नीति शतक 

ग्रंथालय  > प्राचीन हिंदू साहित्य Posted at 2016-08-23 13:35:09
 
 
॥ नीतिशतकं भर्तृहरिकृत ॥

दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।
स्वानुभूत्येकनामाय नमः शान्ताय तेजसे ॥ १॥

यां चिन्तयामि सततं मयि सा विरक्ता
साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः ।
अस्मत्कृते च परिशुष्यति काचिदन्या
धिक् तां च तं च मदनं च इमां च मां च ॥ २॥

अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विग्धं ब्रह्मापि नरं न रञ्जयति ॥ ३॥

प्रायः कन्दुकपातेनोत्पतत्यार्यः पतन्नपि ।
तथा पतत्यनार्यस्तु मृत्पिण्डपतनं तथा ॥ ४॥

लभेत सिकतासु तैलमपि यत्नतः पीडयन्
        पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।
कदाचिदपि पर्यटन्शशविषाणमासादयेन्
        न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ५॥

व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते
छेत्तुं वज्रमणीं शिरीषकुसुमप्रान्तेन सन्नह्यति ।
माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते
नेतुं वाञ्छति यः खलान्पथि सतां सूक्तैः सुधास्यन्दिभिः ॥ ६॥

स्वायत्तमेकान्तगुणं विधात्रा
विनिर्मितं छादनमज्ञतायाः ।
विशेषतः सर्वविदां समाजे
विभूषणं मौनमपण्डितानाम् ॥ ७॥

यदा किञ्चिज्ज्ञोऽहं गज इव मदान्धः समभवम्
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः ।
यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतम्
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ ८॥

कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं
निरूपमरसं प्रीत्या खादन्नरास्थि निरामिषम् ।
सुरपितमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते
न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥ ९॥

शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं
महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् ।
अधोऽधो गङ्गेयं पदमुपगता स्तोकमथवा
विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ १०॥

शक्यो वारयितुं जलेन हुतभुक्छत्रेण सूर्यातप्तो
नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ ।
व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ ११॥

साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः ।
तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम् ॥ १२॥

येषां न विद्या न तपो न दानं
ज्ञानं न शीलं न गुणो न धर्मः ।
ते मर्त्यलोके भुवि भारभूताः
मनुष्यरूपेण मृगाश्चरन्ति ॥ १३॥

वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह ।
न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥ १४॥

शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा
   विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः ।
तज्जाड्यं वसुधाधिपस्य कवयस्त्वर्थं विनापीश्वराः
   कुत्स्याः स्युः कुपरीक्षका न मणयो यैरर्घतः पातिताः ॥ १५॥

हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत् सर्वदा-
    ऽप्यर्थिभ्यः प्रतिपाद्यमानमनिषं प्राप्नोति वृद्धिं पराम् ।
कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं
  येषां तान् प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥ १६॥

अधिगतपरमार्थान् पण्डितान् मावमंस्ता-
  स्तृणमिव लघु लक्ष्मीर्नैव तान् संरुणद्धि ।
अभिनवमदलेखाश्यामगण्डस्थलानां
  न भवति विषतन्तुर्वारणं वारणानाम् ॥ १७॥

अम्भोजिनीवनविहारविलासमेव
  हंसस्य हन्ति नितरां कुपितो विधाता ।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
  वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ १८॥

केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला
  न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
  क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ १९॥

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
  विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
  विद्या राजसु पूजिता न तु धनं विद्याविहीनः पशुः ॥ २०॥

क्षान्तिश्चेत् कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां
  ज्ञातिश्चेदनलेन किं यदि सुहृद् दिव्यौषधैः किं फलम् ।
किं सर्पैर्यदि दुर्जनाः किमु धनैर्विद्या न वन्द्या यदि
  व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥ २१॥

दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने
  प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् ।
शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता
  ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ २२॥

जाड्यं धियो हरति सिञ्चति वाचि सत्यं
  मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्तिं
  सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥ २३॥

जयन्ति ते सुकृतिनः रससिद्धाः कवीश्वराः ।
नास्ति येषां यशःकाये जरामरणजं भयम् ॥ २४॥

