प्रह्लादोक्तं नृसिंहकवचम्

स्तोत्र - मंत्र  > विष्णु स्तोत्र Posted at 2016-05-24 14:31:30
ब्रह्माण्डपुराणे प्रह्लादोक्तं नृसिंहकवचम् नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं  पुरा । सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥१॥ सर्वसम्पत्करं चैव स्वर्गमोक्षप्रदायकम् । ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥२॥ विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् । लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् ॥३॥ चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् । सरोजशोभितोरस्कं रत्नकेयूरशोभितम्  ॥४॥ तप्तकाञ्चनसङ्काशं पीतनिर्मलवाससम् । इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥५॥ विराजितपदद्वन्द्वं शङ्खचक्रादि हेतिभिः । गरुत्मता सविनयं स्तूयमानं मुदान्वितम् ॥६॥, स्वहृत्कमलसंवासम् कृत्वा तु कवचं पठेत् । नृसिंहो मे शिरः पातु लोकरक्षात्मसंभवः ॥७॥ सर्वगोऽपि स्तंभवासः फालं मे रक्षतु ध्वनिं । नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ॥८॥ स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः। नासं मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥९॥ सर्वविद्याधिपः पातु नृसिंहो रसनां मम । वक्त्रं पात्विन्दुवदनः सदा प्रह्लादवन्दितः ॥१०॥ नृसिंहः पातु मे कण्ठं  स्कन्धौ भूभरान्तकृत् । दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ॥११॥ करौ मे देववरदो नृसिंहः पातु सर्वदा । हृददं योगिसाध्यश्च निवासं पातु मे हरिः ॥१२॥ मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः । नाभिं मे पातु नृहरिः स्वनाभिब्रह्मसंस्तुतः ॥१३॥ ब्रह्माण्डकोटयः कट्यां यस्याऽसौ पातु मे कटिम् । गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक् ॥१४॥ ऊरू मनोभवः पातु जानुनी नररूपधृक् । जङ्खे पातु धराभारहर्ता योऽसौ नृकेसरी ॥१५॥ सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः । सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् ॥१६॥ महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः । महाविष्णुर्दक्षिणे पातु महाज्वालस्तु नैऋतौ ॥१७॥ पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः । नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः ॥१८॥ ईशान्ये पातु भद्रो मे सर्वमङ्गलदायकः । संसारभयतः पातु मृत्योर्मृत्युर्नृकेसरी ॥१९॥ इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् । भक्तिमान् यः पठेन्नित्यं सर्वपापात्प्रमुच्यते ॥२०॥ पुत्रवान् धनवान् लोके दीर्घायुरुपजायते । यं यं कामयते कामान् तं तं प्राप्नोत्यसंशयम् ॥२१॥ सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् । भूम्यन्तरीक्षदिव्यानां ग्रहाणां विनिवारणम् ॥२२॥ वृश्चिकोरगसंभूतविषापहरणं परम् । ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ॥२३॥ भुर्जे वा तालपत्रे वा कवचं लिखितं शुभम् । करमूले धृतं येन सिध्येयुस्तस्य कार्याणि ॥२४॥ देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् । एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः ॥२५॥ सर्वमङ्गलमाङ्गल्यं भूतिं मुक्तिं च विन्दति । द्वात्रिंशत्सहस्राणि यः पठेत् शुद्धमानसः ॥२६॥ कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते । अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् ॥२७॥ तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् । त्रिवारं जपमानस्तु दत्तं वारिभ्य मन्त्र्य च ॥२८॥ प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत् | तस्य रोगा प्रणश्यन्ति ये च स्युः कुक्षिसंभवाः ॥२९॥ किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् । मनसा चिन्तितं यस्तु स तच्चाप्नोत्यसंशयम् ॥३०॥ गर्जन्तं  गर्जयन्तं निजभुजपटलं स्फोटयन्तं हठन्तं रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षोभयन्तं क्षिपन्तम्। क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भ्रमन्तं वीक्षन्तं घूर्णयन्तं शरनिकरशतैः दिव्यसिंहं नमामि ॥३१॥‘ ॥ इति श्री ब्रह्माण्डपुराणे प्रह्लादोक्तं नृसिंहकवचं संपूर्णम् ॥

Search

Search here.