावाय । ब्रह्मेशाय । श्रीधराय ।
भक्तवत्सलाय । मेघनादाय नमः । ६६०
मेघरूपाय नमः । मेघवृष्टिनिवारणाय । मेघजीवनहेतवे ।
मेघश्यामाय । परात्मकाय । समीरतनयाय । धात्रे । तत्त्वविद्या-
विशारदाय । अमोघाय । अमोघवृष्टये । अभीष्टदाय । अनिष्टनाशनाय ।
अर्थाय । अनर्थापहारिणे । समर्थाय । रामसेवकाय । अर्थिने । धन्याय ।
असुरारातये । पुण्डरीकाक्षाय नमः । ६८०
आत्मभुवे नमः । सङ्कर्षणाय । विशुद्धात्मने । विद्याराशये ।
सुरेश्वराय । अचलोद्धारकाय । नित्याय । सेतुकृते । रामसारथये ।
आनन्दाय । परमानन्दाय । मत्स्याय । कूर्माय । निधये । शयाय ।
वराहाय । नारसिंहाय । वामनाय । जमदग्निजाय । रामाय नमः । ७००
कृष्णाय नमः । शिवाय । बुद्धाय । कल्किने । रामाश्रयाय । हरये ।
नन्दिने । भृङ्गिणे । चण्डिने । गणेशाय । गणसेविताय ।
कर्माध्यक्षाय । सुरारामाय । विश्रामाय । जगतीपतये । जगन्नाथाय ।
कपीशाय । सर्वावासाय । सदाश्रयाय । सुग्रीवादिस्तुताय नमः । ७२०
दान्ताय नमः । सर्वकर्मणे । प्लवङ्गमाय । नखदारितरक्षसे ।
नखयुद्धविशारदाय । कुशलाय । सुधनाय । शेषाय । वासुकये ।
तक्षकाय । स्वर्णवर्णाय । बलाढ्याय । पुरुजेत्रे । अघनाशनाय ।
कैवल्यदीपाय । कैवल्याय । गरुडाय । पन्नगाय । गुरवे ।
क्लीक्लीरावहतारातिगर्वाय नमः । ७४०
पर्वतभेदनाय नमः । वज्राङ्गाय । वज्रवक्त्राय ।
भक्तवज्रनिवारकाय । नखायुधाय । मणिग्रीवाय । ज्वालामालिने ।
भास्कराय । प्रौढप्रतापाय । तपनाय । भक्ततापनिवारकाय ।
शरणाय । जीवनाय । भोक्त्रे । नानाचेष्टाय । चञ्चलाय । स्वस्थाय ।
अस्वास्थ्यघ्ने । दुःखशातनाय । पवनात्मजाय नमः । ७६०
पवनाय नमः । पावनाय । कान्ताय । भक्ताङ्गाय । सहनाय ।
बलाय । मेघनादरिपवे । मेघनादसंहृतराक्षसाय । क्षराय ।
अक्षराय । विनीतात्मने । वानरेशाय । सताङ्गतये । श्रीकण्ठाय ।
शितिकण्ठाय । सहायाय । सहनायकाय । अस्थूलाय । अनणवे ।
भर्गाय नमः । ७८०
देवसंसृतिनाशनाय नमः । अध्यात्मविद्यासाराय ।
अध्यात्मकुशलाय । सुधिये । अकल्मषाय । सत्यहेतवे । सत्यदाय ।
सत्यगोचराय । सत्यगर्भाय । सत्यरूपाय । सत्याय । सत्यपराक्रमाय ।
अञ्जनाप्राणलिङ्गाय । वायुवंशोद्भवाय । श्रुतये । भद्ररूपाय ।
रुद्ररूपाय । सुरूपाय । चित्ररूपधृशे । मैनाकवन्दिताय नमः । ८००
सूक्ष्मदर्शनाय नमः । विजयाय । जयाय । क्रान्तदिङ्मण्डलाय ।
रुद्राय । प्रकटीकृतविक्रमाय । कम्बुकण्ठाय । प्रसन्नात्मने ।
ह्रस्वनासाय । वृकोदराय । लम्बोष्ठाय । कुण्डलिने । चित्रमालिने ।
योगविदां वराय । विपश्चिते । कवये । आनन्दविग्रहाय ।
अनल्पनाशनाय । फाल्गुनीसूनवे । अव्यग्राय नमः । ८२०
योगात्मने नमः । योगतत्पराय । योगविदे । योगकर्त्रे । योगयोनये ।
दिगम्बराय । अकारादिक्षकारान्तवर्णनिर्मितविग्रहाय । उलूखलमुखाय ।
सिद्धसंस्तुताय । परमेश्वराय । श्लिष्टजङ्घाय । श्लिष्टजानवे ।
श्लिष्टपाणये । शिखाधराय । सुशर्मणे । अमितधर्मणे ।