सूनुः सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः
  स्निग्धं मित्रमवञ्चकः परिजनो निष्क्लेशलेशं मनः ।
आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं मुखं
  तुष्टे विष्टपकष्टहारिणि हरौ सम्प्राप्यते देहिना ॥ २५॥

प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं
  काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् ।
तृष्णास्रोतोविभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा
  सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः ॥ २६॥

प्रारभ्यते न खलु विघ्नभयेन नीचैः
  प्रारभ्य विघ्नविहता विरमन्ति मध्याः ॥

विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
  प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ २७॥

असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः
  प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् ।
विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां
  सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ २८॥

क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशाम्
          आपन्नोपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि ।
मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः
  किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरिः ॥ २९॥

स्वल्पस्नायुवसावशेषमलिनं निर्मांसमप्यस्थिकं
  श्वा लब्ध्वा परितोषमेति न तु तत्तस्य क्षुधाशान्तये ।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
  सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्वानुरुपं फलम् ॥ ३०॥

लाङ्गुलचालनमधश्चरणावपातं
  भूमौ निपत्य वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
  धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥ ३१॥

परिवर्तिनि संसारे मृतः को वा न जायते ॥

स जातो येन जातेन याति वंशः समुन्नतिम् ॥ ३२॥

कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः ।
मूर्ध्नि वा सर्वलोकस्य विशीर्येत वनेऽथवा ॥ ३३॥

सन्त्यन्येऽपि बृहस्पतिप्रभृतयः सम्भाविताः पञ्चषाः
  तान् प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते ।
द्वावेव ग्रसते दिवाकरनिशाप्राणेश्वरौ भास्वरौ
  भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः ॥ ३४॥

वहति भुवनश्रेणिं शेषः फणाफलस्थितां
  कमठपतिना मध्ये पृष्ठं सदा च धार्यते ।
तमपि कुरुते क्रोधाधीनं पयोधिरनादरा-
  दहह महतां निःसीमानश्चरित्रविभूतयः ॥ ३५॥

वरं पक्षच्छेदः समदमघवन्मुक्तकुलिश-
  प्रहारैरुद्गच्छद्बहुलदहनोद्गारगुरुभिः ।
तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे
  न चासौ सम्पातः पयसि पयसां पत्युरुचितः ॥ ३६॥

यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः ।
तत्तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ॥ ३७॥

सिंहःशिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्ववतां न खलु वयसस्तेजसो हेतुः ॥ ३८॥

जातिर्यातु रसातलं गुणगणैस्तत्राप्यधो गम्यतां
  शीलं शैलतटात्पतत्वभिजनः सन्दह्यतां वह्निना ।
शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं
  येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ॥ ३९॥

तानीन्द्रियाण्यविकलानि तदेव नाम
  सा बुद्धिरप्रतिहता वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः क्षणेन
  सोऽप्यन्य एव भवतीति विचित्रमेतत् ॥ ४०॥

यस्यास्ति वित्तं स नरः कुलीनः
  स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः
  सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ४१॥

दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालनाद्
  विप्रोऽनध्यनात् कुलं कुतनयाच्छीलं खलोपासनात् ।
ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्र-
  यान्मैत्री चाप्रणयात् समृद्धिरनयात् त्यागः प्रमादाद्धनम् ॥ ४२॥

दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ ४३॥

मणिः शोणाल्लीढः समरविजयी हेतिदलितो
  मदक्षीबो नागः शरदि सरितः श्यानपुलिनाः ।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता
  तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नराः ॥ ४४॥

परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतये
  स पश्चात् सम्पूर्णः कलयति धरित्रीं तृणसमाम् ।
अतश्चानैकान्त्याद्गुरुलघुतयाऽर्थेषु धनिना-
  मवस्था वस्तूनि प्रथयति च सङ्कोचयति च ॥ ४५॥

राजन् दुधुक्षसि यदि क्षितिधेनुमेतां
  तेनाद्य वत्समिव लोकममुं पुषाण ।
तस्मिंश्च सम्यगनिशं परिपोष्यमाणे
  नानाफलैः फलति कल्पलतेव भूमिः ॥ ४६॥

