श्री लक्ष्मी सहस्त्रनाम स्तोत्रम्

नामावली  > देवी नामावली Posted at 2018-10-27 16:50:58
श्री लक्ष्मी सहस्त्रनामस्तोत्रम् ध्यानम् भूयाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभा शुभ्राभ्राभेभयुग्मद्वयकरधृतकुम्भाद्भिरासिच्यमाना । रक्तौघाबद्धमौलिर्विमलतरदुकूलार्तवालेपनाढ्या पद्माक्षी पद्मनाभोरसि कृतवसतिः पद्मगा श्रीः श्रियै नः ॥ स्तोत्रम्‌ श्रीः पद्मा प्रकृतिः सत्त्वा शान्ता चिच्छक्तिरव्यया । केवला निष्कला शुद्धा व्यापिनी व्योमविग्रहा ॥१॥ व्योमपद्मकृताधारा परा व्योमामृतोद्भवा । निर्व्योमा व्योममध्यस्था पञ्चव्योमपदाश्रिता ॥२॥ अच्युता व्योमनिलया परमानन्दरूपिणी । नित्यशुद्धा नित्यतृप्ता निर्विकारा निरीक्षणा ॥३॥ ज्ञानशक्तिः कर्तृशक्तिर्भोक्तृशक्तिः शिखावहा । स्नेहाभासा निरानन्दा विभूतिर्विमला चला ॥४॥ अनन्ता वैष्णवी व्यक्ता विश्वानन्दा विकाशिनी । शक्तिर्विभिन्नसर्वार्तिः समुद्रपरितोषिणी ॥५॥ मूर्तिः सनातनी हार्दी निस्तरङ्गा निरामया । ज्ञानज्ञेया ज्ञानगम्या ज्ञानज्ञेयविकाशिनी ॥६॥ स्वच्छन्दशक्तिर्गहना निष्कम्पार्चिः सुनिर्मला । स्वरूपा सर्वगा पारा बृंहिणी सुगुणोर्जिता ॥७॥ अकलङ्का निराधारा निःसंकल्पा निराश्रया । असंकीर्णा सुशान्ता च शाश्वती भासुरी स्थिरा ॥८॥ अनौपम्या निर्विकल्पा नियन्त्रा यन्त्रवाहिनी । अभेद्या भेदिनी भिन्ना भारती वैखरी खगा ॥९॥ अग्राह्या ग्राहिका गूढा गम्भीरा विश्वगोपिनी । अनिदैश्‍याप्रतिहता निर्बीजा पावनी परा ॥१०॥ अप्रतर्क्या परिमिता भवभ्रान्तिविनाशिनी । एका द्विरूपा त्रिविधा असंख्याता सुरेश्वरी ॥११॥ सुप्रतिष्ठा महाधात्री स्थितिर्वृद्धिर्ध्रृवा गतिः । ईश्वरी महिमा ऋद्धिः प्रमोद उज्ज्वलोद्यमा ॥१२॥ अक्षया वर्धमाना च सुप्रकाशा विहङ्गमा । नीरजा जननी नित्या जया रोचिष्मती शुभा ॥१३॥ तपोनुदा च ज्वाला च सुदीप्तिश्चांशुमालिनी । अप्रमेया त्रिधा सूक्ष्मा परा निर्वाणदायिनी ॥१४॥ अवदाता सुशुद्धा च अमोघाख्या परम्परा । संधानकी शुद्धविद्या सर्वभूतमहेश्वरी ॥१५॥ लक्ष्मीस्तुष्टिर्महाधीरा शान्तिरापूरणेन वा । अनुग्रहाशक्तिराद्या जगज्ज्येष्ठा जगद्विधिः ॥१६॥ सत्या प्रह्वा क्रिया योग्या अपर्णा ह्लादिनी शिवा । सम्पूर्णा ह्लादिनी शुद्धा ज्योतिष्मत्यमृतावहा ॥