पाशुपत सूत्र

ग्रंथालय  > सुत्र व तंत्र ग्रंथ Posted at 2016-03-13 12:42:54
पाशुपत सूत्र पाशुपतसूत्र, १ अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः ॥ १.१ ॥ * हितार्थमखिलं येन सृष्टं ब्रह्मादिकं जगत् । प्रणम्य तं पशुपतिं शिरसा सदसस्पतिम् । अर्थातिशयसम्पन्नं ज्ञानातिशयमुत्तमम् । पञ्चार्थं क्रियते भाष्यं कौण्डिन्येनानुपूर्वशः ॥ भाष्य १.१:१ * आह वक्ष्यति भगवान् पञ्चार्थम् ॥ भाष्य १.१:२ * अथास्यादिसूत्रं किमिति ॥ भाष्य १.१:३ * अत्रोच्यते अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः इति ॥ भाष्य १.१:४ * एतत्प्रथमसूत्रं शास्त्रादावुच्चार्यते ॥ भाष्य १.१:५ * तदनन्तरं पदविग्रहः क्रियते ॥ भाष्य १.१:६ * तदुपयोगिनं योगविधिं व्याख्यास्याम इति ॥ भाष्य १.१:७ * अष्टपदं सूत्रम् ॥ भाष्य १.१:८ * तत्र अथ अतः इति द्वे पदे नैपातिके ॥ भाष्य १.१:९ * पशुपतेरित्येतत्पदं परिग्रहार्थेनोच्चार्यते ॥ भाष्य १.१:१० * पाशुपतमिति तद्धितम् ॥ भाष्य १.१:११ * योगविधिमिति सामासिकम् ॥ भाष्य १.१:१२ * वि आङिति द्वे पदे । ख्यास्याम इत्याख्यातिकम् ॥ भाष्य १.१:१३ * आह किं प्रयोजनं पदविग्रहः क्रियते ॥ भाष्य १.१:१४ * तदुच्यते अर्थप्रसिद्ध्यर्थम् ॥ भाष्य १.१:१५ * कस्मादर्थाप्रसिद्धिः पदानाम् ॥ भाष्य १.१:१६ * यस्मात्पृथगर्थानीह पदानि भवन्ति ॥ भाष्य १.१:१७ * यस्मादेवं ह्याह ॥ भाष्य १.१:१८ * यथा विवृतगात्रोऽ पि शिरसि प्रावृतो नरः । नाभिव्यक्तिं व्रजत्येवं सूत्रं विग्रहवर्जितम् ॥ भाष्य १.१:१९ * एवमर्थप्रसिद्ध्यर्थं पदविग्रहः क्रियते ॥ भाष्य १.१:२० * आह उक्तः पदविग्रहः प्रयोजनं च ॥ भाष्य १.१:२१ * इदं तु वाच्यमथ शास्त्रादिः कः इति ॥ भाष्य १.१:२२ * अत्रोच्यते अथातः पशुपतेरित्येष तावच्छास्त्रादिः ॥ भाष्य १.१:२३ * तत्र शास्त्रं तन्त्रं ग्रन्थो विद्या च ॥ भाष्य १.१:२४ * ग्रन्थार्थयोस्तदधिगमोपायत्वात् ॥ भाष्य १.१:२५ * पारिमाण्यमथशब्दादिशिवान्तं प्रवचनम् ॥ भाष्य १.१:२६ * संख्या पञ्चाध्यायाः पञ्च ब्रह्माणि अधिकरणं च ॥ भाष्य १.१:२७ * अथशब्दातःशब्दव्याख्यानवचनस्नानशयनाद्युपदेशाच्च शिष्याचार्ययोः प्रसिद्धिः ॥ भाष्य १.१:२८ * कैवल्यगतानामपि दुःखित्वदर्शनात्कार्यकारणप्रत्यक्षदर्शी विप्रत्वादुपायोपेयप्रत्यक्षदर्शित्वाच्च प्रश्नप्रतिवक्ता ऐश्वर्यावस्थश्चैव मुक्तत्वान्मनोऽमनःसंस्थश्च कामित्वादतः सर्वाचार्यविशिष्टोऽयमाचार्य इति ॥ भाष्य १.१:२९ * तथा ब्राह्मणग्रहणात्स्त्रीप्रतिषेधादिन्द्रियजयोपदेशाच्च उक्तं हि । बाधिर्यमान्ध्यमघ्रत्वं मूकता जडता तथा । उन्मादः कौण्यं कुष्ठित्वं क्लैब्यं गुदावर्तपङ्गुता ॥ भाष्य १.१:३० * आदिरहितः पट्विन्द्रियो ब्राह्मणः शिष्यः ॥ भाष्य १.१:३१ * स चान्यविशिष्टोऽयं शिष्य इति ॥ भाष्य १.१:३२ * तथा देवादिभ्यश्च क्रीडाधर्मित्वात्क्रीडानिमित्ता ईश्वरप्रवृत्तिः ॥ भाष्य १.१:३३ * अनुग्रहार्था चाचार्यस्य प्रवचनवक्तृत्वे प्रवृत्तिः ॥ भाष्य १.१:३४ * तथा भजनचोदनप्रसादशिवत्वलिप्सोपदेशाद्दुःखान्तार्थिनः शिष्यस्येहोपसदनप्रवृत्तिः ॥ भाष्य १.१:३५ * न तु धर्मार्थकामकैवल्यार्थात्रेति ॥ भाष्य १.१:३६ * तथा कामित्वादिन्द्रकौशिकादिभ्यश्चाचार्यो दिव्यो निरतिशयक्रीडैश्वर्यस्वाभाव्यादित्यर्थः ॥ भाष्य १.१:३७ * चोदनोपसदनसंस्कारवश्यादिदुःखैरभिभूतत्वाच्चादिव्या इन्द्रकौशिकाद्याः शिष्या इति ॥ भाष्य १.१:३८ * तथा शिष्टप्रामाण्यात्कामित्वादजातत्वाच्च मनुष्यरूपी भगवान् ब्राह्मणकायमास्थाय कायावतरणे अवतीर्ण इति ॥ भाष्य १.१:३९ * तथा पद्भ्यामुज्जयिनीं प्राप्तः । कस्मात् । शिष्टप्रामाणत्चिह्नदर्शनश्रवणाच्च । अत्याश्रमप्रसिद्धं लिङ्गमास्थाय प्रवचनमुक्तवान् भस्मस्नानशयनानुस्नाननिर्माल्यैकवासोग्रहणादधिकरणप्रसिद्ध्यर्थं च स्वशास्त्रोक्ते आयतने शिष्यसम्बन्धार्थं शुचौ देशे भस्मवेद्यामुषितः । अतो रुद्रप्रचोदितः कुशिकभगवानभ्यागत्याचार्ये परिपूर्णपरितृप्त्याद्युत्कर्षलक्षणानि विपरीतानि चात्मनि दृष्ट्वा पादावुपसंगृह्य न्यायेन जातिं गोत्रं श्रुतमनृणत्वं च निवेदयित्वा कृतक्षणमाचार्यं काले वैद्यवदवस्थितमातुरवदवस्थितः शिष्यः पृष्टवान् भगवन् किमेतेषामाध्यात्मिकाधिभौतिकाधिदैविकानां सर्वदुःखानामैकान्तिकोऽत्यन्तिको व्यपोहोऽस्त्युत नेति । अथोक्तपरिग्रहाधिकारलिप्सासु परापदेशेनोपदेशे सच्छिष्यसाधकपाठप्रसिद्ध्यर्थं कारणपदार्थाधिगमार्थं चात्मनि परापदेशं कृत्वा भगवानेवोक्तवानथेति । अत्र पूर्वप्रकृतापेक्षायामथशब्दः । कथम् । शिष्येणोदीरितं पूर्वं प्रश्नमपेक्ष्योक्तवानथेति । एवमयमथशब्दः पृष्टप्रतिवचनार्थोऽस्ति । स दुःखान्त इत्यर्थः । आह किं परीक्षिताय शिष्याय दुःखान्तः प्रतिज्ञातः उतापरीक्षितायेति । उच्यते परीक्षिताय । यस्मादाह इति । अत्र अतःशब्दः शिष्यगुणवचने । यस्मादयं ब्रह्मावर्तदेशजः कुलजः पट्विन्द्रियो विविदिषादिसम्पन्नः शिष्यः । पूर्वं चात्रार्थतोऽतः शब्दो द्रष्टव्यः । अथ स दुःखान्तः कुतः प्राप्यते केन वाभ्युपायेनेति । तदुच्यते पशुपतेः । प्रसादादिति वाक्यशेषः । अत्र पशूनां पतिः ॥ भाष्य १.१:४० * पशुपतिः । अत्र पशवो नाम सिद्धेश्वरवर्जं सर्वे चेतनावन्तः । कार्यकरणाञ्जना निरञ्जनाश्च पशवः । आह किं तेषां पशुत्वम् । उच्यते अनैश्वर्यं बन्धः । कारणशक्तिसन्निरोधलक्षणमस्वातन्त्र्यमनैश्वर्यं बन्धोऽनाडिः । बन्धगुण इत्युपचर्यते । तत्कथंलक्षणमिति चेत् । तदुच्यते पश्यनात्पाशनाच्च पशवः । तत्र पाशा नाम कार्यकरणाख्याः कलाः । ताश्च कला उपरिष्टाद्वक्ष्यामः । ताभिः पाशिताः बद्धाः संनिरुद्धाः शब्दादिविषयपरवशाश्च भूत्वावतिष्ठन्ते इत्यतोऽवगम्यतेऽस्वातन्त्र्यमनैश्वर्यं बन्धः । कार्यकरणरहितस्य पशुत्वं निवर्तत इति चेत् । तदुच्यते संहृतानामपि पुनः पुनः संबन्धग्रहणाच्छास्त्रे । किं चान्यत् । पश्यनाच्च पशवः । यस्माद्विभुत्वेऽपि चित्समवेतत्वेऽपि च शरीरमात्रमेव पश्यन्त्युपलभन्ति च न बहिर्द्धानि । कार्यकरणरहिताश्च न कार्यकरणं प्रतिपद्यते त्यजन्ति वा । धर्माधर्मप्रकाशदेशकालचोदनाद्यपेक्षितत्वाच्च । अतः सुष्ठूक्तं पश्यनात्पाशनाच्च पशवः । यस्मादुक्तं सांख्ययोगेन ये मुक्ताः सांख्ययोगेश्वराश्च ये । ब्रह्मादयस्तिर्यगन्ताः सर्वे ते पशवः स्मृताः ॥ भाष्य १.१:४१ * पतिः कस्मात् । आप्ति पाति च तान् पशूनित्यतः पतिर्भवति । तान् केनाप्नोति केन रक्षति । ततो विभुशक्त्या । यस्मात्तत्रापि शक्तिमस्यानन्तां नातिवर्तन्ते । विप्रत्वाच्चास्यानन्ता ज्ञानशक्तिः अपरिमिता । तया अपरिमितया अपरिमितानेव प्रत्यक्षान् पशूनाप्नोतीति पतिः । तथा पालयतीति प्रभुशक्तिः । कस्मात् । तच्छन्दात्तेषां प्रवृत्तिनिवृत्तिः स्थितिरिष्टानिष्टस्थानशरीरेन्द्रियविषयादिप्राप्तिर्भवति । तत्परिदृष्टानां तत्प्रचोदितानां चेत्यर्थः । एवं ॥ भाष्य १.१:४२ * पशुपतेरिति कार्यकारणयोः प्रसादस्य चोद्देशः । तस्मात्प्रसादात्स दुःखान्तः प्राप्यते । न तु ज्ञानवैराग्यधर्मैश्वार्यत्यागमात्रादित्यर्थः । आह कुत्रस्थस्य कदा कीदृशस्य वा स भगवान् प्रसीदतीति । उच्यते यदानेन तु तत्प्राप्तं भवति । आह किं तदिति । उच्यते पाशुपतमत्र पशुपतिनोक्तं परिगृहीतं पशुपतिमधिकृत्य चारभ्यत इति पाशुपतम् । यथा वैष्णवं मानसमिति । किं तदिति । उच्यते योगम् । अत्रात्मेश्वरसंयोगो योगः । स पुनः पुरुषस्याध्ययनादिनैमित्तिकत्वादन्यतरकर्मजः स्थाणुश्येनवत् । चोदनाध्ययनादिवचनाद्मेषवदुभयकर्मजः । यस्मात्सति विभुत्वे अनधिकारकृतत्वाद्वियोगस्य । वियुक्तस्यैव च संयोग उपदिश्यते । विषयरक्तविरक्तवत्क्रियायोगे । इह तु समाधिलक्षणे योगे संनियम इति । आह किं परिज्ञानमात्रादेव तद्योगः प्राप्यते । उच्यते । यस्मादाह तत्प्राप्तौ विधिं व्याख्यास्यामः । अत्र योगस्य विधिः योगविधिरिति षष्ठीतत्पुरुषसमासः । अत्र सूक्ष्मस्थूलसबाह्याभ्यन्तरसलक्षणविलक्षणक्रियासु विधिसंज्ञा यज्ञविधिवत् । न तु सेनावनादिवत् । कस्मात् । क्रियाणां क्षणिकानां समुदायासम्भवात् । यद्येवं विधिः कस्मात् । विधायकत्वाद्विधिः । उपायोपेयभावाच्च । विधिमिति कर्म । एव सदुःखान्तः कार्यं कारणं योगो विधिरिति पञ्चैव पदार्थाः समासत उद्दिष्टाः । ते व्याख्येयाः । व्याख्यानमेतेषां विस्तरविभागविशेषोपसंहारनिगमनानि । तस्मादन्यद्व्याख्येयमन्यद्व्याख्यानम् । यस्मादाह व्याख्यास्यामः । अत्र विः विस्तरे विभागे विशेषे च भवति । तत्र विस्तर इति प्रत्यक्षानु ॥ भाष्य १.१:४३ * मानाप्तवचनमिति प्रमाणान्यभिधीयन्ते । तत्र प्रत्यक्षं द्विविधमिन्द्रियप्रत्यक्षमात्मप्रत्यक्षं च । इन्द्रियप्रत्यक्षमिन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धघटाहाः व्याख्यानतापमूत्रपुरीषमांसलवणप्राणायामैः सिद्धम् । आत्मप्रत्यक्षं तदुपहारकृत्स्नतपोदुःखान्तादि वचनात्सिद्धम् । यथा प्रस्थेन मितो व्रीहिः प्रस्थः । परमार्थतस्त्विन्द्रियार्थसम्बन्धव्यञ्जकसामग्र्यं धर्माधर्मप्रकाशदेशकालचोदनाद्यनुगृहीतं सत्प्रमाणमुत्पद्यते । आत्मप्रत्यक्षं तु चित्तान्तःकरणसम्बन्धसामग्र्यम् । अनुमानमपि प्रत्यक्षपूर्वकं चित्तात्मान्तःकरणसम्बन्धसामग्र्यं च धर्माधर्मप्रकाशदेशकालचोदनादिस्मृतिहेतुकमुत्पत्त्यनुग्रहतिरोभावकालादि । तैश्चोत्तरसृष्टिकर्तृत्वमनुमीयते कारणस्य । अतो नोत्सूत्रम् । तच्च द्विविधं दृष्टं सामान्यतोदृष्टं च । तत्र दृष्टमपि द्विविधं पूर्ववच्छेषवच्च । तत्र पूर्वदृष्टोऽयं षडङ्गुलीयकः स एवेति पूर्ववत् । विषाणादिमात्रदर्शनाद्गौरिति शेषवत् । सामान्यतोदृष्टमपीह गतिपूर्विकां देशान्तरप्राप्तिं दृष्ट्वा चास्यादित्यादिगतिप्रसिद्धिः । त्रैकाल्येऽप्यर्थाधिगमे निमित्तं प्रमाणम् । आगमो नाम आ महेश्वराद्गुरुपारम्पर्यागतं शास्त्रम् । आगमोऽलौकिकादिव्यवहारहेतुराचक्षितः स्मृतः । रुद्रः प्रोवाच वचनात्सिद्धिः । एष्वेवोपमानार्थापत्तिसम्भवाभावैतिह्यप्रतिभादीनां व्याख्यायमानानामन्तर्भावः । एवमेतानि त्रीणि प्रमाणानि । प्रमापयिता भगवांश्चोदकः । प्रमाता पुरुषः । प्रमेयाः कार्यकारणादयः पञ्च पदार्थाः । प्रमितिः संवित् । संवित्संचिन्तनं सम्बोधो विद्याभिव्यक्तिरित्यर्थः । उद्देशनिर्देशाधिगमाच्च विर्विस्तरे भवति । विभागो नाम पदपदार्थसूत्रप्रकरणाध्यायाद्यसंकरः । विशेषो ॥ भाष्य १.१:४४ * नाम साध्यसाधनव्यतिरेकः । आङिति व्याख्यामर्यादायां भवति । पदात्पदं सूत्रात्सूत्रं प्रकरणात्प्रकरणमध्यायादध्यायमा बोधादा परिसमाप्तेरिति मर्यादावस्थस्यैव च वक्ष्यामः । ख्या प्रकथने । प्रतीताप्रतीताभिः संज्ञाभिः वेदादिविहिताभिव्यतिरेकेण च व्याख्यास्यामः । स्या इत्येष्ये काले । यावदयमाचार्यो गृहस्थादिभ्योऽभ्यागतं पूर्वमतःशब्दात्परीक्षितं ब्राह्मणं व्रतोपवासाद्यं महादेवस्य दक्षिणस्यां मूर्तै सद्योजातादिसंस्कृतेन भस्मना संस्करोति उत्पत्तिलिङ्गव्यावृत्तिं कृत्वा मन्त्रश्रावणं च करोति तावदेष्यः कालः क्रियते । म इति प्रतिज्ञायां भवति । उत्थानादिगणे सम्यग्व्वावस्थितस्य व्याख्येयव्याख्यानयोर्भगवानेव क्रमशो वक्ता । स्थूलोपायपूर्वकत्वात्सूक्ष्मविधेयाधिगमस्य पूर्वाश्रमनियमप्रतिषेधार्थमत्याश्रमयमनियमप्रसिद्ध्यर्थं च विधिः प्रथमं व्याख्यायते । इत्यत्रायं पदार्थोपन्यासः परिसमाप्त इति ॥ भाष्य १.१:४५ * अत्राह प्रतिपन्नांशो यथाविधि प्रथमं व्याख्यायते । इदमिदानीं चिन्त्यम् । अथास्य कश्चादिः किं मध्यं कोऽन्तः कत्यङ्गो वा विधिरिति । तदुच्यते भस्मनाद्यो निन्दामध्यो मूढान्तश्च विधिः । स च त्र्यङ्गो दानयजनतपोङ्ग इति । तत्कथमवगम्यते यस्मादिदमारभ्यते ॥ भाष्य १.१:४६ ********************************************** भस्मना त्रिषवणं स्नायीत ॥ १.२ ॥ * अत्र भस्म वामद्रव्यं यदग्नीन्धनसंयोगान्निष्पन्नम् ॥ भाष्य १.२:१ * तत्परकृतं पार्थिवं भुक्तं दीप्तिमत् ॥ भाष्य १.२:२ * ग्रामादिभ्यो भैक्ष्यवद्भस्मार्जनं कर्तव्यम् ॥ भाष्य १.२:३ * स्नानशयनानुस्नानकृत्यबन्धुत्वान्निष्परिग्रहत्वादहिंसकत्वादुत्कृष्टमेव शुचि प्रभूतं ग्राह्यं साधनत्वात् ॥ भाष्य १.२:४ * अलाभे स्वल्पमपि ग्राह्यम् ॥ भाष्य १.२:५ * आधारोऽप्यलाबुचर्मवस्त्रादिरत्र प्रसिद्धः ॥ भाष्य १.२:६ * आह किं तेन भस्मना कर्तव्यम् ॥ भाष्य १.२:७ * तदुच्यते भस्मनेति तृतीया करणार्थे कर्तुः क्रियामादिशति यथा वाश्या तक्षणं बुद्ध्या पिधानम् ॥ भाष्य १.२:८ * आह अथ कस्मिन् काले सा क्रिया कर्तव्येति ॥ भाष्य १.२:९ * त्रिषवणमिति ॥ भाष्य १.२:१० * द्विगुः समासः ॥ भाष्य १.२:११ * त्रीणीति संख्या ॥ भाष्य १.२:१२ * सवनमिति कालनिर्देशः ॥ भाष्य १.२:१३ * पूर्वसंध्या मध्याह्नसंध्या अपरसंध्येति संध्यात्रयम् ॥ भाष्य १.२:१४ * त्रिषवणं त्रिसंध्यं त्रिकालमित्यर्थः ॥ भाष्य १.२:१५ * आह त्रिषवणं किमनेन कर्तव्यम् ॥ भाष्य १.२:१६ * तदुच्यते स्नायीत ॥ भाष्य १.२:१७ * अत्र स्नानं शौचकार्येण शरीरेष्वागन्तुकानां स्नेहत्वग्लेपमलगन्धादीनां भस्मनापकर्षणं कर्तव्यम् ॥ भाष्य १.२:१८ * स्नानं तु भस्मद्रव्यगात्रसंयोजनम् ॥ भाष्य १.२:१९ * परमार्थतस्तु स्नानादि पुण्यफलसंयोगधर्मात्मवचनादात्मशौचमेवैतत् ॥ भाष्य १.२:२० * केवलं स्नानाद्यकलुषापहतपाप्मादिवचनात्कार्यकरणव्यपदेशेनात्मशौचं व्याख्यायते ॥ भाष्य १.२:२१ * इत इत्येतदाज्ञायां नियोगे च ॥ भाष्य १.२:२२ * नियोगत्वान्निगतं नियतत्वान्निगम इत्यर्थः ॥ भाष्य १.२:२३ * कस्मात् ॥ भाष्य १.२:२४ * प्रतितन्त्रसिद्धत्वादहिंसकत्वान्निःश्रेयसहेतुत्वाच्च ॥ भाष्य १.२:२५ * भस्मना स्नेयं न चाद्भिर्विपरीतत्वादित्यर्थः ॥ भाष्य १.२:२६ * किं स्नानमेवैवं भस्मना कर्तव्यम् ॥ भाष्य १.२:२७ * उच्यते ॥ भाष्य १.२:२८ * यस्मादाह ॥ भाष्य १.२:२९ ********************************************** भस्मनि शयीत ॥ १.३ ॥ * अत्र भस्म तदेव ॥ भाष्य १.३:१ * निरुक्तमस्य पूर्वोक्तम् ॥ भाष्य १.३:२ * भस्मनि इत्यौपश्लेषिकं संनिधानम् ॥ भाष्य १.३:३ * शय इत्युपशमस्य विश्रामस्याख्या ॥ भाष्य १.३:४ * इत इत्येतदाज्ञायां नियोगे च ॥ भाष्य १.३:५ * भस्मन्येव रात्रौ स्वप्तव्यं नान्यत्रेत्यर्थः ॥ भाष्य १.३:६ * उक्तं हि । यथा मृगा मृत्युभयस्य भीता उद्विग्नवासा न लभन्ति निद्राम् । एवं यतिर्ध्यानपरो महात्मा संसारभीतो न लभेत निद्राम् ॥ भाष्य १.३:७ * किं च विशेषार्थित्वात् ॥ भाष्य १.३:८ * विशेषार्थी चायं ब्राह्मणः ॥ भाष्य १.३:९ * उक्तं हि । न विशेषार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति । हयानामिव जात्यानामर्धरात्रार्धशायिनाम् ॥ भाष्य १.३:१० * तस्मात्परिवृष्टे भूप्रदेशे दिवा परिग्रहं कृत्वा भस्मास्तीर्याध्ययनाध्यापनध्यानाभिनिविष्टेन प्रवचनचिन्तनाभिनिवेशैश्च श्रान्तेन बाहूपधानेन सद्योजातादिसंस्कृते भस्मनि रात्रौ स्वप्तव्यमित्यर्थः ॥ भाष्य १.३:११ * किमर्थमिति चेत् ॥ भाष्य १.३:१२ * उच्यते तपोऽर्थं भूप्रदेशे शौचार्थं विश्रामार्थं वा ॥ भाष्य १.३:१३ * समविषमनिम्नोन्नतायां भूमौ यामं यामद्वयं वा स्वप्तव्यमित्यर्थः ॥ भाष्य १.३:१४ * आह किं स्नानं शयनं च भस्मना प्रयोजनद्वयमेवात्र कर्तव्यमुतान्यदपि ॥ भाष्य १.३:१५ * सवनान्तस्थस्यास्याशौचकं प्राप्तस्य निर्घातकं किमिति ॥ भाष्य १.३:१६ * तदुच्यते ॥ भाष्य १.३:१७ ********************************************** अनुस्नानम् ॥ १.४ ॥ * मन्त्रादिस्नानवत् ॥ भाष्य १.४:१ * अत्र अनु इति पृष्ठकर्मक्रियायां भवति ॥ भाष्य १.४:२ * अनुपानानुगमनवत् ॥ भाष्य १.४:३ * स्नानं तु भस्मद्रव्यसंयोजनमेव ॥ भाष्य १.४:४ * सवनत्रये स्नानस्यान्तरेषु भुक्तोच्छिष्टक्षुतनिष्ठीवितमूत्रपुरीषोत्सर्गादिनिमित्तकमशौचकमभिसमीक्ष्य तदनुस्नानं कर्तव्यम् ॥ भाष्य १.४:५ * किमर्थमिति चेत्शौचार्थं लिङ्गाभिव्यक्त्यर्थं च ॥ भाष्य १.४:६ * स्नेयमित्यर्थः ॥ भाष्य १.४:७ * आह किं भस्मैवैकं लिङ्गाभिव्यक्तिकारणम् ॥ भाष्य १.४:८ * भक्तिविवृद्धौ वा अप्रतिषिद्धस्य साधनं किमिति ॥ भाष्य १.४:९ * तदुच्यते ॥ भाष्य १.४:१० ********************************************** निर्माल्यम् ॥ १.५ ॥ * अत्र भस्मवल्लोकादिप्रसिद्धं निर्माल्यम् ॥ भाष्य १.५:१ * निरिति निर्मुक्तस्याख्या ॥ भाष्य १.५:२ * माल्यमिति पुष्पसमूहपर्यायः ॥ भाष्य १.५:३ * तत्परकृतं कारणमूर्त्यारोपितावतारितं निष्परिग्रहं पद्मोत्पलाद्यम् ॥ भाष्य १.५:४ * भक्तिविवृद्ध्यर्थं लिङ्गाभिव्यक्त्यर्थं च तद्धार्यमित्यर्थः ॥ भाष्य १.५:५ * आह भस्मनिर्माल्येन तस्य लिङ्गं व्यक्तं भवतीति क्व सिद्धम् ॥ भाष्य १.५:६ * तदुच्यते इह ॥ भाष्य १.५:७ * यस्मादाह ॥ भाष्य १.५:८ ********************************************** लिङ्गधारी ॥ १.६ ॥ * अत्र यथान्येषामपि वर्णाश्रमिणामाश्रमप्रतिविभागकराणि लिङ्गानि भवन्ति ॥ भाष्य १.६:१ * तत्र गृहस्थस्य तावद्वासस्त्रयं वैणवी यष्टिः सोदकं च कमण्डलु सोत्तरोष्ठवपनं यज्ञोपवीतादि लिङ्गम् ॥ भाष्य १.६:२ * तथा ब्रह्मचारिणोऽपि दण्डकमण्डलुमौञ्जीमेखलायज्ञोपवीतकृष्णाजिनादि लिङ्गम् ॥ भाष्य १.६:३ * तथा वानप्रस्थस्यापि करीरचीरवल्कलकूर्चजटाधारणादि लिङ्गम् ॥ भाष्य १.६:४ * तथा भिक्षोस्त्रिदण्डमुण्डकमण्डलुकाषायवासोजलपवित्रस्थलपवित्रादि लिङ्गम् ॥ भाष्य १.६:५ * एवमिहापि यदेतत्पाशुपतयोगाधिकरणं लिङ्गमित्याश्रमप्रतिविभागकरं भस्मस्नानशयनानुस्नाननिर्माल्यैकवासादिनिष्पन्नं स्वशरीरलीनं पाशुपतमिति लौकिकादिज्ञानजनकं तत् ॥ भाष्य १.६:६ * लीयनाल्लिङ्गनाच्च लिङ्गम् ॥ भाष्य १.६:७ * तद्धारयन् लिङ्गधारी भवति ॥ भाष्य १.६:८ * दण्डधारिवदित्यर्थः ॥ भाष्य १.६:९ * आह अथैते स्नानशयनानुस्नानादयोऽर्थाः क्व कर्तव्याः ॥ भाष्य १.६:१० * कुतो वा निर्माल्यस्यार्जनं कर्तव्यम् ॥ भाष्य १.६:११ * कुत्रस्थेन वा तद्धार्यम् ॥ भाष्य १.६:१२ * कृतलिङ्गेन वा क्व वस्तव्यम् ॥ भाष्य १.६:१३ * तदुच्यते आयतने ॥ भाष्य १.६:१४ * यस्मादाह ॥ भाष्य १.६:१५ ********************************************** आयतनवासी ॥ १.७ ॥ * अथ भस्मनिर्माल्यवल्लोकादिप्रसिद्धमायतनम् ॥ भाष्य १.७:१ * आङिति मर्यादायां भवति ॥ भाष्य १.७:२ * यस्मादेते गृहस्थादयः प्रयतनियतशुचिसाध्वाचाराः स्वस्वमर्यादयोपतिष्ठन्ते यजन्ति च शान्तिकपौष्टिकादिभिः क्रियाभिरिति ॥ भाष्य १.७:३ * यजनाच्चायतनम् ॥ भाष्य १.७:४ * तस्मिन् परकृत आयतने वस्तव्यमिति वासी इत्यायतनं च परिगृह्णाति ॥ भाष्य १.७:५ * भूप्रदेशे आकाशे वृक्षमूले बहिः प्रादक्षिण्येन वा यत्र क्वचित्प्रतिवसन् शिष्टमर्यादया आयतनवासी भवति ॥ भाष्य १.७:६ * पुलिनवासवद्वसेदित्यर्थः ॥ भाष्य १.७:७ * पुण्यफलावाप्तिश्चास्याशु भवति ॥ भाष्य १.७:८ * उक्तं हि । ग्रामे वा यदि वारण्ये पुण्यस्थानं हि शूलिनः ॥ भाष्य १.७:९ * आवासो धर्मतृप्तानां सिद्धिक्षेत्रं हि तत्परम् ॥ भाष्य १.७:१० * आह तस्मिन्नायतने प्रतिवसता काः क्रियाः कर्तव्याः ॥ भाष्य १.७:११ * किं स्नानाद्या उपलेपनाद्या वा ॥ भाष्य १.७:१२ * आहोस्विद्दृष्टा अस्यान्या वैशेषिक्यः क्रियाः कर्तव्याः ॥ भाष्य १.७:१३ * यथा चान्या वैशेषिक्यः क्रियाः कर्तव्याः प्रयोजनं च वक्ष्यामः - ॥ भाष्य १.७:१४ ********************************************** हसितगीतनृत्तडुंडुंकारनमस्कारजप्योपहारेणोपतिष्ठेत् ॥ १.८ ॥ * अथ त्रिषु स्नानकालेषु सद्योजातादिसंस्कृतेन भस्मना जपता स्नात्वा जपतैवायतनमभिगन्तव्यम् ॥ भाष्य १.८:१ * अभिगम्य च यत्पूर्वं जपति तत्प्रत्याहारार्थं जप्यमोमोमों ॥ भाष्य १.८:२ * हसितादीनि तु कृत्वा यत्पश्चाज्जपति तन्नियमार्थं जप्यम् ॥ भाष्य १.८:३ * तदत्र हसितं नाम यदेतत्कण्ठौष्ठपुटविस्फूर्जनमट्टहासः क्रियते तद्धसितम् ॥ भाष्य १.८:४ * गीतमपि गान्धर्वशास्त्रसमयानभिष्वङ्गेण यत्र भगवतो महेश्वरस्य सभायां गौणद्रव्यजकर्मजानि नामानि चिन्त्यन्ते तत् ॥ भाष्य १.८:५ * संस्कृतं प्राकृतं परकृतमात्मकृतं वा यद्गीयते तद्गेयम् ॥ भाष्य १.८:६ * नृत्तमपि नाट्यशास्त्रसमयानभिष्वङ्गेण हस्तपादादीनामुत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं चलनमनवस्थानम् ॥ भाष्य १.८:७ * निगमकाले नियमार्थं गेयसहकृतं नृत्तं प्रयोक्तव्यम् ॥ भाष्य १.८:८ * डुंडुंकारो नाम य एष जिह्वाग्रतालुसंयोगान्निष्पद्यते पुण्यो वृषनादसदृशः सः ॥ भाष्य १.८:९ * डुंडुंकरणं डुंडुंकारः ॥ भाष्य १.८:१० * कारशब्दो डुंडुंकारस्योपहाराङ्गावधारणार्थः ॥ भाष्य १.८:११ * नम इति ॥ भाष्य १.८:१२ * नाप्योष्ठीयं कर्तव्यं नोपांशु ॥ भाष्य १.८:१३ * मानसं तु नमस्करणं नमस्कारः ॥ भाष्य १.८:१४ * कारशब्दो वाचिकोपांशुप्रतिषेधार्थं मानसोपहाराङ्गावधारणार्थं चेत्यर्थः ॥ भाष्य १.८:१५ * जप्यं नाम सद्योजातादिष्वक्षरपङ्क्त्यां मनसा भावस्य संचारविचारः ॥ भाष्य १.८:१६ * तज्जप्यम् ॥ भाष्य १.८:१७ * उपेति विशेषणे क्रियोपसंहारे समस्तत्वे च ॥ भाष्य १.८:१८ * उपहरणादुपहारो व्रतं नियम इत्यर्थः ॥ भाष्य १.८:१९ * उपह्रियते निवेद्यते नियोगमात्रकर्तृत्वात्साधकेनेत्युपहारः ॥ भाष्य १.८:२० * उपतिष्ठेत् ॥ भाष्य १.८:२१ * अत्रोपेत्यभ्युपगमे ॥ भाष्य १.८:२२ * अभ्युपगतेन विधिस्थेन प्रणतविनतेनेत्यर्थः ॥ भाष्य १.८:२३ * तिष्ठेदित्यैकाग्र्यं प्रत्याहाराभावस्थितिमेवाधिकुरुते ॥ भाष्य १.८:२४ * सर्वकरणानां वृत्तौ प्रत्याहारं कृत्वा कायिकवाचिकमानसिकाभिः क्रियाभिरुपहारं कृत्वा भृत्यवदुपहारेण स्थेयम् ॥ भाष्य १.८:२५ * अपसव्यं च प्रदक्षिणमुपरिष्टाद्वक्ष्यामः ॥ भाष्य १.८:२६ * आह कस्य निर्माल्यं धार्यम् ॥ भाष्य १.८:२७ * कस्य वा आयतने वस्तव्यम् ॥ भाष्य १.८:२८ * क्व चोपस्थेयमिति ॥ भाष्य १.८:२९ * तदुच्यते ॥ भाष्य १.८:३० ********************************************** महादेवस्य दक्षिणामूर्तेः ॥ १.९ ॥ * अत्र महानित्यभ्यधिकत्वे ॥ भाष्य १.९:१ * सर्वक्षेत्रज्ञानामभ्यधिक उत्कृष्टो व्यतिरिक्तश्च भवतीत्यभ्यधिकः ॥ भाष्य १.९:२ * ऋषिर्विप्रः अधिपतिः ॥ भाष्य १.९:३ * सदाशिवत्वमभ्यधिकत्वं च प्रवक्ष्यामः ॥ भाष्य १.९:४ * अत्र देव इति दिवु क्रीडायाम् ॥ भाष्य १.९:५ * क्रीडाधर्मित्वात् ॥ भाष्य १.९:६ * अग्न्युष्णत्ववत् ॥ भाष्य १.९:७ * क्रीडावानेव भगवान् विद्याकलापशुसंज्ञकं त्रिविधमपि कार्यमुत्पादयति अनुगृह्णाति तिरोभावयति च ॥ भाष्य १.९:८ * उक्तं हि । अप्रचोद्यः प्रचोद्यैस्तु कामकारकरः प्रभुः । क्रीडते भगवान् लोकैर्बालः क्रीडनकैरिव ॥ भाष्य १.९:९ * देवस्य इति षष्ठी ॥ भाष्य १.९:१० * स्वस्वामिभावः सम्बन्धः ॥ भाष्य १.९:११ * परिग्रहार्थमेवाधिकुरुते ॥ भाष्य १.९:१२ * अत्र दक्षिणेति दिक्प्रतिविभागे भवति ॥ भाष्य १.९:१३ * आदित्यो दिशो विभजति ॥ भाष्य १.९:१४ * दिशश्च मूर्तिं विभजन्ति ॥ भाष्य १.९:१५ * मूर्तिनाम यदेतद्देवस्य दक्षिणे पार्श्वे स्थितेनोदङ्मुखेनोपान्ते यद्रूपमुपलभ्यते वृषध्वजशूलपाणिनन्दिमहाकालोर्ध्वलिङ्गादिलक्षणं यद्वा लौकिकाः प्रतिपद्यन्ते महादेवस्यायतनमिति तत्रोपस्थेयम् ॥ भाष्य १.९:१६ * दक्षिणामूर्तिग्रहणात्पूर्वोत्तरपश्चिमानां मूर्तीनां प्रतिषेधः ॥ भाष्य १.९:१७ * मूर्तिनियोगाच्च मूर्त्यभावे नियमलोपः ॥ भाष्य १.९:१८ * भैक्ष्यानुपयोगान्निर्घातानामुक्तत्वाच्चेत्यर्थः ॥ भाष्य १.९:१९ * विधिरित्युपदिष्टानामर्थानां भस्मस्नानोपदेशादप्सु स्नानादीनां प्रतिषेधः ॥ भाष्य १.९:२० * भस्मशयनोपदेशाद्विषयशयनादीनां प्रतिषेधः ॥ भाष्य १.९:२१ * आयतने वसत्यर्थोपदेशाच्छेषवसत्यर्थप्रतिषेधः ॥ भाष्य १.९:२२ * हसिताद्युपदेशाच्छेषोपहारप्रतिषेधः ॥ भाष्य १.९:२३ * निर्माल्योपदेशात्प्रत्यग्राणां माल्यानां प्रतिषेधः ॥ भाष्य १.९:२४ * भस्मनिर्माल्यलिङ्गोपदेशाच्छेषलिङ्गप्रतिषेधः ॥ भाष्य १.९:२५ * महादेवग्रहणादन्यदेवताभक्तिप्रतिषेधः ॥ भाष्य १.९:२६ * दक्षिणामूर्तिग्रहणात्पूर्वपश्चिमानां मूर्तीनां प्रतिषेधः ॥ भाष्य १.९:२७ * एवं दक्षिणामूर्तिरित्युक्ते अस्य ब्राह्मणस्य पूर्वप्रसिद्धा नियमा नियमैः प्रतिषिध्यन्ते ॥ भाष्य १.९:२८ * कीलकप्रतिकीलकवत्पुराणोदकनवोदकवच्चेति ॥ भाष्य १.९:२९ * अत्रेदं भस्मप्रकरणं समाप्तम् ॥ भाष्य १.९:३० * आह नियमाभिधानादेव हि संशयः ॥ भाष्य १.९:३१ * यत्र यमास्तत्र नियमाः ॥ भाष्य १.९:३२ * मिथुनमेवैतद्यस्मात् ॥ भाष्य १.९:३३ * अतो न संशयः ॥ भाष्य १.९:३४ * यमा अस्मिन् तन्त्रे के चिन्त्यन्ते ॥ भाष्य १.९:३५ * उच्यते प्रसिद्धा यमाः अहिंसादय इति ॥ भाष्य १.९:३६ * अत्र त्वन्येषाम् ॥ भाष्य १.९:३७ * अहिंसा ब्रह्मचर्यं च सत्यासंव्यवहारकौ । अस्तेयमिति पञ्चैते यमा वै संप्रकीर्तिताः ॥ भाष्य १.९:३८ * अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् । अप्रमादश्च पञ्चैते नियमाः संप्रकीर्तिताः ॥ भाष्य १.९:३९ * तद्वदस्माकं न भवति ॥ भाष्य १.९:४० * कस्मात् ॥ भाष्य १.९:४१ * नियमनिवृत्तिदर्शनात् ॥ भाष्य १.९:४२ * अस्मिन् हि तन्त्रे कालान्तरिता नियमा निवर्तन्ते ॥ भाष्य १.९:४३ * कथमा देहपाताद्यमानां न निवृत्तिरस्ति ॥ भाष्य १.९:४४ * कस्मात् ॥ भाष्य १.९:४५ * हिंसादिदोषात् ॥ भाष्य १.९:४६ * तस्मादहिंसाद्या दश सर्वे ते यमाः प्रत्यवगन्तव्यः ॥ भाष्य १.९:४७ * आह यद्येवं निगमनिवृत्तौ भ्रष्टनियमस्य पतनप्रसङ्गः ॥ भाष्य १.९:४८ * उच्यते अवसितप्रयोजनत्वान्न पतनप्रसङ्गः ॥ भाष्य १.९:४९ * किं च यमानां प्राधान्यात् ॥ भाष्य १.९:५० * उक्तं हि पतति नियमवान् यमेष्वसक्तो न तु यमवान्नियमालसोऽवसीदेत् ॥ भाष्य १.९:५१ * इति यमनियमौ समीक्ष्य बुद्ध्या यमबहुलेष्वतिसंदधीत बुद्धिम् ॥ भाष्य १.९:५२ * तस्मान्न पतनप्रसङ्गः ॥ भाष्य १.९:५३ * अतः प्रसिद्धा यमा अहिंसादयः ॥ भाष्य १.९:५४ * आह किं प्रसिद्धा इति कृत्वा गृह्यन्ते आहोस्विच्छक्यमेतेषां यमानां सर्वज्ञोक्तशास्त्रतः सद्भावो वक्तुम् ॥ भाष्य १.९:५५ * उच्यते यद्यन्यत्र प्रसिद्धा इति क्व ॥ भाष्य १.९:५६ * तत्र चिन्त्यते ॥ भाष्य १.९:५७ * कस्मात् ॥ भाष्य १.९:५८ * कृतोपदेशात् ॥ भाष्य १.९:५९ * यस्मादुक्तं सूत्रतःकृतमित्यत्र ॥ भाष्य १.९:६० * कृताप्रतिषेधा कृत्स्ना हिंसा तन्त्रे प्रतिषिद्धा द्रष्टव्येत्यर्थः ॥ भाष्य १.९:६१ * सा च हिंसा त्रिविधा भवति ॥ भाष्य १.९:६२ * दुःखोत्पादनमण्डभेदः प्राणनिर्मोचनमिति ॥ भाष्य १.९:६३ * तत्र दुःखोत्पादनं नाम क्रोशनतर्जनताडननिर्भर्त्सनादिबहुभेदोऽपि चतुर्विधस्यापि भूतग्रामस्य मनोवाक्कायकर्मभिरभिद्रोहो न कर्तव्यः ॥ भाष्य १.९:६४ * एवमहिंसा भवत्येतेषां जन्तूनाम् ॥ भाष्य १.९:६५ * अण्डभेदो नाम दाहतापधूमोपरोधपरिहारार्थमग्निकरणादानसम्प्रदानप्रतिनिधानसंधुक्षणादीनि न कुर्यात्नैव कारयेत् ॥ भाष्य १.९:६६ * तथा प्राणनिर्मोचनं नाम वस्त्रशिक्यभस्माधारभैक्ष्यभाजनादीनि मुहुर्मुहुर्विवेचयितव्यानि ॥ भाष्य १.९:६७ * कस्मात् ॥ भाष्य १.९:६८ * प्राणिनो हि सूक्ष्मचारिणः क्षिप्रमेव विलयं प्रयान्ति ॥ भाष्य १.९:६९ * तस्मात्सूक्ष्मैरङ्गपवित्रैः पक्ष्मचामरतालवृन्तैर्वस्त्रान्तरैर्वा मुहुर्मुहुर्विग्रन्थोदकेन वा ॥ भाष्य १.९:७० * हरितेषु तृणेषु न संसिक्ते भूप्रदेशे भवति ॥ भाष्य १.९:७१ * वसन्तग्रीष्महैमान्तिकानष्टौ मासान् भिक्षुर्विचक्रमेत् ॥ भाष्य १.९:७२ * दयार्थं सर्वभूतानामेकत्र वर्षासु वसेत् ॥ भाष्य १.९:७३ * वर्षाभेदं तु यः कुर्याद्ब्राह्मणो योगदीक्षितः । प्राजापत्येन कृच्छ्रेण ततः पापात्प्रमुच्यते ॥ भाष्य १.९:७४ * शारीरं दृश्यते यत्र भयं कस्यांचिदापदि । दुर्दिने राष्ट्रभङ्गे वा वर्षास्वपि व्यतिक्रमेत् ॥ भाष्य १.९:७५ * नासूर्यं च व्रजेन्मार्गं नादृष्टां भूमिमाक्रमेत् । परिपूनाभिरद्भिश्च नित्यं कुर्यात्प्रयोजनम् ॥ भाष्य १.९:७६ * संवत्सरकृतं पापं मत्स्यबन्धस्य यद्भवेत् । एकाहात्तदवाप्नोति अपूतजलसंग्रही ॥ भाष्य १.९:७७ * दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥ भाष्य १.९:७८ * हिंसकास्तु निवर्तन्ते ब्रह्मत्वमपि ये गताः । तस्मादपूतमुदकं नोपयुञ्जीत योगवित् ॥ भाष्य १.९:७९ * अथ नष्टे पवित्रे च गृह्णीयात्त्रिषु वै सकृत् । नदीप्रस्रवणे चैव गृहस्थेषु च साधुषु ॥ भाष्य १.९:८० * काण्डानि यानि गृह्यन्ते कन्दाश्चैव प्ररोहिणः । बीजानि चैव पक्वानि सर्वाण्येतानि वर्जयेत् ॥ भाष्य १.९:८१ * यदा न कुर्याद्द्रोहं च सर्वभूतेषु दारुणम् । कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ भाष्य १.९:८२ * यो न हिंसति भूतानि स्थावराणि चराणि च । आत्मानमिव सर्वाणि सोऽमृतत्वाय कल्पते ॥ भाष्य १.९:८३ * न यज्ञदानैर्न तपोऽग्निहोत्रैर्न ब्रह्मचर्यैर्न च सत्यवाक्यैः । न वेदविद्याध्ययनैर्व्रतैर्वा प्राप्यं फलं यद्यहिंसकस्य ॥ भाष्य १.९:८४ * यो दद्यात्काञ्चनं मेरुं कृत्स्नां चैव वसुंधराम् । समुद्रं रत्नपूर्णं वा न तुल्यं स्यादहिंसया ॥ भाष्य १.९:८५ * इत्येवमहिंसा तन्त्रे सिद्धा ॥ भाष्य १.९:८६ * तथा ब्रह्मचर्यं च तन्त्रे सिद्धम् ॥ भाष्य १.९:८७ * कस्मात् ॥ भाष्य १.९:८८ * स्त्रीप्रतिषेधातिन्द्रियजयोपदेशाच्च त्रयोदशकस्य करणस्यानुत्सर्गो ब्रह्मचर्यमित्युक्तम् ॥ भाष्य १.९:८९ * विशेषेण तु जिह्वोपस्थयोरिति ॥ भाष्य १.९:९० * अत्राह विशेषग्रहणं किंप्रयोजनम् ॥ भाष्य १.९:९१ * त्रयोदशकस्य करणस्यानुत्सर्गो ब्रह्मचर्यमित्युक्त्वा जिह्वोपस्थयोर्विशेषग्रहणं किंप्रयोजनं क्रियते ॥ भाष्य १.९:९२ * उच्यते प्रधानत्वात् ॥ भाष्य १.९:९३ * तन्मूलत्वादितरप्रवृत्तेः ॥ भाष्य १.९:९४ * तन्मूला हीतरेषां प्रवृत्तिर्भवति ॥ भाष्य १.९:९५ * कथम् ॥ भाष्य १.९:९६ * जिह्वेन्द्रियविषये उपस्थेन्द्रियविषये वा सक्तः त्रयोदशभिः प्रवर्तते ॥ भाष्य १.९:९७ * अत एतदुक्तं विशेषेण जिह्वोपस्थयोरिति ॥ भाष्य १.९:९८ * जिह्वोपस्थनिमित्तं हि पतनं सर्वदेहिनाम् । तस्मादमित्रवत्पश्येज्जिह्वोपस्थं हि मानवः ॥ भाष्य १.९:९९ * अथवा मनःपूर्वकत्वात्सर्ववृत्तीनां तन्निग्रहात्सर्ववृत्तीनां निग्रहः कृतो भवति ॥ भाष्य १.९:१०० * उक्तं हि । मनो हि मूलं सर्वेषामिन्द्रियाणां प्रवर्तने । शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥ भाष्य १.९:१०१ * पुनरप्युक्तम् । इन्द्रियैः प्रसृतैर्दुःखमिन्द्रियैर्निभृतैः सुखम् । तस्मादिन्द्रियरूपेभ्यो यच्छेदात्मानमात्मना ॥ भाष्य १.९:१०२ * इन्द्रियाणि हि तत्सर्वं यत्स्वर्गनरकावुभौ । निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ भाष्य १.९:१०३ * अतो जन्म अतो दुःखमतो मृत्युभयं तथा । इन्द्रियाणां प्रसङ्गाद्वै तस्मादेतान् जयामहे ॥ भाष्य १.९:१०४ * इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् । संनियम्य तु तान्येव ततः सिद्धिं नियच्छति ॥ भाष्य १.९:१०५ * रज्जुरेषा निबन्धाय या स्त्रीषु रमते मतिः । छित्त्वैनां कृतिनो यान्ति नैनां त्यजति दुष्कृती ॥ भाष्य १.९:१०६ * स्त्रीहेतोर्निर्गमो ग्रामात्स्त्रीकृते क्रयविक्रयः । स्त्रियो मूलमनर्थानां नैनां प्राज्ञः परिष्वजेत् ॥ भाष्य १.९:१०७ * विषमग्निरसिर्बाणः स्फुटं कृत्वा विभीषिका । माया रूपवती ह्येषा यां स्त्रियं मन्यते जनः ॥ भाष्य १.९:१०८ * अमेध्यपूर्णे कृमिजन्तुसंकुले स्वभावदुर्गन्ध अशौच अध्रुवे । कडेबरे मूत्रपुरीषभाजने रमन्ति मूर्खा न रमन्ति पण्डिताः ॥ भाष्य १.९:१०९ * माद्यतीति स्त्रियं दृष्ट्वा सुरां पीत्वा न माद्यति । तस्माद्दृष्टिमदां नारीं दूरतः परिवर्जयेत् ॥ भाष्य १.९:११० * अधोमुखेनादंष्ट्रेण जघनान्तरचारिणा । सर्वशास्त्राचिकित्स्येन जगद्दष्टं भगाहिना ॥ भाष्य १.९:१११ * लोमशेन कुरूपेण दुर्गन्धेन कुचर्मणा । हरिणीपदमात्रेण सर्वमन्धीकृतं जगत् ॥ भाष्य १.९:११२ * दीप्ताङ्गारसमा नारी घृतकुम्भसमः पुमान् । ये प्रसक्ता विलीनास्ते ये स्थितास्ते दिवं गताः ॥ भाष्य १.९:११३ * यथाग्निरेधःसंवृद्धो महाज्योतिः प्रकाशते । तथेन्द्रियनिरोधेन स्वात्मज्योतिः प्रकाशते ॥ भाष्य १.९:११४ * ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः । ये स्थिता ब्रह्मचर्येण ब्राह्मणा दिवि ते स्थिताः ॥ भाष्य १.९:११५ * क्षीरं पिबन्ति मधु ते पिबन्ति सोमं पिबन्त्यमृतेन सार्धम् । मृत्योः पुरस्तादमरा भवन्ति ये ब्राह्मणा ब्रह्मचर्यं चरन्ति ॥ भाष्य १.९:११६ * इत्येवं ब्रह्मचर्यं तन्त्रे सिद्धम् ॥ भाष्य १.९:११७ * तथा सत्यं तन्त्रे सिद्धम् ॥ भाष्य १.९:११८ * तच्च द्विविधम् ॥ भाष्य १.९:११९ * तद्यथा परिदृष्टार्थभूतार्थं वचनं वाक्सत्यं चेति ॥ भाष्य १.९:१२० * तत्र परिदृष्टार्थभूतार्थं वचनं सत्यं तन्त्रे सिद्धम् ॥ भाष्य १.९:१२१ * कस्मात् ॥ भाष्य १.९:१२२ * व्याख्यानोपदेशात्विद्वदुपदेशाच्च ॥ भाष्य १.९:१२३ * तथा वाक्सत्यमपि तन्त्रे सिद्धम् ॥ भाष्य १.९:१२४ * कस्मात् ॥ भाष्य १.९:१२५ * वाग्विशुद्ध्युपदेशात् ॥ भाष्य १.९:१२६ * इह स्वशास्त्रोक्तं भाषतोऽनृतमपि सत्यमापद्यते ॥ भाष्य १.९:१२७ * कस्मात् ॥ भाष्य १.९:१२८ * शुद्धिवृद्धिकरत्वात् ॥ भाष्य १.९:१२९ * यस्मादाह । स्वर्गमनृतेन गच्छति दयार्थमुक्तेन सर्वभूतानाम् । सत्येनापि न गच्छति सतां विनाशार्थमुक्तेन ॥ भाष्य १.९:१३० * पुनस्त्वाह । गोब्राह्मणार्थेऽवचनं हिमस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥ भाष्य १.९:१३१ * सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ भाष्य १.९:१३२ * यथा हि तेषामेव भूतानां हितमनृतमपि सत्यमापद्यते एवमिहाप्यस्माकं स्वशास्त्रोक्तं भाषतामनृतमपि सत्यमापद्यते ॥ भाष्य १.९:१३३ * कस्मात् ॥ भाष्य १.९:१३४ * विधिविहितत्वात् ॥ भाष्य १.९:१३५ * इत्येतदपि तत्र सिद्धम् ॥ भाष्य १.९:१३६ * तथा असंव्यवहारस्तन्त्रे सिद्धः ॥ भाष्य १.९:१३७ * कस्मात् ॥ भाष्य १.९:१३८ * अव्यक्तप्रेतोन्मत्तमूढोपदेशात् ॥ भाष्य १.९:१३९ * नेह लोके अव्यक्तप्रेतोन्मत्तमूढाः संव्यवहारं कुर्वन्ति यस्मादतोऽत्रासंव्यवहारस्तन्त्रे सिद्धः ॥ भाष्य १.९:१४० * संव्यवहारश्च पुनर्द्विविधः ॥ भाष्य १.९:१४१ * तद्यथा क्रयावक्रयसंव्यवहारा राजकुलसंव्यवहारश्चेति ॥ भाष्य १.९:१४२ * अत एकतरेणाप्यत्राधिकृतस्यात्मपीडा परपीडा चावर्जनीये भवतः ॥ भाष्य १.९:१४३ * तत्र यद्यात्मानं पीडयति तेनेहैव लोके दुःखी भवति ॥ भाष्य १.९:१४४ * स्यात्परं पीडयति तत्राप्यस्याधर्मो दुःखादिफलः प्रचीयते ॥ भाष्य १.९:१४५ * तेनामुष्मिन् लोके तीव्रं दुःखमनुभवति ॥ भाष्य १.९:१४६ * तस्मादुभयथापि संव्यवहारो वर्जनीयः ॥ भाष्य १.९:१४७ * भवति ह्यपि । यश्च पापं प्रकुरुते यश्च पापं प्रशंसति । सहायश्चोपभोक्ता च सर्वे ते समकर्मिणः ॥ भाष्य १.९:१४८ * उक्तं हि । विक्रये तु महान् दोषो विक्रयात्पतते यतः । एष एव क्रये दोषस्तस्मात्तं परिवर्जयेत् ॥ भाष्य १.९:१४९ * प्रच्छन्नं कुरुते पापं न मे जानाति कश्चन । मुच्यते जनवादेभ्यस्तस्मात्पापान्न मुच्यते ॥ भाष्य १.९:१५० * पुनरप्युक्तम् । आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मो हि जानाति नरस्य वृत्तम् ॥ भाष्य १.९:१५१ * नारम्भशीलो न च दम्भशीलः शास्त्रोपदिष्टानि करोत्यदीनः । यमेषु युक्तो नियमेषु चैव मुनिर्भवत्येष्वजरोऽमरश्च ॥ भाष्य १.९:१५२ * तथा अस्तेयं तन्त्रे सिद्धम् ॥ भाष्य १.९:१५३ * कस्मात् ॥ भाष्य १.९:१५४ * अवासोपदेशातनुत्सृष्टान्नप्रतिषेधाच्च ॥ भाष्य १.९:१५५ * इह विद्यमानस्याप्येकस्य वाससो मलवदवस्थितस्यावासोपदेशात्परिग्रहपरित्याग उपदिश्यते ॥ भाष्य १.९:१५६ * किंचान्यदपि ॥ भाष्य १.९:१५७ * परित्यक्तानामन्नपानादीनामुपयोगो दृष्टो यस्मात् ॥ भाष्य १.९:१५८ * अतोऽत्रास्तेयं तन्त्रे सिद्धम् ॥ भाष्य १.९:१५९ * स्तेयं च पुनः षड्विधम् ॥ भाष्य १.९:१६० * तत्र अदत्तादानमनतिसृष्टग्रहणमनभिमतग्रहणमनधिकारप्रतिग्रहः अनुपालम्भः अनिवेदितोपयोगश्चेति ॥ भाष्य १.९:१६१ * अदत्तस्य ग्रहणमदत्तादानम् ॥ भाष्य १.९:१६२ * अनतिसृष्टग्रहणं नाम बालोन्मत्तप्रमत्तवृद्धदुर्बलानां वित्तापहरणम् ॥ भाष्य १.९:१६३ * अनभिमतग्रहणं नाम कीटभ्रमरपक्षिपतंगादीनामनभिप्रेतद्रव्यापहरणम् ॥ भाष्य १.९:१६४ * अनधिकारप्रतिग्रहो नाम इह शास्त्रे अनभ्यनुज्ञातानामर्थानां गोभूहिरण्यद्विपदचतुष्पदादीनां ग्रहणम् ॥ भाष्य १.९:१६५ * अनुपालम्भो नाम कुहककल्कनडम्भविस्मापनवर्धापनादिभिरुपायैः परेभ्यो हिरण्याच्छादनोपयोगः ॥ भाष्य १.९:१६६ * अनिवेदितोपयोगो नाम भक्ष्यभोज्यलेह्यपेयचोष्यादीनामन्यतमं यत्किंचिद्गुरवेऽनिवेदितमुपयुङ्क्ते स उच्यते अनिवेदितोपयोग इति ॥ भाष्य १.९:१६७ * एवं षड्विधं स्तेयम् ॥ भाष्य १.९:१६८ * अस्य षड्विधस्यापि स्तेयस्य परिवर्जनमस्तेयमाहुराचार्याः ॥ भाष्य १.९:१६९ * भवति ह्यपि । यदेतद्धनमित्याहुः प्राणा ह्येते बहिश्चराः । स तस्य हरते प्राणान् यो यस्य हरते धनम् ॥ भाष्य १.९:१७० * उक्तं हि । सर्वस्वपरिमोष्टा च जीवितान्तकरश्च यः । द्वावेतौ समकर्माणौ तस्मात्स्तेयं विवर्जयेत् ॥ भाष्य १.९:१७१ * न स्तेनस्य परो लोको नायं लोको दुरात्मनः । शङ्कितः सर्वभूतानां द्रोहात्मा पाप एव सः ॥ भाष्य १.९:१७२ * मृदमापस्तथा यानं पत्त्रं पुष्पं फलान्यपि । असंवृतानि गृह्णीयात्पवित्रार्थीह कार्यवान् ॥ भाष्य १.९:१७३ * नद्यश्च वाप्यः कूपाश्च तटाकानि सरांसि च । असंवृतानि गृह्णीयात्प्राजापत्येन कर्मणा ॥ भाष्य १.९:१७४ * इत्येवमस्तेयं तन्त्रे सिद्धम् ॥ भाष्य १.९:१७५ * अक्रोधस्तन्त्रे सिद्धः ॥ भाष्य १.९:१७६ * कस्मात् ॥ भाष्य १.९:१७७ * शूद्रप्रतिषेधाततितापोपदेशाच्च ॥ भाष्य १.९:१७८ * इहाध्यात्मिकाधिभौतिकाधिदैविकानां सर्वद्वंद्वानां मनसि शरीरे च उपनिपतितानां सहिष्णुत्वमप्रतीकारश्चेति यस्मात्कृतोऽत्राक्रोधस्तन्त्रे सिद्धः ॥ भाष्य १.९:१७९ * क्रोधश्च पुनश्चतुर्विधः ॥ भाष्य १.९:१८० * तद्यथा भावलक्षणः कर्मलक्षणः वैकल्यकरः उद्वेगकरश्चेति ॥ भाष्य १.९:१८१ * तत्र भावलक्षणो नाम सः यत्रासूयाद्वेषमदमानमात्सर्यादयो भावाः प्रवर्तन्ते ॥ भाष्य १.९:१८२ * कर्मलक्षणो नाम यत्र कलहवैरसंप्रहरणाद्या भावाः प्रवर्तन्ते ॥ भाष्य १.९:१८३ * वैकल्यकरो नाम यत्र पाणिपादनासाक्ष्यङ्गुलिप्रहरणादयो भावाः प्रवर्तन्ते ॥ भाष्य १.९:१८४ * उद्वेगकरो नाम यत्र स्वात्मानं परात्मानं वा प्राणैर्वियोजयति ॥ भाष्य १.९:१८५ * इत्येवं चतुर्विधः क्रोधः ॥ भाष्य १.९:१८६ * अस्य चतुर्विधस्यापि क्रोधस्य परिवर्जनमक्रोधमाहुराचार्याः ॥ भाष्य १.९:१८७ * तस्माद्देशजातिकुलकर्मसम्बन्धनिन्दायां करणक्रियायां कार्यनिन्दायामाहारनिन्दायां वाधिकृतेन क्रोधो न कर्तव्यः ॥ भाष्य १.९:१८८ * तत्र देशनिन्दा तावद्भवति ॥ भाष्य १.९:१८९ * तद्यथा यत्र भवान् जातस्तत्र देशे ब्राह्मणा एव न सन्तीति यदि कश्चिदधिक्षेपं कुर्यात्तत्र क्रोधो न कर्तव्यः ॥ भाष्य १.९:१९० * तत्रैतत्स्यादेवमभिहिते तीव्रदुःखं मानसमभिव्यज्यते ॥ भाष्य १.९:१९१ * कथमत्र क्रोधो न भविष्यतीति ॥ भाष्य १.९:१९२ * उच्यते न भविष्यति ॥ भाष्य १.९:१९३ * कस्मात् ॥ भाष्य १.९:१९४ * परिसंख्यानसामर्थ्यात् ॥ भाष्य १.९:१९५ * इह मनुष्यलोके देशोऽयं नाम मातापितृहेतुकः औपचयिकः कार्यपिण्डः शरीराख्यः ॥ भाष्य १.९:१९६ * स तस्माद्भवः ॥ भाष्य १.९:१९७ * क्षेत्रज्ञस्तु चेतनः सर्वगतः शुचिः ॥ भाष्य १.९:१९८ * अस्य चास्माकं चान्तरमविदितम् ॥ भाष्य १.९:१९९ * अपरिदृष्टार्थे भवानेतद्वा ब्रूयात् ॥ भाष्य १.९:२०० * अतः क्रोधनिमित्तासंभवात्परिसंख्यानसामर्थ्येन क्रोधो न कार्यः ॥ भाष्य १.९:२०१ * एवं शेषेष्वपि द्रष्टव्यम् ॥ भाष्य १.९:२०२ * भवति ह्यपि । शृङ्गवान्नखवान् दंष्ट्री विकृतो रुधिराशनः । राक्षसो वा पिशाचो वा क्रोधिष्णुर्जायते नरः ॥ भाष्य १.९:२०३ * पुनश्चाह । कङ्कगृध्रसृगालेषु दंशेषु मशकेषु च । पन्नगेषु च जायन्ते नराः क्रोधपरायणाः ॥ भाष्य १.९:२०४ * विद्विष्टः सर्वभूतानां बह्वमित्रोऽल्पबान्धवः । क्रूरधर्मा दुराचारः क्रोधिष्णुर्जायते नरः ॥ भाष्य १.९:२०५ * क्रुद्धः करोति पापानि क्रुद्धः पापानि भाषते । क्रुद्धो भवति निर्लज्जस्तस्मात्क्रोधं विवर्जयेत् ॥ भाष्य १.९:२०६ * तथा चोक्तम् । यत्क्रोधनो जपति यच्च जुहोति यद्वा यद्वा तपस्तप्यति यद्ददाति तत्सर्वम् । वैवस्वतो हरति पूर्तममुष्य सर्वं मिथ्या श्रुतं भवति तस्य शमोऽपि तस्य ॥ भाष्य १.९:२०७ * धन्यास्ते पुरुषव्याघ्रा ये बुद्ध्या क्रोधमुत्थितम् । शमयन्ति महात्मानो दीप्तमग्निमिवाम्भसा ॥ भाष्य १.९:२०८ * यतो रूपं ततो ज्ञानं यतो ज्ञानं ततस्तपः । यतस्तपस्ततः सिद्धिर्यतः सिद्धिस्ततः क्षमा ॥ भाष्य १.९:२०९ * क्षमा सर्वपरं मित्रं क्रोधः सर्वपरो रिपुः । क्षमावतामयं लोकः परो लोकः क्षमावताम् ॥ भाष्य १.९:२१० * एतस्मात्कारणात्क्षन्तव्यमित्येवमक्रोधस्तन्त्रे सिद्धः ॥ भाष्य १.९:२११ * तथा गुरुशुश्रूषा तन्त्रे सिद्धा ॥ भाष्य १.९:२१२ * कस्मात् ॥ भाष्य १.९:२१३ * व्याख्यानोपदेशाद्विद्वदुपदेशाच्च ॥ भाष्य १.९:२१४ * इह चोक्तं विधिं व्याख्यास्यामः इति ॥ भाष्य १.९:२१५ * अत्राणिति मर्यादायाम् ॥ भाष्य १.९:२१६ * म इति प्रतिज्ञायां भवति ॥ भाष्य १.९:२१७ * मयि वर्तते ॥ भाष्य १.९:२१८ * मयि तिष्ठतीति ॥ भाष्य १.९:२१९ * यदि चेष्टे वत्स्यसि यदि चेष्टे स्थास्यसि ततस्ते वक्ष्यामः ॥ भाष्य १.९:२२० * तत्रेष्टमित्यष्टाङ्गं ब्रह्मचर्यं मर्यादामधिकुरुते ॥ भाष्य १.९:२२१ * तद्यथा उत्थानप्रत्युत्थानाभिवादनगुरुकार्यहितकारी अनुत्तरोत्तरवादी पूर्वोत्थायी जघन्यसंवेशी प्रेषिताप्रेषितसर्वकार्यकृतज्ञः सर्वनिवेदितात्मा दक्षो दाक्षिण्यानुरक्तः स्नानोद्वर्तनसंवाहनादिभिः क्रियाविशेषैः छायेवानुगतो नित्यमिदं कृतमिदं करिष्ये किं करवाणीति भूत्वा गुरवेऽहरहर्वर्तितव्यम् ॥ भाष्य १.९:२२२ * यस्तु विद्यां गुरोरधिकृत्य बहुभ्यः सम्प्रयच्छति अनेनास्य विद्याया दानेन गुरवः शुश्रूषिता भवन्ति ॥ भाष्य १.९:२२३ * क्षीणे च ब्रह्मचर्ये नियतं गुरुषु यद्गौरवं तद्ब्रह्मचर्यम् ॥ भाष्य १.९:२२४ * भवति ह्यपि । गुरुर्देवो गुरुः स्वामी गुरुर्माता गुरुः पिता । यस्यैवं निश्चितो भावः श्रेयस्तस्य न दूरतः ॥ भाष्य १.९:२२५ * अग्निसूर्येन्दुताराभिश्चाक्षुषोऽर्थः प्रकाशते । भूतं भव्यं भविष्यं च गुरुवाक्यैः प्रकाशते ॥ भाष्य १.९:२२६ * देशकैर्गम्यतेऽध्वानं देशकैर्गम्यतेऽर्णवः । देशकैर्गम्यते स्वर्गो गुरुर्मोक्षस्य देशकः ॥ भाष्य १.९:२२७ * अमृतस्य प्रदातारं यो गुरुं ह्यवमन्यते । षष्टिवर्षसहस्राणि नरकं पर्युपासते ॥ भाष्य १.९:२२८ * गुरोर्यत्र परीवादो निन्दा यत्र प्रवर्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ भाष्य १.९:२२९ * आचार्यं पूजयेद्यस्तु सर्वावस्थं हि नित्यशः । पूजितस्तेन भवति शिवो वै नात्र संशयः ॥ भाष्य १.९:२३० * आचार्यमूर्तिमास्थाय शिवो ज्ञानं प्रयच्छति । तस्माद्वै नावमन्तव्य आचार्यः श्रेय इच्छता ॥ भाष्य १.९:२३१ * ग्रन्थार्थविदुषे नित्यं योगमार्गानुदर्शिने । सर्वार्थेनापि कर्तव्यः परितोषो विजानता ॥ भाष्य १.९:२३२ * ऋचं वा यदि वार्धर्चं पादं वा यदि वाक्षरम् । सकाशाद्यस्य गृह्णीयान्नियतं तत्र गौरवम् ॥ भाष्य १.९:२३३ * लिङ्गकर्त्री यथा माता शास्त्रकर्ता यथा पिता । प्रबोधकृद्गुरुस्तेषां तदेवायतनं महत् ॥ भाष्य १.९:२३४ * इत्येवं गुरुशुश्रूषा तन्त्रे सिद्धा ॥ भाष्य १.९:२३५ * तथा शौचं तन्त्रे सिद्धम् ॥ भाष्य १.९:२३६ * कस्मात् ॥ भाष्य १.९:२३७ * भस्मस्नानोपदेशात् ॥ भाष्य १.९:२३८ * तच्च शौचं त्रिविधम् ॥ भाष्य १.९:२३९ * तद्यथा गात्रशौचं भावशौचमात्मशौचं चेति ॥ भाष्य १.९:२४० * तत्र भस्मस्नानोपदेशात्प्रसिद्धं भस्मना गात्रशौचम् ॥ भाष्य १.९:२४१ * आह यदुक्तं प्रसिद्धं भस्मना गात्रशौचमिति एतदेवायुक्तम् ॥ भाष्य १.९:२४२ * कस्मात् ॥ भाष्य १.९:२४३ * पूर्वोत्तरव्याघातात् ॥ भाष्य १.९:२४४ * इह पुरस्तादुक्तं प्रसिद्धा यमा अहिंसादयो भवन्ति ॥ भाष्य १.९:२४५ * यदिह भूयोऽपि अप्रसिद्धं भस्मना गात्रशौचमित्यभिधीयते ॥ भाष्य १.९:२४६ * तस्मादिदं पूर्वोत्तरं न संगच्छति ॥ भाष्य १.९:२४७ * व्याहतं च भवति ॥ भाष्य १.९:२४८ * एष दोष इत्यतः पूर्वोत्तरव्याघातात् ॥ भाष्य १.९:२४९ * तत्र यदुक्तं प्रसिद्धं भस्मना गात्रशौचमित्येतदयुक्तम् ॥ भाष्य १.९:२५० * उच्यते नायं दोषः ॥ भाष्य १.९:२५१ * कस्मात् ॥ भाष्य १.९:२५२ * प्रसिद्धिदर्शनात् ॥ भाष्य १.९:२५३ * इहान्यत्रापि प्रसिद्धं भस्मना गात्रशौचमिति ॥ भाष्य १.९:२५४ * एवं ह्याह । संसर्गजाश्च ये दोषा ये चान्ये पितृमातृजाः । अन्नपानकृताश्चैव संकरा देहमाश्रिताः । सर्वांस्तान् दहते भस्म अस्थिमज्जागतानपि ॥ भाष्य १.९:२५५ * पुनश्चाह । केशकीटोपपन्नानि दुष्टान्नानि च यानि वै । भस्मना स्पृष्टमात्राणि भोज्यान्याहुर्मनीषिणः ॥ भाष्य १.९:२५६ * पुनरप्युक्तम् । मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्मोद्ध्वस्तो भस्मराशौ शयानो रुद्राध्यायी मुच्यते पातकेभ्यः ॥ भाष्य १.९:२५७ * यः स्नानमाचरेन्नित्यमाग्नेयं संयतेन्द्रियः । कुलैकविंशमुद्धृत्य स गच्छेत्परमां गतिम् ॥ भाष्य १.९:२५८ * एवमन्यत्रापि प्रसिद्धं भस्मना गात्रशौचम् ॥ भाष्य १.९:२५९ * तस्माद्युक्तं वक्तुं प्रसिद्धा यमा अहिंसादय इति ॥ भाष्य १.९:२६० * तथोपस्पर्शनप्राणायामजप्यैः अकलुषमतिर्भवतीति भावशौचं तन्त्रे सिद्धम् ॥ भाष्य १.९:२६१ * भावमन्तर्गतं दुष्टं न स्नानमपकर्षति । भावशुद्धिः परा शुद्धिः शेषं शृङ्गारमार्जनम् ॥ भाष्य १.९:२६२ * मृत्तिकानां सहस्रेण जलकुम्भशतेन च । न शुध्यन्ति दुरात्मानः पापोपहतचेतसः ॥ भाष्य १.९:२६३ * सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचमद्भिः शौचं तु पञ्चमम् ॥ भाष्य १.९:२६४ * शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा । प्रतिग्रहे तथारम्भे इन्द्रियाणां च गोचरे ॥ भाष्य १.९:२६५ * यस्मादाह । सर्वस्वमपि यो दद्यात्कलुषेणान्तरात्मना । न तेन धर्मभाग्भवति भाव एवात्र कारणम् ॥ भाष्य १.९:२६६ * यथा यथा हि पुरुषः कल्याणीं कुरुते मतिम् । तथा तथास्य सिध्यन्ति सर्वार्था नात्र संशयः ॥ भाष्य १.९:२६७ * इत्येवं भावशौचं तन्त्रे सिद्धम् ॥ भाष्य १.९:२६८ * तथात्मशौचं तन्त्रे सिद्धम् ॥ भाष्य १.९:२६९ * कस्मात् ॥ भाष्य १.९:२७० * यस्मादवमानपरिभवपरिवादाद्यैरपहतपाप्मा भवति इत्यात्मशौचं तन्त्रे सिद्धम् ॥ भाष्य १.९:२७१ * यस्मादन्यैरप्युक्तम् । कृत्स्नां महीं पर्यटतः सशैलवनकाननाम् । अपमानात्परं नास्ति साधनं मनुरब्रवीत् ॥ भाष्य १.९:२७२ * इत्येवं शौचं तन्त्रे सिद्धम् ॥ भाष्य १.९:२७३ * तथा आहारलाघवं तन्त्रे सिद्धम् ॥ भाष्य १.९:२७४ * कस्मात् । भैक्षोत्सृष्टयथालब्धोपदेशात् ॥ भाष्य १.९:२७५ * स्वल्पमपि अनुपायतोऽर्जितमलघु प्रभूतमपि उपायतोऽर्जितं लघ्वेव द्रष्टव्यम् ॥ भाष्य १.९:२७६ * उक्तं हि । चरेन्माधुकरीं वृत्तिं वल्मीकनिचयोपमाम् । अक्रुद्धश्चाप्रहृष्टश्च तपस्तद्धि सनातनम् ॥ भाष्य १.९:२७७ * यश्चरेत्सर्वभोज्येषु भैक्ष्यं च व्यवहारतः । भुञ्जीत प्रतिगृह्णीयात्प्रशस्तानां स्वकर्मसु ॥ भाष्य १.९:२७८ * चातुर्वर्ण्यं चरेद्भैक्ष्यं पतितांस्तु विवर्जयेत् । पयश्चापश्च भैक्ष्यं च सममेतन्न संशयः ॥ भाष्य १.९:२७९ * भैक्ष्यशेषं तु यो भिक्षुर्यदि किंचित्समुत्सृजेत् । ग्रासे ग्रासे तु कर्तव्याः प्राणायामास्त्रयस्त्रयः ॥ भाष्य १.९:२८० * संनिधानं न कुर्वीत सर्वावस्थोऽपि योगवित् । संनिधानकृतैर्दोषैर्यतिः संजायते कृमिः ॥ भाष्य १.९:२८१ * माधुकरमसंकल्पं प्राक्प्रवृत्तमयाचितम् । तत्तत्कालोपपन्नं च भैक्ष्यं पञ्चविधं स्मृतम् ॥ भाष्य १.९:२८२ * गृहाद्गृहं पर्यटंस्तु न गृहं परिवर्जयेत् । परस्य वचनं श्रुत्वा दुष्टवेश्म विवर्जयेत् ॥ भाष्य १.९:२८३ * अदुष्टापतितं साधुं भिक्षुको यो व्यतिक्रमेत् । स तस्य सुकृतं दत्त्वा दुष्कृतं प्रतिपद्यते ॥ भाष्य १.९:२८४ * तथैव च गृहस्थस्य निराशो भिक्षुको व्रजेत् । स तस्येष्टं च पूर्तं च भिक्षुरादाय गच्छति ॥ भाष्य १.९:२८५ * अकृते वैश्वदेवे तु भिक्षुके गृहमागते । उद्धृत्य वैश्वदेवार्थं भिक्षुकं तु विसर्जयेत् ॥ भाष्य १.९:२८६ * वैश्वदेवकृतान् दोषान् शक्तो भिक्षुर्व्यपोहितुम् । नहि भिक्षुकृतान् दोषान् वैश्वदेवो व्यपोहति ॥ भाष्य १.९:२८७ * दशाहं द्वादशाहं वा यत्र भिक्षा न लभ्यते । तद्गृहं वर्जयेद्भिक्षुरूषराणीव कर्षकः ॥ भाष्य १.९:२८८ * चतुरक्षरसंयुक्तां भिक्षां तु समुदाहरेत् । एष प्रव्रजिनां धर्मः शेषस्तु क्रयविक्रयः ॥ भाष्य १.९:२८९ * न हसेन्न चाभिप्रेक्षेत्भिक्षामिच्छंस्तु भिक्षुकः । गोदोहमात्रं संतिष्ठेन्नोपतिष्ठेत्कदाचन ॥ भाष्य १.९:२९० * जरामरणगर्भेभ्यो भीतस्य नरकादपि । भयात्क्षपयते यस्मात्तस्माद्भैक्ष्यमिति स्मृतम् ॥ भाष्य १.९:२९१ * दधिभक्षाः पयोभक्षा येऽन्ये यावकभक्षिणः । सर्वे ते भैक्ष्यभक्षस्य कलां नार्हन्ति षोडशीम् ॥ भाष्य १.९:२९२ * तप्तकाञ्चनवर्णेन गवां मूत्रेण यावकम् । पिबेद्द्वादश वर्षाणि न तद्भैक्ष्यसमं भवेत् ॥ भाष्य १.९:२९३ * मासि मासि कुशाग्रेण यः पिबेत्सोममग्रजः । भैक्ष्यं चाव्यवहारेण तुल्यं भवति वा न वा ॥ भाष्य १.९:२९४ * भैक्ष्यमन्नं परं श्रेयो भैक्ष्यमन्नं परं शुचि । भैक्ष्यं हि व्रतिनां श्रेष्ठं भैक्ष्यमेव परा गतिः ॥ भाष्य १.९:२९५ * यद्यज्जलं निर्धमनेष्वपेयं नदीगतं तत्पुनरेव पेयम् । तथान्नपानं विधिपूर्वमागतं द्विजातिपात्रान्तरितं न दुष्यति ॥ भाष्य १.९:२९६ * लवणमलवणं वा स्निग्धमस्नेहिकं वा सहरसविरसं वा शुष्कमन्नं द्रवं वा । यदि इह निरवद्यं भुञ्जते भैक्ष्यमन्नं स खलु भवति भिक्षुर्भिक्षुधर्मादलुप्तः ॥ भाष्य १.९:२९७ * तथोत्सृष्टं यथालब्धं च तत्रैवावसरप्राप्तत्वात्प्रतितन्त्रसिद्धान्तसिद्धं सूत्रतोऽर्थनिर्देशं करिष्यामः ॥ भाष्य १.९:२९८ * इत्येवमाहारलाघवं तन्त्रे सिद्धम् ॥ भाष्य १.९:२९९ * तथा अप्रमादस्तन्त्रे सिद्धः ॥ भाष्य १.९:३०० * कस्मात् ॥ भाष्य १.९:३०१ * अप्रमादोपदेशात्जप्योपदेशाच्च ॥ भाष्य १.९:३०२ * इह नित्यं यमेष्वप्रमत्तेनोपस्थितस्मृतिना भवितव्यम् ॥ भाष्य १.९:३०३ * उक्तं हि । अप्रमादो दमस्त्यागो ब्राह्मणस्य हयाः स्मृताः । शीलरश्मिसमायुक्तैर्धेयात्मा मानसे रथे ॥ भाष्य १.९:३०४ * तं ब्रह्मरथमारुह्य गर्भजन्मजरायुतान् । छिन्दन्मृत्युभयान् पाशान् ब्रह्मभूतोऽवतिष्ठते ॥ भाष्य १.९:३०५ * इत्येवमप्रमादस्तन्त्रे सिद्धः ॥ भाष्य १.९:३०६ * एवं प्रसिद्धा यमा अहिंसादयः ॥ भाष्य १.९:३०७ * आह अविशेषदोषान्न प्रसिद्धा यमाः ॥ भाष्य १.९:३०८ * इहान्येषामप्यहिंसादीनि धर्मसाधनानि ॥ भाष्य १.९:३०९ * इहापि च शास्त्रे तान्येव ॥ भाष्य १.९:३१० * तस्मात्साध्यसाधननिष्ठास्वप्यविशेषः ॥ भाष्य १.९:३११ * उच्यते न ॥ भाष्य १.९:३१२ * अतिप्रसङ्गादनेकान्ताच्च ॥ भाष्य १.९:३१३ * यदि धर्मसाधनास्तित्वमात्रसाधर्म्यादहिंसादीनां त्यागः क्रियते तस्मात्कार्यकारणक्षेत्रज्ञधर्माधर्मसुखदुःखसंसारपदार्थादयोऽपि त्याज्याः ॥ भाष्य १.९:३१४ * अथ नैवमनेकान्तः ॥ भाष्य १.९:३१५ * किंच त्यागे कृतिहिंसादीनां धर्मसाधनत्वप्रसङ्गः ॥ भाष्य १.९:३१६ * किंच अतिदानातियजनातितपोऽतिगत्यनावृत्त्यादिभिः यमनियमगर्भत्वाद्विधेः सिद्धम् ॥ भाष्य १.९:३१७ * नियमविशेषणाच्च नाविशेषः ॥ भाष्य १.९:३१८ * तस्माद्युक्तमुक्तं प्रसिद्धा यमा अहिंसादय इति ॥ भाष्य १.९:३१९ * अत एतदुक्तंमहादेवस्य दक्षिणामूर्तेः इति ॥ भाष्य १.९:३२० * अत्रेदं यमप्रकरणं समाप्तम् ॥ भाष्य १.९:३२१ * आह तस्मिन्नायतने प्रतिवसतः का मात्रा ॥ भाष्य १.९:३२२ * सा वाच्या गृहस्थादिवत् ॥ भाष्य १.९:३२३ * तदुच्यते न ॥ भाष्य १.९:३२४ * यस्मादाह ॥ भाष्य १.९:३२५ ********************************************** एकवासाः ॥ १.१० ॥ * अत्र एकमिति संख्या ॥ भाष्य १.१०:१ * वास इत्याच्छादने भवति ॥ भाष्य १.१०:२ * तस्य वासः पञ्चविधमण्डजं वोडजं वालजं वल्कलजं चर्मजं वा ॥ भाष्य १.१०:३ * यत्कुशलेनाभ्युपायेनोपपद्यते तदेकपटलमनेकपटलं वा ग्राम्यादिभ्यो निष्परिग्रहं कौपीनप्रच्छादनमात्रं लज्जाप्रतीकारार्थं चैकं वासो ग्राह्यम् ॥ भाष्य १.१०:४ * अस्यैव च सूत्रस्य सामर्थ्यात्सर्वद्रव्यपरित्यागे कृते एकवासोमात्रपरिग्रहः संस्कर्तव्यः शिष्यः । आह लज्जाविनिवृत्तिरस्य कदा भवतीति । उच्यते ज्ञानाकलुषाभ्याम् । अत्र यदा प्राप्तज्ञानः क्षीणकलुषश्च भवति तदा तस्य लज्जानिवृत्तिः ॥ भाष्य १.१०:५ * आह किं विनिवृत्तायामपि लज्जायां नियतमेवैकं वासो ग्राह्यमाहोस्विदनियतमिति । उच्यते अनियतं यस्मादाह ॥ भाष्य १.१०:६ ********************************************** अवासा वा ॥ १.११ ॥ * अत्र अकारो वासःप्रतिषेधे वर्तते । अवाससा नग्नेन यथा जातेन निष्परिग्रहेण भवितव्यम् । आह अवासस्त्वे किं ते प्रयोजनम् । तद्वाच्यमेकवासस्त्ववत् । तदुच्यते निष्परिग्रहार्थममङ्गलख्यापनार्थं चेति प्रयोजनद्वयं द्रष्टव्यम् । वाशब्दः शक्त्यशक्त्योर्विचारणे । यद्यशक्तस्तदा अनग्नेनैकवाससा भाव्यम् । यदि शक्तस्तदा अवाससा नग्नेन यथाजातेन निष्परिग्रहेण भवितव्यमित्यर्थः । न तु वा विकल्पे । विकल्पार्थासंभवादित्यर्थः ॥ भाष्य १.११:१ * आह तस्मिन्नायतने प्रतिवसता किमा देहपातादनिर्गच्छतैव स्थेयं ध्यानैकनिष्ठेन शिलावदाहोस्विद्दृष्टोऽस्यायतनान्निर्गमः भस्मभैक्ष्योदकार्जनादिनिमित्तं ग्रामादिप्रवेशो वा । उच्यते दृष्टः । यस्मात् ॥ भाष्य १.११:२ ********************************************** मूत्रपुरीषं नावेक्षेत् ॥ १.१२ ॥ * अत्र मूत्रं च पुरीषं च मूत्रपुरीषम् । चार्थे द्वंद्वसमासः अत्र मूत्रं नाम यदेतदुदरपर्युषितं निःसरति बहिः स्रवति तन्मूत्रम् ॥ भाष्य १.१२:१ * मोचनान्मूत्रम् ॥ भाष्य १.१२:२ * मूत्रत्वाभिसम्बन्धाद्धि मूत्रं लोकादिप्रसिद्धमित्यर्थः ॥ भाष्य १.१२:३ * पुरीषं नाम यदेतत्पीतखादितावलीढानामाहारविशेषाणामाध्यात्मिकेन अग्निना परिपक्वमपानेन स्खलति तत्पुरीषम् ॥ भाष्य १.१२:४ * पुरान्निर्गतत्वात्पुरीषत्वाभिसम्बन्धाद्वा पुरीषं लोकादिप्रसिद्धमित्यर्थः ॥ भाष्य १.१२:५ * नकारो दर्शनप्रतिषेधे ॥ भाष्य १.१२:६ * न द्रष्टव्यमित्यर्थः ॥ भाष्य १.१२:७ * अव इति अपवर्जनं नाम प्रतिषेधे जातिग्रहणेन्द्रियान्तरप्रतिषेधे चेत्यर्थः ॥ भाष्य १.१२:८ * ईक्ष दर्शने ॥ भाष्य १.१२:९ * यदेतन्निजं बुद्धीन्द्रियं चक्षुरनेन चक्षुषा अनया बुद्ध्या मनुष्यादीनां मूत्रपुरीषं न द्रष्टव्यम् ॥ भाष्य १.१२:१० * न तु गवादीनामित्यर्थः ॥ भाष्य १.१२:११ * आह किं मूत्रपुरीषसंदर्शनमात्रमेवास्य प्रतिषिध्यते ॥ भाष्य १.१२:१२ * उच्यते न ॥ भाष्य १.१२:१३ * यस्मादाह ॥ भाष्य १.१२:१४ ********************************************** स्त्रीशूद्रं नाभिभाषेत् ॥ १.१३ ॥ * अत्र स्त्री च शूद्रश्च स्त्रीशूद्रम् ॥ भाष्य १.१३:१ * चार्थे द्वंद्वसमासः ॥ भाष्य १.१३:२ * अत्र स्त्री नाम सेयं लोकप्रसिद्धा स्तनजघनकेशवती हावभावविलासयुक्ता पुरुषभावस्वभाविका दिव्या मानुषा अतिरतिरसा विषयमूर्तिरिति कृत्वा प्रतिषिध्यते ॥ भाष्य १.१३:३ * अनुभाषणपूर्विका चास्याः प्राप्तिर्भविष्यतीत्यतः स्त्री नाभिभाषितव्येत्यर्थः ॥ भाष्य १.१३:४ * शूद्रो नामायं लोकादिप्रसिद्धस्त्रिवर्णपरिचारकः ॥ भाष्य १.१३:५ * शोचनाद्द्रोहणाच्च शूद्रः ॥ भाष्य १.१३:६ * स खल्वदयालुरिति कृत्वा प्रतिषिध्यते ॥ भाष्य १.१३:७ * किमर्थम् ॥ भाष्य १.१३:८ * तेनाक्रुष्टश्चाभिहतश्च वा क्रुद्धस्तद्वधार्थं प्रवर्तते अतो जातिज्ञानतपःश्रुतहानिर्भवति ॥ भाष्य १.१३:९ * सूचिते चावमानाद्यभावेऽवमानाद्यभावात्सूचिवृद्धयोरभावः ॥ भाष्य १.१३:१० * अकलुषसूत्रे चास्य दोषनिर्देशं करिष्यामः ॥ भाष्य १.१३:११ * नकारो भाषणप्रतिषेधे ॥ भाष्य १.१३:१२ * नाभिभाषितव्यमित्यर्थः ॥ भाष्य १.१३:१३ * अभिशब्दः प्रसङ्ग इति ॥ भाष्य १.१३:१४ * प्रतिषेधे जातिग्रहणे चेतरप्रतिषेधे चेत्यर्थः ॥ भाष्य १.१३:१५ * भाष व्यक्तायां वाचि ॥ भाष्य १.१३:१६ * यदेतत्कर्मेन्द्रियं वागनया वाण्या इति ॥ भाष्य १.१३:१७ * अतः स्त्रीशूद्रं नाभिभाषितव्यमित्यर्थः ॥ भाष्य १.१३:१८ * आह नावेक्षेन्नाभिभाषेदित्युक्तेऽथ किमनेन साधकेनान्धमूकवदवस्थातव्यमिति ॥ भाष्य १.१३:१९ * उच्यते न ॥ भाष्य १.१३:२० * यस्मादाह ॥ भाष्य १.१३:२१ ********************************************** यद्यवेक्षेद्यद्यभिभाषेत् ॥ १.१४ ॥ * अत्र यदि यदि इत्याशङ्कायाम् ॥ भाष्य १.१४:१ * नाभिभाषेदिति वचनान्निषिद्धेऽप्यर्थे गुर्वर्थमात्मार्थं वा भस्मभैक्ष्योदकार्जनादिनिमित्तं ग्रामादीन् प्रविष्टस्य विण्मूत्रयोः स्त्रीशूद्रयोश्च दर्शनमभिभाषणं च भविष्यतीति कृत्वा ॥ भाष्य १.१४:२ * अत एतदुक्तं सर्वज्ञेन भगवता यद्यवेक्षेद्यद्यभिभाषेदिति ॥ भाष्य १.१४:३ * अवश्यं भवेदित्यर्थः ॥ भाष्य १.१४:४ * आह दृष्टे चाभिभाषिते चोपहतेन निर्घातनं किं कर्तव्यम् ॥ भाष्य १.१४:५ * तदुच्यते उपस्पर्शनम् ॥ भाष्य १.१४:६ * यस्मात् ॥ भाष्य १.१४:७ ********************************************** उपस्पृश्य ॥ १.१५ ॥ * अत्र उप इत्यभ्युपगमे ॥ भाष्य १.१५:१ * अभ्युपगमनेन कलुषमतिनेत्यर्थः ॥ भाष्य १.१५:२ * स्पृश्य इति भस्मद्रव्यगात्रसंयोजनमेव ॥ भाष्य १.१५:३ * उपस्पृश्येति स्नानपर्यायः ॥ भाष्य १.१५:४ * सचैलोदकस्पर्शनवत् ॥ भाष्य १.१५:५ * स च भस्मना कर्तव्यः नाद्भिः ॥ भाष्य १.१५:६ * कस्मात् ॥ भाष्य १.१५:७ * पूर्वोत्तरव्याघातात् ॥ भाष्य १.१५:८ * स्नानस्याप्रसङ्गाच्च ॥ भाष्य १.१५:९ * उपस्पृश्येति निष्ठा ॥ भाष्य १.१५:१० * आह उपस्पृश्य यदि कलुषं न क्षीणं स्यात्ततो निर्घातनं किं कर्तव्यम् ॥ भाष्य १.१५:११ * तदुच्यते साकाङ्क्षत्वान्निष्ठाशब्दस्य प्राणायामः कर्तव्यः ॥ भाष्य १.१५:१२ * यस्मादाह ॥ भाष्य १.१५:१३ ********************************************** प्राणायामं कृत्वा ॥ १.१६ ॥ * अत्र प्राणो नाम य एष मुखनासिकाभ्यां निःसरति वायुरेष प्राणः ॥ भाष्य १.१६:१ * तस्य आयामो निग्रहो निरोधः स प्राणायामः ॥ भाष्य १.१६:२ * स च पुरुषवृत्तिर्द्रष्टव्यः ॥ भाष्य १.१६:३ * कस्मात् ॥ भाष्य १.१६:४ * ज्ञानेच्छाप्रयत्नपूर्वकत्वात्प्राणायामस्य च ॥ भाष्य १.१६:५ * एकोद्धातो द्विरुद्धातो वा ॥ भाष्य १.१६:६ * तथा विंशतिमात्रश्चतुर्विंशतिमात्रस्त्रिंशन्मात्रो वा ॥ भाष्य १.१६:७ * मात्रा त्वक्षिनिमेषकालः ॥ भाष्य १.१६:८ * स यथाशक्ति यथाबलं कर्तव्यः ॥ भाष्य १.१६:९ * तस्मादुपस्पृश्य पद्मकस्वस्तिकोपस्थाञ्जलिकार्धचन्द्रपीठकदण्डायतसर्वतोभद्रादीनामन्यतमेनासनबन्धेन प्राङ्मुख उदङ्मुखो वा उपविश्यैतान्यङ्गानि कृत्वा ग्रीवामुन्नाम्य पूरणपूर्वको वा रेचकपूर्वको वा तावत्कर्तव्यो यावन्निगृहीता वायवो ध्यानीभूतश्च भवति ॥ भाष्य १.१६:१० * तत्र ध्यानीभूतो नाम यदा दन्तिवदन्तःशरीरं पूर्णं भवति ॥ भाष्य १.१६:११ * निगृहीतानां तु लक्षणं यदा कूर्मवदन्तःशरीरे उच्छ्वासप्रत्युच्छ्वासा वर्तन्ते स्वच्छेन्द्रियश्च भवति तदा मन्तव्या निगृहीता वायव इति ॥ भाष्य १.१६:१२ * ततः शनैः शनैर्मोक्तव्या नासिकया यथोत्पलपत्त्रमपि नासापुटस्थं न कम्पयति ॥ भाष्य १.१६:१३ * तदत्र प्रश्नाक्रान्तौ क्रमेणाक्रमितव्यः अन्तर्भावेऽन्तरे वायवो भावयितव्याः ॥ भाष्य १.१६:१४ * अन प्राणने ॥ भाष्य १.१६:१५ * आङिति आसनबन्धनिभृतनिगृहीतकलुषक्षपणविसर्गादिमर्यादामधिकुरुते ॥ भाष्य १.१६:१६ * यमु बन्धने ॥ भाष्य १.१६:१७ * बन्धयितव्याः ॥ भाष्य १.१६:१८ * डुकृञ्करणे द्रष्टव्यः ॥ भाष्य १.१६:१९ * त्वा इति कर्मनिष्ठायाम् ॥ भाष्य १.१६:२० * विच्छेदवदित्यर्थः ॥ भाष्य १.१६:२१ * आह अथ कृते प्राणायामे यदि कलुषं न क्षीणं स्यात्ततोऽनेन किं कर्तव्यम् ॥ भाष्य १.१६:२२ * तदुच्यते जप्यम् ॥ भाष्य १.१६:२३ * यस्मादाह ॥ भाष्य १.१६:२४ ********************************************** रौद्रीं गायत्रीं बहुरूपीं वा जपेत् ॥ १.१७ ॥ * अत्र त्वाशब्दसामर्थ्याद्गम्यते प्राणसंयमेन समं जप्यं कर्तव्यम् ॥ भाष्य १.१७:१ * उपस्पर्शनवत् ॥ भाष्य १.१७:२ * तस्मादत्र रौद्री नाम तत्पुरुषा ॥ भाष्य १.१७:३ * रौद्री च कस्मात् ॥ भाष्य १.१७:४ * रुद्रस्योपस्थापकत्वाद्रौद्री ॥ भाष्य १.१७:५ * रुद्रो वास्यां चिन्त्यते रुद्रप्रापकत्वाद्वा रौद्री ॥ भाष्य १.१७:६ * आह सद्योजातादिबहुप्रकारा तत्र का सा रौद्री ॥ भाष्य १.१७:७ * तदुच्यते गायत्री ॥ भाष्य १.१७:८ * अत्र या रौद्री सा गायत्री ॥ भाष्य १.१७:९ * गायत्री च कस्मात् ॥ भाष्य १.१७:१० * गीता गातारं त्रायत इति ॥ भाष्य १.१७:११ * गायत्रे वा छन्दसि वर्तत इति गायत्री ॥ भाष्य १.१७:१२ * अत्र रौद्रीग्रहणाद्वैदिक्यादिगायत्रीप्रतिषेधः ॥ भाष्य १.१७:१३ * इह तु गायत्रीग्रहणात्सद्योजातादीनां प्रतिषेधः ॥ भाष्य १.१७:१४ * गायत्रीमिति कर्म ॥ भाष्य १.१७:१५ * बहुरूपी नामाघोरा ॥ भाष्य १.१७:१६ * बहुरूपी च कस्मात् ॥ भाष्य १.१७:१७ * बहुरूपस्योक्तपरिग्रहेष्वाकारेषु वर्तत इति बहुरूपी ॥ भाष्य १.१७:१८ * बहुरूपो वा अस्यां चिन्त्यत इति बहुरूपप्रापकत्वाद्बहुरूपी ॥ भाष्य १.१७:१९ * बहुरूपीमिति कर्म ॥ भाष्य १.१७:२० * वा इति विकल्पे ॥ भाष्य १.१७:२१ * उभयोरपि ब्रह्मत्वमुभयोरपि तुल्यार्थसाधकत्वमुभे अपि महेश्वरपरिगृहीते इत्यत एकामनेकां वा उपस्पृश्य जपेदिति मानसी क्रियेत्यर्थः ॥ भाष्य १.१७:२२ * आह उपस्पर्शनप्राणायामजप्याधिकृतस्य का कार्यनिष्पत्तिः ॥ भाष्य १.१७:२३ * तदुच्यते अकलुषत्वम् ॥ भाष्य १.१७:२४ * यस्मादाह ॥ भाष्य १.१७:२५ ********************************************** अकलुषमतेः ॥ १.१८ ॥ * इति ॥ भाष्य १.१८:१ * अत्र अकलुषा यस्य मतिः सोऽयमकलुषमतिः ॥ भाष्य १.१८:२ * बहुव्रीहिसमासः ॥ भाष्य १.१८:३ * अत्राकारः कलुषप्रतिषेधे ॥ भाष्य १.१८:४ * भावकालुष्यमेवात्र कालुष्यम् ॥ भाष्य १.१८:५ * कथं गम्यते ॥ भाष्य १.१८:६ * प्राक्सिद्धत्वात् ॥ भाष्य १.१८:७ * इह च पुरस्तादुक्तम् ॥ भाष्य १.१८:८ * नावेक्षेन्नाभिभाषेदित्युक्ते अर्थापन्नं दृष्टे चाभिभाषिते च द्वेषेच्छाक्रोधा उत्पद्यन्ते ॥ भाष्य १.१८:९ * ते चोत्पन्ना मतावभिव्यज्यन्ते ॥ भाष्य १.१८:१० * कालतिलकादिदर्शनवत् ॥ भाष्य १.१८:११ * अभिव्यक्तेश्चोच्यते कलुषितोऽहं व्याहतोऽहं मलिनीकृतोऽहमिति ॥ भाष्य १.१८:१२ * अतो द्वेषेच्छाक्रोधनिमित्तत्वान्मूत्रपुरीषस्त्रीशूद्रप्रतिषेधः क्रियते ॥ भाष्य १.१८:१३ * यदा त्वेते द्वेषादयो भावा बीजक्षये सति नोत्पद्यन्ते तदा परं भावशौचं प्रत्यवगन्तव्यम् ॥ भाष्य १.१८:१४ * कलुषमतेरिति ॥ भाष्य १.१८:१५ * नैमित्तिकं च कलुषम् ॥ भाष्य १.१८:१६ * न च निमित्तानित्यत्वान्नैमित्तिकं नित्यं भवति ॥ भाष्य १.१८:१७ * बीजक्षयेऽङ्कुरवत् ॥ भाष्य १.१८:१८ * न च यत्रैव कलुषमुत्पद्यते तत्रैवोपस्पर्शनादीनि कर्तव्यानि ॥ भाष्य १.१८:१९ * आयतने तु कर्तव्यानि ॥ भाष्य १.१८:२० * अथापि कलुषमुत्पन्नं प्रध्वस्तं स्यात्तथापि तदर्थं न कर्तव्यानि ॥ भाष्य १.१८:२१ * यदा तु तदवस्थितं सम्भवति शिरोरोगादिवत्तदा कर्तव्यानि ॥ भाष्य १.१८:२२ * अत्र मतिरिति बुद्धिरित्यनर्थान्तरम् ॥ भाष्य १.१८:२३ * अत्रापि करणव्यपदेशेनात्मशौचं व्याख्यायत इत्यर्थः ॥ भाष्य १.१८:२४ * आह अकलुषमतिना साधकेन किं कर्तव्यम् ॥ भाष्य १.१८:२५ * तदुच्यते चरितव्यम् ॥ भाष्य १.१८:२६ * यस्मादाह ॥ भाष्य १.१८:२७ ********************************************** चरतः ॥ १.१९ ॥ * अत्र चरतः इति धर्मार्जनमधिकुरुते ॥ भाष्य १.१९:१ * भैक्ष्यचरणवत्तपश्चरितव्यं विहर्तव्यं तपसोऽर्जनं कर्तव्यं न स्थेयमित्यर्थः ॥ भाष्य १.१९:२ * चरत इति वर्तमानकालः ॥ भाष्य १.१९:३ * अकलुषमतेश्चरतो वा अस्य का कार्यनिष्पत्तिः ॥ भाष्य १.१९:४ * तदुच्यते ॥ भाष्य १.१९:५ ********************************************** ततोऽस्य योगः प्रवर्तते ॥ १.२० ॥ * अत्र ततः इति चर्यापदेशे ॥ भाष्य १.२०:१ * ततः चर्याभिनिवेशादनन्तरं तज्जन्यधर्मादित्यर्थः ॥ भाष्य १.२०:२ * अस्य इति साधकापदेशे ॥ भाष्य १.२०:३ * योऽयमकलुषमतिश्चरति तस्येत्यर्थः ॥ भाष्य १.२०:४ * आह किं भवतीति ॥ भाष्य १.२०:५ * तदुच्यते योगः प्रवर्तते ॥ भाष्य १.२०:६ * अध्ययनध्यानादिलक्षणः क्रियायोगश्चरतः प्रवर्तत इत्यर्थः ॥ भाष्य १.२०:७ * अत्रात्मेश्वरसंयोगो योगः प्रत्येतव्यः ॥ भाष्य १.२०:८ * प्र इति आदिकर्मणि आरम्भे भवति ॥ भाष्य १.२०:९ * यदा अकलुषमतिश्चरति तदा प्रवर्तत इत्यर्थात् ॥ भाष्य १.२०:१० * तत्र यतः प्रवर्तते ॥ भाष्य १.२०:११ * विषयेभ्यः ॥ भाष्य १.२०:१२ * प्रत्याहृतचित्तस्य यत्प्रवर्तते तद्योगः ॥ भाष्य १.२०:१३ * यथा प्रवर्तते ॥ भाष्य १.२०:१४ * क्रमशः ॥ भाष्य १.२०:१५ * येन प्रवर्तते ॥ भाष्य १.२०:१६ * तपसा प्रवर्तते ॥ भाष्य १.२०:१७ * यस्य प्रवर्तते ॥ भाष्य १.२०:१८ * आत्मनः साधकस्य ॥ भाष्य १.२०:१९ * यस्मिन् प्रवर्तते ॥ भाष्य १.२०:२० * योऽयमात्मन्यात्मभावः स महेश्वरे प्रवर्तत इत्यर्थः ॥ भाष्य १.२०:२१ * एवं यस्माद्द्रव्यावस्थानकालदेशक्रियाप्रयोगोच्चावचप्रयोजनयमनियमवृत्तिवसत्यर्थप्राणायामप्रत्याहारनिमित्तप्रतिषेधसंशयनिर्घातनशौचनियोगफलोपायाश्च व्याख्याताः अतोऽत्रायतनप्रकरणं समाप्तम् ॥ भाष्य १.२०:२२ * अत्राह किं प्रयोजननिष्ठं तन्त्रम् ॥ भाष्य १.२०:२३ * उच्यते न ॥ भाष्य १.२०:२४ * योगनिष्ठम् ॥ भाष्य १.२०:२५ * यस्मादाह युक्तोत्तरे सत्यपि पदार्थवैलक्षण्ये रङ्गपताकादिवच्छिष्यप्रलोभनार्थमिदमारभ्यते ॥ भाष्य १.२०:२६ ********************************************** दर्शनश्रवणमननविज्ञानानि चास्य प्रवर्तन्ते ॥ १.२१ ॥ * अत्र दूरं नाम यदेतद्दर्शनाद्यं विकरणान्तं माहेश्वरमैश्वर्यमनेन कदाचित्प्राप्तपूर्वकं तस्मिंस्तत्प्राप्तौ च ॥ भाष्य १.२१:१ * दर्शनादिष्वाधिकारिकोऽत्र दूरशब्दो द्रष्टव्यः ॥ भाष्य १.२१:२ * तत्प्राप्तिश्च योगप्रवृत्तितः ॥ भाष्य १.२१:३ * आह यद्येवं सूत्रतोऽभिधीयन्तां दर्शनादयः ॥ भाष्य १.२१:४ * तदुच्यन्ते ॥ भाष्य १.२१:५ * दर्शनमित्यत्रापि च नस्त्रिकं चिन्त्यते ॥ भाष्य १.२१:६ * द्रष्टा दर्शनं दृश्यमिति ॥ भाष्य १.२१:७ * अत्र द्रष्टा सिद्धः ॥ भाष्य १.२१:८ * दर्शनमस्य सिद्धिः ज्ञानम् ॥ भाष्य १.२१:९ * द्रष्टव्यानि रूपाणि ॥ भाष्य १.२१:१० * तत्कृत्स्नेषु विषयेषु समासविस्तरविभागविशेषतश्च दर्शनं प्रवर्तत इत्यर्थः ॥ भाष्य १.२१:११ * तथा श्रवणमित्यत्रापि नस्त्रिकं चिन्त्यन्ते ॥ भाष्य १.२१:१२ * श्रोता श्रवणं श्रव्यमिति ॥ भाष्य १.२१:१३ * तत्र श्रोता सिद्धः ॥ भाष्य १.२१:१४ * श्रवणमस्य सिद्धिर्ज्ञानम् ॥ भाष्य १.२१:१५ * श्रव्याः शब्दाः ॥ भाष्य १.२१:१६ * तदस्य सिद्धस्य श्राव्येष्वर्थेषु समासविस्तरविभागविशेषतश्च श्रवणं प्रवर्तत इत्यर्थः ॥ भाष्य १.२१:१७ * तथा मननमित्यत्रापि च नस्त्रिकं चिन्त्यते ॥ भाष्य १.२१:१८ * मन्ता मननं मन्तव्यमिति ॥ भाष्य १.२१:१९ * अत्र मन्ता सिद्धः ॥ भाष्य १.२१:२० * मननमस्य सिद्धिर्ज्ञानम् ॥ भाष्य १.२१:२१ * मन्तव्यानि परचित्तानि ॥ भाष्य १.२१:२२ * देवमनुष्यतिर्यग्योनीनां धर्मार्थकाममोक्षचित्तानां मन्ता भवतीत्यर्थः ॥ भाष्य १.२१:२३ * तथा विज्ञानमित्यत्रापि नस्त्रिकं चिन्त्यन्ते ॥ भाष्य १.२१:२४ * विज्ञाता विज्ञानं विज्ञेयमिति ॥ भाष्य १.२१:२५ * तत्र विज्ञाता सिद्धः ॥ भाष्य १.२१:२६ * विज्ञानमस्य सिद्धिर्ज्ञानम् ॥ भाष्य १.२१:२७ * विज्ञेया वृत्तयः ॥ भाष्य १.२१:२८ * अस्य सिद्धस्य प्रवर्तन्ते स्वतः प्रादुर्भवन्तीत्यर्थः ॥ भाष्य १.२१:२९ * अस्य ज्ञानमस्ति नेति ॥ भाष्य १.२१:३० * उच्यते अस्ति ॥ भाष्य १.२१:३१ * यस्मादाह ॥ भाष्य १.२१:३२ ********************************************** सर्वज्ञता ॥ १.२२ ॥ * अत्रोक्तेषु दृश्यश्रव्यादिषु च अशेषेषु सिद्धेश्वरपश्वादिषु निर्विशेषवाची सर्वशब्दो द्रष्टव्यः ॥ भाष्य १.२२:१ * ज्ञता इत्यत्रापि च नस्त्रिकं चिन्त्यते ॥ भाष्य १.२२:२ * ज्ञाता ज्ञानं ज्ञेयमिति ॥ भाष्य १.२२:३ * तत्र ज्ञाता सिद्धः ज्ञानमस्य सिद्धिर्ज्ञानम् ॥ भाष्य १.२२:४ * ज्ञेयं कार्यं कारणं सिद्धाश्चेति ॥ भाष्य १.२२:५ * तस्मादेका ज्ञानशक्तिरपरिमितेन ज्ञेयेनानेकेनानेकधोपचर्यते ॥ भाष्य १.२२:६ * स्फटिकादित्यवच्चास्य सर्वतः प्रवर्तत इत्यर्थः ॥ भाष्य १.२२:७ * आह किमयं सिद्धो ज्ञानमात्रसंतुष्टः पङ्गुवदुत क्रियाशक्तिरप्यस्ति नेति ॥ भाष्य १.२२:८ * उच्यते अस्ति ॥ भाष्य १.२२:९ * यस्मादाह ॥ भाष्य १.२२:१० ********************************************** मनोजवित्वम् ॥ १.२३ ॥ * अत्रागन्तुकत्वात्सर्वज्ञानशक्तिरुक्ता ॥ भाष्य १.२३:१ * न तु ऋषित्वविप्रत्ववदित्यर्थः ॥ भाष्य १.२३:२ * यस्मातत्र मनोजववदित्येवं प्राप्ते समानोपमानत्वान्मनोजवित्वमित्युक्तम् ॥ भाष्य १.२३:३ * मनोजववत् ॥ भाष्य १.२३:४ * आह ॥ भाष्य १.२३:५ * कोऽर्थः सूत्रस्य ॥ भाष्य १.२३:६ * उच्यते यादृङ्मनसो जवित्वमाशुकारित्वमीदृशमस्य सिद्धस्य कर्तृत्वे शीघ्रत्वम् ॥ भाष्य १.२३:७ * न चास्य प्रजापतिवत्तपोनिमित्तत्वाद्भावोत्तरा प्रवृत्तिः ॥ भाष्य १.२३:८ * किंतु भावस्य बलीयस्त्वात्प्रवृत्तेरुत्पन्नस्वभावः करोमीति कृतमेव भवति ॥ भाष्य १.२३:९ * विनाशयामीति विनष्टं वा ॥ भाष्य १.२३:१० * कस्मात् ॥ भाष्य १.२३:११ * दृक्क्रिययोरप्रतीघातत्वात् ॥ भाष्य १.२३:१२ * त्वमिति भावनिर्देशाद्गम्यते वित्तमस्य शक्तिः सामर्थ्यम् ॥ भाष्य १.२३:१३ * ऐश्वर्यमीदृशमित्यर्थः ॥ भाष्य १.२३:१४ * आह किमस्य सिद्धस्य कर्तव्यं करणं कुतो वा करोति ॥ भाष्य १.२३:१५ * तदुच्यते ॥ भाष्य १.२३:१६ ********************************************** कामरूपित्वम् ॥ १.२४ ॥ * कामरूपी इत्यत्रापि च नस्त्रिकं चिन्त्यते ॥ भाष्य १.२४:१ * कामी कामः काम्यमिति ॥ भाष्य १.२४:२ * तत्र कामी सिद्धः ॥ भाष्य १.२४:३ * कामोऽस्येच्छा ॥ भाष्य १.२४:४ * काम्यानि रूपाणि ॥ भाष्य १.२४:५ * कथम् ॥ भाष्य १.२४:६ * कमु इच्छायां भवति ॥ भाष्य १.२४:७ * रूपाणि यावन्ति यादृशानि चेच्छति तावन्ति तादृशानि च करोति ॥ भाष्य १.२४:८ * आत्मायत्तानि चास्य रूपकरणानि पृथिव्यादीनि ॥ भाष्य १.२४:९ * विभुत्वाच्च करणानां यत्र यत्र रूपाण्यभिनिर्वर्तयति तत्र तत्र चास्य बुद्ध्यादीनां करणानां वृत्तिलाभो भवति ॥ भाष्य १.२४:१० * चक्षुरादिवद्दृष्टान्तात् ॥ भाष्य १.२४:११ * नाधिष्ठाता इति चेत् ॥ भाष्य १.२४:१२ * तच्च न ॥ भाष्य १.२४:१३ * कस्मात् ॥ भाष्य १.२४:१४ * यस्मादाह रूपीति ॥ भाष्य १.२४:१५ * अत्र रूपाण्यधितिष्ठतीति रूपी ॥ भाष्य १.२४:१६ * दण्डिवत् ॥ भाष्य १.२४:१७ * रूपिवचनाच्च सर्वेषामेव रूपाणां युगपदेवाधिष्ठाता भवति ॥ भाष्य १.२४:१८ * विभुत्वादभिन्नो महेश्वरात् ॥ भाष्य १.२४:१९ * इदं च रुद्रसायुज्यनिर्देशाद्गम्यते ॥ भाष्य १.२४:२० * त्वमिति भावनिर्देशाद्गम्यते वित्तमस्य शक्तिः सामर्थ्यम् ॥ भाष्य १.२४:२१ * ऐश्वर्यमीदृशमित्यर्थः ॥ भाष्य १.२४:२२ * आह परिमितेषु कृत्येषु अशक्तिदर्शनात्संदेहः ॥ भाष्य १.२४:२३ * अथ किमयं सिद्धस्तेषां स्वकृतानां रूपाणां संहारे शक्तः उत विश्वामित्रवदशक्तः इति ॥ भाष्य १.२४:२४ * उच्यते ॥ भाष्य १.२४:२५ * यस्मादाह ॥ भाष्य १.२४:२६ ********************************************** विकरणः ॥ १.२५ ॥ * अत्र विः विनाशे विनाकरणे ॥ भाष्य १.२५:१ * विकरणो भवति ॥ भाष्य १.२५:२ * विशिखविरथवत् ॥ भाष्य १.२५:३ * करणप्रतिषेधात्कार्यप्रतिषेधः कृतो भवति ॥ भाष्य १.२५:४ * कस्मात् ॥ भाष्य १.२५:५ * विशिष्टत्वाद्ग्राहकत्वात्सूक्ष्मत्वाच्च करणानाम् ॥ भाष्य १.२५:६ * तस्माद्विकरण इति कैवल्यम् ॥ भाष्य १.२५:७ * आह अविशेषादिह सांख्ययोगादीनामपि सहैश्वर्येण कार्यकरणत्यागं कृत्वा कैवल्यनिष्ठा ॥ भाष्य १.२५:८ * इहापि च शास्त्रे ॥ भाष्य १.२५:९ * कथं तस्मादविशेषः ॥ भाष्य १.२५:१० * अथ मतिः निरतिशये मोक्षे नास्ति वैषम्यं तथाप्यतिदानादिभिः साध्यसाधननिष्ठातोऽथ विशेषः उच्यते ॥ भाष्य १.२५:११ * नाविशेषः ॥ भाष्य १.२५:१२ * यस्मादाह ॥ भाष्य १.२५:१३ ********************************************** धर्मित्वं च ॥ १.२६ ॥ * अत्र गुणधर्मेणायं धर्मी भवति ॥ भाष्य १.२६:१ * यदेतद्दर्शनाद्यं विकरणान्तं माहेश्वरमैश्वर्यमस्येशप्रसादात्स्वगुणसंवृत्तं तेनायं गुणधर्मेण धर्मी भवति ॥ भाष्य १.२६:२ * कुतः ॥ भाष्य १.२६:३ * त्वमिति भावनिर्देशाद्गम्यते ॥ भाष्य १.२६:४ * ऋतेऽपि कार्यकरणे ज्ञाता कर्ता च भवति ॥ भाष्य १.२६:५ * ततश्च कैवल्याद्याः सर्वनिष्ठा विशेषिता भवन्ति ॥ भाष्य १.२६:६ * चशब्दोऽत्र ज्ञानक्रियाशक्तिसमारोपणार्थः ॥ भाष्य १.२६:७ * एवमत्रास्य सिद्धस्य कामरूपिविकरणवचनात्स्वकृतेषु रूपेषु प्रभुत्वं विभुत्वं गुणधर्मित्वं च व्याख्यातम् ॥ भाष्य १.२६:८ * एतद्युक्तोत्तरे प्रसादाद्गुणाः प्रवर्तन्त इत्यर्थः ॥ भाष्य १.२६:९ * अत्रेदमाधिकारिकमैश्वर्यप्रकरणं परिसमाप्तमिति ॥ भाष्य १.२६:१० * आह किं परकृतेष्वपि देवमनुष्यतिर्यग्योनिरूपेष्वस्य सिद्धस्य प्रभुत्वं विभुत्वं चास्ति नेति ॥ भाष्य १.२६:११ * उच्यते अस्ति ॥ भाष्य १.२६:१२ * यस्मादाह ॥ भाष्य १.२६:१३ ********************************************** सर्वे चास्य वश्या भवन्ति ॥ १.२७ ॥ * अत्र सर्वे निरवशेषाः पशुधर्माण इत्यर्थः ॥ भाष्य १.२७:१ * चशब्दः स्वकृतपरकृतरूपसमुच्चयार्थः ॥ भाष्य १.२७:२ * परकृतेष्वपि देवादिरूपेषु प्रभुत्वं विभुत्वं चास्तीति ॥ भाष्य १.२७:३ * अस्य इति सिद्धस्येत्यर्थः ॥ भाष्य १.२७:४ * वश्याः विधेयाः ॥ भाष्य १.२७:५ * वशवर्तिनश्च भवन्तीत्यर्थः ॥ भाष्य १.२७:६ * भवन्ति इति भूतार्थवादो निःसंशयम् ॥ भाष्य १.२७:७ * आह किमयं सिद्धस्तेषां कदाचिद्वश्यो भवति नेति ॥ भाष्य १.२७:८ * उच्यते न ॥ भाष्य १.२७:९ * यस्मादाह ॥ भाष्य १.२७:१० ********************************************** सर्वेषां चावश्यो भवति ॥ १.२८ ॥ * अत्रापि सर्वशब्दः पशुष्वेव ॥ भाष्य १.२८:१ * सर्वेषामिति न्यूनपरिग्रहे ॥ भाष्य १.२८:२ * चशब्दोऽभ्यधिकत्वे ॥ भाष्य १.२८:३ * अभ्यधिक उत्कृष्टो व्यतिरिक्तश्च भवतीत्यर्थः ॥ भाष्य १.२८:४ * अवश्य इति ॥ भाष्य १.२८:५ * अकारो भूतपूर्वं वश्यत्वं प्रतिषेधयति ॥ भाष्य १.२८:६ * भवति इति भूतार्थवादो निःसंशयम् ॥ भाष्य १.२८:७ * यदा गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वेषां शक्तेरवश्यो भवतीत्यर्थः ॥ भाष्य १.२८:८ * आह किं स्वशक्त्याध्याक्रान्ता वश्या भवन्ति आहोस्विद्धर्ममर्यादां रक्षन्ति गुरुशिष्यवत् ॥ भाष्य १.२८:९ * गुरोः शक्तः शिष्यो नाध्याक्रान्तः ॥ भाष्य १.२८:१० * यस्मादाह ॥ भाष्य १.२८:११ ********************************************** सर्वांश्चाविशति ॥ १.२९ ॥ * अत्रापि सर्वशब्दः पशुष्वेव निरवशेषवाची द्रष्टव्यः ॥ भाष्य १.२९:१ * चशब्दः पूर्वोक्तसमुच्चये ॥ भाष्य १.२९:२ * न केवलमस्य ते वश्याः किं त्वावेश्याश्चेति ॥ भाष्य १.२९:३ * अत्र आङिति आवेशनमर्यादामधिकुरुते ॥ भाष्य १.२९:४ * विश प्रवेशने ॥ भाष्य १.२९:५ * स तस्य ज्ञानक्रिययोर्विभुत्वेऽपि शक्तिसंयोगादाविश्य प्रत्ययलोपं कर्तुं समर्थो भवतीत्यर्थः ॥ भाष्य १.२९:६ * आह किमयं सिद्धस्तेषां कदाचिदावेश्यो भवति नेति ॥ भाष्य १.२९:७ * उच्यते न ॥ भाष्य १.२९:८ * यस्मादाह ॥ भाष्य १.२९:९ ********************************************** सर्वेषां चानावेश्यो भवति ॥ १.३० ॥ * अत्रापि सर्वशब्दः पशुष्वेव ॥ भाष्य १.३०:१ * सर्वेषामिति न्यूनपरिग्रहे ॥ भाष्य १.३०:२ * चशब्दोऽभ्यधिकत्वे ॥ भाष्य १.३०:३ * अभ्यधिक उत्कृष्टो व्यतिरिक्तश्च भवतीत्यर्थः ॥ भाष्य १.३०:४ * अनावेश्य इति ॥ भाष्य १.३०:५ * अकारा भूतपूर्वमावेश्यत्वं प्रतिषेधयति ॥ भाष्य १.३०:६ * अनावेश्यधर्मा भवति ॥ भाष्य १.३०:७ * न व्याधिशेषवदवस्थानं भवति इति भूतार्थवादो निःसंशयम् ॥ भाष्य १.३०:८ * यदा गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वेषां चानावेश्यो भवतीत्यर्थः ॥ भाष्य १.३०:९ * आह किमावेशनमात्र एव शक्तो यक्षरक्षःपिशाचादिवदुत प्राणैरपि विप्रयोगं यातनाभिश्च संयोगं कर्तुं शक्तो भवतीति ॥ भाष्य १.३०:१० * उच्यते शक्तः ॥ भाष्य १.३०:११ * यस्मादाह ॥ भाष्य १.३०:१२ ********************************************** सर्वे चास्य वध्या भवन्ति ॥ १.३१ ॥ * अत्रापि सर्वशब्दः पशुष्वेव निरवशेषवाची द्रष्टव्यः ॥ भाष्य १.३१:१ * चशब्दः समुच्चये ॥ भाष्य १.३१:२ * न केवलमस्य ते वश्याः आवेश्याश्च किंतु वध्याश्चेति ॥ भाष्य १.३१:३ * अस्य इति सिद्धापदेशे ॥ भाष्य १.३१:४ * वध्या इति ॥ भाष्य १.३१:५ * वध प्राणविप्रयोगे यातनायां च ॥ भाष्य १.३१:६ * प्राणैरपि विप्रयोगं यातनाभिश्च संयोगं कर्तुं समर्थो भवतीत्यर्थः ॥ भाष्य १.३१:७ * भवन्ति इति भूतार्थवादो निःसंशये ॥ भाष्य १.३१:८ * यदा गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वे चास्य वध्या भवन्तीत्यर्थः ॥ भाष्य १.३१:९ * आह किमयं सिद्धस्तेषां कदाचिद्वध्यो भवति नेति ॥ भाष्य १.३१:१० * उच्यते न ॥ भाष्य १.३१:११ * यस्मादाह ॥ भाष्य १.३१:१२ ********************************************** सर्वेषां चावध्यो भवति ॥ १.३२ ॥ * अत्रापि सर्वशब्दः पशुष्वेव ॥ भाष्य १.३२:१ * सर्वेषामिति न्यूनपरिग्रहे ॥ भाष्य १.३२:२ * चशब्दोऽभ्यधिकत्वे ॥ भाष्य १.३२:३ * अभ्यधिकः उत्कृष्टो व्यतिरिक्तश्च भवतीत्यर्थः ॥ भाष्य १.३२:४ * अवध्य इति ॥ भाष्य १.३२:५ * अकारो भूतपूर्वं वध्यत्वं प्रतिषेधयति ॥ भाष्य १.३२:६ * यदा गुणैर्युक्तः प्राप्तैश्वर्यः सिद्धस्तदा सर्वेषां चावध्यो भवतीत्यर्थः ॥ भाष्य १.३२:७ * एवं परकृतेष्वपि देवादिशरीरेषु रूपेषु प्रभुत्वं विभुत्वं च व्याख्यातम् ॥ भाष्य १.३२:८ * अत्रेदं षट्सूत्रीप्रकरणं परिसमाप्तम् ॥ भाष्य १.३२:९ * आह किमस्य सिद्धस्यैतदैश्वर्यं नित्यमाहोस्वित्पार्थिवाप्यतैजसवायव्यव्योममानसाहंकारिकमहदात्मकादिवदनित्यमिति ॥ भाष्य १.३२:१० * उच्यते नित्यम् ॥ भाष्य १.३२:११ * यस्मादाह ॥ भाष्य १.३२:१२ ********************************************** अभीतः ॥ १.३३ ॥ * अत्र अक्षयादिवचनविरोधादधीतश्चरतीति पाठानुपपत्तिः ॥ भाष्य १.३३:१ * तस्मादतीतानागतवर्तमानकालभयं न विद्यत इत्यतोऽभीतः ॥ भाष्य १.३३:२ * आह अभीतानामपि ब्रह्मादीनां संहारे क्षयः श्रूयते ॥ भाष्य १.३३:३ * तस्मान्नाभीतत्वात्नित्यम् ॥ भाष्य १.३३:४ * अभीतस्य वा किं लक्षणम् ॥ भाष्य १.३३:५ * तदुच्यते ॥ भाष्य १.३३:६ ********************************************** अक्षयः ॥ १.३४ ॥ * अत्र अकारः क्षयप्रतिषेधे ॥ भाष्य १.३४:१ * अत्र क्षयो नाम सति पुरुषनित्यत्वे पूर्वमस्य ब्राह्मणस्य तैस्तैरैश्वर्यैरपकर्षः ॥ भाष्य १.३४:२ * आहंकारिकमहदात्मकादिभिरनित्यो योगः ॥ भाष्य १.३४:३ * अयं तु अनेन नित्येन माहेश्वरेणैश्वर्येण योगात्पुरुषः अक्षयः इत्युपचर्यते ॥ भाष्य १.३४:४ * राजकोशवत्कुटुम्बिद्रव्यवत् ॥ भाष्य १.३४:५ * आह ईश्वराणामपि ययातिप्रभृतीनां जराभिभवनादथ किमयं जीर्यते नेति ॥ भाष्य १.३४:६ * अक्षयस्य वा किं लक्षणम् ॥ भाष्य १.३४:७ * तदुच्यते ॥ भाष्य १.३४:८ ********************************************** अजरः ॥ १.३५ ॥ * अत्र अकारो जरां प्रतिषेधति ॥ भाष्य १.३५:१ * अत्र जरा नाम पलितस्खलित्यादिलक्षणा कार्यस्य दृक्क्रियाशक्तिहानिश्च करणानाम् ॥ भाष्य १.३५:२ * कस्मात् ॥ भाष्य १.३५:३ * तत्फलभोक्तृत्वादयं जीर्यत इत्युपचर्यते ॥ भाष्य १.३५:४ * इदानीं तु कामित्वाद्विकरणधर्मित्वाच्च नास्तीत्यतः अजर इत्युच्यते ॥ भाष्य १.३५:५ * आह अजराणामपि देवादीनां संहारादर्वाङ्मृत्युर्दृश्यते ॥ भाष्य १.३५:६ * अथ किमस्य मृत्युर्विद्यते नेति ॥ भाष्य १.३५:७ * अजरस्य वा किं लक्षणम् ॥ भाष्य १.३५:८ * तदुच्यते ॥ भाष्य १.३५:९ ********************************************** अमरः ॥ १.३६ ॥ * अत्र अकारो मृत्युप्रतिषेधे ॥ भाष्य १.३६:१ * मृङ्प्राणत्यागे ॥ भाष्य १.३६:२ * अत्र प्राणादिवृत्तिनिरोधो मृत्युरित्युच्यते ॥ भाष्य १.३६:३ * कस्मात् ॥ भाष्य १.३६:४ * तत्फलभोक्तृत्वात् ॥ भाष्य १.३६:५ * सोऽस्य कामित्वाद्विकरणधर्मित्वाच्च नास्तीत्यतः ॥ भाष्य १.३६:६ * अमर इत्युच्यते ॥ भाष्य १.३६:७ * तस्मादभीताक्षयादिवचनान्नित्यमैश्वर्यमिति सिद्धम् ॥ भाष्य १.३६:८ * आह ॥ भाष्य १.३६:९ ********************************************** सर्वत्र चाप्रतिहतगतिर्भवति ॥ १.३७ ॥ * सर्वत्र अभिप्रेतार्थेषु प्रवर्तमानस्य महेश्वरेणापि अप्रतिबन्धधर्मित्वमप्रतीघातः ॥ भाष्य १.३७:१ ********************************************** इत्येतैर्गुणैर्युक्तो भगवतो महादेवस्य महागणपतिर्भवति ॥ १.३८ ॥ * इत्येतैः पूर्वोक्तैः अवश्यत्वानावेश्यत्वावध्यत्वाभीतत्वाक्षयत्वाजरत्वामरत्वाप्रतीघातत्वाख्यैः अष्टभिर्गुणैः सिद्धिलक्षणैर्युक्तो भगवतो महादेवस्य महागणपतिर्भवति ॥ भाष्य १.३८:१ * सर्वपशुभ्योऽभ्यधिकत्वमैश्वर्यातिशयान्महत्त्वम् ॥ भाष्य १.३८:२ * गणाः नन्दिमहाकालादयः ॥ भाष्य १.३८:३ * सर्वपश्वादिकार्यस्वामित्वं पतित्वम् ॥ भाष्य १.३८:४ * एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ भाष्य १.३८:५ ********************************************** अत्रेदं ब्रह्म जपेत् ॥ १.३९ ॥ * बृहच्च तेभ्यः सर्वब्रह्मभ्यः स्वयं भवति ॥ भाष्य १.३९:१ * जपेदिति च मानसक्रिया ॥ भाष्य १.३९:२ * जप्यं प्रत्यवगन्तव्यम् ॥ भाष्य १.३९:३ * उक्तमाह जपयज्ञस्तु यज्ञानां विशिष्टो दशभिर्गुणैः ॥ भाष्य १.३९:४ * उपांशु स्याच्छतगुणः साहस्रो मानसः स्मृतः ॥ भाष्य १.३९:५ * अतो मनसैव जप्तव्यम् ॥ भाष्य १.३९:६ * किमर्थमिति चेत् ॥ भाष्य १.३९:७ * तदुच्यते अधर्मव्युच्छित्त्यर्थं धर्मस्य चाभिवृद्ध्यर्थं तस्य चाकुशलेभ्यो व्यावर्तनार्थं ब्रह्मण्यनवरतपदपङ्क्त्यामुपनिबन्धनार्थं चेत्यर्थः ॥ भाष्य १.३९:८ * आह किं पुनस्तद्ब्रह्मेति ॥ भाष्य १.३९:९ * अत्रोच्यते सद्योजाताद्यम् ॥ भाष्य १.३९:१० * अथवात्र ब्रह्माध्याययोर्दूरस्थः सम्बन्धः ॥ भाष्य १.३९:११ * कथम् ॥ भाष्य १.३९:१२ * पशुपतेरित्युक्ते संदेहः ॥ भाष्य १.३९:१३ * किंनरपतिसुरपतिप्रजापतिप्रभृतिवदस्यैश्वर्यं कृतमनित्यमागन्तुकं वा ॥ भाष्य १.३९:१४ * किं चास्य जन्म मृत्युर्वा विद्यते नेति ॥ भाष्य १.३९:१५ * उच्यते न ॥ भाष्य १.३९:१६ * यस्मादाह ॥ भाष्य १.३९:१७ ********************************************** सद्योऽजातं प्रपद्यामि ॥ १.४० ॥ * अत्र सद्यः इत्यस्मिन् पदेऽर्थद्वयं चिन्त्यते ॥ भाष्य १.४०:१ * संश्च आद्यश्च ॥ भाष्य १.४०:२ * आप्तिपालनवत् ॥ भाष्य १.४०:३ * अत्र सदिति नित्यत्वे ॥ भाष्य १.४०:४ * कस्मात् ॥ भाष्य १.४०:५ * विनाशहेत्वभावात् ॥ भाष्य १.४०:६ * नित्यं ध्रुवमविनाशि पत्युः पतित्वं नान्येषामित्यतोऽभिधीयते सदिति ॥ भाष्य १.४०:७ * आह किमयमादिमत्त्वे सति नित्यो मोक्षवत् ॥ भाष्य १.४०:८ * उच्यते न ॥ भाष्य १.४०:९ * यस्मादाह आद्यः ॥ भाष्य १.४०:१० * तद्व्यतिरिक्तस्य ॥ भाष्य १.४०:११ * हेतोरसंभवादाद्यमनागन्तुकं पत्युः पतित्वं नान्येषामित्यर्थः ॥ भाष्य १.४०:१२ * आह किं नित्यानादित्वे सति पुरुषवज्जायते ॥ भाष्य १.४०:१३ * उच्यते न ॥ भाष्य १.४०:१४ * यस्मादाह अजातः ॥ भाष्य १.४०:१५ * अत्र अकारो जन्ममृत्युप्रतिषेधे ॥ भाष्य १.४०:१६ * जन्ममृत्युरहितो भगवान्निरञ्जनः ॥ भाष्य १.४०:१७ * कस्मात् ॥ भाष्य १.४०:१८ * साञ्जनवृत्त्यलाभात् ॥ भाष्य १.४०:१९ * निरभिमानित्वं नान्येषामित्यतः ॥ भाष्य १.४०:२० * अजातमिति कर्म ॥ भाष्य १.४०:२१ * आह अथैतत्सत्त्वमाद्यत्वमजातत्वं च गुणं कारणे ज्ञात्वा साधकेन किं कर्तव्यम् ॥ भाष्य १.४०:२२ * तदुच्यते प्रपत्तव्यम् ॥ भाष्य १.४०:२३ * यस्मादाह प्रपद्यामि ॥ भाष्य १.४०:२४ * इति साधकापदेशः ॥ भाष्य १.४०:२५ * यथा अग्ने व्रतपते व्रतं चरिष्यामि इति ॥ भाष्य १.४०:२६ * अत्र प्रशब्दः कारणान्तरेषु सत्त्वाद्यत्वाजातत्वप्रतिषेधार्थो भृशार्थश्च ॥ भाष्य १.४०:२७ * तस्मात्सर्वभावानभिष्वङ्गेण तदेव कारणं प्रपत्तव्यम् ॥ भाष्य १.४०:२८ * शरणमभ्युपगन्तव्यमित्यर्थः ॥ भाष्य १.४०:२९ * आह अत्र प्रपन्नः किं करिष्यति ॥ भाष्य १.४०:३० * किं वा दास्यति ॥ भाष्य १.४०:३१ * तदुच्यते पूजां करिष्यत्यात्मानं च दास्यति ॥ भाष्य १.४०:३२ * यथाह ॥ भाष्य १.४०:३३ ********************************************** सद्योऽजाताय वै नमः ॥ १.४१ ॥ * आह सत्त्वमाद्यत्वमजातत्वं च पूर्वोक्तम् ॥ भाष्य १.४१:१ * सद्योऽजाताय इति चतुर्थी ॥ भाष्य १.४१:२ * वैशब्दः सम्भावने ॥ भाष्य १.४१:३ * सत्त्वमाद्यत्वमजातत्वं च धर्मान् संभाव्य ब्रवीति सद्योऽजाताय वै नमः ॥ भाष्य १.४१:४ * नम इत्यात्मप्रदाने पूजायां च ॥ भाष्य १.४१:५ * नमस्कारेणात्मानं प्रयच्छति पूजां च प्रयुङ्क्त इत्यर्थः ॥ भाष्य १.४१:६ * आह किं प्रयोजनमात्मानं महेश्वराय प्रयच्छति ॥ भाष्य १.४१:७ * किमस्य दुःखं वा ॥ भाष्य १.४१:८ * किं वा महेश्वरान्मृगयते ॥ भाष्य १.४१:९ * किं वा स्वयमुत्पादितानुगृहीततिरोभावितानां पशूनां पतिः उत परैरिति ॥ भाष्य १.४१:१० * उच्यते स्वयम् ॥ भाष्य १.४१:११ * यस्मादाह ॥ भाष्य १.४१:१२ ********************************************** भवे भवे नातिभवे ॥ १.४२ ॥ * अत्र भवे भवे इति वीप्सा ॥ भाष्य १.४२:१ * भव इति विद्याकलापशूनां समस्तानां ग्रहणम् ॥ भाष्य १.४२:२ * भवः कस्मात् ॥ भाष्य १.४२:३ * भवनभावनकृतत्वात् ॥ भाष्य १.४२:४ * यस्माद्देवमनुष्यतिर्यक्त्वेन भावयति च तानीश्वरः ॥ भाष्य १.४२:५ * धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणां भवनभावनत्वाद्भवः ॥ भाष्य १.४२:६ * तस्य भूयोभूय उत्पत्त्यनुग्रहतिरोभावं च दृष्ट्वा ॥ भाष्य १.४२:७ * वीप्सायाः उत्पत्तावुत्पत्तावनुग्रहेऽनुग्रहे तिरोभावे तिरोभावे चेत्यर्थः ॥ भाष्य १.४२:८ * नातिभवे इति ॥ भाष्य १.४२:९ * नकारः कार्यत्वं प्रतिषेधयति ॥ भाष्य १.४२:१० * अतिशयितभवेषु मा भवामीत्यर्थः ॥ भाष्य १.४२:११ * आह किं भवाद्वियोगमात्रमेवैकं मृगयते ॥ भाष्य १.४२:१२ * तदुच्यते न ॥ भाष्य १.४२:१३ * यस्मादाह ॥ भाष्य १.४२:१४ ********************************************** भजस्व माम् ॥ १.४३ ॥ * अत्र भज इत्यनुग्रहे ॥ भाष्य १.४३:१ * स्व इति कारणापदेशे ॥ भाष्य १.४३:२ * मामित्यात्मापदेशे ॥ भाष्य १.४३:३ * भजस्व मां त्रायस्व मामनुगृह्णीष्व मामित्यर्थः ॥ भाष्य १.४३:४ * आह कमामन्त्रयते ॥ भाष्य १.४३:५ * कं प्रपद्यते ॥ भाष्य १.४३:६ * कस्मै नमस्कारं करोति ॥ भाष्य १.४३:७ * कस्तं पुरुषं भवान्मोक्षयति ॥ भाष्य १.४३:८ * कं वा ब्रवीति भजस्व मामिति ॥ भाष्य १.४३:९ * तदुच्यते यस्मादाह ॥ भाष्य १.४३:१० ********************************************** भवोद्भवः ॥ १.४४ ॥ * अत्र भव इति विद्याकलापशूनामेव ग्रहणम् ॥ भाष्य १.४४:१ * तस्योत्पत्तिकर्ता भगवानित्यतो भवोद्भव इति ॥ भाष्य १.४४:२ * अत्रोत्पादकानुग्राहकतिरोभावकधर्मि कारणमुत्पाद्यानुग्राह्यतिरोभाव्यधर्मि कार्यमित्येतत्कार्यकारणयोर्लक्षणम् ॥ भाष्य १.४४:३ * एतस्मिन् कारणे प्रपत्त्यादि क्रमोपयोगि द्रष्टव्यम् ॥ भाष्य १.४४:४ * एवमत्र भगवत्कौण्डिन्यकृते पञ्चार्थभाष्ये प्रथमोऽध्यायः सह ब्रह्मणा ग्रन्थतोऽर्थतश्च परिसमाप्त इति ॥ भाष्य १.४४:५ ********************************************** ড়ाशुपतसूत्र, २ वामः ॥ २.१ ॥ * नामभिः श्रेष्ठ इत्यर्थः ॥ भाष्य २.१:१ * उक्तं हि । पुरुषध्वजशृङ्गेषु हविर्भूषणलक्ष्मसु । वामः श्रेष्ठेष्ववक्रेषु नवस्वर्थेषु कीर्तितः ॥ भाष्य २.१:२ * आह किंनिमित्तास्योत्पादकादिप्रवृत्तिः किंप्रयोजना वा ॥ भाष्य २.१:३ * तदुच्यते ॥ भाष्य २.१:४ ********************************************** देवस्य ॥ २.२ ॥ * इति ॥ भाष्य २.२:१ * अत्र देव इति दिवु क्रीडायाम् ॥ भाष्य २.२:२ * क्रीडाधर्मित्वात्क्रीडानिमित्ता ॥ भाष्य २.२:३ * क्रीडावानेव स भगवान् विद्याकलापशुसंज्ञकं त्रिविधमपि कार्यमुत्पादयननुगृह्णाति तिरोभावयति चेत्यतो देवः ॥ भाष्य २.२:४ * प्रवृत्तिश्चोत्पत्त्यादिफला द्रष्टव्या ॥ भाष्य २.२:५ * देवस्य इति तद्धर्मित्वे षष्ठी ॥ भाष्य २.२:६ * आह किं नामद्वयमेवात्र कारणे वितन्यते अर्थद्वयमेव वा आहोस्विदन्यदप्यस्ति नेति ॥ भाष्य २.२:७ * उच्यतेऽस्ति ॥ भाष्य २.२:८ * यस्मादाह ॥ भाष्य २.२:९ ********************************************** ज्येष्ठस्य ॥ २.३ ॥ * इति ॥ भाष्य २.३:१ * अत्र परत्वाज्ज्येष्ठः ॥ भाष्य २.३:२ * केषां केन वा परः ॥ भाष्य २.३:३ * तदुच्यते सिद्धसाधकपशूनाम् ॥ भाष्य २.३:४ * तदायत्तत्वात्सिद्धसाधकभावस्य सर्वपशूनां च प्रवृत्तिनिवृत्तिस्थित्यादिफलानामित्यतो ज्येष्ठः परतरः ॥ भाष्य २.३:५ * परतमश्चेति ॥ भाष्य २.३:६ * अकृतकं चास्यैश्वर्यम् ॥ भाष्य २.३:७ * उक्तं हि । दृक्क्रियालक्षणा शक्तिस्तत्त्वधर्मोऽस्य नित्यता । श्रेष्ठोऽतः सर्वभूतेषु तस्मादेष परः स्मृतः ॥ भाष्य २.३:८ * इत्येवं परत्वाज्ज्येष्ठः ॥ भाष्य २.३:९ * अत्रापि ज्येष्ठस्येति तद्धर्मित्वे षष्ठी ॥ भाष्य २.३:१० * आह किं नामत्रयमेवात्र कारणे चिन्त्यते अर्थत्रयमेव वा आहोस्विदन्यदप्यस्ति नेति ॥ भाष्य २.३:११ * उच्यतेऽस्ति ॥ भाष्य २.३:१२ ********************************************** रुद्रस्य ॥ २.४ ॥ * इति ॥ भाष्य २.४:१ * अत्र रुतस्य भयस्य द्रावणात्संयोजनाद्रुद्रः तत्र रुतमभिलाप इत्यनर्थान्तरम् ॥ भाष्य २.४:२ * द्रावणं नाम ॥ भाष्य २.४:३ * भयं विविधम् ॥ भाष्य २.४:४ * उक्तं हि । नानाविधैः कृतैर्यस्माद्भयैश्च विविधैस्तथा । संयोजयति भूतानि तस्माद्रुद्र इति स्मृतः ॥ भाष्य २.४:५ * अत्रापि तद्धर्मित्वे षष्ठी ॥ भाष्य २.४:६ * आह किं तत् ॥ भाष्य २.४:७ * कीदृशं वा तदस्येति ॥ भाष्य २.४:८ * उच्यते ॥ भाष्य २.४:९ ********************************************** कलितासनम् ॥ २.५ ॥ * अत्र त्रिविधेन कार्येण विद्याकलापशुसंज्ञकेन तत्रैव स्थित्युत्पत्तिप्रलयान् प्राप्नुवता कलितं शोभितशब्दितं नभस्ताराभिरिवेत्यर्थः ॥ भाष्य २.५:१ * आह यदेतत्पत्युः पतित्वं शक्तिः सामर्थ्यमैश्वर्यं स्वगुणः सद्भावः सतत्त्वं तत्त्वधर्मः तदासनम् ॥ भाष्य २.५:२ * नतु पद्मासनवदुपवेशनलक्षणमित्यर्थः आसनं कस्मात् ॥ भाष्य २.५:३ * आस्तेऽस्मिनासनम् ॥ भाष्य २.५:४ * कार्यमनेन वा अध्यास्त इत्यासनमित्यर्थः ॥ भाष्य २.५:५ * अत आसनम् ॥ भाष्य २.५:६ * अतोऽव्ययोऽमृतो भगवान् कामतः स्वशक्तिस्थं कार्यं स्वशक्त्या अध्यास्ते ॥ भाष्य २.५:७ * तस्मादासनस्थं कार्यं कारणं चेति ॥ भाष्य २.५:८ * आह कार्यकारणयोर्वृत्तिसंकरदोषो गोजाविमहिषीक्षीरवत् ॥ भाष्य २.५:९ * तदुत न ॥ भाष्य २.५:१० * अङ्गुल्यग्ररूपादिवदित्यसंकरः ॥ भाष्य २.५:११ * दीपादित्यप्रकाशनयनरश्मिवच्चासंकरः ॥ भाष्य २.५:१२ * आह संकरे अपरिच्छेददोषः ईश्वरपुरुषविद्याकलानां माक्षिककोटद्रव्यवत् ॥ भाष्य २.५:१३ * तदुच्यते एकोत्तरोत्कर्षेण व्याप्यव्यापकभावेनावस्थितानां तत्त्वादीनां नापरिच्छेददोषः सूत्रत्वाद्व्यापकं महेश्वरतत्त्वं व्याप्यं पुरुषादिपञ्चविंशकम् ॥ भाष्य २.५:१४ * तथा आत्मत्वाद्व्यापकं पुरुषतत्त्वं व्याप्यं प्रधानादिचतुर्विंशकम् ॥ भाष्य २.५:१५ * तथा व्यापकं प्रधानं व्याप्यं बुद्ध्यादित्रयोविंशकम् ॥ भाष्य २.५:१६ * व्यापिका भवति बुद्धिः व्याप्यमहंकारादिद्वाविंशकम् ॥ भाष्य २.५:१७ * तथा व्यापको भवत्यहंकारः व्याप्यान्येकादशेन्द्रियाणि दशविधं च कार्यम् ॥ भाष्य २.५:१८ * व्यापकान्येकादशेन्द्रियाणि व्याप्यानि पञ्चभूतसूक्ष्माणि शब्दादीनि ॥ भाष्य २.५:१९ * तथा व्यापकानि पञ्चभूतसूक्ष्माणि शब्दादीनि व्याप्यानि आकाशादीनि पञ्चमहाभूतानि ॥ भाष्य २.५:२० * तथा व्यापकमाकाशं व्याप्यं वाय्वादिभूतचतुष्कम् ॥ भाष्य २.५:२१ * तथा व्यापको भवति वायुः व्याप्यं तेजःप्रभृति भूतत्रयम् ॥ भाष्य २.५:२२ * तथा व्यापकं भवति तेजः व्याप्यमबादिद्वयम् ॥ भाष्य २.५:२३ * तथा व्यापिका भवन्त्यापः व्याप्या पृथिवी ॥ भाष्य २.५:२४ * व्यापिका पृथिवी व्याप्यानि भूम्युदकरसलक्षणानि कार्याणि ॥ भाष्य २.५:२५ * तथा व्यापकानि भूम्युदकरसलक्षणानि कारणानि व्याप्यं देवमनुष्यतिर्यग्योनि तृणौषधिवृक्षगुल्मलतावनस्पत्यादिकार्यमनेकविधमतो नापरिच्छेददोषः ॥ भाष्य २.५:२६ * आह वृत्त्यसंकरग्रहणे दृष्टान्ताभावादयुक्तं तदुच्यते हरिद्रोदकवद्व्याप्यं व्यापकं च तद्यथा हरिद्रोदके स्निग्धत्वशैत्यादिधर्मैरपां ग्रहणं गन्धवर्णघनक्षारत्वादिभिर्हरिद्रायाः ॥ भाष्य २.५:२७ * तथार्णवदेवादिस्थानशरीरेन्द्रियविषयादिसंनिवेशेन सुखदुःखसंनिपातेन चेश्वरस्य ॥ भाष्य २.५:२८ * एवं पुरुषस्यापि ॥ भाष्य २.५:२९ * ईश्वरस्यापि अपरिणामिधर्मित्वात्सुखदुःखदातृत्वाच्च प्रधानधर्माधर्मादीनां ग्रहणम् ॥ भाष्य २.५:३० * तथा प्रधानस्य मानससंकल्पालोचनगमनादिभिः करणग्रामस्य विषयाणां च ग्रहणम् ॥ भाष्य २.५:३१ * तथा धृतिसंग्रहपक्तिव्यूहावकाशदानादिभिर्धर्मैः पृथिव्यादीनां ग्रहणमिति प्रधानवादिनो मन्यन्ते ॥ भाष्य २.५:३२ * आह अथेह तन्त्रे कथं कार्यकारणावस्थानम् ॥ भाष्य २.५:३३ * तद्वाच्यम् ॥ भाष्य २.५:३४ * तदुच्यते इह यस्मादाह शर्वसर्वेभ्यः इति वचनाद्यथासम्भवम् ॥ भाष्य २.५:३५ * सति विभुत्वे स्ववृत्त्या कार्यकारणयोः सर्वगतत्वेऽपि स्ववृत्त्यसंकरः तस्मादासनस्थं कार्यं कारणं चेति ॥ भाष्य २.५:३६ * आह किं तदासनस्थं कार्यमासने नित्यमाहोस्विदनित्यमिति ॥ भाष्य २.५:३७ * उच्यते नित्यं कार्यम् ॥ भाष्य २.५:३८ * कस्मात् ॥ भाष्य २.५:३९ * पत्युर्भवति ॥ भाष्य २.५:४० * कारणेश्वरनित्यत्वात्पतिनित्यत्वम् ॥ भाष्य २.५:४१ * इह सद्योजातादिवचनात्पालको नित्यः ॥ भाष्य २.५:४२ * पालकनित्यत्वाच्च पाल्यमपि नित्यम् ॥ भाष्य २.५:४३ * कस्मात् ॥ भाष्य २.५:४४ * न ह्यसति पाल्ये पालक इत्येव ॥ भाष्य २.५:४५ * सति नित्यत्वे तान्येव पश्वादीनि संयोजयति ॥ भाष्य २.५:४६ * मृल्लोहमयप्राकारादिवद्दृष्टान्तात् ॥ भाष्य २.५:४७ * वृत्तिलाभश्चोत्पत्तिरित्युच्यते ॥ भाष्य २.५:४८ * स्थितिस्थानशरीरेन्द्रियविषयाद्यायतनानां परस्परोपकाराच्चानुग्रहः ईश्वरचोदनानुग्रहः वियोजनं वृत्तिलोपश्च ॥ भाष्य २.५:४९ * लोपोऽभावः ॥ भाष्य २.५:५० * तस्मात्त्रिष्वपि कालेषु आसनस्थं कार्यं द्रष्टव्यम् ॥ भाष्य २.५:५१ * पृथिव्यां बीजवदित्यर्थः ॥ भाष्य २.५:५२ * आह किं तत्कार्यं भगवान् युगपदुत्पादयति क्रमशो वा ॥ भाष्य २.५:५३ * किं वा कर्मापेक्षः अनपेक्षो वा ॥ भाष्य २.५:५४ * तदुच्यते यथेष्टम् ॥ भाष्य २.५:५५ * यस्मादाह ॥ भाष्य २.५:५६ ********************************************** सार्वकामिक इत्याचक्षते ॥ २.६ ॥ * अत्र सर्वशब्दो विद्यादिकार्यनिरवशेषवाची द्रष्टव्यः ॥ भाष्य २.६:१ * कामिक इत्यत्रापि नस्त्रिकं चिन्त्यते ॥ भाष्य २.६:२ * कामी कामः काम्यमिति च तत्र कामी ईश्वरः ॥ भाष्य २.६:३ * कामोऽस्येच्छा ॥ भाष्य २.६:४ * काम्यं विद्यादिकार्यम् ॥ भाष्य २.६:५ * तदक्रमेण क्रमशो वा यथेष्टमुत्पादयति ॥ भाष्य २.६:६ * कस्मात् ॥ भाष्य २.६:७ * कामित्वात् ॥ भाष्य २.६:८ * अकर्मापेक्षित्वं चास्यात एव सिद्धम् ॥ भाष्य २.६:९ * कर्मकामिनश्च महेश्वरमपेक्षन्ते न तु भगवानीश्वरः कर्म पुरुषं वापेक्षते ॥ भाष्य २.६:१० * अतो न कर्मापेक्ष ईश्वरः ॥ भाष्य २.६:११ * इतिशब्दोऽर्थानां निर्वचनत्वात्प्रकरणपरिसमाप्त्यर्थः ॥ भाष्य २.६:१२ * आह कामित्वं तत्त्ववैधर्म्यं कुर्यात् ॥ भाष्य २.६:१३ * कार्यत्वेन वा परिणामित्वमात्मनो बन्धमोक्षविपर्ययं वा कुर्यात् ॥ भाष्य २.६:१४ * तदुच्यते यस्मादाह आङिति ॥ भाष्य २.६:१५ * आङिति कार्यकारणत्वमात्मनो मुक्तानां च मर्यादा ॥ भाष्य २.६:१६ * तदुच्यते उत्पाद्यानुग्राह्यतिरोभाव्यकल्पकत्वाभावकत्वेनापरिणामित्वमात्मनो मुक्तानां च पुनर्दुःखैरसंयोजनमित्येषा कारणमर्यादा ॥ भाष्य २.६:१७ * स्थाप्या च कार्यमर्यादा ॥ भाष्य २.६:१८ * तदुच्यते उत्पाद्यानुग्राह्यतिरोभाव्यकाल्प्यविकार्यमर्यादा ॥ भाष्य २.६:१९ * तदन्यचोद्याधिष्ठेयत्वं च ॥ भाष्य २.६:२० * चक्षिङ्कथने ॥ भाष्य २.६:२१ * भगवता कार्येभ्यो भवता रुद्रेणाचक्षितम् ॥ भाष्य २.६:२२ * भगवतो महेश्वरस्य शक्तिः सनातनी ॥ भाष्य २.६:२३ * तद्विद्यादिकार्यं कलितमित्येषोऽर्थः ॥ भाष्य २.६:२४ * तथा चोक्तं वर्णितमित्यर्थः ॥ भाष्य २.६:२५ * अत्रेदमाधिकारिकं कार्यकारणप्रकरणं परिसमाप्तमिति ॥ भाष्य २.६:२६ * किं नाम कामित्वं रुद्रकामित्वं च ॥ भाष्य २.६:२७ * एतदेव कारणे महाभाग्यमाहोस्विदन्यदस्ति ॥ भाष्य २.६:२८ * उच्यते अस्ति ॥ भाष्य २.६:२९ * यस्मादाह ॥ भाष्य २.६:३० ********************************************** अमङ्गलं चात्र मङ्गलं भवति ॥ २.७ ॥ * अमङ्गलमिति अत्र साधनजातमधिकुरुते तदुद्देशेन तु मङ्गलवचननिर्देशं करोति ॥ भाष्य २.७:१ * चशब्दः कारणगुणवचनोपक्षेपे द्रष्टव्यः ॥ भाष्य २.७:२ * उपक्षिप्योत्तरत्र मङ्गलं प्रदक्षिणं च वक्ष्यामः ॥ भाष्य २.७:३ * तस्मादुभयं रुद्रे देवाश्च पितरश्च इत्युपरिष्टाद्वक्ष्यामः ॥ भाष्य २.७:४ * अत्रशब्दे मूर्त्यधिष्ठातरि मनःसंज्ञे कारणे सकले उपतिष्ठता अपसव्यसम्बन्धो द्रष्टव्यः ॥ भाष्य २.७:५ * मङ्गलमित्यत्रापि चामङ्गले वक्तव्ये मङ्गलमेव तद्वक्ष्यामः ॥ भाष्य २.७:६ * तदुच्यते अत्र अमङ्गलं नाम नग्नत्वापसव्यत्वसम्बन्धो हसिताद्यः साधनवर्गः ॥ भाष्य २.७:७ * स त्किह कारणमूर्तिसामर्थ्यान्मङ्गलं भवति ॥ भाष्य २.७:८ * शैलोदोमावनवत् ॥ भाष्य २.७:९ * मङ्गलं साधनं धर्मनिष्पादकम् ॥ भाष्य २.७:१० * भवति इति भूतार्थवादो निःसंशयम् ॥ भाष्य २.७:११ * कारणमूर्तौ क्रियमाणममङ्गलं मङ्गलं भवतीत्यर्थः ॥ भाष्य २.७:१२ * आह किं नग्नत्वमपसव्यत्वं वा साधनद्वयमेवोच्यते ॥ भाष्य २.७:१३ * न ॥ भाष्य २.७:१४ * यस्मादाह ॥ भाष्य २.७:१५ ********************************************** अपसव्यं च प्रदक्षिणम् ॥ २.८ ॥ * नग्नत्वं च साधनमेवेत्यर्थः ॥ भाष्य २.८:१ * अत्रामङ्गलनिर्देशार्थत्वात्प्रत्याहारवदुपहारसामान्यमात्रख्यापनाच्च पृथगपसव्यारम्भः ॥ भाष्य २.८:२ * तस्मादत्र अपसव्यं नाम यत्सव्याद्विपरीतम् ॥ भाष्य २.८:३ * चशब्दः समुच्चये ॥ भाष्य २.८:४ * न केवलं कारणमूर्तिसामर्थ्यादमङ्गलं मङ्गलमापद्यते अपसव्यं च प्रदक्षिणमापद्यत इत्यर्थः ॥ भाष्य २.८:५ * प्रदक्षिणं नाम यदन्येषामपसव्यं तदिह प्रदक्षिणं धर्मनिष्पादकं भवति ॥ भाष्य २.८:६ * ननु यत्तेषां प्रदक्षिणं कस्मात् ॥ भाष्य २.८:७ * उत्सूत्रादिदोषादप्स्नानादिवदित्यर्थः ॥ भाष्य २.८:८ * आह समस्तानां कारणगुणानां तु वचनं किमस्ति नेति ॥ भाष्य २.८:९ * उच्यते अस्ति ॥ भाष्य २.८:१० * यस्मादाह ॥ भाष्य २.८:११ ********************************************** तस्मादुभयथा यष्टव्यः ॥ २.९ ॥ * इति ॥ भाष्य २.९:१ * अत्र तस्माच्छब्दः कारणगुणवचने ॥ भाष्य २.९:२ * के कारणगुणा इति ॥ भाष्य २.९:३ * तदुच्यते पतित्वसत्त्वाद्यत्वाजातत्वोत्पादकानुग्राहकतिरोभावकत्वतपावावेदे वामदेवज्येष्ठरुद्रकामित्वं च मङ्गलावाप्तिः प्रदक्षिणावाप्तिश्च ॥ भाष्य २.९:४ * एतान् कारणगुणान् ज्ञात्वा ॥ भाष्य २.९:५ * अतो ब्रवीति तस्मादिति ॥ भाष्य २.९:६ * अथैतत्कारणगुणवचनं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ भाष्य २.९:७ * तदुच्यते उभयथा यष्टव्यः ॥ भाष्य २.९:८ * अत्रोभयथा द्विधेत्यर्थः ॥ भाष्य २.९:९ * यष्टव्य इत्यत्रापि नस्त्रिकं चिन्त्यते ॥ भाष्य २.९:१० * यष्टा यजनं यष्टव्यमिति ॥ भाष्य २.९:११ * अत्र यष्टा साधकः ॥ भाष्य २.९:१२ * यष्टव्यो भगवान्महेश्वरः ॥ भाष्य २.९:१३ * यजनं भावना ॥ भाष्य २.९:१४ * यजनमध्ययनध्यापनस्मरणाद्यम् ॥ भाष्य २.९:१५ * तत्फलदेवनित्यता सायुज्यमित्युत्तरत्र वक्ष्यामः ॥ भाष्य २.९:१६ * आह अनिर्देशात्संदेहः ॥ भाष्य २.९:१७ * कथमुभयथा ॥ भाष्य २.९:१८ * द्विधा निर्देशो वाच्यः ॥ भाष्य २.९:१९ * तदुच्यते ॥ भाष्य २.९:२० ********************************************** देववत्पितृवच्च ॥ २.१० ॥ * कथमिति ॥ भाष्य २.१०:१ * उच्यते पूर्वमस्य ब्राह्मणस्य देवयजने पितृयजने चाधिकारोऽधिगतः ॥ भाष्य २.१०:२ * तस्मात्तेभ्यो देवपितृभ्यो भक्तिव्यावर्तनं कृत्वा उभयथापि महेश्वरे भावमवस्थाप्य यजनं कर्तव्यं नान्यस्य ॥ भाष्य २.१०:३ * चशब्दः प्रतिषेधे ॥ भाष्य २.१०:४ * यत्तत्पूर्वं देवपितृषु कारकत्वं संभावितं तत्तेषु न विद्यते ॥ भाष्य २.१०:५ * अतस्तेषां यजनं न कर्तव्यमित्यर्थः ॥ भाष्य २.१०:६ * आह यद्येवं तस्मादुच्यतां देवपित्णां को दोषः यस्मात्ते न यष्टव्याः ॥ भाष्य २.१०:७ * रुद्रे वा को गुणः यस्मात्स एव यष्टव्यः ॥ भाष्य २.१०:८ * इति निर्देशो वाच्यः ॥ भाष्य २.१०:९ * अप्स्नानादिवत् ॥ भाष्य २.१०:१० * तदुच्यते ॥ भाष्य २.१०:११ ********************************************** उभयं तु रुद्रे देवाः पितरश्च ॥ २.११ ॥ * तत्रोभयं द्वयं समस्तमित्यर्थः ॥ भाष्य २.११:१ * तुशब्दो देवपितृषु वैशेषिकं कारणत्वं व्यावर्तयति रुद्रे इति कारणापदेशम् ॥ भाष्य २.११:२ * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्य २.११:३ * रुद्र इति वैषयिकं संनिधानम् ॥ भाष्य २.११:४ * अत्र शक्तिर्विषय इत्यनर्थान्तरम् ॥ भाष्य २.११:५ * ते देवपितरो रुद्रशक्त्यां हार्यधार्यकार्यत्वेन वर्तन्ते आधीयन्ते विषये वर्तन्त इत्यर्थः ॥ भाष्य २.११:६ * देवाः पितरश्च ॥ भाष्य २.११:७ * तत्र देवा इति ऋभुषु ब्रह्मादिपिशाचान्तेषु मनुष्यतिर्यग्योनिवर्जं सामान्यसंज्ञा ॥ भाष्य २.११:८ * विधिवत् ॥ भाष्य २.११:९ * पितर इति विशेषसंज्ञा भस्मस्नानादिवदित्यर्थः ॥ भाष्य २.११:१० * ब्राह्मणदेवदत्तादिवच्च ॥ भाष्य २.११:११ * अत्राह सामान्यविशेषसंज्ञाभिधाने किं प्रयोजनमिति चेत् ॥ भाष्य २.११:१२ * तदुच्यते त्रिविधस्यापि कार्यस्य रुद्रे हार्यधार्यकार्यज्ञापनार्थं किंच कालक्रियास्वाहास्वधामन्त्रान्यत्वदर्शनाद्देवपितृयजनापहृतचित्तव्यावर्तनार्थत्वाच्च ॥ भाष्य २.११:१३ * तस्मादन्यानन्यत्वेनापि व्याख्यानमदुष्टम् ॥ भाष्य २.११:१४ * चशब्दोऽभ्यधिकत्वे ॥ भाष्य २.११:१५ * देवपितृवत्सत्त्वस्य त्रिविधस्यापि कार्यस्येश्वरे प्रतिष्ठाप्रसवसंयोगवियोगसुखमोहबन्धमोक्षदातृत्वेन च स एव परं कारणं समस्तत्वेनाप्यते इत्येवं चशब्दोऽभ्यधिकत्वे द्रष्टव्यः तस्माद्दुःखान्तार्थिना ते देवपितरो न यष्टव्याः ॥ भाष्य २.११:१६ * तदर्थे भगवान्महेश्वरो यष्टव्य इत्यर्थः ॥ भाष्य २.११:१७ * अत्रेदमानुषङ्गिकं कार्यकारणप्रकरणं परिसमाप्तम् ॥ भाष्य २.११:१८ * अत उत्तरस्य विधिप्रकरणस्य सत्यपि पदार्थवैलक्षण्ये साध्यसाधनभावाद्यजनेन सह सम्बन्धं करिष्यामः ॥ भाष्य २.११:१९ * कस्मात् ॥ भाष्य २.११:२० * इह पुरस्तादुक्तमुभयथा यष्टव्यः देववत्पितृवच्च ॥ भाष्य २.११:२१ * यत्र पूर्वं देवपितृभ्यो व्यावर्तितया भक्त्या महेश्वरं यजतोऽनवगमात्स्वात्मेश्वरसंयोगं योगं प्राप्स्यसि तत्फलं वक्ष्यामः ॥ भाष्य २.११:२२ * येन च बलेनोपबृंहितस्य तत्रैव यजने उद्योगोऽभिनिवेशश्च भविष्यति तद्बलं वक्ष्यामः ॥ भाष्य २.११:२३ * तद्बलप्राप्तौ चोपायं वक्ष्यामः ॥ भाष्य २.११:२४ * तदुच्यते ॥ भाष्य २.११:२५ ********************************************** हर्षाप्रमादी ॥ २.१२ ॥ * इति ॥ भाष्य २.१२:१ * अथवान्यो दूरस्थः सम्बन्धः ॥ भाष्य २.१२:२ * यस्मादुच्यते यस्य येनार्थसम्बन्धो दूरस्थस्यापि तेन तदर्थोत्पत्तिः समाना ॥ भाष्य २.१२:३ * आनन्तर्येऽपि असंबन्धो ग्रहणक्षयादिवन्न त्वत्र अमङ्गलादिभिः ॥ भाष्य २.१२:४ * कस्मात् ॥ भाष्य २.१२:५ * शेषाभावात् ॥ भाष्य २.१२:६ * एवमिहापि दूरस्थः सम्बन्धः ॥ भाष्य २.१२:७ * कस्मात् ॥ भाष्य २.१२:८ * इह पुरस्तादुक्तमकलुषमतेः चरतः ततोऽस्य योगः प्रवर्तते ॥ भाष्य २.१२:९ * अत्र कलुषव्यतिरेकेण येऽन्ये योगव्याघातकरा हेतवः तान् वक्ष्यामः ॥ भाष्य २.१२:१० * यथा चैका चरितव्या योगप्रापिका इति व्याख्यास्यामः ॥ भाष्य २.१२:११ * तथा चर्यान्तरेण तपसा योगप्राप्तिर्यथा भवति तद्बलं वक्ष्यामः ॥ भाष्य २.१२:१२ * तद्बलप्राप्तौ चोपायं वक्ष्यामः ॥ भाष्य २.१२:१३ * हर्षाप्रमादी इति ॥ भाष्य २.१२:१४ * अत्र हर्षो नाम दिव्येषु विषयेषु विधानजधर्मप्रकाशितेषु प्रीतितुष्टिप्रमोदाः ॥ भाष्य २.१२:१५ * ते त्विह प्राप्त्यादिव विश्वामित्रादिस्वरूपा द्रष्टव्याः ॥ भाष्य २.१२:१६ * कथंलक्षणा इति चेत् ॥ भाष्य २.१२:१७ * तदुच्यते कार्यकरणविशुद्धिलक्षणाः तत्र कार्यविशुद्धिस्तावद्यदैतद्देवशरीरं ज्वलन्तं भासा दीप्यन्तं दिवि भुव्यन्तरिक्षे च रुक्मदण्डवदुच्छ्रितमात्मानं पश्यति तदा दिवि अणिमा लघिमा महिमा इति त्रयः कार्यगुणा भवन्ति ॥ भाष्य २.१२:१८ * अन्तरिक्षे च यस्माद्धर्मविशेषात् ॥ भाष्य २.१२:१९ * तथा करणविशुद्धिरपि गरिमादिभिः बाह्यैरन्तः करणेन च दूरविषयग्राहकत्वालोचनसंकल्पाध्यवसायाभिमानादयो भवन्ति ॥ भाष्य २.१२:२० * कस्मात् ॥ भाष्य २.१२:२१ * धर्मादिवचनात् ॥ भाष्य २.१२:२२ * अपिच प्राप्तिः प्राकाम्यमीशित्वं वशित्वं च यत्र कामावसायित्वमिति पञ्च करणगुणा भवन्ति ॥ भाष्य २.१२:२३ * इत्येवं यदन्येषामणिमाद्यष्टगुणं चतुःषष्टिविकल्पं धर्मकार्यमैश्वर्यं तदिह शास्त्रे हर्ष इति संज्ञितम् ॥ भाष्य २.१२:२४ * तेषु मदमकुर्वन् हर्षाप्रमादी भवति ॥ भाष्य २.१२:२५ * धर्मविद्याबलेनेत्यर्थः ॥ भाष्य २.१२:२६ * आह कुत्रस्थस्य ते हर्षा अभिव्यज्यन्ते कीदृशस्य वा ॥ भाष्य २.१२:२७ * तदुच्यते ॥ भाष्य २.१२:२८ ********************************************** चर्यायां चर्यायाम् ॥ २.१३ ॥ * अत्र चर्यायां चर्यायामिति वीप्सा ॥ भाष्य २.१३:१ * आह अनिर्देशादिह वीप्सा एकवचनद्विवचनबहुवचनेषु भवति ॥ भाष्य २.१३:२ * तत्रैकवचने तावद्भवति ॥ भाष्य २.१३:३ * यस्मादुक्तम् । अद्य ते रुधिरं तीव्रं पिबामि पुरुषाधम । वदेदानीं सुसंरब्धः पुनर्गौरिति गौरिति ॥ भाष्य २.१३:४ * इति ॥ भाष्य २.१३:५ * तथा द्विवचनेऽपि भवति । उभौ ध्वजौ वातमलौ शुशुभाते रथे रथे । संरब्धौ परमक्रुद्धौ युधि घ्नन्तौ परस्परम् ॥ भाष्य २.१३:६ * तथा बहुवचनेऽपि भवति ॥ भाष्य २.१३:७ * यस्मादुक्तम् । पुरुषे पुरुषे बुद्धिः सा सा भवति निश्चिता । तुष्यन्ति च पृथक्सर्वे ते मनुष्यास्तथा तथा ॥ भाष्य २.१३:८ * इत्यतः संशयः ॥ भाष्य २.१३:९ * अतः किमेका चरिः उत चरिद्वयमुत चरिबहुत्वमिति ॥ भाष्य २.१३:१० * उच्यते एका चरिः क्रियाबहुत्वेऽपि भवति ॥ भाष्य २.१३:११ * यथायतने लोके च ॥ भाष्य २.१३:१२ * तत्रायतने स्नानहसिताद्याः लोके च क्राथनस्पन्दनाद्याः विधिक्रियाः इत्येवं चरिक्रियातत्त्वं दृष्ट्वा वीप्सार्थेनाभिहितं चर्यायां चर्यायां क्रियायामित्यर्थः ॥ भाष्य २.१३:१३ * तस्मात्सकृदुच्चारिता वीप्सा बहुवचनेऽपि भवति ॥ भाष्य २.१३:१४ * वृक्षबलिवत् ॥ भाष्य २.१३:१५ * किंच माहात्म्यमिति चर्योत्तरसम्बन्धात्कथ्यते एका चरिः क्रियाबहुत्वे भवति ॥ भाष्य २.१३:१६ * कार्यकरणविशुद्धिलक्षणा हर्षा इत्युक्तम् ॥ भाष्य २.१३:१७ * न च विभा कार्यकरणैश्वर्याभिनिवेशः शक्यते कर्तुमित्यतोऽवगम्यते कार्यकरणवतश्चरतो महिमानोऽभिव्यज्यन्त इत्यर्थः ॥ भाष्य २.१३:१८ * आह अप्रमत्तस्याचरतः का कार्यनिष्पत्तिः ॥ भाष्य २.१३:१९ * तदुच्यते ॥ भाष्य २.१३:२० ********************************************** माहात्म्यमवाप्नोति ॥ २.१४ ॥ * माहात्म्यं नाम अर्यमप्रकाशवत् ॥ भाष्य २.१४:१ * तदुत यस्य सांनिध्यादयं ब्राह्मणः परिदृष्टार्थोऽपि भूत्वा दुष्टाश्वतररथस्थानीयैर्देहेन्द्रियादिभिरपनीयते अपह्रियते तदमाहात्म्यम् ॥ भाष्य २.१४:२ * विधियोगाभिनिवेशासामर्थ्यमधर्मबलम् ॥ भाष्य २.१४:३ * उक्तं हि । ह्रियते बुद्धिर्मनोऽपि नरस्य देहेन्द्रियैः । अमूढसंज्ञो दुर्दान्तैर्दुष्टाश्वैरिव सारथिः ॥ भाष्य २.१४:४ * माहात्म्यमतो विपरीतम् ॥ भाष्य २.१४:५ * यस्य सांनिध्यादयं ब्राह्मणः स्नानशयनानुस्नानादिक्राथनस्पन्दनाध्ययनध्यानस्मरणकरणसमर्थो भवति परया श्रद्धया युक्तस्तन्माहात्म्यम् ॥ भाष्य २.१४:६ * आह किं तदिति ॥ भाष्य २.१४:७ * उच्यते यदेतत्प्रभ्रष्टस्य तपसो वीर्यं तपोबलं तपःशक्तिस्तन्माहात्म्यम् ॥ भाष्य २.१४:८ * कथं गम्यते ॥ भाष्य २.१४:९ * चर्यानन्तरोक्तत्वात् ॥ भाष्य २.१४:१० * यदनन्तरं यदवाप्नोति तत एव तदासादयतीत्यर्थः ॥ भाष्य २.१४:११ * आह प्राप्नोतीति अस्तु पाठः ॥ भाष्य २.१४:१२ * लब्धुर्भविष्यतीत्युच्यते ॥ भाष्य २.१४:१३ * अवरम्य क्षणगतिप्रीतिप्राप्त्यर्थत्वात्तेन विधिचरणेन रक्षते हर्षविशेषाणामभिप्रीतिविशेषणमतिगतिसंस्तवनावाप्तिश्च ॥ भाष्य २.१४:१४ * तस्मान्मन्त्रबलवद्धर्मबलमेवास्य माहात्म्यमवाप्नोतीत्यर्थः ॥ भाष्य २.१४:१५ * आह कः सोऽभ्युपायः ॥ भाष्य २.१४:१६ * कानि वा तानि धर्मसाधनानि यैर्हर्षोत्पत्तिर्माहात्म्यलाभश्च भवति ॥ भाष्य २.१४:१७ * चरिक्रियाणां वा कतिविधो विभागः ॥ भाष्य २.१४:१८ * दानादीनां वा पूर्वोक्तानां विशेषणं किमस्ति नेति ॥ भाष्य २.१४:१९ * उच्यतेऽस्ति ॥ भाष्य २.१४:२० * यस्मादाह ॥ भाष्य २.१४:२१ ********************************************** अतिदत्तमतीष्टम् ॥ २.१५ ॥ * अत्र कुदानानि गोभूहिरण्यसुवर्णादीनि ॥ भाष्य २.१५:१ * कस्मात् ॥ भाष्य २.१५:२ * अनैकान्तिकानात्यन्तिकसातिशयफलत्वात्कुपथाध्वप्रवादाच्च ॥ भाष्य २.१५:३ * तस्मादत्र अतिशब्दो विशेषणम् ॥ भाष्य २.१५:४ * अतिदानं चात्मप्रदानम् ॥ भाष्य २.१५:५ * कस्मात् ॥ भाष्य २.१५:६ * आत्मनः दातृत्वाद्भूयो दानप्रयोजनाभावात् ॥ भाष्य २.१५:७ * स्थानशरीरेन्द्रियविषयाद्यप्रापकत्वात् ॥ भाष्य २.१५:८ * ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेरेकान्तेनैवानावृत्तिफलत्वादसाधारणफलत्वाच्चात्मप्रदानमतिदानम् ॥ भाष्य २.१५:९ * तथा कुयजनान्यग्निष्टोमादीनि ॥ भाष्य २.१५:१० * कस्मात् ॥ भाष्य २.१५:११ * संग्रहप्रतिग्रहहिंसादियुक्तेन श्रवेणाभिनिर्वृत्तिदर्शनात्पत्त्रीरात्रिजदेवतादिसाधारणफलत्वादनित्यसातिशयसंकीर्णफलत्वाच्च कुयजनान्यग्निष्टोमादीनि ॥ भाष्य २.१५:१२ * तस्मादत्रातिशब्दो विशेषणम् ॥ भाष्य २.१५:१३ * अतियजनं नाम यदायतने लोके वा ॥ भाष्य २.१५:१४ * तत्रायतने स्नानहसिताद्या लोके च क्राथनस्पन्दनाद्या विधिक्रिया ॥ भाष्य २.१५:१५ * कस्मात् ॥ भाष्य २.१५:१६ * संग्रहप्रतिग्रहहिंसादिरहितेन क्रमेण स्वशरीरसमुत्थाभिः कायिकवाचिकमानसिकाभिरिज्यते यस्मात् ॥ भाष्य २.१५:१७ * अतश्चेत्युच्यते अतियजनम् ॥ भाष्य २.१५:१८ * आह किं दानं यजनं च साधनद्वयमेवात्रातिशब्देन विशिष्टं कर्तव्यमिति ॥ भाष्य २.१५:१९ * उच्यते न ॥ भाष्य २.१५:२० * यस्मादाह ॥ भाष्य २.१५:२१ ********************************************** अतितप्तं तपस्तथा ॥ २.१६ ॥ * अतिशब्दो विशेषणे ॥ भाष्य २.१६:१ * नायान्त्याध्यात्मिकाधिभौतिकाधिदैविकास्तेषां स्वशास्त्रोक्तेन क्रमेण मनसि संमतानां मतानामनुपायतः प्रतीकारमकुर्वतां तपो निष्पद्यते ॥ भाष्य २.१६:२ * यत्र तृतीयायामात्मसंयोगान्निष्पद्यते तत्तप इत्यर्थः ॥ भाष्य २.१६:३ * तदा शयनार्थे कथम् ॥ भाष्य २.१६:४ * तथातितापेभ्योऽतितपो निष्पद्यते तथा दानयजनाभ्यामपीति ॥ भाष्य २.१६:५ * तथाशब्दः साधनत्रयोपसंहारार्थः ॥ भाष्य २.१६:६ * यदा ददाति तदा यजति तप्यति च ॥ भाष्य २.१६:७ * यदापि यजति तदा ददाति तप्यति च ॥ भाष्य २.१६:८ * यदा तप्यति तदा ददाति यजति च ॥ भाष्य २.१६:९ * एवमादिदीक्षाप्रभृतिरस्य ब्राह्मणस्य ॥ भाष्य २.१६:१० * एभिस्त्रिभिरुपायैर्गङ्गास्रोतोवद्धर्मस्यायोऽधर्मस्य व्ययो भवति तदातिदानादिनिष्पन्नेन प्रकृष्टेन तपसा अस्य ब्राह्मणस्य हर्षोत्पत्तिर्माहात्म्यलाभश्च सम्भवतीत्यर्थः ॥ भाष्य २.१६:११ * आह अतिदानादिनिष्पन्नेन प्रकृष्टेन तपसास्य ब्राह्मणस्य का गतिर्भवतीति ॥ भाष्य २.१६:१२ * उच्यते अभ्युदयकैवल्यव्यतिरेकेण ॥ भाष्य २.१६:१३ ********************************************** अत्यागतिं गमयते ॥ २.१७ ॥ * अत्र अतिशब्दो विशेषणे ॥ भाष्य २.१७:१ * आङिति मर्यादायां भवति ॥ भाष्य २.१७:२ * कथमध्ययनध्यानादिरहितमपि साधकं तपोऽतिगतिं गमयति तदभ्यासो हरत्येनमिति वचनात् ॥ भाष्य २.१७:३ * अतिगतिरिति योगपर्यायः ॥ भाष्य २.१७:४ * कथं गम्यते ॥ भाष्य २.१७:५ * तपःकार्यत्वादानन्त्यब्रह्मसायुज्यवत् ॥ भाष्य २.१७:६ * सांख्ययोगाभ्युदयादिगतिविशेषविशेषितत्वादुपरिष्टाद्वर्तत इत्यर्थः ॥ भाष्य २.१७:७ * तस्मात्तपसः फलं विशेषार्थमभिधीयते योगोऽतिगतिमिति ॥ भाष्य २.१७:८ * अतिगतिमिति कर्म ॥ भाष्य २.१७:९ * गमयते ॥ भाष्य २.१७:१० * न तावद्गतः गमिष्यति किंतु गमयतीत्यर्थः ॥ भाष्य २.१७:११ * आह अतिदानाद्यथावत्तपसो गुणवचनं किमस्ति नेति ॥ भाष्य २.१७:१२ * उच्यते अस्ति ॥ भाष्य २.१७:१३ * यस्मादाह ॥ भाष्य २.१७:१४ ********************************************** तस्मात् ॥ २.१८ ॥ * इति ॥ भाष्य २.१८:१ * अत्र तस्माच्छब्दस्तपसो गुणवचने ॥ भाष्य २.१८:२ * तस्मादतिदानादिनिष्पन्नो धर्मोऽत्यागतिं गमयते निरतिशयां प्रापयति ॥ भाष्य २.१८:३ * न स्थानशरीरेन्द्रियविषयादिप्राप्तौ ॥ भाष्य २.१८:४ * ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तेरेकान्तेनैवानावृत्तिफलत्वं च दृष्ट्वा ॥ भाष्य २.१८:५ * अतो ब्रवीति तस्मादिति ॥ भाष्य २.१८:६ * आह अत्यन्ततपसो गुणवचनं ज्ञात्वा कारणं च साधकेन किं कर्तव्यम् ॥ भाष्य २.१८:७ * तदुच्यते तदर्थमेव ॥ भाष्य २.१८:८ ********************************************** भूयस्तपश्चरेत् ॥ २.१९ ॥ * अत्र भूयः पुनःसंधाने द्रष्टव्यः इष्टापूर्तवत् ॥ भाष्य २.१९:१ * कथम् ॥ भाष्य २.१९:२ * हर्षेष्वभिसक्तस्य मुहूर्तमर्धमुहूर्तं वा साधनेभ्यो व्युच्छेदं दृष्ट्वा संधाने भूयःशब्दोऽभिहितः ॥ भाष्य २.१९:३ * तस्मादत्र तपस्तदेव ॥ भाष्य २.१९:४ * निरुक्तमस्य पूर्वोक्तम् ॥ भाष्य २.१९:५ * चरेदित्यर्जनमधिकुरुते ॥ भाष्य २.१९:६ * धर्मानेकसंशयान्यत्वाच्च अपुनरुक्तोऽयं चरशब्दो द्रष्टव्यः ॥ भाष्य २.१९:७ * आह यद्येवं तस्मादुच्यतां हर्षाणां को दोषोऽभिव्यज्यते ॥ भाष्य २.१९:८ * माहात्म्यस्य वा को गुणः यस्मात्तद्ग्राह्यमिति ॥ भाष्य २.१९:९ * तदुच्यते कुरुते माहात्म्यम् ॥ भाष्य २.१९:१० * यस्मादाह ॥ भाष्य २.१९:११ ********************************************** नान्यभक्तिस्तु शंकरे ॥ २.२० ॥ * अयं नकारोऽन्यभक्तिप्रतिषेधे ॥ भाष्य २.२०:१ * भक्तिर्भावनेत्यर्थः ॥ भाष्य २.२०:२ * तुशब्दो विशेषणे ॥ भाष्य २.२०:३ * कथम् ॥ भाष्य २.२०:४ * ये हर्षेष्वभिसक्ताः दूष्यतः तस्करत्वमापन्नाः ते विशेषेण तु शंकराद्दूरस्था भवन्ति ॥ भाष्य २.२०:५ * शंकरः कस्मात् ॥ भाष्य २.२०:६ * समस्तसुखनिर्वाणकरत्वाच्छंकरः ॥ भाष्य २.२०:७ * शंकरे इत्यौपश्लेषिकं संनिधानम् ॥ भाष्य २.२०:८ * शंकरे भावना कर्तव्या नान्यत्रेत्यर्थः ॥ भाष्य २.२०:९ * उक्तं हि । कर्मणा मनसा वाचा यदश्लक्ष्णं निषेवते । तदभ्यासो हरत्येनं तस्मात्कल्याणमाचरेत् ॥ भाष्य २.२०:१० * एवमेते महात्मानः प्राहुरध्यात्मचिन्तकाः । यच्चित्तस्तन्मयो भावो गुह्यमेतत्सनातनम् ॥ भाष्य २.२०:११ * गच्छंस्तिष्ठन् शयानो वा जाग्रच्चैव स्वपंस्तथा । शंकरे भावनां कुर्याद्यदीच्छेद्योगमात्मनः ॥ भाष्य २.२०:१२ * यस्मात्क्षयान्ते त्रैलोक्यं शंकरे याति संक्षयम् । तस्मात्संवर्तको धाता शंकरस्त्वभिधीयते ॥ भाष्य २.२०:१३ * एवं शंकरे भाव उपश्लेषितव्यो नान्यत्रेत्यर्थः ॥ भाष्य २.२०:१४ * एवं परिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ भाष्य २.२०:१५ ********************************************** अत्रेदं ब्रह्म जपेत् ॥ २.२१ ॥ * इति ॥ भाष्य २.२१:१ * अस्य पूर्वोक्तोऽर्थः ॥ भाष्य २.२१:२ * आह धर्मपरिणामकत्वात्शंकरत्वात्सुखद ईश्वरोऽभिहितः ॥ भाष्य २.२१:३ * अथान्तरसृष्ट्यां सुखदुःखकारणं किं भवति धर्माधर्मसत्त्वरजोवदुत नेति ॥ भाष्य २.२१:४ * उच्यते अत्र य उपायः सुखदः तथा वक्ष्यामः यथावान् यत्र व्यवस्थिते संसारगते कार्ये स एव कारणं परम् ॥ भाष्य २.२१:५ * ननु कोर्यकलवन्निरधिकारस्तथा वक्ष्यामो विस्तरशश्चास्मिन् ब्रह्मणि कारणशक्तिं वक्ष्यामः ॥ भाष्य २.२१:६ * शक्तिं च ज्ञात्वा यथा साधकोऽष्टभिर्नमस्कारैरात्मानं ददाति तथा वक्ष्यामः ॥ भाष्य २.२१:७ * अत इदमारभ्यते ॥ भाष्य २.२१:८ ********************************************** वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः ॥ २.२२ ॥ * इति ॥ भाष्य २.२२:१ * प्रयोगान्यत्वात्प्रयोजनान्यत्वाच्चापुनरुक्ता वामदेवादिशब्दा द्रष्टव्याः ॥ भाष्य २.२२:२ * अत्र वामत्वं देवत्वं ज्येष्ठत्वं रुद्रत्वं च पूर्वोक्तम् ॥ भाष्य २.२२:३ * वामदेवज्येष्ठरुद्रायेति चतुर्थी ॥ भाष्य २.२२:४ * नम इत्यात्मप्रदाने पूजायां च ॥ भाष्य २.२२:५ * सम्भावनान्यत्वाच्चापुनरुक्ताः सर्वनमस्कारा द्रष्टव्याः ॥ भाष्य २.२२:६ * आह किं चतुष्कमेवात्र कारणे चिन्त्यते ॥ भाष्य २.२२:७ * नामचतुष्कापदेशेन वा नाम्नि नमस्कारो द्रष्टव्यः ॥ भाष्य २.२२:८ * उच्यते न ॥ भाष्य २.२२:९ * यस्मादाह ॥ भाष्य २.२२:१० ********************************************** कालाय नमः ॥ २.२३ ॥ * अत्र काल इत्येष महेश्वरपर्यायः कस्मात्पूर्वोत्तरसूत्रसामर्थ्यात् ॥ भाष्य २.२३:१ * कालयते यस्मात्क्षेत्रसाधिनिष्ठानि स्थानानि कलादिशरीरेन्द्रियविषयादिभ्यो वियोगेनेति ततः कालः ॥ भाष्य २.२३:२ * उक्तं हि ॥ भाष्य २.२३:३ * ब्रह्मादिभूर्जपर्यन्तं जगदेतच्चराचरम् । यतः कलयते रुद्रः कालरूपी ततः स्मृतः ॥ भाष्य २.२३:४ * काल्यान् कलयते यस्मात्कलाभ्यः कालपर्ययात् । कलनात्कालनाच्चापि काल इत्यभिधीयते ॥ भाष्य २.२३:५ * एवं कालो हि भगवान् ॥ भाष्य २.२३:६ * काल्याः क्षेत्रज्ञाः ॥ भाष्य २.२३:७ * स्थानानि तु ब्रह्मेन्द्रदेवपित्रादिवचनाद्ब्राह्मं प्राजापत्यं सौम्यमैन्द्रं गान्धर्वं याक्षं राक्षसं पैशाचमिति ॥ भाष्य २.२३:८ * तथा ब्राह्मणशूद्रगोमृगसर्वभूतकृतान्नादिवचनात्तथा मानुषपशुमृगपक्षिसरीसृपस्थावरादीनां ग्रहणम् ॥ भाष्य २.२३:९ * तथा योगेश्वरा देवेष्वन्तर्भूताः ॥ भाष्य २.२३:१० * कस्मात् ॥ भाष्य २.२३:११ * धर्मबाहुल्यात् ॥ भाष्य २.२३:१२ * तथा नारकास्तिर्यक्ष्वन्तर्भूताः ॥ भाष्य २.२३:१३ * कस्मात् ॥ भाष्य २.२३:१४ * अधर्मबाहुल्यात् ॥ भाष्य २.२३:१५ * एवं स्थानतश्चतुर्दशकः संसार इत्युपचर्यते ॥ भाष्य २.२३:१६ * एतेषु कलादिवचनान्महेश्वरो निमित्तम् ॥ भाष्य २.२३:१७ * कस्मात् ॥ भाष्य २.२३:१८ * पूर्वोत्तरशरीरेषु भोगलोपाभिव्यक्तिमात्रत्वात् ॥ भाष्य २.२३:१९ * आदिमान् संसारो द्रष्टव्यः ॥ भाष्य २.२३:२० * तत्फलभोक्तृत्वात्कार्यकरणयोरनादित्वादनादिरकृताभ्यागमादित्येतद्भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं कालाय नमः ॥ भाष्य २.२३:२१ * अत्रापि कालाय इति चतुर्थी ॥ भाष्य २.२३:२२ * नम इत्यात्मप्रदाने पूजायां च ॥ भाष्य २.२३:२३ * सम्भावनान्यत्वाच्चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ भाष्य २.२३:२४ * आह अथ स्थानशरीरेन्द्रियविषयादीनां किमेष भगवान् प्रभुः कर्ता भवति नेति ॥ भाष्य २.२३:२५ * उच्यते प्रभुः कर्तैव ॥ भाष्य २.२३:२६ * यस्मादाह ॥ भाष्य २.२३:२७ ********************************************** कलविकरणाय नमः ॥ २.२४ ॥ * अत्र कला नाम कार्यकरणाख्याः कलाः ॥ भाष्य २.२४:१ * तत्र कार्याख्याः पृथिव्यापस्तेजो वायुराकाशः ॥ भाष्य २.२४:२ * आकाशः शब्दगुणः ॥ भाष्य २.२४:३ * शब्दस्पर्शगुणो वायुस्तौ च रूपं च तेजसि । ते रसश्च जले ज्ञेयास्ते च गन्धः क्षितावपि ॥ भाष्य २.२४:४ * शब्दस्पर्शरूपरसगन्धाः ॥ भाष्य २.२४:५ * तथा करणाख्याः श्रोत्रं त्वक्चक्षुः जिह्वा घ्राणं पादः पायुः उपस्थः हस्तः वाक्मनः अहंकारः बुद्धिरिति ॥ भाष्य २.२४:६ * तासां विकरणो भगवानीश्वरः ॥ भाष्य २.२४:७ * कस्मात् ॥ भाष्य २.२४:८ * दृक्क्रियाशक्त्योरप्रतीघातात् ॥ भाष्य २.२४:९ * विकरणत्वं नाम स्थानशरीरेन्द्रियविषयादिसंनिवेशेन विस्तरविभागविशेषतश्च कार्यकरणाख्याभिः कलाभिर्धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्यादिभिश्च क्षेत्रज्ञसंयोजनमित्येतद्भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं कलविकरणाय नमः ॥ भाष्य २.२४:१० * अत्रापि कलविकरणाय इति चतुर्थी । नम इत्यात्मप्रदाने पूजायां च ॥ भाष्य २.२४:११ * सम्भावनान्यत्वाच्चापुनरुक्तोऽयं नमःशदः ॥ भाष्य २.२४:१२ * आह कालनविकरणत्वादवान्तरसृष्ट्यां कर्मक्षये वृत्तिलाभे चापेक्षते नेति ॥ भाष्य २.२४:१३ * धर्मज्ञानवैराग्यैश्वर्यादीनां वा किमेष भगवान् प्रभुर्भवति नेति ॥ भाष्य २.२४:१४ * उच्यते प्रभुः ॥ भाष्य २.२४:१५ * यस्मादाह ॥ भाष्य २.२४:१६ ********************************************** बलप्रमथनाय नमः ॥ २.२५ ॥ * बलं नाम धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याणि इच्छाद्वेषप्रयत्नादीनि विद्यावर्गः रूपाणि ॥ भाष्य २.२५:१ * प्र इति भृशार्थे कामित्वाकर्षणे च ॥ भाष्य २.२५:२ * मथनत्वं नाम बलवृत्तिनिरोधनमुदधिमथनवत् ॥ भाष्य २.२५:३ * न वाग्निज्ञानादीनि दुर्बलानि ॥ भाष्य २.२५:४ * यस्मादुक्तम् । न ह्यतेजस्विनाशाय तैजसाः प्रभवन्ति वै । बलान्यतिबलान्यस्य न भवेऽतिबलानि वै ॥ भाष्य २.२५:५ * इत्येवं भगवत्यभ्यधिकत्वं शेषेषु पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं बलप्रमथनाय नमः ॥ भाष्य २.२५:६ * अत्रापि बलप्रमथनाय इति चतुर्थी ॥ भाष्य २.२५:७ * नम इत्यात्मप्रदाने पूजायां च ॥ भाष्य २.२५:८ * सम्भावनान्यत्वाच्चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ भाष्य २.२५:९ * आह केषां कालनविकरणमथनानि करोति ॥ भाष्य २.२५:१० * तदुच्यते भूतानाम् ॥ भाष्य २.२५:११ * यस्मादाह ॥ भाष्य २.२५:१२ ********************************************** सर्वभूतदमनाय नमः ॥ २.२६ ॥ * अत्र कलावचने पुनरुक्तिदोषान्न पृथिव्यादिषु सर्वशब्दः ॥ भाष्य २.२६:१ * किं तु सिद्धेश्वरवर्जं चेतनेष्वेव सर्वभूतशब्दः ॥ भाष्य २.२६:२ * आह भूतत्वानुपपत्तेर्न चेतनेषु सर्वभूतशब्दः ॥ भाष्य २.२६:३ * तदुच्यते दमनाय ॥ भाष्य २.२६:४ * शमु दमु उपशमे ॥ भाष्य २.२६:५ * देवमनुष्यादीनां स्थानशरीरेन्द्रियविषयादिषु या रतिः रञ्जनाधिवासना तत्सर्वमन्तरदृष्ट्या सर्वमीश्वरकृतमेव द्रष्टव्यमित्येतद्भगवत्यभ्यधिकत्वं शेषेषु च पुरुषेषु न्यूनत्वं ज्ञात्वा युक्तं वक्तुं सर्वभूतदमनाय नमः ॥ भाष्य २.२६:६ * अत्रापि सर्वभूतदमनाय इति चतुर्थी ॥ भाष्य २.२६:७ * नम इत्यात्मप्रदाने पूजायां च ॥ भाष्य २.२६:८ * सम्भावनान्यत्वाच्चापुनरुक्तोऽयं नमस्कारो द्रष्टव्यः ॥ भाष्य २.२६:९ * आह कीदृशे महेश्वरे कालनादिशक्तिरुच्यते किं सकले निष्कले उत उभयोरपि ॥ भाष्य २.२६:१० * उच्यते उभयोरपि ॥ भाष्य २.२६:११ * यस्मादाह ॥ भाष्य २.२६:१२ ********************************************** मनोऽमनाय नमः ॥ २.२७ ॥ * अत्र मनःशब्देनान्तःकरणं तत्तन्त्रत्वादुदाहरणार्थत्वाच्च मनोग्रहणस्य उभयात्मकत्वाच्च मनसः सर्वकरणग्रहणानुग्रहणाच्च कार्यग्रहणमित्यतः कार्यकरणाधिष्ठातृत्वाच्च सकल इत्युपचर्यते ॥ भाष्य २.२७:१ * तथा चैतादृशमनसः प्रतिषेधादत्र कार्यकरणरहितो निष्कलो भगवानमन इत्युच्यते ॥ भाष्य २.२७:२ * तस्मात्सकलेतरानुग्राहकानादिशक्तिर्विद्यते ॥ भाष्य २.२७:३ * उक्तं हि । अपाणिपादोदरपार्श्वजिह्वः अतीन्द्रियो व्यापिस्वभावसिद्धः । पश्यत्यचक्षुः स शृणोत्यकर्णो न चास्त्यबुद्धं न च बुद्धिरस्ति । स वेत्ति सर्वं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ भाष्य २.२७:४ * इत्येतद्भगवत्यभ्यधिकत्वं शेषेषु च न्यूनत्वं च ज्ञात्वा युक्तं वक्तुं मनोऽमनाय नमः ॥ भाष्य २.२७:५ * मनोऽमनाय इति चतुर्थी ॥ भाष्य २.२७:६ * नमु इत्यात्मप्रदाने पूजायां च ॥ भाष्य २.२७:७ * सम्भावनान्यत्वाच्चापुनरुक्ताः सर्वे नमःशब्दा द्रष्टव्याः ॥ भाष्य २.२७:८ ********************************************** ড়ाशुपतसूत्र, ३ अव्यक्तलिङ्गी ॥ ३.१ ॥ * इति ॥ भाष्य ३.१:१ * अत्र अकारो लिङ्गव्यक्तत्वं प्रतिषेधति ॥ भाष्य ३.१:२ * अवसितप्रयोजनः पूर्वोक्तैर्लिङ्गोपकरणैरनुस्नाननिर्माल्यैकवासाद्यैः प्रयोजनैर्विनिवृत्तैर्लोकतस्त्रिषु स्नानं कुर्वन्नपि ॥ भाष्य ३.१:३ * षडाश्रमलिङ्गानुपलब्धावनवधृतोक्तलिङ्गवदव्यक्ताः क्रियाः कार्याः ॥ भाष्य ३.१:४ * आह कया वा मर्यादया कस्मिन् वा काले सा क्रिया कर्तव्या ॥ भाष्य ३.१:५ * तदुच्यते ॥ भाष्य ३.१:६ ********************************************** व्यक्ताचारः ॥ ३.२ ॥ * अत्र व्यक्तशब्दो दिवसमधिकुरुते ॥ भाष्य ३.२:१ * व्यक्ताः स्फुटाः प्रकाशाः ॥ भाष्य ३.२:२ * अहनीत्यर्थः ॥ भाष्य ३.२:३ * आङित्यवमानादिनिष्पत्तिमर्यादामधिकुरुते ॥ भाष्य ३.२:४ * चार इति क्राथनादीनामुद्देशः ॥ भाष्य ३.२:५ * तान् क्राथनादीन् साधको नटदवस्थितो रङ्गवल्लौकिकानधिजन्य नाटकवदाचारानाचरति करोति प्रयुङ्क्त इत्यतोऽयं व्यक्ताचारः ॥ भाष्य ३.२:६ * आह अव्यक्तलिङ्गिनो व्यक्ताचारस्य का कार्यनिष्पत्तिः ॥ भाष्य ३.२:७ * तदुच्यते अवमानः ॥ भाष्य ३.२:८ * यस्मादाह ॥ भाष्य ३.२:९ ********************************************** अवमतः ॥ ३.३ ॥ * अत्र अव वर्जने ॥ भाष्य ३.३:१ * मानेन तेषां लिङ्गाचारज्ञानविधिविपरीतप्रवृत्तिं दृष्ट्वा सर्वदोषदुष्टोऽयमिति मानसाधेनावमाने यो जनः परिवर्जयतान्यतोऽयमबहुमतत्वं प्राप्नोति ॥ भाष्य ३.३:२ * उक्तं च ॥ भाष्य ३.३:३ * अमृतस्येव लिप्सेत नैव मानं विचक्षणः । विषस्येव जुगुप्सेत सन्मानस्य सदा द्विजः ॥ भाष्य ३.३:४ * सुखं ह्यवमतः शेते सर्वसङ्गविवर्जितः । दोषान् परस्य न ध्यायेत्तस्य पापं सदा मुनिः ॥ भाष्य ३.३:५ * आह केष्वव्यक्तलिङ्गिना व्यक्ताचारेणावमतेन भवितव्यमिति ॥ भाष्य ३.३:६ * तदुच्यते ॥ भाष्य ३.३:७ ********************************************** सर्वभूतेषु ॥ ३.४ ॥ * अत्र सर्वभूतशब्दो वर्णाश्रमिषु द्रष्टव्यः ॥ भाष्य ३.४:१ * कस्मादुच्यते वर्णाश्रमिष्विति ॥ भाष्य ३.४:२ * भूतेषु इत्युक्तं नतु देवतिर्यग्योनिम्लेच्छादिषु ॥ भाष्य ३.४:३ * कस्मात् ॥ भाष्य ३.४:४ * व्यक्ताचारावमानदानादानविरोधात् ॥ भाष्य ३.४:५ * उक्तं हि । धन्यो देशो यत्र गावः प्रभूताः मेध्यं चान्नं पार्थिवा धर्मशीलाः । पुण्या नद्यः सर्वलोकोपभोग्यास्तांस्तान् देशान्सिद्धिकामो व्रजेत ॥ भाष्य ३.४:६ * भूतेषु इति सामीपिकं संनिधानम् ॥ भाष्य ३.४:७ * भूतसमीपे भूताभ्याशे भूतानामध्यक्ष इत्यर्थः ॥ भाष्य ३.४:८ * सामीपिकव्याख्यानेनावमानदेशादिस्पष्टतरत्वादस्य विध्याचरणम् ॥ भाष्य ३.४:९ * असुरेषु इत्याचरणज्ञापकाच्च ॥ भाष्य ३.४:१० * आह अवमतेन सर्वभूतेषु किं कर्तव्यम् ॥ भाष्य ३.४:११ * तदुच्यते चरितव्यम् ॥ भाष्य ३.४:१२ * यस्मादाह ॥ भाष्य ३.४:१३ ********************************************** परिभूयमानश्चरेत् ॥ ३.५ ॥ * अत्र परि सर्वतोभावे ॥ भाष्य ३.५:१ * पगक्ष्याः परीक्ष्या इत्यर्थः ॥ भाष्य ३.५:२ * भूय इति बहुधा ॥ भाष्य ३.५:३ * यष्टिमुष्ट्यादिभिः संयोजनं परिभवः ॥ भाष्य ३.५:४ * कायिक इत्यर्थः ॥ भाष्य ३.५:५ * मान इति साधककालकर्माभिधाने ॥ भाष्य ३.५:६ * परिभूयमानेनैव ॥ भाष्य ३.५:७ * स परिभवो दरिद्रपुरुषराजाभिषेक इव द्रष्टव्यः ॥ भाष्य ३.५:८ * कनकपाषाणवदिन्द्रकीलकवच्च भवितव्यम् ॥ भाष्य ३.५:९ * चरेदित्यर्जनमधिकुरुते ॥ भाष्य ३.५:१० * धर्मार्जने नियोगे च निन्दित इति गर्हिताभ्याख्याने चरितव्यमित्यर्थः ॥ भाष्य ३.५:११ * आह अवमतस्य परिभूयमानस्याचरतः किं तापशान्तिरेव उत शुद्धिरप्यस्ति ॥ भाष्य ३.५:१२ * उच्यते अस्ति ॥ भाष्य ३.५:१३ * यस्मादाह ॥ भाष्य ३.५:१४ ********************************************** अपहतपाप्मा ॥ ३.६ ॥ * भवतीति वाक्यशेषो वचनाधिकाराद्गम्यते ॥ भाष्य ३.६:१ * अत्र अप वर्जने आघाते नाशे च ॥ भाष्य ३.६:२ * अपहता अन्यतनष्टा इत्यर्थः ॥ भाष्य ३.६:३ * पाप्मानोऽत्र द्विविधाः सुलक्षणाः दुःखलक्षणाश्च ॥ भाष्य ३.६:४ * तत्र सुखलक्षणाः उन्मादः मदः मोहः निद्रा आलस्यं कोणता अलिङ्गः नित्यमसद्वादित्वं बहुभोजनमित्येवमाद्याः ॥ भाष्य ३.६:५ * तथा दुःखलक्षणाःशिरोरोगदन्तरोगाक्षिरोगाद्याः ॥ भाष्य ३.६:६ * एवमेते पाप्मान आत्मगताः कायकरणेष्वादर्शप्रतिरूपकवदभिव्यक्ताः ॥ भाष्य ३.६:७ * कृत्स्नाः अपहताः पाप्मानः सोऽयमपहतपाप्मा भवतीत्यर्थः ॥ भाष्य ३.६:८ * आह किमवमानः परिभवश्च कायिकं मानसं साधनद्वयमेवास्य पापक्षयशुद्धिहेतुः आहोस्विद्वाचिकमप्यस्ति नेति ॥ भाष्य ३.६:९ * उच्यते यस्मादाह ॥ भाष्य ३.६:१० ********************************************** परेषां परिवादात् ॥ ३.७ ॥ * अत्र परा नाम स्वपरसमयाधिकृता ये अवमानादिभिः संयोजयन्ति तेषाम् ॥ भाष्य ३.७:१ * परेषामिति षष्ठीबहुवचनम् ॥ भाष्य ३.७:२ * आह स्वपरवाक्यावमानादिभिः शुद्धिरेवास्य न तु वृद्धिः ॥ भाष्य ३.७:३ * सा च साधकस्य फलाभिधानादतिदानादिष्वित्युच्यते न पूर्वकृतसुकृतदानविवक्षया ॥ भाष्य ३.७:४ * परि इति च सर्वतोभावे ॥ भाष्य ३.७:५ * वद वादः ॥ भाष्य ३.७:६ * अव्यक्तोऽयं प्रेतोऽयमुन्मत्तोऽयं मूढोऽयं मूर्खोऽयं निद्राविष्टो वायुरुद्धोऽयं दुष्काम्यसम्यक्कारी असम्यग्वादी इत्येवमुग्रैर्वचोभिरभिघ्नन्तीति वादाः ॥ भाष्य ३.७:७ * वादादिति निमित्तपञ्चमी द्रष्टव्या ॥ भाष्य ३.७:८ * तस्मादवमानादिभिः परान् संयोजयता स्वयमेवात्मा संयोक्तव्यः ॥ भाष्य ३.७:९ * अन्यथा पाशमात्रः स्यादिति ॥ भाष्य ३.७:१० * पाप्मनां वा जानपदेशात्संदेहः ॥ भाष्य ३.७:११ * कस्य कार्यं पाप्मनः ॥ भाष्य ३.७:१२ * कथं वा तेषां कार्यकरणेष्वभिव्यक्तानां परसमुत्थैरवमानादिभिर्निर्घातनं भवति ॥ भाष्य ३.७:१३ * तदुच्यते ॥ भाष्य ३.७:१४ * यस्मादाह ॥ भाष्य ३.७:१५ ********************************************** पापं च तेभ्यो ददाति ॥ ३.८ ॥ * अत्र पापमित्यधर्मपर्यायः ॥ भाष्य ३.८:१ * तद्यथा । आगोऽपरागो मुसलं दुरितं दुष्कृतं तरून् । पापं पाप्मानं वृजिनं स्तेयम् ॥ भाष्य ३.८:२ * इत्येकार्थवाचकाः शब्दाः ॥ भाष्य ३.८:३ * इह चोक्तं पापमिति ॥ भाष्य ३.८:४ * पापं च कस्मात् ॥ भाष्य ३.८:५ * पावकपासकत्वात्पापम् ॥ भाष्य ३.८:६ * पावयति यस्मात्शिरोरोगदन्तरोगाक्षिरोगादिभिः पातयति नरकादिषु पासयति वानिष्टाभिः कार्यकरणाख्याभिः कलाभिरिति ॥ भाष्य ३.८:७ * अतः पावकपातकपासकत्वात्पापम् ॥ भाष्य ३.८:८ * एवंच बीजाङ्कुरवत्पापपाप्मनां हेतुहेतुमत्त्वोपनयो द्रष्टव्यः ॥ भाष्य ३.८:९ * बीजपापप्रसवाः पाप्मान इत्यर्थः ॥ भाष्य ३.८:१० * तेभ्य इति चतुर्थी सम्प्रदानार्था ॥ भाष्य ३.८:११ * अथ एवमवमानादिभिः संयोजयन्ति तेभ्यो ददाति प्रयच्छति संक्रामयतीत्यर्थः ॥ भाष्य ३.८:१२ * आह किमवमानादिभिः शुद्धिरेवास्य न तु वृद्धिरिति ॥ भाष्य ३.८:१३ * तदुच्यते वृद्धिरप्यस्ति ॥ भाष्य ३.८:१४ * यस्मादाह ॥ भाष्य ३.८:१५ ********************************************** सुकृतं च तेषामादत्ते ॥ ३.९ ॥ * अत्र सु प्रशंसायाम् ॥ भाष्य ३.९:१ * कृतमिति धर्मपर्यायः ॥ भाष्य ३.९:२ * चशब्दः शुद्धिसमुच्चयार्थः पूर्वधर्मनियोगार्थश्च ॥ भाष्य ३.९:३ * तेषामिति ॥ भाष्य ३.९:४ * ये अवमानादिभिः संयोजयन्ति तेषामित्यर्थः ॥ भाष्य ३.९:५ * तेषामिति षष्ठीग्रहणमनभिव्यक्तस्य कृत्स्नस्यादानज्ञापनार्थम् ॥ भाष्य ३.९:६ * आदत्ते ॥ भाष्य ३.९:७ * आ ग्रहणे ॥ भाष्य ३.९:८ * स्वात्मनि करोति विषमं वा इहातुरवदित्यर्थः ॥ भाष्य ३.९:९ * आह अतिदानाद्यतितपोवदवमानादिसाधनं गुणवचनं किमस्ति नेति ॥ भाष्य ३.९:१० * उच्यते अस्ति ॥ भाष्य ३.९:११ * यस्मादाह ॥ भाष्य ३.९:१२ ********************************************** तस्मात् ॥ ३.१० ॥ * इति । अत्र तस्माच्छब्दः अवमानादिसाधनगुणवचने ॥ भाष्य ३.१०:१ * कथम् ॥ भाष्य ३.१०:२ * यस्मादवमानादिभिः पापपाप्मनां क्षये शुद्धिः सुकृतादाने च वृद्धिर्भवति ॥ भाष्य ३.१०:३ * यस्माच्च तन्निष्ठालौकिकशरीरेन्द्रियविषयादिप्रापकः ऐकान्तिकात्यन्तिकरुद्रसमीपप्राप्तिरेकान्तेनात्यन्तिकी भवति ॥ भाष्य ३.१०:४ * अतो ब्रवीति तस्मादिति ॥ भाष्य ३.१०:५ * आह अथैतदवमानादिसाधनमेव कर्तव्यम् ॥ भाष्य ३.१०:६ * किं वा अव्यक्तावस्थानैव चरितव्यम् ॥ भाष्य ३.१०:७ * तदुच्यते न ॥ भाष्य ३.१०:८ * यस्मादाह ॥ भाष्य ३.१०:९ ********************************************** प्रेतवच्चरेत् ॥ ३.११ ॥ * अत्र पुरुषाख्यः प्रेतः न मृताख्यः ॥ भाष्य ३.११:१ * कस्मात् ॥ भाष्य ३.११:२ * आचरणोपदेशात् ॥ भाष्य ३.११:३ * वदिति किंचिदुपमा ॥ भाष्य ३.११:४ * उन्मत्तसदृशदरिद्रपुरुषस्नातमलदिग्धाङ्गेन रूढश्मश्रुनखरोमधारिणा सर्वसंस्कारवर्जितेन भवितव्यम् ॥ भाष्य ३.११:५ * अतो वर्णाश्रमव्युच्छेदो वैराग्योत्साहश्च जायते ॥ भाष्य ३.११:६ * प्रयोजननिष्पत्तिश्च भवति अवमानादि ॥ भाष्य ३.११:७ * चरेदित्याज्ञामधिकुरुते ॥ भाष्य ३.११:८ * धर्मार्जने नियोगे च ॥ भाष्य ३.११:९ * संशयान्यत्वाच्चापुनरुक्तोऽयं चरशब्दो द्रष्टव्यः ॥ भाष्य ३.११:१० * आह चरतोऽस्य के क्रियाविशेषाः ॥ भाष्य ३.११:११ * का वार्थनिष्पत्तिः ॥ भाष्य ३.११:१२ * आचाराणां वा को विस्तारः ॥ भाष्य ३.११:१३ * तदुच्यते ॥ भाष्य ३.११:१४ ********************************************** क्राथेत वा ॥ ३.१२ ॥ * अत्र यदा प्राप्तज्ञानः क्षीणकलुषश्च कृताभ्यनुज्ञः तदा आचार्यसकाशान्निष्क्रम्यागत्य प्रत्यगारं नगरं वा प्रविश्य यत्र लौकिकानां समूहस्तत्र तेषां नातिदूरे नातिसंनिकर्षे यत्र च तेषां नोपरोधो दृष्टिनिपातश्च भवति तत्र हस्त्यश्वरथपदातीनां पन्थानं वर्जयित्वोपविश्य निद्रालिङ्गशिरश्चलितजृम्भिकादीनि प्रयोक्तव्यानि ॥ भाष्य ३.१२:१ * तत्रैवानेनासुप्तेन सुप्त इव भवितव्यम् ॥ भाष्य ३.१२:२ * ततः प्राणरेचनस्य वायोः कण्ठदेशे पुरुपुरुशब्दः कर्तव्यः ॥ भाष्य ३.१२:३ * ततस्ते मनसा वा वाचा वा निद्राविष्टोऽयमिति लौकिकाः प्रपद्यन्ते परिभवन्ति च ॥ भाष्य ३.१२:४ * अनेनानृताभियोगेनास्य यत्तेषां सुकृतं तदागच्छति ॥ भाष्य ३.१२:५ * अस्यापि च यत्पापं तत्तान् प्रति ॥ भाष्य ३.१२:६ * एवं क्राथनमिति क्रिया ॥ भाष्य ३.१२:७ * इत इत्यभियजन आज्ञायां नियोगे च ॥ भाष्य ३.१२:८ * वाशब्दः क्राथनस्पन्दनादिविभागे द्रष्टव्यः ॥ भाष्य ३.१२:९ * आह अविभक्ताभिधानादेव क्राथनस्पन्दनादीनां विभागसिद्धिः हसितादिवत् ॥ भाष्य ३.१२:१० * कस्माद्भाविवचनं भवति ॥ भाष्य ३.१२:११ * उच्यते पृथगभिधाने सत्यपि हसितगीतनृत्यवत्संदेहः ॥ भाष्य ३.१२:१२ * पृथगभिधाने सत्यपि हसितगीतयोः पृथक्पृथक्प्रयोगः ॥ भाष्य ३.१२:१३ * अत्र विभक्तयोस्तु गीतनृत्ययोः ॥ भाष्य ३.१२:१४ * अध्ययनयन्त्रणयोश्च ॥ भाष्य ३.१२:१५ * तस्मात्पृथगभिधानमनुरतो वा विभागे भवतान्यदोषः ॥ भाष्य ३.१२:१६ * ततः क्राथनक्रिययावमानादिषु निष्पन्नेषु क्राथनादि संसृष्टं समुत्सृज्य शीघ्रमुत्थातव्यम् ॥ भाष्य ३.१२:१७ * यथा लौकिकानां सम्प्रत्ययो भवति किमप्यनेन स्वप्नान्तरे भयं दृष्टमिति ॥ भाष्य ३.१२:१८ * अत उत्थाय शिरःपाण्यादीनामन्यतमं स्पन्दितव्यम् ॥ भाष्य ३.१२:१९ * यस्मादाह ॥ भाष्य ३.१२:२० ********************************************** स्पन्देत वा ॥ ३.१३ ॥ * अत्र स्पन्दनमिति ज्ञानेच्छामधिकुरुते ॥ भाष्य ३.१३:१ * कस्मात् ॥ भाष्य ३.१३:२ * ज्ञानेच्छाप्रयत्नपूर्वकं शरीरावयवाः स्पन्दयितव्याः ॥ भाष्य ३.१३:३ * द्रष्टारो हि वायुसंसृष्टोऽयमिति लौकिकाः प्रतिपद्यन्ते परिभवन्ति च ॥ भाष्य ३.१३:४ * अनेनानृताभियोगेनास्य तत्पुण्यमागच्छति अस्यापि च यत्पापं तान् गच्छति ॥ भाष्य ३.१३:५ * एवं स्पन्दनमिति क्रिया ॥ भाष्य ३.१३:६ * इत इत्यभियजन आज्ञायां नियोगे च ॥ भाष्य ३.१३:७ * एवमादिसाधने सति वा विकल्पे रौद्रीबहुरूपीवत् ॥ भाष्य ३.१३:८ * अवस्थानक्राथनोत्थानस्पन्दनादौ वाशब्दो द्रष्टव्यः ॥ भाष्य ३.१३:९ * आह अभिप्रस्थितस्य धर्मसाधनं किमस्ति नेति ॥ भाष्य ३.१३:१० * उच्यते अस्ति ॥ भाष्य ३.१३:११ * यस्मादाह ॥ भाष्य ३.१३:१२ ********************************************** मण्टेत वा ॥ ३.१४ ॥ * वेति पादवैकल्यमधिकुरुते ॥ भाष्य ३.१४:१ * मण्टने च प्रयुक्ते वक्तारो वदन्त्युपहतमस्य पादेन्द्रियम् ॥ भाष्य ३.१४:२ * कृत्स्नस्याशुभस्य च वृत्तिरस्मिञ्छरीरे उपलभ्यते ॥ भाष्य ३.१४:३ * उक्तं हि । दारिद्र्यं व्याधिभूयिष्ठता मूर्खत्वं चारूपता भ्रंशतापि । देहोत्पत्तिर्वर्णहीने कुले वा प्रत्यादेशः कर्मणां दुष्कृतानाम् ॥ भाष्य ३.१४:४ * द्रष्टारो हि उपहतपाद इति प्रपद्यन्ते परिभवन्ति च ॥ भाष्य ३.१४:५ * अनेनानृताभियोगेन यत्तेषां सुकृतं तदस्यागच्छति ॥ भाष्य ३.१४:६ * अस्यापि च यत्पापं तान् गच्छति ॥ भाष्य ३.१४:७ * एवं मण्टनमिति क्रिया ॥ भाष्य ३.१४:८ * इत इत्यभियजने आज्ञायां नियोगे च ॥ भाष्य ३.१४:९ * वाशब्दः क्राथनस्पन्दनमण्टनादिविभागे द्रष्टव्यः ॥ भाष्य ३.१४:१० * आह स्त्रीष्वधिकारिकर्मसाधनं किमस्ति नेति ॥ भाष्य ३.१४:११ * उच्यते अस्ति ॥ भाष्य ३.१४:१२ * यस्मादाह ॥ भाष्य ३.१४:१३ ********************************************** शृङ्गारेत वा ॥ ३.१५ ॥ * अत्र शृङ्गारणमिति भावप्रसादमधिकुरुते ॥ भाष्य ३.१५:१ * कथम् ॥ भाष्य ३.१५:२ * स्त्रीजनसमूहस्यानुपरोधे नातिदूरे नातिसंनिकर्षे अधिदृष्टिनिपाते स्थित्वैकां रूपयौवनसम्पन्नां स्त्रियमधिकृत्यालोचनसंकल्पाध्यवसायाभिमानादयः प्रयोक्तव्याः ॥ भाष्य ३.१५:३ * अयुक्ता चेच्छावलोके हि सति केशसंयमनादीनि कामलिङ्गानि प्रयोक्तव्यानि ॥ भाष्य ३.१५:४ * ततः स्त्रीपुंनपुंसकादयो वक्तारो वदन्त्यब्रह्मचारी काम्ययमिति ॥ भाष्य ३.१५:५ * अनेनानृताभियोगेनास्य यत्तेषां सुकृतं तदागच्छति अस्यापि यत्पापं तत्तेषां गच्छत्येव ॥ भाष्य ३.१५:६ * शृङ्गारणमिति क्रिया ॥ भाष्य ३.१५:७ * इत इत्यभियजने आज्ञायां नियोगे च वाशब्दः क्राथनस्पन्दनमण्टनशृङ्गारणादिक्रियान्तराणां विकल्पे ॥ भाष्य ३.१५:८ * क्रियान्यत्वाच्चापुनरुक्तोऽयं वाशब्दो द्रष्टव्यः ॥ भाष्य ३.१५:९ * आह क्राथनादिक्रियाचतुष्कं यस्य नास्ति तस्य सामान्यत्वात् ॥ भाष्य ३.१५:१० * उक्तं हि । ये हि वै दीक्षितं यजमानं पृष्ठतोऽपवदन्ति ते तस्य पाप्मानमभिव्रजन्ति ॥ भाष्य ३.१५:११ * पृष्ठतः पदमग्रतः पार्श्वतश्च योज्यम् ॥ भाष्य ३.१५:१२ * तस्मात्क्राथेत वा स्पन्देत वा मण्टेत वा शृङ्गारेत वा ॥ भाष्य ३.१५:१३ * कस्मात् ॥ भाष्य ३.१५:१४ * अतियजनादिविशेषितत्वात् ॥ भाष्य ३.१५:१५ * कस्मात् ॥ भाष्य ३.१५:१६ * सर्वज्ञवचनादर्थाविसंवादित्वाच्च लोकापरिग्रहाभावः ॥ भाष्य ३.१५:१७ * आह क्रियाचतुष्कमेवात्र कर्तव्यमिति ॥ भाष्य ३.१५:१८ * उच्यते न ॥ भाष्य ३.१५:१९ * यस्मादाह ॥ भाष्य ३.१५:२० ********************************************** अपितत्कुर्यात् ॥ ३.१६ ॥ * अत्र अपिशब्दः क्राथनादिसर्वक्रियासमुच्चयवचने ॥ भाष्य ३.१६:१ * तदिति अनैकान्ते ॥ भाष्य ३.१६:२ * कुर्यादिति कुशलां हासवृत्तिमधिकुरुते ॥ भाष्य ३.१६:३ * यमानामविरोधिनां शुविरूपकाणां द्रव्याणां काष्ठलोष्टादीनां ग्रहणधारणसंस्पर्शनादीनि कर्तव्यानि ॥ भाष्य ३.१६:४ * ततस्ते वक्तारो वदन्ति असम्यक्कारी शुच्यशुच्योः कार्याकार्ययोरविभागज्ञ इति ॥ भाष्य ३.१६:५ * अनेनानृताभियोगेनास्य धर्माधर्मयोश्च हानादानशुद्धिर्भवति ॥ भाष्य ३.१६:६ * आह किं क्रियापञ्चकमेवात्र कर्तव्यम् ॥ भाष्य ३.१६:७ * तदुच्यते न ॥ भाष्य ३.१६:८ * यस्मादाह ॥ भाष्य ३.१६:९ ********************************************** अपितद्भाषेत् ॥ ३.१७ ॥ * अत्र अपिशब्दः सर्वेन्द्रियवृत्त्यपादानसम्भावने ॥ भाष्य ३.१७:१ * तदिति अनैकान्ते ॥ भाष्य ३.१७:२ * भाषेदिति वाक्यवृत्तिमधिकुरुते ॥ भाष्य ३.१७:३ * इत्पदमपार्थकं पुनरुक्तं व्याहतं भाषितव्यमिति ॥ भाष्य ३.१७:४ * ततस्ते वक्तारो वदन्ति असम्यग्वादी वाच्यावाच्ययोरविभागज्ञ इति ॥ भाष्य ३.१७:५ * अनेनानृताभियोगेनास्य धर्माधर्मयोस्त्यागादानशुद्धिर्भवति ॥ भाष्य ३.१७:६ * आह किं हसितादिवद्यथापाठक्रमेणैव क्राथनादयः प्रयोक्तव्याः ॥ भाष्य ३.१७:७ * किं वा प्रयोजनं कर्तव्यम् ॥ भाष्य ३.१७:८ * तदुच्यते परिभवादिनिष्पत्त्यर्थम् ॥ भाष्य ३.१७:९ * यस्मादाह ॥ भाष्य ३.१७:१० ********************************************** येन परिभवं गच्छेत् ॥ ३.१८ ॥ * अत्र यच्छब्दः अतिक्रान्तापेक्षणे वीप्सायां च ॥ भाष्य ३.१८:१ * परिभवः पूर्वोक्तः ॥ भाष्य ३.१८:२ * गच्छेदित्यवमानपरिभवपरिवादाः प्राप्तव्या इत्यर्थः ॥ भाष्य ३.१८:३ * एवमत्र व्यक्ताचारसमासोक्तानां क्राथनादीनामाचाराणां विस्तरविभागविशेषोपसंहारादयश्च व्याख्याता इत्यर्थः ॥ भाष्य ३.१८:४ * आह कियन्तं कालं परिभवादयः प्राप्तव्याः ॥ भाष्य ३.१८:५ * कीदृशेन वा ॥ भाष्य ३.१८:६ * तदुच्यते ॥ भाष्य ३.१८:७ ********************************************** परिभूयमानो हि विद्वान् कृत्स्नतपा भवति ॥ ३.१९ ॥ * अत्र परि सर्वतोभावे ॥ भाष्य ३.१९:१ * भूय इत्यनेकशोऽवमानादयः प्राप्तव्याः ॥ भाष्य ३.१९:२ * मान इत्यस्य पूर्वोक्तोऽर्थः ॥ भाष्य ३.१९:३ * हिशब्दः कृत्स्नतपौत्कर्षे ॥ भाष्य ३.१९:४ * उत्कर्षापेक्षो द्रष्टव्यः ॥ भाष्य ३.१९:५ * विद्या नाम या ग्रन्थार्थवर्तिपदार्थानामभिव्यञ्जिका विप्रत्वलक्षणा ॥ भाष्य ३.१९:६ * न्यायात्पदार्थानामधिगतप्रत्ययो लाभमलोपायाभिज्ञः विद्वानित्युच्यते ॥ भाष्य ३.१९:७ * कृत्स्नमिति प्रयोगप्राप्तौ पर्याप्तिमधिकुरुते न तु हर्षादिप्राप्तावित्यर्थः ॥ भाष्य ३.१९:८ * कृत्स्नतपाः पर्याप्ततपाः साधक इत्यर्थः ॥ भाष्य ३.१९:९ * भवति इति भूतार्थवादो निःसंशयम् ॥ भाष्य ३.१९:१० * यदा यमनियमेषु दृढो भूत्वा क्राथनादीन् प्रयुङ्क्ते तदा कृत्स्नतपा भवति ॥ भाष्य ३.१९:११ * कृत्स्नस्य तपसो लक्षणमात्मप्रत्यक्षं वेदितव्यम् ॥ भाष्य ३.१९:१२ * एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ भाष्य ३.१९:१३ ********************************************** अत्रेदं ब्रह्म जपेत् ॥ ३.२० ॥ * इति ॥ भाष्य ३.२०:१ * अस्य पूर्वोक्तोऽर्थः ॥ भाष्य ३.२०:२ * किंपुनस्तद्ब्रह्मेति ॥ भाष्य ३.२०:३ * तदुच्यते ॥ भाष्य ३.२०:४ ********************************************** अघोरेभ्यः ॥ ३.२१ ॥ * अथवा ब्रह्मणा सह ब्रह्मसम्बन्धो भवति ॥ भाष्य ३.२१:१ * कथम् ॥ भाष्य ३.२१:२ * मनोग्रहणाद्रूपादिविहीना अर्थाः ॥ भाष्य ३.२१:३ * किं तानि सुरूपाणि सलक्षणानि विलक्षणानि उत सलक्षणविलक्षणानीति ॥ भाष्य ३.२१:४ * किं परिमितानि उत अपरिमितानि उत परिमितापरिमितानि ॥ भाष्य ३.२१:५ * उच्यते कारणत्वबहुत्वेनोक्तस्य भगवतो रूपनानात्वं वैलक्षण्यावैलक्षण्यं परिमितापरिमितत्वं चोच्यते अघोरेभ्यः ॥ भाष्य ३.२१:६ * अकारो रूपाणां घोरत्वं प्रतिषेधति ॥ भाष्य ३.२१:७ * अघोराण्यतिशान्तानि अनुग्रहकराणीत्यर्थः ॥ भाष्य ३.२१:८ * एभ्य इत्यपरिमितापरिसंख्यातेभ्य इत्यर्थः ॥ भाष्य ३.२१:९ * आह किमेतान्येव एभ्य एव वा ॥ भाष्य ३.२१:१० * तदुच्यते न ॥ भाष्य ३.२१:११ * यस्मादाह ॥ भाष्य ३.२१:१२ ********************************************** अथ घोरेभ्यः ॥ ३.२२ ॥ * अत्र अथशब्दो घोररूपोपाधिको द्रष्टव्यः घोराणि अशिवानि अशान्तानि अननुग्रहकारीणीत्यर्थः ॥ भाष्य ३.२२:१ * एभ्य इत्यपरिमितापरिसंख्यातेभ्य इत्यर्थः ॥ भाष्य ३.२२:२ * आह किमेतान्येव द्विसंस्थानसंस्थेभ्य एव वा ॥ भाष्य ३.२२:३ * उच्यते यस्मादाह ॥ भाष्य ३.२२:४ ********************************************** घोरघोरतरेभ्यश्च ॥ ३.२३ ॥ * अत्र घोर इत्येतद्भगवतो नामधेयम् ॥ भाष्य ३.२३:१ * द्वितीयो घोरशब्दो रूपेषु द्रष्टव्यः ॥ भाष्य ३.२३:२ * तर विशेषणे ॥ भाष्य ३.२३:३ * शानतरादिवत् ॥ भाष्य ३.२३:४ * तेभ्यो घोरेभ्योऽघोरेभ्यश्च यान्यन्यानि पशूनां सम्मोहकराणि तानि घोरतराणीत्यर्थः ॥ भाष्य ३.२३:५ * एभ्य इत्यपरिमितासंख्यातेभ्य इत्यर्थः ॥ भाष्य ३.२३:६ * चशब्दो घोराघोररूपोपसंहारे द्रष्टव्यः ॥ भाष्य ३.२३:७ * एतान्येव त्रिसंख्यानि रूपाणि नान्यानीत्यर्थः ॥ भाष्य ३.२३:८ * आह कुतस्तानि रूपाणि करोति ॥ भाष्य ३.२३:९ * कुत्रस्थानि वा ॥ भाष्य ३.२३:१० * तदुच्यते ॥ भाष्य ३.२३:११ ********************************************** सर्वेभ्यः ॥ ३.२४ ॥ * अत्र यानि रूपकारणे ॥ भाष्य ३.२४:१ * सर्वत्वं कस्मात् ॥ भाष्य ३.२४:२ * सर्वत्रानवकाशदोषात्सूच्यग्रे द्विनाभीयबदरवत् ॥ भाष्य ३.२४:३ * किंतु कारणशक्तेरव्याहतत्वाच्च ॥ भाष्य ३.२४:४ * सर्वत्र तानीत्यर्थः ॥ भाष्य ३.२४:५ * आह रूपकरणे करणेष्वस्याप्रतिघात इति क्व सिद्धम् ॥ भाष्य ३.२४:६ * तदुच्यते इह ॥ भाष्य ३.२४:७ * यस्मादाह ॥ भाष्य ३.२४:८ ********************************************** शर्वसर्वेभ्यः ॥ ३.२५ ॥ * अत्र शर्व इत्येतद्भगवतो नामधेयम् ॥ भाष्य ३.२५:१ * शर्वः कस्मात् ॥ भाष्य ३.२५:२ * विद्यादिकार्यस्य शरणाच्छर्व इत्युच्यते ॥ भाष्य ३.२५:३ * सर्वं विद्यादिकार्यं रुद्रस्थम् ॥ भाष्य ३.२५:४ * सर्वस्मिंश्च भगवांश्चोदकः कारणत्वेन सर्वत्र ॥ भाष्य ३.२५:५ * सर्वशब्दः त्रिसंख्येष्वपि एषु निरवशेषवाची द्रष्टव्यः ॥ भाष्य ३.२५:६ * एभ्य इत्यपरिमितासंख्येभ्य इत्यर्थः ॥ भाष्य ३.२५:७ * आह अथैतां रूपविभूतिं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ भाष्य ३.२५:८ * तदुच्यते ॥ भाष्य ३.२५:९ ********************************************** नमस्ते अस्तु रुद्ररूपेभ्यः ॥ ३.२६ ॥ * अत्र नम इत्यात्मप्रयुक्त इत्यर्थः ते इति कारणापदेशे ॥ भाष्य ३.२६:१ * नमस्तुभ्यं नमस्ते ॥ भाष्य ३.२६:२ * अथवा नमस्कारेणात्मानं प्रदाय धर्मप्रचयपरिग्रहमिच्छन्ति ॥ भाष्य ३.२६:३ * अथ कतमोऽयं परिग्रहः ॥ भाष्य ३.२६:४ * तदुच्यते विशिष्टे परिग्रहात् ॥ भाष्य ३.२६:५ * तदुच्यतेऽत्र रुद्र इति कारणापदेशे ॥ भाष्य ३.२६:६ * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्य ३.२६:७ * रूपाणि यानि शरीराण्युत्पादयति तेभ्यो रूपेभ्य इत्यर्थः ॥ भाष्य ३.२६:८ * अत्र रूपव्यपदेशेन रूपिणि नमस्कारो द्रष्टव्यः ॥ भाष्य ३.२६:९ * कस्मात् ॥ भाष्य ३.२६:१० * तदभिसंधिप्रयोगात् ॥ भाष्य ३.२६:११ * शिवपुरि उपस्थानवत् ॥ भाष्य ३.२६:१२ * एभ्य इति ॥ भाष्य ३.२६:१३ * अपरिमितासंख्यातेभ्य इत्यर्थः ॥ भाष्य ३.२६:१४ * रूपनिर्देशार्थान्यत्वाच्च पुनरुक्तापुनरुक्ताभ्यां शब्दा द्रष्टव्याः ॥ भाष्य ३.२६:१५ ********************************************** ড়ाशुपतसूत्र, ४ गूढविद्या तपआनन्त्याय प्रकाशते ॥ ४.१ ॥ * गुहू रक्षणे ॥ भाष्य ४.१:१ * रक्षितव्या न प्रकाशयितव्येत्यर्थः ॥ भाष्य ४.१:२ * गोपनं नामाप्रकाशनम् ॥ भाष्य ४.१:३ * विद्या पूर्वोक्ता स्वपरान्यप्रकाशिका प्रदीपवत् ॥ भाष्य ४.१:४ * लिङ्गैर्गोप्या रूढविद्या साधके इत्यर्थः ॥ भाष्य ४.१:५ * आह गूढविद्ये साधके का कार्यनिष्पत्तिः ॥ भाष्य ४.१:६ * तदुच्यते तपआनन्त्याय प्रकाशते इत्येष पाठः ॥ भाष्य ४.१:७ * अथवा कुरवोन्महितवत्तपोऽनन्त्याय प्रकाशत इत्येष वा पाठः ॥ भाष्य ४.१:८ * तस्मादत्र तपस्तदेव ॥ भाष्य ४.१:९ * निरुक्तमस्य पूर्वोक्तम् ॥ भाष्य ४.१:१० * अनित्यपि नियोगपर्यायः गम्यते ॥ भाष्य ४.१:११ * तपःकार्यत्वादतिगतिसायुज्यवत् ॥ भाष्य ४.१:१२ * आह किं परिमितेष्वर्थेष्वानन्त्यशब्दः उतापरिमितेषु किं वा परिमितापरिमितेष्विति ॥ भाष्य ४.१:१३ * उच्यते परिमितापरिमितेष्वर्थेषु आनन्त्यशब्दः ॥ भाष्य ४.१:१४ * तत्र तावदीश्वरस्यैकैकशः परिमितेषु तेष्वेव विभुत्वादपरिमितेषु तथा परिमितापरिमितेष्वर्थेषु अभिव्यक्तास्य शक्तिः ॥ भाष्य ४.१:१५ * तस्य कुशलाकुशलेषु भावेष्वानन्त्यशब्दः ॥ भाष्य ४.१:१६ * यस्मादुक्तं न चैतास्तनवः केवलं मम इति ॥ भाष्य ४.१:१७ * तथा रुद्रः समुद्रो हि अनन्तो भास्करो नभः । आत्मा ब्रह्म च वाक्चैव न शक्यं भेददर्शनम् ॥ भाष्य ४.१:१८ * अनात्मविद्भिरध्यस्तां पङ्क्तिं योजनमायताम् । वेदवित्पुनते पार्थ नियुक्तः पङ्क्तिमूर्धनि ॥ भाष्य ४.१:१९ * तथा च वेदवित्पङ्क्तिमात्मवित्पुनते द्विजः । आनन्त्यं पुनते विद्वान्नाभात्वं यो न पश्यति ॥ भाष्य ४.१:२० * आनन्त्याय इति चतुर्थी तस्मात्तप एतत्न तु विद्या कार्या ॥ भाष्य ४.१:२१ * प्रकाशो नाम भावप्रकाश्यं न तु प्रदीपवत् ॥ भाष्य ४.१:२२ * कथम् ॥ भाष्य ४.१:२३ * योगाधिकृतस्य प्रदीपस्थानीतयमानैजस्थानीयमावारकमभिभूय प्रकाशते ॥ भाष्य ४.१:२४ * चक्षुःस्थानीयया विद्यया कुशलविवेकादिकार्यं माहात्म्यातिगतिप्रकाशप्रवृत्तिस्मृतिसायुज्यस्थित्यादिप्रकाशनं तपःकार्यमित्यर्थः एवं च गुप्ते ब्राह्मणे तप आनन्त्याय प्रकाशत इत्यर्थः ॥ भाष्य ४.१:२५ * आह स्वभावगुप्तत्वादतीन्द्रियात्मगती विद्या गोप्येति ॥ भाष्य ४.१:२६ * तदुच्यते अव्यक्तप्रेताद्यवस्थानैर्लिङ्गैर्गोप्या इत्यर्थः ॥ भाष्य ४.१:२७ * आह कानि पुनस्तानि विद्यालिङ्गानि यैर्गुप्तैर्विद्या गुप्ता भवति ॥ भाष्य ४.१:२८ * तदुच्यते व्रतादीनि ॥ भाष्य ४.१:२९ * यस्मादाह ॥ भाष्य ४.१:३० ********************************************** गूढव्रतः ॥ ४.२ ॥ * अत्र गूढं प्रच्छन्नमप्रकाशमित्यर्थः ॥ भाष्य ४.२:१ * व्रतं नाम यदायतने स्नानहसिताद्यः साधनवर्गस्तद्व्रतम् ॥ भाष्य ४.२:२ * कस्मात् ॥ भाष्य ४.२:३ * साकृतत्वाद्यस्मादयं ब्राह्मणस्तथा प्रयुङ्क्ते यथा लौकिकानां धर्मसाधनभावो न विद्यत इति अतो गूढव्रत इति ॥ भाष्य ४.२:४ * आह अव्यक्तप्रेतत्वादेव गूढत्वप्राप्तेः पुनरुक्तमिति ॥ भाष्य ४.२:५ * उच्यतेऽर्थान्यत्वादपुनरुक्तम् ॥ भाष्य ४.२:६ * तत्रावस्थानमात्रमेवाव्यक्तम् ॥ भाष्य ४.२:७ * इह तु स्नानहसितादिगोपनम् ॥ भाष्य ४.२:८ * अपि च तत्र निष्पन्नं लिङ्गमव्यक्तम् ॥ भाष्य ४.२:९ * इह तु निष्पत्तिकाले च गोपनोपदेशः ॥ भाष्य ४.२:१० * न वाव्यक्तप्रेतत्वं वा विद्यालिङ्गम् ॥ भाष्य ४.२:११ * अतश्चापुनरुक्तम् ॥ भाष्य ४.२:१२ * तस्माद्गूढव्रतोपदेशाय स्थानापदेशापवादाय स्थाने वस्तव्यम् ॥ भाष्य ४.२:१३ * स्नानहसितादयश्च गूढाः कर्तव्याः ॥ भाष्य ४.२:१४ * एवं विद्या गुप्ता भवतीत्यर्थः ॥ भाष्य ४.२:१५ * आह किं व्रतमेवैकं विद्यालिङ्गं गोप्यमाहोस्विदन्यदप्यस्ति नेति ॥ भाष्य ४.२:१६ * उच्यतेऽस्ति ॥ भाष्य ४.२:१७ * यस्मादाह ॥ भाष्य ४.२:१८ ********************************************** गूढपवित्रवाणिः ॥ ४.३ ॥ * अत्र गूढा गुप्ता प्रच्छन्ना अप्रकाशेत्यर्थः ॥ भाष्य ४.३:१ * पवित्रा नाम सत्या संस्कृता अर्घ्यहेतुः सम्पन्ना न तु विपरीतेत्यर्थः ॥ भाष्य ४.३:२ * सा गोप्या ॥ भाष्य ४.३:३ * किमर्थमिति चेत् ॥ भाष्य ४.३:४ * तदुच्यते जातिज्ञानतपःस्तवसूचनार्थम् ॥ भाष्य ४.३:५ * यथा शरदं कुररः सूचयति ॥ भाष्य ४.३:६ * उक्तं हि । शरदं कुररः प्राह वसन्तं प्राह कोकिलः । प्राह वर्षा मयूरश्च वाक्पवित्राह ब्राह्मणम् ॥ भाष्य ४.३:७ * तथा । वागेव हि मनुष्यस्य श्रुतमाख्याति भाषिता । दीपयन्ती यथा सर्वं प्रभा भानुमिवामला ॥ भाष्य ४.३:८ * अतो जातिज्ञानतपःस्तवा भवन्ति ॥ भाष्य ४.३:९ * स्तविते चावसानादिमत्त्वयोः पुण्यपापक्षयवृद्ध्योरभावः ॥ भाष्य ४.३:१० * अत एतदुक्तं गूढपवित्रवाणिरिति ॥ भाष्य ४.३:११ * आह किं व्रतं वाणी च द्वयमेवात्र गोप्यमाहोस्विदन्यदप्यस्ति नेति ॥ भाष्य ४.३:१२ * उच्यते अस्ति ॥ भाष्य ४.३:१३ * यस्मादाह ॥ भाष्य ४.३:१४ ********************************************** सर्वाणि द्वाराणि पिधाय ॥ ४.४ ॥ * इति ॥ भाष्य ४.४:१ * अत्र सर्वशब्दो द्वारप्रकृतेर्निरवशेषवाची द्रष्टव्यः ॥ भाष्य ४.४:२ * द्वाराणि क्राथनादीनि ॥ भाष्य ४.४:३ * द्वाराणि च कस्मात् ॥ भाष्य ४.४:४ * धर्माधर्मयोरायव्ययहेतुत्वाद्द्वाराणि ॥ भाष्य ४.४:५ * द्वाराणीति बहुवचनं विज्ञानयन्त्रेन्द्रियवत् ॥ भाष्य ४.४:६ * पिधाय इति प्राक्साधनप्रयोगमधिकुरुते ॥ भाष्य ४.४:७ * कथम् ॥ भाष्य ४.४:८ * अस्थानकालदेशक्रियाप्रयोगप्रयोजनान्तराणि विधिवद्विवेच्य यदा सम्यङ्मायया संनाद्यभेदक्रमेण प्रयुक्तानि तदा पिहितानि भवन्तीत्यर्थः ॥ भाष्य ४.४:९ * आह केन तानि पिधेयानि ॥ भाष्य ४.४:१० * तदुच्यते ॥ भाष्य ४.४:११ ********************************************** बुद्ध्या ॥ ४.५ ॥ * यस्मादस्य श्रोत्रेन्द्रियवत्पिधायेति सम्यग्ज्ञानप्रयोगे सर्वज्ञेन भगवता विद्यानुगृहीतया बुद्ध्या पिधानमुक्तं तस्मादत्र करणाख्या बुद्ध्येति न ज्ञानाख्या ॥ भाष्य ४.५:१ * कथं गम्यते ॥ भाष्य ४.५:२ * बुद्ध्येति तृतीयाप्रयोगात् ॥ भाष्य ४.५:३ * भस्मना स्नानवत् ॥ भाष्य ४.५:४ * न ज्ञानाख्या ॥ भाष्य ४.५:५ * यस्य विज्ञानाख्या बुद्धिर्न ज्ञानाख्या कथं गम्यते ॥ भाष्य ४.५:६ * तस्य प्राग्ज्ञानोत्पत्तेरचेतनपुरुषस्तस्य ह्यज्ञानादसंबोध्यः स्यात् ॥ भाष्य ४.