श्री नरसिंहाष्टकम्

स्तोत्र - मंत्र  > विष्णु स्तोत्र Posted at 2016-05-24 14:44:55
श्रीनरसिंहाष्टकम् श्रीमदकलङ्कपरिपूर्णशशिकोटि श्रीधर मनोहरसटापटलकान्त । पालय कृपालय भवाम्बुधिनिमग्नं दैत्यवरकाल नरसिंह नरसिंह ॥ १ ॥ पादकमलावनतपातकिजनानां पातकदवानलपतत्रि वरकेतो । भावन परायण भवार्तिहरया मां पाहि कृपयैव नरसिंह नरसिंह ॥ २ ॥ तुङ्गनखपङ्क्तिदलितासुरवरा सृक्पङ्क नवकुङ्‌कुमविपङ्किलमहोरः । पण्डितनिधान कमलालय नमस्ते पङ्कजनिषण्ण नरसिंह नरसिंह ॥ ३ ॥ मौलिषु विभूषणमिवामरवराणां योगिहृदयेषु च शिरस्सु निगमानाम् । राजदरविन्दरुचिरं पदयुगं ते धेहि मम मूर्ध्नि नरसिंह नरसिंह ॥ ४ ॥ वारिजविलोचन मदन्तिमदशायां क्लेशविवशीकृतसमस्तकरणायाम् । एहि रमया सह शरण्य विहगानां नाथमधिरुह्य नरसिंह नरसिंह ॥ ५ ॥ हाटककिरीटवरहारवनमाला तार रशनामकरकुण्डलमणीन्द्रैः । भूषितमशेषनिलयं तव वपुर्मे चेतसि चकास्तु नरसिंह नरसिंह ॥ ६ ॥ इन्दुरविपावकविलोचन रमाया मन्दिर महाभुजलसद्वररथाङ्ग । सुन्दर चिराय रमतां त्वयि मनो मे नन्दित सुरेश नरसिंह नरसिंह ॥ ७ ॥ माधव मुकुन्द मधुसूदन मुरारे वामन नृसिंह शरणं भव नतानाम् । कामद घृणिन् निखिलकारण नयेयं कालममरेश नरसिंह नरसिंह ॥ ८ ॥ अष्टकमिदं सकलपातकभयघ्नं कामदमशेषदुरितामयरिपुघ्नम् । यः पठति सन्ततमशेषनिलयं ते गच्छति पदं स नरसिंह नरसिंह ॥ ९ ॥

Search

Search here.