१७॥ रजोवत्यर्कप्रतिभाऽऽकर्षिणी कर्षिणी रसा । परावसुमती देवा कान्तिः शान्तिर्मतिः कला ॥१८॥ कला कलङ्करहिता विशालोद्दीपनी रतिः । सम्बोधिनी हारिणी च प्रभावा भवभूतिदा ॥१९॥ अमृतस्यन्दिनी जीवा जननी खण्डिका स्थिरा । धूमा कलावती पूर्णा भासुरा सुमतीरसा ॥२०॥ शुद्धा ध्वनिः सृतिः सृष्टिर्विकृतिः कृष्टिरेव च । प्रापणी प्राणदा प्रह्वा विश्वा पाण्डुरवासिनी ॥२१॥ अवनिर्वज्रनलिका चित्रा ब्रह्माण्डवासिनी । अनन्तरूपानन्तात्मानन्तस्थानन्तसम्भवा ॥२२॥ महाशक्तिः प्राणशक्तिः प्राणदात्री रतिम्भरा । महासमूहा निखिला इच्छाधारा सुखावहा ॥२३॥ प्रत्यक्षलक्ष्मीर्निष्कम्पा प्ररोहाबुद्धिगोचरा । नानादेहा महावर्ता बहुदेहविकासिनी ॥२४॥ सहस्त्राणी प्रधाना च न्यायवस्तुप्रकाशिका । सर्वाभिलाषपूर्णेच्छा सर्वा सर्वार्थभाषिणी ॥२५॥ नानास्वरूपचिद्धात्री शब्दपूर्वा पुरातना । व्यक्ताव्यक्ता जीवकेशा सर्वेच्छापरिपूरिता ॥२६॥ संकल्पसिद्धा सांख्येया तत्त्वगर्भा धरावहा । भूतरूपा चित्स्वरूपा त्रिगुणा गुणगर्विता ॥२७॥ प्रजापतीश्वरी रौद्री सर्वाधारा सुखावहा । कल्याणवाहिका कल्या कलिकल्मषनाशिनी ॥२८॥ नीरूपोद्भिन्नसंताना सुयन्त्रा त्रिगुणालया । महामाया योगमाया महायोगेश्वरी प्रिया ॥२९॥ महास्त्री विमला कीर्तिर्जया लक्ष्मीर्निरञ्जना । प्रकृतिर्भगवन्माया शक्तिर्निद्रा यशस्करी ॥३०॥ चिन्ताबुद्धिर्यशःप्राज्ञाशान्तिराप्रीतिवर्धिनी । प्रद्युम्नमाता साध्वी च सुखसौभाग्यसिद्धिदा ॥३१॥ काष्ठा निष्ठा प्रतिष्ठा च ज्येष्ठा श्रेष्ठा जयावहा । सर्वातिशायिनी प्रीतिर्विश्वशक्तिर्महाबला ॥३२॥ वरिष्ठा विजया वीरा जयन्ती विजयप्रदा । हृद्‍गृहा गोपिनी गृह्या गणगन्धर्वसेविता ॥३३॥ योगीश्वरी योगमाया योगिनी योगसिद्धिदा । महायोगेश्वरवृता योगा योगेश्वरप्रिया ॥३४॥ ब्रह्मोन्द्ररुद्रनमिता सुरासुरवरप्रदा । त्रिवर्त्मगा त्रिलोकस्था त्रिविक्रमपदोद्भवा ॥३५॥ सुतारा तारिणी तारा दुर्गा संतारिणी परा । सुतारिणी तारयन्ती भूरितारेश्वरप्रभा ॥३६॥ गुह्याविद्या यज्ञविद्या महाविद्या सुशोभिता । अध्यात्मविद्याविघ्नेशी पद्मस्था परमेष्ठिनी ॥३७॥ आन्वीक्षिकी त्रयीवार्ता दण्डनीतिर्नयात्मिका । गौरी वागीश्वरी गोप्त्री गायत्री कमलोद्भवा ॥