नारायणपरायणाय । जिष्णवे । भविष्णवे । रोचिष्णवे नमः । ८४०
ग्रसिष्णवे नमः । स्थाणवे । हरये । रुद्रानुकृते । वृक्षकम्पनाय ।
भूमिकम्पनाय । गुणप्रवाहाय । सूत्रात्मने । वीतरागाय । स्तुतिप्रियाय ।
नागकन्याभयध्वंसिने । कृतपूर्णाय । कपालभृते । अनुकूलाय ।
अक्षयाय । अपायाय । अनपायाय । वेदपारगाय । अक्षराय ।
पुरुषाय नमः । ८६०
लोकनाथाय नमः । त्र्यक्षाय । प्रभवे । दृढाय ।
अष्टाङ्गयोगफलभुवे । सत्यसन्धाय । पुरुष्टुताय ।
श्मशानस्थाननिलयाय । प्रेतविद्रावणक्षमाय ।
पञ्चाक्षरपराय । पञ्चमातृकाय । रञ्जनाय । ध्वजाय ।
योगिनीवृन्दवन्द्यश्रिये । शत्रुघ्नाय । अनन्तविक्रमाय । ब्रह्मचारिणे ।
इन्द्रियवपुषे । धृतदण्डाय । दशात्मकाय नमः । ८८०
अप्रपञ्चाय नमः । सदाचाराय । शूरसेनाय । विदारकाय । बुद्धाय ।
प्रमोदाय । आनन्दाय । सप्तजिह्वपतये । धराय । नवद्वारपुराधाराय ।
प्रत्यग्राय । सामगायनाय । षट्चक्रधाम्ने । स्वर्लोकभयहृते ।
मानदाय । मदाय । सर्ववश्यकराय । शक्तये । अनन्ताय ।
अनन्तमङ्गलाय नमः । ९००
अष्टमूर्तिधराय नमः । नेत्रे । विरूपाय । स्वरसुन्दराय । धूमकेतवे ।
महाकेतवे । सत्यकेतवे । महारथाय । नन्दीप्रियाय । स्वतन्त्राय ।
मेखलिने । डमरुप्रियाय । लोहिताङ्गाय । समिधे । वह्नये । षडृतवे ।
शर्वाय । ईश्वराय । फलभुजे नमः । ९२०
फलहस्ताय नमः । सर्वकर्मफलप्रदाय । धर्माध्यक्षाय ।
धर्मफलाय । धर्माय । धर्मप्रदाय । अर्थदाय ।
पञ्चविंशतितत्त्वज्ञाय । तारकाय । ब्रह्मतत्पराय । त्रिमार्गवसतये ।
भीमाय । सर्वदुष्टनिबर्हणाय । ऊर्जःस्वामिने । जलस्वामिने । शूलिने ।
मालिने । निशाकराय । रक्ताम्बरधराय । रक्ताय नमः । ९४०
रक्तमाल्यविभूषणाय नमः । वनमालिने । शुभाङ्गाय । श्वेताय ।
श्वेताम्बराय । यूने । जयाय । अजेयपरीवाराय । सहस्रवदनाय । कवये ।
शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जनाय । सद्योजाताय । कामगतये ।
ज्ञानमूर्तये । यशस्कराय । शम्भुतेजसे । सार्वभौमाय ।
विष्णुभक्ताय । प्लवङ्गमाय । चतुर्णवतिमन्त्रज्ञाय नमः । ९६०
पौलस्त्यबलदर्पघ्ने । सर्वलक्ष्मीप्रदाय । श्रीमते ।
अङ्गदप्रियवर्धनाय । स्मृतिबीजाय । सुरेशानाय । संसारभयनाशानाय ।
उत्तमाय । श्रीपरीवाराय । श्रीभुवे । उग्राय । कामदुहे । सदागतये ।
मातरिश्वने । रामपादाब्जषट्पदाय । नीलप्रियाय । नीलवर्णाय ।
नीलवर्णप्रियाय । सुहृदे । रामदूताय नमः । ९८०
लोकबन्धवे नमः । अन्तरात्मने । मनोरमाय । श्रीरामध्यानकृते ।
वीराय । सदाकिम्पुरुषस्तुताय । रामकार्यान्तरङ्गाय । शुद्धये । गत्यै ।
अनामयाय । पुण्यश्लोकाय । परानन्दाय । परेशप्रियसारथये ।
लोकस्वामिने । मुक्तिदात्रे । सर्वकारणकारणाय । महाबलाय ।
महावीराय । पारावारगतये । गुरवे नमः । १०००
तारकाय नमः । भगवते । त्रात्रे । स्वस्तिदात्रे । सुमङ्गलाय ।
समस्तलोकसाक्षिणे । समस्तसुरवन्दिताय ।
सीतासमेतश्रीरामपादसेवाधुरन्धराय नमः । १००८

Search

Search here.