श्रीहरि नाममाला स्तोत्र

नामावली  > विष्णु नामावली Posted at 2018-03-23 15:56:27
सर्व दुःख - दारिद्र्य - चिंता नष्ट होऊन सौख्य समृद्धी व श्रीविष्णु कृपाशिर्वाद प्राप्त करून देणारे स्तोत्र .. यामध्ये श्रीविष्णुची 108 नावांनी स्तुती केली आहे.. श्रीहरि नाममाला स्तोत्र गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम् । गोवर्धनोद्धरं धीरं तं वन्दे गोमतीप्रियम् ॥ १॥ नारायणं निराकारं नरवीरं नरोत्तमम् । नृसिंहं नागनाथं च तं वन्दे नरकान्तकम् ॥ २॥ पीताम्बरं पद्मनाभं पद्माक्षं पुरुषोत्तमम् । पवित्रं परमानन्दं तं वन्दे परमेश्वरम् ॥ ३॥ राघवं रामचन्द्रं च रावणारिं रमापतिम् । राजीवलोचनं रामं तं वन्दे रघुनन्दनम् ॥ ४॥ वामनं विश्वरूपं च वासुदेवं च विठ्ठलम् । विश्वेश्वरं विभुं व्यासं तं वन्दे वेदवल्लभम् ॥ ५॥ दामोदरं दिव्यसिंहं दयालुं दीननायकम् । दैत्यारिं देवदेवेशं तं वन्दे देवकीसुतम् ॥ ६॥ मुरारिं माधवं मत्स्यं मुकुन्दं मुष्टिमर्दनम् । मुञ्जकेशं महाबाहुं तं वन्दे मधुसूदनम् ॥ ७॥ केशवं कमलाकान्तं कामेशं कौस्तुभप्रियम् । कौमोदकीधरं कृष्णं तं वन्दे कौरवान्तकम् ॥ ८॥ भूधरं भुवनानन्दं भूतेशं भूतनायकम् । भावनैकं भुजंगेशं तं वन्दे भवनाशनम् ॥ ९॥ जनार्दनं जगन्नाथं जगज्जाड्यविनाशकम् । जामदग्न्यं परं ज्योतिस्तं वन्दे जलशायिनम् ॥ १०॥ चतुर्भुजं चिदानन्दं मल्लचाणूरमर्दनम् । चराचरगतं देवं तं वन्दे चक्रपाणिनम् ॥ ११॥ श्रियःकरं श्रियोनाथं श्रीधरं श्रीवरप्रदम् । श्रीवत्सलधरं सौम्यं तं वन्दे श्रीसुरेश्वरम् ॥ १२॥ योगीश्वरं यज्ञपतिं यशोदानन्ददायकम् । यमुनाजलकल्लोलं तं वन्दे यदुनायकम् ॥ १३॥ शालिग्रामशिलाशुद्धं शंखचक्रोपशोभितम् । सुरासुरैः सदा सेव्यं तं वन्दे साधुवल्लभम् ॥ १४॥ त्रिविक्रमं तपोमूर्तिं त्रिविधाघौघनाशनम् । त्रिस्थलं तीर्थराजेन्द्रं तं वन्दे तुलसीप्रियम् ॥ १५॥ अनन्तमादिपुरुषं अच्युतं च वरप्रदम् । आनन्दं च सदानन्दं तं वन्दे चाघनाशनम् ॥ १६॥ लीलया धृतभूभारं लोकसत्त्वैकवन्दितम् । लोकेश्वरं च श्रीकान्तं तं वन्दे लक्षमणप्रियम् ॥ १७॥ हरिं च हरिणाक्षं च हरिनाथं हरप्रियम् । हलायुधसहायं च तं वन्दे हनुमत्पतिम् ॥ १८॥ हरिनामकृतामाला पवित्रा पापनाशिनी । बलिराजेन्द्रेण चोक्त्ता कण्ठे धार्या प्रयत्नतः ॥ ॥ इति महाबलिप्रोक्तं श्रीहरि नाममाला स्तोत्रम् सम्पूर्णम्॥ या स्तोत्राचे जो नित्यनियमाने पठण , श्रवण करतो त्याची समस्त दुःख - पाप - संकटे नष्ट होऊन सर्व सौख्य समृद्धी प्राप्त होऊन श्रीविष्णूची कृपा प्राप्ति होते..

Search

Search here.