नाग स्तोत्र सर्प सूक्त

स्तोत्र - मंत्र  > संकीर्ण इतर स्तोत्र Posted at 2018-02-02 04:33:07
॥ नाग स्तोत्रम् ॥
ज्यांना जीवनात अनेक अडचणी सतत येतात , जन्मपत्रिके नुसार राहू - केतू - नाग दोष - सर्प दोष इत्यादी प्रकारचे अशुभ दोष असतील , ज्यांना सतत सर्प वैगेरे भीतीदायक स्वप्न पडत असेल त्यानी हे स्तोत्र नेहमी म्हणावे .. दर पंचमी ला , शिवरात्री ला व आश्लेषा नक्षत्र असताना शिवमंदिरात जाऊन नाग असलेल्या शिवलिंगवर अभिषेक - पूजा इत्यादी करून हे स्तोत्र मनोभावे 3 - 5 - 8 - 11 वेळ पठण - श्रवण केले असता सर्व दोष त्रास दूर होऊन शुभ फळ प्राप्त होते. अर्थात पूर्ण श्रद्धा विश्वास असायला हवा व त्याच बरोबर आपले दैनंदिन कर्म - प्रयत्न - कष्ट सुद्धा करायला हवे , कारण देव हा कष्ट / प्रयत्न करणाऱ्यांनाच् फळ देतो आयते बसणाऱ्यांना नाही.. इतरांनी सुद्धा हे स्तोत्र पठण केल्यास उत्तम.. कालसर्प दोष - नाग दोष - आश्लेषा नक्षत्र -  असणाऱ्यांनी तर खालील स्तोत्र मंत्र पैकी निदान काहीतरी एक तरी जरूर जप / पठण करावे ..
ब्रह्म लोके च ये सर्पाः शेषनागाः पुरोगमाः।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥१॥
विष्णु लोके च ये सर्पाः वासुकि प्रमुखाश्चये।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥२॥
रुद्र लोके च ये सर्पाः तक्षकः प्रमुखास्तथा।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥३॥
खाण्डवस्य तथा दाहे स्वर्गन्च ये च समाश्रिताः।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥४॥
सर्प सत्रे च ये सर्पाः अस्थिकेनाभि रक्षिताः।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥५॥
प्रलये चैव ये सर्पाः कर्कोट प्रमुखाश्चये।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥६॥
धर्म लोके च ये सर्पाः वैतरण्यां समाश्रिताः।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥७॥
ये सर्पाः पर्वत येषु दरी सन्धिषु संस्थिताः।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥८॥
ग्रामे वा यदि वारण्ये ये सर्पाः प्रचरन्ति च।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥९॥
पृथिव्याम् चैव ये सर्पाः ये सर्पाः बिल संस्थिताः।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा॥१०॥
रसातले च ये सर्पाः अनन्तादि महाबलाः।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ।।११॥
॥इति नाग स्तोत्रम् संपूर्णं॥
------ --------- --------- -------- -------- ------- ----

नाग गायत्री / सर्प गायत्री मंत्र --

ऊँ नवकुलाय विद्महे विषदन्ताय धीमहि । तन्नः सर्प प्रचोदयात् ।। -------- ----------- ------------ ------------ -----------

नव नाग स्तोत्र

हे नवनाग स्तोत्र पठण केल्याने सर्प - नाग देवतेचा कृपा आशीर्वाद प्राप्त होतो .. नेहमी पठण केल्याने सर्प दोष दूर होतात , जन्मकुंडली मधील राहू केतू आदी अशुभ असतील किंवा सर्पदोष असेल तर त्याचे त्रास कमी होतात .. निदान दर पंचमी ला तरी याचे पठण करावे . 1 / 3 / 5 / 8 / 11 / 21 / 51 / 108 वेळा असे याचे पठण करू शकतात .. अनंतम् वासुकिं शेषं पद्मनाभं च कम्बलं शन्खपालं धार्तराष्ट्रं तक्षकं कालियं तथा एतानि नव नामानि नागानाम च महात्मनं सायमकाले पठेन्नीत्यं प्रातक्काले विशेषतः तस्य विषभयं नास्ति सर्वत्र विजयी भवेत ll इति श्री नवनागस्त्रोत्रं सम्पूर्णं ll

Search

Search here.