३८॥ विश्वम्भरा विश्वरूपा विश्वमाता वसुप्रदा । सिद्धिः स्वाहा स्वधा स्वस्ति सुधा सर्वार्थसाधिनी ॥३९॥ इच्छा सृष्टीर्द्युतिर्मूर्तिः कीर्तिः श्रद्धा दयामतिः । श्रुतिर्मेधा धृतिर्ह्रीः श्रीर्विद्या विबुधवन्दिता ॥४०॥ अनसूया घृणा नीतिर्निर्वृतिः कामधुक्करा । प्रतिज्ञा संततिर्भूतिर्द्यौः प्रज्ञा विश्वमानिनी ॥४१॥ स्मृतिर्वाग्विश्वजननी पश्यन्ती मध्यमा समा । संध्या मेधा प्रभा भीमा सर्वाकारा सरस्वती ॥४२॥ काङ्क्षा माया महामाया मोहिनी माधवप्रिया । सौम्या भोगा महाभोगा भोगिनी भोगदायिनी ॥४३॥ सुधौतकनकप्रख्या सुवर्णकमलासना । हिरण्यगर्भा सुश्रोणी हारिणी रमणी रमा ॥४४॥ चन्द्रा हिरण्मयी ज्योत्स्ना रम्या शोभा शुभावहा । त्रैलोक्यमण्डना नारी नरेश्वरवरार्चिता ॥४५॥ त्रैलोक्यसुन्दरी रामा महाविभववाहिनी । पद्मस्था पद्मनिलया पद्ममालाविभूषिता ॥४६॥ पद्मयुग्मधरा कान्ता दिव्याभरणभूषिता । विचित्ररत्‍नमुकुटा विचित्राम्बरभूषणा ॥४७॥ विचित्रमाल्यगन्धाढ्या विचित्रायुधवाहना । महानारायणी देवी वैष्णवी वीरवन्दिता ॥४८॥ कालसंकर्षिणी घोरा तत्त्वसंकर्षिणी कला । जगत्सम्पूरणी विश्वा महाविभवभूषणा ॥४९॥ वारुणी वरदा व्याख्या घण्टाकर्णविराजिता । नृसिंही भैरवी ब्राह्मी भास्करी व्योमचारिणी ॥५०॥ ऐन्द्री कामधेनुः सृष्टीः कामयोनिर्महाप्रभा । दृष्टा काम्या विश्वशक्तिर्बीजगत्यात्मदर्शना ॥५१॥ गरुडारूढहृदया चान्द्री श्रीर्मधुरानना । महोग्ररूपा वाराही नारसिंही हतासुरा ॥५२॥ युगान्तहुतभुग्ज्वाला कराला पिङ्गला कला । त्रैलोक्यभूषणा भीमा श्‍यामा त्रैलोक्यमोहिनी ॥५३॥ महोत्कटा महारक्ता महाचण्डा महासना । शङ्खिनी लेखिनी स्वस्थालिखिता खेचरेश्वरी ॥५४॥ भद्रकाली चैकवीरा कौमारी भवमालिनी । कल्याणी कामधुग्ज्वालामुखी चोत्पलमालिका ॥५५॥ बालिका धनदा सूर्या हृदयोत्पलमालिका । अजिता वर्षिणी रीतिर्भरुण्डा गरुडासना ॥५६॥ वैश्वानरी महामाया महाकाली विभीषणा । महामन्दारविभवा शिवानन्दा रतिप्रिया ॥५७॥ उद्रीतिः पद्ममाला च धर्मवेगा विभावनी । सत्क्रिया देवसेना च हिरण्यरजताश्रया ॥५८॥ सहसावर्तमाना च हस्तिनादप्रमोदिनी । हिरण्यपद्मवर्णा च हरिभद्रा सुदुर्धरा ॥५९॥ सूर्या हिरण्यप्रकटसदृशी हेममालिनी । पद्मानना नित्यपुष्टा देवमाताऽमृतोद्भवा ॥