सत्यानृता च परुषा प्रियवादिनी च
  हिंस्रा दयालुरपि चार्थपरा वदान्या ।
नित्यव्यया प्रचुरनित्यधनागमा च
  वाराङ्गनेव नृपनीतिरनेकरुपा ॥ ४७॥

आज्ञा कीर्तिः पालनं ब्राह्मणानां
          दानं भोगः मित्रसंरक्षणं च ।
येषामेते षड्गुणा न प्रवृताः
          कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥ ४८॥

यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं
  तत् प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम् ।
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः
  कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ ४९॥

त्वमेव चातकाधार इति केषां न गोचरः ।
किमम्भोद वदास्माकं कार्पण्योक्तिं प्रतीक्षसे ॥ ५०॥

रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम्
  अम्भोदा बहवो वसन्ति गगने सर्वेऽपि नैकादृशाः ।
केचिद्वृष्टिभिरार्द्रयन्ति धरणीं गर्जन्ति केचिद्वृथा
  यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ ५१॥

अकरुणत्वमकारणविग्रहः परधने परयोषिति च स्पृहा ।
सुजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम् ॥ ५२॥

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ ५३॥

लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
  सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।
सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः
  सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ ५५॥

शशी दिवसधूसरो गलितयौवना कामिनी
  सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
  नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥ ५६॥

न कश्चिच्चण्डकोपानामात्मीयो नाम भूभुजाम् ।
होतारमपि जुह्वानं स्पृष्टो दहति पावकः ॥ ५७॥

मौनान्मूकः प्रवचनपटुर्वातुलो जल्पको वा
  धृष्टः पार्श्वे वसति च सदा दूरतश्चाप्रगल्भः ।
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः
  सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ५८॥

उद्भासिताखिलखलस्य विश्रुङ्खलस्य
  प्राग्जातविस्तृतनिजाधमकर्मवृत्तेः ।
दैवादवाप्तविभवस्य गुणद्विषोऽस्य
  नीचस्य गोचरगतैः सुखमाप्यते कैः ॥ ५९॥

आरम्भगुर्वी क्षयिणी क्रमेण
  लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्धपरार्धभिन्ना
  छायेव मैत्री खलसज्जनानाम् ॥ ६०॥

मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तिनाम् ।
लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ ६१॥

वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिर्गुरौ नम्रता
  विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम् ।
भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खले
  येष्वेते निवसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥ ६२॥

विपदि धैर्यमथाभ्युदये क्षमा सदसी वाक्पटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ ६३॥

प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः
  प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृते ।
अनुत्सेको लक्ष्म्यामनभिभवगन्धाः परकथाः
  सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ ६४॥

करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता
  मुखे सत्या वाणी विजयिभुजयोर्वीर्यमतुलम् ।
हृदि स्वच्छा वृत्तिः श्रुतमधिगतं च श्रवणयो-
  र्विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥ ६५॥

सम्पत्सु महतां चित्तं भवत्युत्पलकोमलम् ।
आपत्सु च महाशैलशिलासङ्घातकर्कशम् ॥ ६६॥

सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
  मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
स्वात्यां सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते
  प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ॥ ६७॥

प्रीणाति यः सुचरितः पितरं स पुत्रो
  यद्भर्तुरेव हितमिच्छति तत् कलत्रम् ।
तन्मित्रमापदि सुखे च समक्रियं यद्
  एतत् त्रयं जगति पुण्यकृतो लभन्ते ॥ ६८॥

एको देवः केशवो वा शिवो वा
  ह्येकं मित्रं भूपतिर्वा यतिर्वा ।
एको वासः पत्तने वा वने वा
  ह्येका भार्या सुन्दरी वा दरी वा ॥ ६९॥

नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान् गुणान् ख्यापयन्तः
  स्वार्थान् सम्पादयन्तो विततपृथुतरारम्भयत्नाः परार्थे ।
क्षान्त्यैवाक्षेपरुक्षाक्षरमुखरमुखान् दुर्जनान् दूषयन्तः
  सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः ॥ ७०॥

भवन्ति नम्रास्तरवः फलोद्गमै-
  र्नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
  स्वभाव एवैष परोपकारिणाम् ॥ ७१॥

