क्षेत्रपाल कालभैरव स्तोत्र

स्तोत्र - मंत्र  > शिव स्तोत्र Posted at 2018-12-02 01:27:24
॥ महाकालभैरवाष्टकम् अथवा तीक्ष्णदंष्ट्रकालभैरवाष्टकम् ॥ ॐ यं यं यं यक्षरूपं दशदिशिविदितं भूमिकम्पायमानं सं सं संहारमूर्तिं शिरमुकुटजटा शेखरंचन्द्रबिम्बम् दं दं दं दीर्घकायं विक्रितनख मुखं चोर्ध्वरोमं करालं पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ १॥ रं रं रं रक्तवर्णं कटिकटिततनुं तीक्ष्णदंष्ट्राकरालं घं घं घं घोष घोषं घ घ घ घ घटितं घर्झरं घोरनादम् कं कं कं कालपाशं द्रुक् द्रुक् दृढितं ज्वालितं कामदाहं तं तं तं दिव्यदेहं, प्रणामत सततं, भैरवं क्षेत्रपालम् ॥ २॥ लं लं लं लं वदन्तं ल ल ल ल ललितं दीर्घ जिह्वा करालं धूं धूं धूं धूम्रवर्णं स्फुट विकटमुखं भास्करं भीमरूपम् रुं रुं रुं रूण्डमालं रवितमनियतं ताम्रनेत्रं करालम् नं नं नं नग्नभूषं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ३॥ वं वं वं वायुवेगं नतजनसदयं ब्रह्मसारं परन्तं खं खं खं खड्गहस्तं त्रिभुवनविलयं भास्करं भीमरूपम् चं चं चं चलित्वा अचलचलचलिता चालितं भूमिचक्रं मं मं मं मायिरूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ४॥ शं शं शं शङ्खहस्तं शशिकरधवलं मोक्ष सम्पूर्ण तेजं मं मं मं मं महान्तं कुलमकुलकुलं मन्त्रगुप्तं सुनित्यम् भं भं भं भूतनाथं किलिकिलिकिलितं बालकेलिप्रदहानं आं आं आं आन्तरिक्षं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ५॥ खं खं खं खड्गभेदं विषममृतमयं कालकालं करालं क्षं क्षं क्षं क्षिप्रवेगं दहदहदहनं तप्तसन्दीप्यमानम् हौं हौं हौंकारनादं प्रकटितगहनं गर्जितैर्भूमिकम्पं बं बं बं बाललीलं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ६॥ सं सं सं सिद्धीयोगं सकलगुणमखं देवदेवं प्रसन्नं पं पं पं पद्मनाभं हरिहरमयनं चन्द्रसूर्याग्नि नेत्रम् ऐं ऐं ऐं ऐश्वर्यनाथं सततभयहरं पूर्वदेवस्वरूपं रौं रौं रौं रौद्ररूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ७॥ हं हं हं हंसयानं हसितकलहकं मुक्तयोगाट्टहासं धं धं धं नेत्ररूपं शिरमुकुटजटाबन्ध बन्धाग्रहस्तम् तं तं तं तंकानादं त्रिदशलटलटं कामगर्वापहारं भ्रुं भ्रुं भ्रुं भूतनाथं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ८॥ इति महाकालभैरवाष्टकं सम्पूर्णम् ।

Search

Search here.