६०॥ महाधना च या श्रृङ्गी कार्दमी कम्बुकन्धरा । आदित्यवर्णा चन्द्राभा गन्धद्वारा दुरासदा ॥६१॥ वरार्चिता वरारोहा वरेण्या विष्णुवल्लभा । कल्याणी वरदा वामा वामेशी विन्ध्यवासिनी ॥६२॥ योगनिद्रा योगरता देवकी कामरूपिणी । कंसविद्राविणी दुर्गा कौमारी कौशिकी क्षमा ॥६३॥ कात्यायनी कालरात्रिर्निशितृप्ता सुदुर्जया । विरूपाक्षी विशालाक्षी भक्तानां परिरक्षिणी ॥६४॥ बहुरूपा स्वरूपा च विरूपा रूपवर्जिता । घण्टानिनादबहुला जीमूतध्वनिनिःस्वना ॥६५॥ महादेविन्द्रमथिनी भ्रुकुटीकुटिलानना । सत्योपयाचिता चैका कौबेरी ब्रह्मचारिणी ॥६६॥ आर्या यशोदा सुतदा धर्मकामार्थमोक्षदा । दारिद्र्यदुःखशमनी घोरदुर्गार्तिनाशिनी ॥६७॥ भक्तार्तिशमनी भव्या भवभर्गापहारिणी । क्षीराब्धितनया पद्मा कमला धरणीधरा ॥६८॥ रुक्मिणी रोहिणी सीता सत्यभामा यशस्विनी । प्रज्ञाधारमितप्रज्ञा वेदमाता यशोवती ॥६९॥ समाधिर्भावना मैत्री करुणा भक्तवत्सला । अन्तर्वेदी दक्षिणा च ब्रह्मचर्यपरा गतिः ॥७०॥ दिक्षा वीक्षा परीक्षा च समीक्षा वीरवत्सला । अम्बिका सुरभिः सिद्धा सिद्धविद्याधरार्चिता ॥७१॥ सुदीक्षा लेलिहाना च कराला विश्वपूरका । विश्वसंधारिणी दीप्तिस्तापनी ताण्डवप्रिया ॥७२॥ उद्भवा विरजा राज्ञी तापनी बिन्दुमालिनी । क्षीरधारा सुप्रभावा लोकमाता सुवर्चसा ॥७३॥ हव्यगर्भा चाज्यगर्भा जुह्वतो यज्ञसम्भवा । आप्यायनी पावनी च दहनी दहनाश्रया ॥७४॥ मातृका माधवी मुख्या मोक्षलक्ष्मीर्महर्द्धिदा । सर्वकामप्रदा भद्रा सुभद्रा सर्वमङ्गला ॥७५॥ श्‍वेता सुशुक्लवसना शुक्लमाल्यानुलेपना । हंसाहीनकरी हंसी हृद्या हृत्कमलालया ॥७६॥ सितातपत्रा सुश्रोणी पद्मपत्रायतेक्षणा । सावित्री सत्यसंकल्पा कामदाकामकामिनी ॥७७॥ दर्शनीया दृशा दृश्या स्पृश्या सेवा वराङ्गना । भोगप्रिया भोगवती भोगीन्द्रशयनासना ॥७८॥ आर्द्रा पुष्करिणी पुण्या पावनी पापसूदनी । श्रीमती च शुभाकारा परमैश्वर्यभूतिदा ॥७९॥ अचिन्त्यानन्तविभवा भवभावविभावनी । निश्रेणिः सर्वदेहस्था सर्वभूतनमस्कृता ॥८०॥ बला बलाधिका देवी गौतमी गोकुलालया । तोषिणी पूर्णचन्द्राभा एकानन्दा शतानना ॥८१॥ उद्याननगरद्वारहर्म्योपवनवासिनी । कूष्माण्डा दारुणा चण्डा किराती नन्दनालया ॥८२॥ कालायना कालगम्या भयदा भयनाशिनी । सौदामनी मेघरवा दैत्यदानवमर्दिनी ॥