श्रीकालभैरवस्तोत्रम

स्तोत्र - मंत्र  > शिव स्तोत्र Posted at 2018-03-28 01:30:41
श्रीकालभैरवस्तोत्रम अत्यंत सोपे सुलभ असे हे कालभैरवाचे स्तोत्र रोज श्रद्धा - भक्ति:पुर्वक पठण - श्रवण केल्याने अपमृत्यु , गंडांतर , बाधा पीडा यांची भीती नष्ट होऊन श्री शिवशंकर काळभैरवाची कृपा प्राप्त होते.. श्रीगणेशाय नमः ॥ देवा ऊचुः ॥ नमो भैरवदेवाय नित्यायानंदमूर्तये । विधिशास्त्रान्तमार्गाय वेदशास्त्रार्थदर्शिने ॥१॥ दिगंबराय कालाय नमः खट्‌वांगधारिणे । विभूतिविलसद्भालनेत्रायार्धेदुमालिने ॥२॥ कुमारप्रभवे तुभ्यं बटुकाय महात्मने । नमोऽचिंत्यप्रभावाय त्रिशूलायुधधारिणे ॥३॥ नमः खड्‌गमहाधारह्रतत्रैलोक्यभीतये । पूरितविश्वाविश्वाय विश्वपालाय ते नमः ॥४॥ भूतवासाय भूताय भूतानां पतये नमः । अष्टमूर्ते नमस्तुभ्यं कालकालाय ते नमः ॥५॥ कंकालायातिघोराय क्षेत्रपालाय कामिने । कलाकाष्ठादिरूपाय कालाय क्षेत्रवासिने ॥६॥ नमः क्षेत्रजिते तुभ्यं विराजे ज्ञानशालिने । विद्यानां गुरवे तुभ्यं विधीनां पतये नमः ॥७॥ नमः प्रपंचदोर्दंड दैत्यदर्प विनाशिने । निजभक्तजनोद्दाम हर्षप्रवरदायिने ॥८॥ नमो जंभारिमुख्याय नामैश्वर्याष्टदायिने । अनंतदुःख-संसारपारावारान्तदर्शिने ॥९॥ नमो जंभाय मोहाय द्वेषायोच्चाटकारिणे । वशंकराय राजन्यमौलिन्यस्त निजांध्रये ॥१०॥ नमो भक्तापदां हंत्रे स्मृतिमात्रार्थ दर्शिने । आनंदमूर्तये तुभ्यं श्मशाननिलयाय ते ॥११॥ वेतालभूतकूष्मांडग्रहसेवाविलासिने । दिगंबराय महते पिशाचाकृतिशालिने ॥१२॥ नमो ब्रह्मादिऽभिर्वंद्य पदरेणुवरायुषे । ब्रह्मादिग्रासदक्षाय निफलाय नमो नमः ॥१३॥ नमः काशीनिवासाय नमो दण्डकवासिने । नमोऽनंत प्रबोधाय भैरवाय नमो नमः ॥१४॥

Search

Search here.