श्रोत्रं श्रुतेनैव न कुण्डलेन
  दानेन पाणिर्न तु कङ्कणेन ।
विभाति कायः करुणापराणां (विभाति कायः खलु सज्जनानां)
  परोपकारैर्न तु चन्दनेन ॥ ७२॥

पापान्निवारयति योजयते हिताय
  गुह्यं निगूहति गुणान् प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले
  सन्मित्रलक्षणमिदं निगदन्ति सन्तः ॥ ७३॥

पद्माकरं दिनकरो विकचीकरोति
  चन्द्रो विकासयति कैरवचक्रवालम् ।
नाभ्यर्थितो जलधरोऽपि जलं ददाति
  सन्तः स्वयं परहिते विहिताभियोगाः ॥ ७४॥

एते सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये
  सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानवराक्षसाः परहितं स्वार्थाय विघ्नन्ति ये
  ये विघ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ ७५॥

क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः
  क्षीरोत्तापमवेक्ष्य तेन पयसा स्वात्मा कृशाणौ हुतः ।
गन्तुं पावकमुन्मनस्तदभवद् दृष्ट्वा तु मित्रापदं
  युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥ ७६॥

इतः स्वपिति केशवः कुलमितस्तदीयद्वीषा-
  मितश्च शरणार्थिनां शिखरिणां गणाः शेरते ।
इतोऽपि वडवानलः सह समस्तसंवर्तकै-
  रहो विततमूर्जितं भारसहं च सिन्धोर्वपुः ॥ ७७॥

तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः
  सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम् ।
मान्यान् मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं
  कीर्तिं पालय दुःखिते कुरु दयामेतत् सतां चेष्टितम् ॥ ७८॥

मनसि वचसि काये पुण्यपीयूषपूर्णाः
  त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ।
परगुणपरमाणून् पर्वतीकृत्य नित्यं
  निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ॥ ७९॥

किं तेन हेमगिरिणा रजताद्रिणा वा
  यत्राश्रिताश्च तरवस्तरवन्त एव ।
मन्यामहे मलयमेव यदाश्रयेण
  कङ्कोलनिम्बकुटजा अपि चन्दनाः स्युः ॥ ८०॥

रत्नैर्महार्हैस्तुतुषुर्न देवा
  न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं
  न निश्चितार्थाद्विरमन्ति धीराः ॥ ८१॥

क्वचित् पृथ्वीशय्यः क्वचिदपि च पर्यङ्कशयनः
  क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः ।
क्वचित् कन्ठाधारी क्वचिदपि च दिव्याम्बरधरो
  मनस्वी कार्यार्थी न गणयति च दुःखं न च सुखम् ॥ ८२॥

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो
  ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता
  सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ ८३॥

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
  लक्ष्मीः समाविशतु गच्छतु व यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा
  न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ ८४॥

पातितोऽपि कराघातैरुत्पतत्येव कन्दुकः ।
प्रायेण साधुवृत्तनामस्थायिन्यो विपत्तयः ॥ ८५॥

आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः ।
नास्त्युद्यमसमो बन्धुः कुर्वाणो नावसीदति ॥ ८६॥

छिन्नोऽपि रोहति तरुश्चन्द्रः क्षीणोऽपि वर्धते लोके ।
इति विमृशन्तः सन्तः सन्तप्यन्ते न लोकेऽस्मिन् ॥ ८७॥

नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः
  स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावतो वारणः ।
इत्यैश्वर्यबलान्वितोऽपि बलभिद्भग्नः परैः सङ्गरे
  तद्व्यक्तं ननु दैवमेव शरणं धिग्धिग्वृथा पौरुषम् ॥ ८८॥

भग्नाशस्य करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा
  कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा
  लोकाः पश्यत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ॥ ८९॥

कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी ।
तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता ॥ ९०॥

खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके
  वाञ्छन्देशमनातपं विधिवशात्तालस्य मूलं गतः ।
तत्रोच्चैर्महता फलेन पतता भग्नं सशब्दं शिरः
  प्रायो गच्छति यत्र भाग्यरहितस्तत्रापदां भाजनम् ॥ ९१॥