८३॥ जगन्माताभयकरी भूतधर्त्री सुदुर्लभा । काश्यपी शुभदात्री च वनमाला शुभा वरा ॥८४॥ धन्या धन्येश्वरी धन्या रत्नदा वसुवर्धिनी । गान्धर्वी रेवती गङ्गा शकुनी विमलानना ॥८५॥ इडा शान्तिकरी चैव तामसी कमलालया । आज्यपा वज्रकौमारी सोमपा कुसुमाश्रया ॥८६॥ जगत्प्रिया च सरथा दुर्जया खगवाहना । मनोभवा कामचारा सिद्धचारणसेविता ॥८७॥ व्योमलक्ष्मीर्महालक्ष्मीस्तेजोलक्ष्मीः सुजाज्वला । रसलक्ष्मीर्जगद्योनिर्गन्धलक्ष्मीर्वनाश्रया ॥८८॥ श्रवणा श्रावणी नेत्री रसनाप्राणचारिणी । विरिञ्चिमाता विभवा वरवारिजवाहना ॥८९॥ वीर्या वीरेश्वरी वन्द्या विशोका वसुवर्धिनी । अनाहता कुण्डलिनी नलिनी वनवासिनी ॥९०॥ गान्धारिणीन्द्रनमिता सुरेन्द्रनमिता सती । सर्वमङ्गल्यमाङ्गल्या सर्वकामसमृद्धिदा ॥९१॥ सर्वानन्दा महानन्दा सत्कीर्तिः सिद्धसेविता । सिनीवाली कुहू राका अमा चानुमतिर्द्युतिः ॥९२॥ अरुन्धती वसुमती भार्गवी वास्तुदेवता । मायूरी वज्रवेताली वज्रहस्ता वरानना ॥९३॥ अनघा धरणिर्धीरा धमनी मणिभूषणा । राजश्री रूपसहिता ब्रह्मश्रीर्ब्रह्मवन्दिता ॥९४॥ जयश्रीर्जयदा ज्ञेया सर्गश्रीः स्वर्गतिः सताम् । सुपुष्पा पुष्पनिलया फलश्रीर्निष्कलाप्रिया ॥९५॥ धनुर्लक्ष्मीस्त्वमिलिता परक्रोधनिवारिणी । कद्रूर्धनायुः कपिला सुरसा सुरमोहिनी ॥९६॥ महाश्वेता महानीला महामूर्तिर्विषापहा । सुप्रभा ज्वालिनी दीप्तिस्तृप्तिर्व्याप्तिः प्रभाकरी ॥९७॥ तेजोवती पद्मबोधा मदलेखारुणावती । रत्ना रत्नावली भूता शतधामा शतापहा ॥९८॥ त्रिगुणा घोषिणी रक्ष्या नर्दिनी घोषवर्जिता । साध्यादितिर्दितिर्देवी मृगवाहा मृगाङ्कगा ॥९९॥ चित्रनीलोत्पलगता वृषरत्नकराश्रया । हिरण्यरजतद्वन्द्वा शङ्खभद्रासनस्थिता ॥१००॥ गोमूत्रगोमयाक्षीरदधिसर्पिर्जलाश्रया । मरीचिश्चीरवसना पूर्णा चन्द्रार्कविष्टरा ॥१०१॥ सुसूक्ष्मा निर्वृतिः स्थूला निवृत्तारातिरेव च । मरीचिर्ज्वालिनी धूम्रा हव्यवाहा हिरण्यदा ॥१०२॥ दायिनी कालिनी सिद्धिः शोषिणी सम्प्रबोधिनी । भास्वरा संहतिस्तीक्ष्णा प्रचण्डज्वलनोज्ज्वला ॥१०३॥ साङ्गा प्रचण्डा दीप्ता च वैद्युतिः सुमहाद्युतिः । कपिला नीलरक्ता च सुषुम्णा विस्फुलिङ्गिनी ॥१०४॥ अर्चिष्मती रिपुहरा दीर्घा धूमावली जरा । सम्पूर्णमण्डला पूषा स्त्रंसिनी सुमनोहरा ॥१०५॥ जया पुष्टिकरीच्छाया मानसाहृदयोज्ज्वला । सुवर्णकरणी श्रेष्ठा मृतसंजीवनी रणे ॥१०६॥ विशल्यकरणी शुभ्रा संधिनी परमौषधिः । ब्रह्मिष्ठा ब्रह्मसहिता ऐन्दवी रत्नसम्भवा ॥१०७॥ विद्युत्प्रभा बिन्दुमती त्रिस्वभावागुणाम्बिका । नित्योदिता नित्यहृष्टा नित्यकामकरीषिणी ॥१०८॥ पद्माङ्का वज्रचिह्ना च वक्रदण्डविभासिनी । विदेहपूजिता कन्या माया विजयवाहिनी ॥१०९॥ मानिनी मङ्गला मान्या मानिनी मानदायिनी । विश्वेश्वरी गणवती मण्डला मण्डलेश्वरी ॥११०॥ हरिप्रिया भौमसुता मनोज्ञा मतिदायिनी । प्रत्यङ्गिरा सोमगुप्ता मनोऽभिज्ञा वदन्मतिः ॥१११॥ यशोधरा रत्नमाला कृष्णा त्रैलोक्यबन्धनी । अमृता धारिणी हर्षा विनता वल्लकी शची ॥११२॥ संकल्पा भामिनी मिश्रा कादम्बर्यमृता प्रभा । अगता निर्गता वज्रा सुहिता सहिताक्षता ॥११३॥ सर्वार्थसाधनकरी धातुर्धारणिकामला । करुणाधारसम्भूता कमलाक्षी शशिप्रिया ॥११४॥ सौम्यरूपा महादीप्ता महाज्वाला विकाशिनी । माला काञ्चनमाला च सद्वज्रा कनकप्रभा ॥११५॥ प्रक्रिया परमा योक्त्री क्षोभिका च सुखोदया । विजृम्भणा च वज्राख्या श्रृङ्खला कमलेक्षणा ॥११६॥ जयंकरी मधुमती हरिता शशिनी शिवा । मूलप्रकृतिरीशानी योगमाता मनोजवा ॥११७॥ धर्मोदया भानुमती सर्वाभासा सुखावहा । धुरन्धरा च बाला च धर्मसेव्या तथागता ॥११८॥ सुकुमारा सौम्यमुखी सौम्यसम्बोधनोत्तमा । सुमुखी सर्वतोभद्रा गुह्यशक्तिर्गुहालया ॥११९॥ हलायुधा चैकवीरा सर्वशस्त्रसुधारिणी । व्योमशक्तिर्महादेहा व्योमगा मधुमन्मयी ॥१२०॥ गङ्गा वितस्ता यमुना चन्द्रभागा सरस्वती । तिलोत्तमोर्वशी रम्भा स्वामिनी सुरसुन्दरी ॥१२१॥ बाणप्रहरणा बाला बिम्बोष्ठी चारुहासिनी । ककुद्मिनी चारुपृष्ठा दृष्टादृष्टफलप्रदा ॥१२२॥ काम्याचरी च काम्या च कामाचारविहारिणी । हिमशैलेन्द्रसंकाशा गजेन्द्रवरवाहना ॥१२३॥ अशेषसुखसौभाग्यसम्पदां योनिरुत्तमा । सर्वोत्कृष्टा सर्वमयी सर्वा सर्वेश्वरप्रिया ॥१२४॥ सर्वाङ्गयोनिः साव्यक्ता सम्प्रधानेश्वरेश्वरी । विष्णुवक्षःस्थलगता किमतः परमुच्यते ॥१२५॥ परा निर्महिमा देवी हरिवक्षःस्थलाश्रया । सा देवी पापहन्त्री च सांनिध्यं कुरुतान्मम ॥१२६॥ ॥ फलश्रुतिः ॥ इति नाम्नां सहस्त्रं तु लक्ष्म्याः प्रोक्तं शुभावहम् । परावरेण भेदेन मुख्यगौणेन भागतः ॥१२७॥ यश्चैतत् कीर्तयेन्नित्यं श्रृणुयाद् वापि पद्मज । शुचिः समाहितो भूत्वा भक्तिश्रद्धासमन्वितः ॥१२८॥ श्रीनिवासं समभ्यर्च्य पुष्पधूपानुलेपनैः । भोगेश्च मधुपर्काद्यैर्यथाशक्ति जगद्गुरुम् ॥१२९॥ तत्पार्श्वस्थां श्रियं देवीं सम्पूज्य श्रीधरप्रियाम् । ततो नामसहस्रेण तोषयेत् परमेश्वरीम् ॥१३०॥ नामरत्नावलीस्तोत्रमिदं यः सततं पठेत् । प्रसादाभिमुखीलक्ष्मीः सर्वं तस्मै प्रयच्छति ॥१३१॥ यस्या लक्ष्म्याश्च सम्भूताः शक्तयो विश्वगाः सदा । कारणत्वेन तिष्ठन्ति जगत्यस्मिञ्चराचरे ॥१३२॥ तस्मात् प्रीता जगन्माता श्रीर्यस्याच्युतवल्लभा । सुप्रीताः शक्तयस्तस्य सिद्धिमिष्टां दिशन्ति हि ॥१३३॥ एक एव जगत्स्वामी शक्तिमानच्युतः प्रभुः । तदंशशक्तिमन्तोऽन्ये ब्रह्मेशानादयो यथा ॥१३४॥ तथैवैका परा शक्तिः श्रीस्तस्य करुणाश्रया । ज्ञानदिषाङ्गुण्यमयी या प्रोक्ता प्रकृतिः परा ॥१३५॥ एकैव शक्तिः श्रीस्तस्या द्वितीयात्मनि वर्तते । परा परेशी सर्वेशी सर्वाकारा सनातनी ॥१३६॥ अनन्तनामधेया च शक्तिचक्रस्य नायिका । जगच्चराचरमिदं सर्वं व्याप्य व्यवस्थिता ॥१३७॥ तस्मादेकैव परमा श्रीर्ज्ञेया विश्वरूपिणी । सौम्या सौम्येन रूपेण संस्थिता नटजीववत् ॥१३८॥ यो यो जगति पुम्भावः स विष्णुरिति निश्चयः । या या तु नारीभावस्था तत्र लक्ष्मीर्व्यवस्थिता ॥१३९॥ प्रकृतेः पुरुषाच्चान्यस्तृतीयो नैव विद्यते । अतः किं बहुनोक्तेन नरनारीमयो हरीः ॥१४०॥ अनेकभेदभिन्नस्तु क्रियते परमेश्‍वरः । महाविभूतिं दयितां ये स्तुवन्त्यच्युतप्रियाम् ॥१४१॥ ते प्राप्नुवन्ति परमां लक्ष्मी संशुद्धचेतसः । पद्मयोनिरिदं प्राप्य पठन् स्तोत्रमिदं क्रमात् ॥१४२॥ दिव्यमष्टगुणैश्वर्यं तत्प्रसादाच्च लब्धवान् । सकामानां च फलदामकामानां च मोक्षदाम् ॥१४३॥ पुस्तकाख्यां भयत्रात्रीं सितवस्त्रां त्रिलोचनाम् । महापद्मनिषण्णां तां लक्ष्मीमजरतां नुमः ॥१४४॥ करयुगलगृहीतं पूर्णकुम्भं दधाना क्वचिदमलगतस्था शङ्खपद्माक्षपाणिः । क्वचिदपि दयिताङ्गे चामरव्यग्रहस्ता क्वचिदपि सृणिपाशं बिभ्रती हेमकान्तिः ॥१४५॥ ॥ इति ब्रह्मपुराणे श्रीलक्ष्मीसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

Search

Search here.