रविनिशाकरयोर्ग्रहपीडनं गजभुजङ्गमयोरपि बन्धनम् ।
मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः ॥ ९२॥

सृजति तावदशेषगुणाकरं पुरुषरत्नमलङ्करणं भुवः ।
तदपि तत्क्षणभङ्गि करोति चेदहह कष्टमपण्डितता विधेः ॥ ९३॥

पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं
  नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् ।
धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं
  यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥ ९४॥

नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगा
  विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः ।
फलं कर्मायत्तं यदि किममरैः किञ्च विधिना
  नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ ९५॥

ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे
  विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः
  सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ ९६॥

नैवाकृतिः फलति नैव कुलं न शीलं
  विद्यापि नैव न च यत्नकृतापि सेवा ।
भाग्यानि पूर्वतपसा खलु सञ्चितानि
  काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ ९७॥

वने रणे शत्रुजलाग्निमध्ये
  महार्णवे पर्वतमस्तके वा ।
सुप्तं प्रमत्तं विषमस्थितं वा
  रक्षन्ति पुण्यानि पुरा कृतानि ॥ ९८॥

या साधूंश्च खलान् करोति विदुषो मूर्खान् हितान् द्वेषिणः
  प्रत्यक्षं कुरुते परोक्षममृतं हालाहलं तत्क्षणात् ।
तामाराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितं
  हे साधो व्यसनैर्गुणेषु विपुलेष्वास्थां वृथा मा कृथाः ॥ ९९॥

गुणवदगुणवद्वा कुर्वता कार्यजातं
  परिणतिरवधार्या यत्नतः पण्डितेन ।
अतिरभसकृतानां कर्मणामाविपत्ते-
  र्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ १००॥

स्थाल्यां वैदूर्यमय्यां पचति तिलकणांश्चान्दनैरिन्धनौघैः
  सौवर्णैर्लाङ्गलाग्रैर्विलिखति वसुधामर्कमूलस्य हेतोः ।
कृत्वा कर्पूरखण्डान् वृतिमिह कुरुते को द्रवाणां समन्तात्
  प्राप्येमां कर्मभूमिं न चरति मनुजो यस्तपो मन्दभाग्यः ॥ १०१॥

मज्जत्वम्भसि यातु मेरुशिखरं शत्रून् जयत्वावहे
  वाणिज्यं कृषिसेवने च सकला विद्याः कलाः शिक्षताम् ।
आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं
  नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ १०२॥

भीमं वनं भवति तस्य पुरं प्रधानं
  सर्वो जनः स्वजनतामुपयाति तस्य ।
कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा
  यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ १०३॥

को लाभो गुणिसङ्गमः किमसुखं प्राज्ञेतरैः सङ्गतिः
  का हानिः समयच्युतिर्निपुणता का धर्मतत्त्वे रतिः ।
कः शूरो विजितेन्द्रियः प्रियतमा कानुव्रता किं धनं
  विद्या किं सुखमप्रवासगमनं राज्यं किमाज्ञाफलम् ॥ १०४॥

अप्रियवचनदरिद्रैः प्रियवचनाढ्यैः स्वदारपरितुष्टैः ।
परपरिवादनिवृत्तैः क्वचित्क्वचिन्मण्डिता वसुधा ॥  १०५॥

कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।
अधोमुखस्यापि कृतस्य वन्हेर्नाधः शिखा याति कदाचिदेव ॥ १०६॥

कान्ताकटाक्षविशिखा न लुनन्ति यस्य
  चित्तं न निर्दहति कोपकृशानितापः ।
कर्षन्ति भूरिविषयाश्च न लोभपाशै-
  र्लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥ १०७॥

एकेनापि हि शूरेण पादाक्रान्तं महीतलम् ।
क्रियते भास्करेणेव स्फारस्फुरिततेजसा ॥ १०८॥

वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात्
  मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।
व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते
  यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ १०९॥

लज्जागुणौघजननीं जननीमिव स्वां
  अत्यन्तशुद्धहृदयामनुवर्तमानाम् ।
तेजस्विनः सुखमसूनपि सन्त्यजन्ति
  सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥ ११०॥

Search

Search here.