५:७ * तस्मादत्र त्रिकं चिन्त्यते पिधाता पिधानं पिधेयमिति तत्र पिधाता साधकः ॥ भाष्य ४.५:८ * पिधानमस्य विद्यानुगृहीता बुद्धिः ॥ भाष्य ४.५:९ * पिधेयं व्रतं वाणी द्वाराणि चेति ॥ भाष्य ४.५:१० * क्रमवृत्तित्वाच्च बुद्धेरेव प्रयुङ्क्ते शेषाण्यकर्तृत्वेनैवाप्रयुक्तानि ॥ भाष्य ४.५:११ * तदा पिहितानि भवन्तीत्यर्थः ॥ भाष्य ४.५:१२ * अत्रेदं विद्याज्ञानप्रकरणं परिसमाप्तमिति ॥ भाष्य ४.५:१३ * आह किमव्यक्तप्रेत इत्यवस्थानद्वयमेवात्र कर्तव्यम् ॥ भाष्य ४.५:१४ * वागादीनि वा गोपायित्वा साधकेन किं कर्तव्यम् ॥ भाष्य ४.५:१५ * उच्यते ॥ भाष्य ४.५:१६ ********************************************** उन्मत्तवदेको विचरेत लोके ॥ ४.६ ॥ * अत्र बुद्ध्या अन्तःकरणानां श्रोत्रादीनां च बाह्यानां वृत्तिविभ्रमः कर्तव्योऽसति विषये विषयग्रहणम् ॥ भाष्य ४.६:१ * अत्र । पञ्चोन्मादाः समाख्याता वातपित्तकफात्मकाः । चतुर्थः संनिपातस्तु अभिघातस्तु पञ्चमः ॥ भाष्य ४.६:२ * एवं ग्रहबहुत्वे सति योऽयं वातपित्तश्लेष्मणां समूहः सांनिपातिकोऽयं महाग्रहः ॥ भाष्य ४.६:३ * एवं साधनप्रयोगः कर्तव्यः ॥ भाष्य ४.६:४ * तत्र यदि कश्चिद्ज्ञानजिज्ञासनार्थं दयार्थमनुग्रहार्थं वा पृच्छति तं निवर्तयित्वा ब्रूयात्समयतः प्रविशस्वेति ॥ भाष्य ४.६:५ * ततो द्वारेण प्रविश्य विपरीतमविपरीतं वा यदि कश्चिद्ब्रूयात्को भवानिति ततो वक्तव्यं माहेश्वरोऽहं कौमारोऽहमिति दुरत्ययं कृतं च ममानेनेति ॥ भाष्य ४.६:६ * ततो जिघांसनार्थं मया स्पृष्टो न तु विषयक्रीडार्थं वा ॥ भाष्य ४.६:७ * ततः परिवर्जयति इत्येवं लौकिकपरीक्षकाणां सम्मोहनार्थमुक्तमुन्मत्तवदिति ॥ भाष्य ४.६:८ * किंचिदुन्मत्तप्रेतवत्तस्यान्तःकरणादिवृत्तिविभ्रममात्रं परिगृह्यते ॥ भाष्य ४.६:९ * एक इत्यसंवहता चिन्त्यते ॥ भाष्य ४.६:१० * एकेनेतरेभ्यो विच्छिन्नेनासहायेनेत्यर्थः आह एकेन किं कर्तव्यमिति ॥ भाष्य ४.६:११ * उच्यते विहर्तव्यम् ॥ भाष्य ४.६:१२ * यस्मादाह विचरेत ॥ भाष्य ४.६:१३ * अत्र विर्विस्तरे ॥ भाष्य ४.६:१४ * चरेत्यार्जनमधिकुरुते धर्मार्जने ॥ भाष्य ४.६:१५ * ईत इत्याज्ञायां नियोगे च ॥ भाष्य ४.६:१६ * विस्तरनियोग विशेषतश्च विहर्तव्यमित्यर्थः ॥ भाष्य ४.६:१७ * आह क्व विहर्तव्यमिति ॥ भाष्य ४.६:१८ * उच्यते लोके ॥ भाष्य ४.६:१९ * त्रिवर्णाश्रमिषु लोकसंज्ञा न तु ब्रह्मलोकादिषु ॥ भाष्य ४.६:२० * कस्मात् ॥ भाष्य ४.६:२१ * उत्कृष्टेष्वसंभवात् ॥ भाष्य ४.६:२२ * लोके इति सामीपिकं संनिधानम् ॥ भाष्य ४.६:२३ * परवर्णा लोकास्तेषु तदध्यक्षेषु विहर्तव्यमित्यर्थः ॥ भाष्य ४.६:२४ * आह कां वृत्तिमास्थाय लोके विहर्तव्यं सर्वभक्षमेव ॥ भाष्य ४.६:२५ * उच्यते न ॥ भाष्य ४.६:२६ * यस्मादाह ॥ भाष्य ४.६:२७ ********************************************** कृतान्नमुत्सृष्टमुपाददीत ॥ ४.७ ॥ * अत्र कृतग्रहणादकृतानां बीजकाण्डफलादीनां प्रतिषेधः ॥ भाष्य ४.७:१ * कृतं भिन्नोद्भिन्नाद्यं तद्भैक्षमुत्सृष्टं यथालब्धं विधिना प्राप्तमुपयोज्यम् ॥ भाष्य ४.७:२ * अत्र कृतग्रहणादकृतप्रतिषेधः अकृतप्रतिषेधाच्च कृत्स्ना हिंसा तन्त्रे प्रतिषिद्धा द्रष्टव्या ॥ भाष्य ४.७:३ * आह किं तत्कृतं नाम बुद्धिघटाद्यम् ॥ भाष्य ४.७:४ * तदुच्यते न ॥ भाष्य ४.७:५ * यस्मादाह अन्नम् ॥ भाष्य ४.७:६ * तत्रान्नवचनादनन्नप्रतिषेधः ॥ भाष्य ४.७:७ * तच्च द्वियोनि इन्द्राभिषिक्तमिन्द्रियाभिषिक्तं च तत्रेन्द्राभिषिक्तं व्रीहियवाद्यम् ॥ भाष्य ४.७:८ * इन्द्रियाभिषिक्तं तु मांसम् ॥ भाष्य ४.७:९ * तत्पञ्चविधं भक्ष्यं भोज्यं लेह्यं पेयं चोष्यमिति ॥ भाष्य ४.७:१० * तथा षड्रसं मधुराम्ललवणतिक्तकटुकषायमिति ॥ भाष्य ४.७:११ * आह तस्य कृतान्नस्यार्जनं कुतः कर्तव्यम् ॥ भाष्य ४.७:१२ * तदुच्यते उत्सृष्टम् ॥ भाष्य ४.७:१३ * अत्रोत्सृष्टग्रहणाद्भैक्षयथालब्धप्रतिषेधः ॥ भाष्य ४.७:१४ * किं कारणम् ॥ भाष्य ४.७:१५ * सूनादिदोषपरिहारार्थत्वान्नस्तेयप्रतिग्रहादिदोषात् ॥ भाष्य ४.७:१६ * तच्च त्रिविधमुत्सृष्टम् ॥ भाष्य ४.७:१७ * तद्यथा निसृष्टं विसृष्टमतिसृष्टमिति ॥ भाष्य ४.७:१८ * तत्र सनिमित्तं परित्यक्तमन्नं पानं वा तन्निसृष्टम् ॥ भाष्य ४.७:१९ * गोब्राह्मणादिनिमित्तं त्यक्तं विसृष्टम् ॥ भाष्य ४.७:२० * अतिसृष्टमन्यतः परित्यक्तम् ॥ भाष्य ४.७:२१ * दयार्थमानृशंसार्थं वा यदि कश्चिद्दद्यात्तदपि ग्राह्यमेव ॥ भाष्य ४.७:२२ * आह अनेन साधकेन किं कर्तव्यमिति ॥ भाष्य ४.७:२३ * उच्यते उपयोक्तव्यम् ॥ भाष्य ४.७:२४ * यस्मादाह उपाददीत अत्रोपेत्यभ्युपगमे ॥ भाष्य ४.७:२५ * अत्यन्तासन्मानसयन्त्रस्थेनेत्यर्थः ॥ भाष्य ४.७:२६ * आददीत इत्युपयोगे ग्रहणे च विवक्षितसूत्रग्रहणे त्वावद्भवति ॥ भाष्य ४.७:२७ * तदुक्तम् । संचित्वा नरमेवैनं कामानामवितृप्तिकम् । व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ॥ भाष्य ४.७:२८ * इति ॥ भाष्य ४.७:२९ * उपयोगेऽपि नाथकणादवत्सम् ॥ भाष्य ४.७:३० * तस्मादुपयोक्तव्यमिति ॥ भाष्य ४.७:३१ * ईत इत्याज्ञायां नियोगे च ॥ भाष्य ४.७:३२ * तदुत्सृष्टं विधिप्राप्तमुपयोक्तव्यम् ॥ भाष्य ४.७:३३ * अन्यथा हि विधिव्यपेतेन क्रमेण वृत्त्यर्जनं न कर्तव्यमित्यर्थः ॥ भाष्य ४.७:३४ * आह व्रतादीनि गोपयित्वा सम्यक्साधनप्रयोगे उत्सृष्टोपयोगे च वर्ततः के वार्था निष्पद्यन्ते ॥ भाष्य ४.७:३५ * असन्मानप्रकरणस्य वा परिसमाप्तिः किमस्ति नेति ॥ भाष्य ४.७:३६ * उच्यते अस्ति ॥ भाष्य ४.७:३७ * यस्मादाह ॥ भाष्य ४.७:३८ ********************************************** उन्मत्तो मूढ इत्येवं मन्यन्ते इतरे जनाः ॥ ४.८ ॥ * अत्र उन्मत्तः स एव ॥ भाष्य ४.८:१ * निरुक्तमस्य पूर्वोक्तं मूढ इति ॥ भाष्य ४.८:२ * मुहु अपरिज्ञाने ॥ भाष्य ४.८:३ * अव्यक्तोऽयं प्रेतोऽयमुन्मत्तोऽयं मूढोऽयं मूर्खोऽयमिति वक्तारो वदन्तीत्यर्थः ॥ भाष्य ४.८:४ * इतिशब्दोऽर्थानां निर्वचनत्वात्प्रकरणपरिसमाप्त्यर्थः ॥ भाष्य ४.८:५ * एवं यस्मादवस्थानकालदेशक्रियाप्रयोगप्रयोजनगोपनवसत्यर्थकृत्स्नतपांसि च व्याख्यातानि ॥ भाष्य ४.८:६ * एवमित्यतिक्रान्तापेक्षणे ॥ भाष्य ४.८:७ * मन्यते इत्यवधारणे ॥ भाष्य ४.८:८ * इतरे इति गृहस्थब्रह्मचारिवानप्रस्थभिक्षुपाषण्डिनां ब्रह्मचर्याधिकृतानां ग्रहणम् ॥ भाष्य ४.८:९ * जना इति ॥ भाष्य ४.८:१० * जनी प्रादुर्भावे ॥ भाष्य ४.८:११ * जना इति वर्णाश्रमिणां जनानामधिकृतानां ग्रहणमुक्तं हि । जनेन हि जनो जातः जनं जनयसे जन । जनं शोचसि नात्मानं मात्मानं शोच मा जनम् ॥ भाष्य ४.८:१२ * इत्येवं वक्तारो वदन्तीत्यर्थः ॥ भाष्य ४.८:१३ * अत्रेदमाधिकारिकमसन्मानचरिप्रकरणं समाप्तम् ॥ भाष्य ४.८:१४ * आह व्रतादीनि गोपयित्वा सम्यक्साधनप्रयोगे उत्सृष्टोपयोगे च ततः को गुणः यं गुणं ज्ञात्वा अव्यक्तप्रेतोन्मत्ताद्या वादा निष्पाद्या इति ॥ भाष्य ४.८:१५ * तदुच्यते तं गुणं ज्ञात्वा वक्ष्यामः ॥ भाष्य ४.८:१६ * अपि च अव्यक्तप्रेतोन्मत्ताद्यं ब्राह्मणकर्मविरुद्धं क्रमं दृष्ट्वा यावदयं शिष्यः एनमर्थं न ब्रवीति तत्तस्य हृदिस्थमशङ्कितमुपलभ्योत्तरं ब्रूम इति कृत्वा भगवानिदं सूत्रमुवाच ॥ भाष्य ४.८:१७ ********************************************** असन्मानो हि यन्त्राणां सर्वेषामुत्तमः स्मृतः ॥ ४.९ ॥ * अत्र अकारो मानप्रतिषेधे ॥ भाष्य ४.९:१ * मानोऽत्र द्विविधः ॥ भाष्य ४.९:२ * जात्यभिमानो गृहस्थाभिमानश्च ॥ भाष्य ४.९:३ * तत्र जात्यभिमानो नाम ब्राह्मणोऽहमिति ॥ भाष्य ४.९:४ * पूज्यत्वादूर्ध्वगमनादीनां कार्याणामुच्छ्रितत्वात्त्रयाणामपि वर्णानामुपदेशेन गुरुत्वाद्यज्ञकर्तृत्वात्त्रैलोक्यस्थितिहेतोः ब्राह्मणोऽहमिति प्रथमो मानो जात्युत्कर्षात् ॥ भाष्य ४.९:५ * तथा ब्राह्मणानामपि गृहस्थादीनां पूज्यत्वात्तत्कृतमानश्च ॥ भाष्य ४.९:६ * एतच्च मानद्वयमव्यक्तलिङ्गवचनात्प्रतिषिद्धम् ॥ भाष्य ४.९:७ * तथा वित्तं बन्धुर्यशः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ भाष्य ४.९:८ * एतानि चैकवासःप्रेताचरणगूढव्रतोपदेशिना सूत्रतः प्रतिषिद्धानीत्यतो मानो न कर्तव्यः ॥ भाष्य ४.९:९ * सनिति प्रशंसायामस्तित्वे च ॥ भाष्य ४.९:१० * अग्रे तदसन्मानचरिप्रकरणविशिष्टं च ॥ भाष्य ४.९:११ * हिशब्दोऽयमुत्तमोत्कर्षापेक्षो द्रष्टव्यः ॥ भाष्य ४.९:१२ * यन्त्राणि अग्निष्टोमादीनि मासोपवासादीनि च गृहस्थादीनां शुद्धिवृद्धिकराणि ॥ भाष्य ४.९:१३ * यन्त्राणि च कस्मात् ॥ भाष्य ४.९:१४ * यन्त्रं कर्मादयः ॥ भाष्य ४.९:१५ * यस्मादयन्त्रा लौकिका अमर्यादावस्था भवन्तीत्यतो यन्त्राणाम् ॥ भाष्य ४.९:१६ * यन्त्राणामिति षष्ठीबहुवचनम् ॥ भाष्य ४.९:१७ * आह बहुवचनप्रयोगात्संदेहः अथ कियतां यन्त्राणाम् ॥ भाष्य ४.९:१८ * तदुच्यते सर्वेषाम् ॥ भाष्य ४.९:१९ * अत्र सर्वेषामित्यशेषाणामित्यर्थः ॥ भाष्य ४.९:२० * सर्वेषामिति षष्ठीबहुवचनम् ॥ भाष्य ४.९:२१ * आह षष्ठ्याः साकाङ्क्षत्वात्संदेहः ॥ भाष्य ४.९:२२ * तेषां कारणात्मानो वर्तन्ते ॥ भाष्य ४.९:२३ * तदुच्यते उत्तमः ॥ भाष्य ४.९:२४ * अत्रोत्तम इति श्रेष्ठत्वे परमविशुद्धित्यागादानभावादिषु ॥ भाष्य ४.९:२५ * उक्तं हि । वरेण्यः सत्तमो मुख्यो वरिष्ठः शोभनोऽथवा । उत्तमश्चापरार्धश्च स्वर्थः श्रेष्ठार्थवाचकाः ॥ भाष्य ४.९:२६ * श्रेष्ठः ॥ भाष्य ४.९:२७ * इह चोक्तमुत्तम इति ॥ भाष्य ४.९:२८ * आह असन्मानः सर्वयन्त्राणामुत्तम इति क्व सिद्धम् ॥ भाष्य ४.९:२९ * उच्यते इह ॥ भाष्य ४.९:३० * यस्मादाह स्मृतः ॥ भाष्य ४.९:३१ * अत्र स्मृत इत्युक्तपर्यायः महेश्वरेणोक्तं प्रोक्तं कथितं वर्णितमित्यर्थः ॥ भाष्य ४.९:३२ * विशिष्टः कस्मात् ॥ भाष्य ४.९:३३ * सर्वज्ञवचनादविसंवादित्वाच्च ॥ भाष्य ४.९:३४ * नहि प्रत्यक्षदर्शिनां वचनानि विसंवदन्तीत्यर्थः ॥ भाष्य ४.९:३५ * आह अस्मिन् क्रमे उत्तमत्वेन व्याख्यायमानं क आद्यः शोधकः ॥ भाष्य ४.९:३६ * केन वा इदं विधानं चीर्णम् ॥ भाष्य ४.९:३७ * आचरता वा किं फलं प्राप्तम् ॥ भाष्य ४.९:३८ * सोऽस्मत्प्रत्ययार्थं वाच्यः ॥ भाष्य ४.९:३९ * तदुच्यते ॥ भाष्य ४.९:४० ********************************************** इन्द्रो वा अग्रे असुरेषु पाशुपतमचरत् ॥ ४.१० ॥ * अत्र देवतानां राजा इन्द्रः ॥ भाष्य ४.१०:१ * कथं गम्यते असुरेष्वाचरणवचनात् ॥ भाष्य ४.१०:२ * ब्राह्मणश्चायमिन्द्रः श्रेष्ठः ॥ भाष्य ४.१०:३ * सूत्रे ब्राह्मणग्रहणात्शूद्रप्रतिषेधाच्च ॥ भाष्य ४.१०:४ * इदि परमैश्वर्ये धातुः तस्येन्द्रः ॥ भाष्य ४.१०:५ * इन्द्र उत्कृष्टः श्रेष्ठः देवगन्धर्वयक्षराक्षसपितृपिशाचादीनां श्रेष्ठो न तु ब्रह्मादीनाम् ॥ भाष्य ४.१०:६ * किं तु स्वर्गिणां मध्ये ऐश्वर्येण विद्यया आज्ञया चेत्यतः श्रेष्ठत्वादिन्द्रः ॥ भाष्य ४.१०:७ * वाशब्दः सम्भावने ॥ भाष्य ४.१०:८ * अन्यैरपि देवश्रेष्ठैरिदं विधानमाचीर्णम् ॥ भाष्य ४.१०:९ * कुतस्तर्हि युष्मदादिभिर्मनुष्यमात्रैः ॥ भाष्य ४.१०:१० * तस्मात्संभाव्योऽयमर्थः ॥ भाष्य ४.१०:११ * आह कदा चीर्णमिति ॥ भाष्य ४.१०:१२ * उच्यतेऽग्रे ॥ भाष्य ४.१०:१३ * अत्राग्र इति पूर्वकालमधिकुरुते ॥ भाष्य ४.१०:१४ * कुशिकेशानसम्बन्धात्प्राक् ॥ भाष्य ४.१०:१५ * प्रथमममरैश्चीर्णम् ॥ भाष्य ४.१०:१६ * कृतत्रेताद्वापरादिषु युगेष्वित्यर्थः ॥ भाष्य ४.१०:१७ * आह केष्वाचीर्णमिति ॥ भाष्य ४.१०:१८ * उच्यते असुरेषु ॥ भाष्य ४.१०:१९ * अत्रासुरा नाम सुरेतराः स्तेययुक्ताः ॥ भाष्य ४.१०:२० * प्राणापहरणाद्वा असुराः प्रजापतिपुत्रा विज्ञेयाः ॥ भाष्य ४.१०:२१ * असुरेष्विति सामीपिकं संनिधानम् ॥ भाष्य ४.१०:२२ * असुरसमीपे असुराभ्याशे असुराणामध्यक्ष इत्यर्थः ॥ भाष्य ४.१०:२३ * आह किं तदिति ॥ भाष्य ४.१०:२४ * उच्यते पाशुपतम् ॥ भाष्य ४.१०:२५ * अत्र पशुपतिनोक्तपरिग्रहाधिकारेषु वर्तत इति पाशुपतम् ॥ भाष्य ४.१०:२६ * पशुपतिर्वास्मिन् चिन्त्यत इति पाशुपतम् ॥ भाष्य ४.१०:२७ * पशुपतिप्रापकत्वाद्वा पाशुपतम् ॥ भाष्य ४.१०:२८ * पाशुपतमिति समस्तस्य सम्पूर्णस्य विधानस्यैतद्ग्रहणम् ॥ भाष्य ४.१०:२९ * कस्मात् ॥ भाष्य ४.१०:३० * व्यक्तलिङ्गपूर्वकत्वादव्यक्तादिक्रमस्य ॥ भाष्य ४.१०:३१ * तस्मात्कृत्स्नमिदमेव विधानमाचीर्णमिन्द्रेण दुःखान्तार्थिना शुद्धिवृद्ध्यर्थम् ॥ भाष्य ४.१०:३२ * धर्मबाहुल्यात्सुराणां भुव्याचीर्णम् ॥ भाष्य ४.१०:३३ * अचरदित्यतीतः कालः ॥ भाष्य ४.१०:३४ * अतीते काले चीर्णवानित्यर्थः ॥ भाष्य ४.१०:३५ * आह इन्द्रेणासुरेष्वाचरता किं फलं प्राप्तम् ॥ भाष्य ४.१०:३६ * तदुच्यते ॥ भाष्य ४.१०:३७ ********************************************** स तेषामिष्टापूर्तमादत्त ॥ ४.११ ॥ * स इतीन्द्रग्रहणं तेषामित्यसुरनिर्देशः ॥ भाष्य ४.११:१ * इष्टापूर्तमिति द्वंद्वसमासः ॥ भाष्य ४.११:२ * इष्टं च पूर्तं चेष्टापूर्तं तत्र यन्मन्त्रपूर्वकेण विधिना दत्तं हुतं स्तुत्यादिनिष्पन्नं सुकृतं तदिष्टम् ॥ भाष्य ४.११:३ * यदमन्त्रपूर्वकेणैव तत्पूर्तम् ॥ भाष्य ४.११:४ * इन्द्रेणासुरेभ्यः केनोपायेन दत्तमिति ॥ भाष्य ४.११:५ * उच्यते ॥ भाष्य ४.११:६ ********************************************** मायया सुकृतया समविन्दत ॥ ४.१२ ॥ * क्राथनस्पन्दनादिप्रयोगैः धिक्कृतस्य निद्राविष्टो वायुसंस्पृष्टो मन्दकारी असम्यक्कारी असम्यग्वादीति योऽयं दुष्टशब्दोऽभियोगशब्दश्च निष्पद्यते तस्मिन्ननृते मायासंज्ञा ॥ भाष्य ४.१२:१ * मानसकायिकाभियोगे च ॥ भाष्य ४.१२:२ * मायया इति तृतीया ॥ भाष्य ४.१२:३ * सुकृतया इति ॥ भाष्य ४.१२:४ * सु प्रशंसायां तया सुकृतया सम्यक्प्रयुक्तयेति साधकसाधनप्राधान्यम् ॥ भाष्य ४.१२:५ * अविन्दत इति प्राप्तौ प्राधान्ये च ॥ भाष्य ४.१२:६ * स तेषामिष्टापूर्तमादत्तेति ॥ भाष्य ४.१२:७ * उक्तं हि । आक्रोशमानो नाक्रोशेन्मन्युरेव तितिक्षति । स तेषां दुष्कृतं दत्त्वा सुकृतं चास्य विन्दति ॥ भाष्य ४.१२:८ * आह उत्तम इन्द्रः ॥ भाष्य ४.१२:९ * स तेषामिष्टापूर्तमित्युक्ते परापदेशेनास्य वृत्तिर्निर्गुणीकृता ॥ भाष्य ४.१२:१० * अथात्मापदेशोऽत्र किमस्ति नेति ॥ भाष्य ४.१२:११ * उच्यते अस्ति ॥ भाष्य ४.१२:१२ * यस्मादाह ॥ भाष्य ४.१२:१३ ********************************************** निन्दा ह्येषानिन्दा तस्मात् ॥ ४.१३ ॥ * अत्रावमानपरिभवाद्या निन्दा ॥ भाष्य ४.१३:१ * कुत्सा गर्हा इत्यर्थः ॥ भाष्य ४.१३:२ * शब्दो निन्दोत्तमोत्कर्षोपक्षेपे द्रष्टव्यः ॥ भाष्य ४.१३:३ * उत्तमाधिकाराद्गम्यते ॥ भाष्य ४.१३:४ * एषा इत्यतिक्रान्तापेक्षणे ॥ भाष्य ४.१३:५ * अवमानपरिभवपरिवादाद्या निन्देत्यर्थः ॥ भाष्य ४.१३:६ * अनिन्दा इत्यकारो निन्दितत्वं प्रतिषेधति ॥ भाष्य ४.१३:७ * अनिन्दा अकुत्सा अगर्हा इत्यर्थः ॥ भाष्य ४.१३:८ * अत्र तस्माच्छब्दः पूर्वोत्तरं चापेक्षते ॥ भाष्य ४.१३:९ * तत्र पूर्वाकाङ्क्षायां तावत्कृत्स्ना निन्दाप्रकरणगुणवचने ॥ भाष्य ४.१३:१० * यस्मादिन्द्रस्यापि शुद्धिवृद्धिकारिणी आत्मापदेशेन परापदेशेन च भगवता असन्मानचरिर्गुणीकृता तस्मादित्यर्थः ॥ भाष्य ४.१३:११ * आह निराकाङ्क्षानिर्देशात्संदेहो यथा यथा वर्णितं तथा तथा च व्याख्यातम् ॥ भाष्य ४.१३:१२ * निन्दाया अनिन्दितत्वं गुणं ज्ञात्वा साधकेन किं कर्तव्यम् ॥ भाष्य ४.१३:१३ * तदुच्यते ॥ भाष्य ४.१३:१४ ********************************************** निन्द्यमानश्चरेत् ॥ ४.१४ ॥ * अत्र निन्दा पूर्वोक्ता ॥ भाष्य ४.१४:१ * निन्द्यमानेनैव निन्दायाः वर्तमानकाल इत्यर्थः ॥ भाष्य ४.१४:२ * चरेदित्यार्जनमधिकुरुते ॥ भाष्य ४.१४:३ * धर्मार्जने नियोगे च ॥ भाष्य ४.१४:४ * संशयान्यत्वाच्चापुनरुक्तश्चरिशब्दो द्रष्टव्यः ॥ भाष्य ४.१४:५ * अत्रेदमानुषङ्गिकमसन्मार्गचरिप्रकरणं परिसमाप्तम् ॥ भाष्य ४.१४:६ * आह निन्द्यमानश्चरेदित्युक्त्वा आद्यं विधानमाचरतः कोऽर्थो निष्पद्यते ॥ भाष्य ४.१४:७ * निष्पन्नेन वा कथमभिलप्यते ॥ भाष्य ४.१४:८ * तदुच्यते ॥ भाष्य ४.१४:९ ********************************************** अनिन्दितकर्मा ॥ ४.१५ ॥ * अत्र चर्योत्तरसम्बन्धाद्गम्यते यदेतदनिन्दितं कर्म धर्मः स एव निन्द्यमानस्याचरतो निष्पद्यते ॥ भाष्य ४.१५:१ * अतः अनिन्दितकर्मा भवतीत्यर्थः ॥ भाष्य ४.१५:२ * आह निन्द्यमानस्याचरतोऽनिन्दितं कर्म भवतीति क्व सिद्धम् ॥ भाष्य ४.१५:३ * तदुच्यते इह यस्मादाह ॥ भाष्य ४.१५:४ ********************************************** सर्वविशिष्टोऽयं पन्थाः ॥ ४.१६ ॥ * अत्र अयमिति प्रत्यक्षे ॥ भाष्य ४.१६:१ * यथायं पुरुषः ॥ भाष्य ४.१६:२ * यथाविधिश्चरिरिति याः क्रियाः अत्राधिकृतस्यानिन्दितं कर्म भवतीत्याह भगवान् ॥ भाष्य ४.१६:३ ********************************************** सत्पथः ॥ ४.१७ ॥ * कस्मात् । रुद्रसमीपप्रापणसामर्थ्यात् ॥ भाष्य ४.१७:१ * अनावृत्तिप्रापणसामर्थ्याच्चाविकलः ॥ भाष्य ४.१७:२ * तस्मात्सर्वज्ञवचनाविसंवादित्वाच्चायं सत्पथ इत्यर्थः ॥ भाष्य ४.१७:३ * आह किमन्यत्र पन्थानो न सन्ति इति ॥ भाष्य ४.१७:४ * उच्यते सन्ति ॥ भाष्य ४.१७:५ * किंतु ॥ भाष्य ४.१७:६ ********************************************** कुपथास्त्वन्ये ॥ ४.१८ ॥ * अत्र कु कुत्सायां भवति ॥ भाष्य ४.१८:१ * कस्मात् ॥ भाष्य ४.१८:२ * कुशब्दप्रयोगाद्गम्यते ॥ भाष्य ४.१८:३ * कुपुरुषवत् ॥ भाष्य ४.१८:४ * पन्थानो विधय उपाया इत्यर्थः ॥ भाष्य ४.१८:५ * तुशब्दोऽनावृत्त्युत्कर्षे ॥ भाष्य ४.१८:६ * अन्ये इति ॥ भाष्य ४.१८:७ * गृहस्थब्रह्मचारिवानप्रस्थभिक्षुपाषाण्डिनां पन्थानः ॥ भाष्य ४.१८:८ * ते कुपथाः ॥ भाष्य ४.१८:९ * न ॥ भाष्य ४.१८:१० * आह अयमेव सत्पथः शेषाः कुपथा इति क्व सिद्धम् ॥ भाष्य ४.१८:११ * किं वास्य सत्पथत्वम् ॥ भाष्य ४.१८:१२ * शेषाणां वा कुपथत्वं किमिति ॥ भाष्य ४.१८:१३ * उच्यते इह ॥ भाष्य ४.१८:१४ * यस्मादाह ॥ भाष्य ४.१८:१५ ********************************************** अनेन विधिना रुद्रसमीपं गत्वा ॥ ४.१९ ॥ * अत्र अनेन इत्यनपेक्षणे । विधिना भस्मस्नानक्राथनादिनोपायेनेत्यर्थः ॥ भाष्य ४.१९:१ * विधिनेति तृतीया ॥ भाष्य ४.१९:२ * रुद्र इति कालोपदेशे ॥ भाष्य ४.१९:३ * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्य ४.१९:४ * समीपमिति योगपर्यायः ॥ भाष्य ४.१९:५ * कथं गम्यते ॥ भाष्य ४.१९:६ * विध्यनन्तरोक्तत्वात् ॥ भाष्य ४.१९:७ * सति विधिविषयत्वे पुरुषेश्वरयोर्विषयाधिकारकृतं वियोगं दृष्ट्वा ज्ञानपरिदृष्टेन विधिनाध्ययनध्यानाधिकृतो विशुद्धभावः समीपस्थ इत्यर्थः ॥ भाष्य ४.१९:८ * गतिः प्राप्तिर्भावस्येत्यर्थः ॥ भाष्य ४.१९:९ * त्वा इति विधिकर्मणोर्निष्ठा ॥ भाष्य ४.१९:१० * आह अत्रैवं विध्याचरणं समीपगमनं च कस्योपदिश्यते ॥ भाष्य ४.१९:११ * उच्यते न तीर्थयात्रादिधर्मवत्सर्वेषाम् ॥ भाष्य ४.१९:१२ * किंतु संस्कारवद्ब्राह्मणस्यैव ॥ भाष्य ४.१९:१३ * यस्मादाह ॥ भाष्य ४.१९:१४ ********************************************** न कश्चिद्ब्राह्मणः पुनरावर्तते ॥ ४.२० ॥ * अत्र नकारोपदेशोऽन्याचरणप्रतिपत्तिप्रतिषेधार्थः ॥ भाष्य ४.२०:१ * कश्चिदिति गृहस्थाद्यः ॥ भाष्य ४.२०:२ * स्थानमात्रवैलक्षण्यदर्शनाद्ब्राह्मणेष्वेव कश्चिच्छब्दः ॥ भाष्य ४.२०:३ * गृहस्थो ब्रह्मचारी वानप्रस्थो भिक्षुरेकवेदो द्विवेदस्त्रिवेदश्चतुर्वेदो गायत्रीमात्रसारो वानेन विधिना रुद्रसमीपं प्राप्तः सन्न कश्चिद्ब्राह्मणः पुनरावर्तत इत्यर्थः ॥ भाष्य ४.२०:४ * ब्राह्मणग्रहणं ब्राह्मण्यावधारणार्थं ब्राह्मण एव नान्य इत्यर्थः ॥ भाष्य ४.२०:५ * क्षेत्रज्ञे च ब्राह्मणसंज्ञा ॥ भाष्य ४.२०:६ * कस्मात् ॥ भाष्य ४.२०:७ * उपचयजन्मयोगात्संस्कारयोगात्श्रुतयोगाच्च ब्राह्मणः ॥ भाष्य ४.२०:८ * पुनःशब्दः पुनरावृत्तिप्रतिषेधे ॥ भाष्य ४.२०:९ * यथा पूर्वसंज्ञानादिभिर्गत्वा आवर्तते पुनः पुनः तथानेन विधिना रुद्रसमीपं गत्वा न सकृदावर्तते ॥ भाष्य ४.२०:१० * पुनः पुनः सर्वथापि नावर्तत इत्यर्थः ॥ भाष्य ४.२०:११ * आङिति स्वशास्त्रोक्तमर्यादामधिकुरुते अभिविध्यर्थं च ॥ भाष्य ४.२०:१२ * ये चानेन विधिनाक्षपिताज्ञानकलुषपापमायादयः क्षीणाः ते पुनः पुनरावर्तन्ते ॥ भाष्य ४.२०:१३ * न तैः सह संयोगो भवति ॥ भाष्य ४.२०:१४ * न चापरं जन्म प्रतिपद्यत इत्यर्थः ॥ भाष्य ४.२०:१५ * एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ भाष्य ४.२०:१६ ********************************************** अत्रेदं ब्रह्म जपेत् ॥ ४.२१ ॥ * अस्य पूर्वोक्तोऽर्थः ॥ भाष्य ४.२१:१ * आह किं पुनस्तद्ब्रह्म ॥ भाष्य ४.२१:२ * तदुच्यते कारणादिभावेनोक्तस्य भगवत एकत्वं साधको ज्ञात्वा तत्साधनमारभते ॥ भाष्य ४.२१:३ ********************************************** तत्पुरुषाय विद्महे ॥ ४.२२ ॥ * अत्र पूर्वं कारणत्वबहुत्वनानात्वेनोपदिष्टस्य परामर्शः तदिति ॥ भाष्य ४.२२:१ * पुरुष इति पौरुष्यानुपूरणाच्च पुरुषः ॥ भाष्य ४.२२:२ * पौरुष्यमस्यानेकेषु रूपेष्ववस्थानात् ॥ भाष्य ४.२२:३ * तत्संस्थानि रूपाणि अघोरादीनि ॥ भाष्य ४.२२:४ * तत्पुरुषायेति चतुर्थी ॥ भाष्य ४.२२:५ * यथा ग्रामाय तत्त्वं ज्ञातुमिच्छति तथा पुरुषाय तत्त्वं ज्ञातुमिच्छति ॥ भाष्य ४.२२:६ * विद्मह इति ॥ भाष्य ४.२२:७ * विद ज्ञाने ॥ भाष्य ४.२२:८ * विद्महे जानीमहे उपलभामह इत्यर्थः ॥ भाष्य ४.२२:९ * आह पुरुषबहुत्वात्संदेहः ॥ भाष्य ४.२२:१० * अथ कतमस्मै पुरुषाय ॥ भाष्य ४.२२:११ * तदुच्यते ॥ भाष्य ४.२२:१२ ********************************************** महादेवाय धीमहि ॥ ४.२३ ॥ * अत्र महादेवत्वं च पूर्वोक्तं महादेवायेति चतुर्थी ॥ भाष्य ४.२३:१ * धीमहि इति ॥ भाष्य ४.२३:२ * धीङ्संश्लेषणे ॥ भाष्य ४.२३:३ * ध्यायेमहि लीयामहे ज्ञानक्रियाशक्तिभ्यां संयुज्यामह इत्यर्थः ॥ भाष्य ४.२३:४ * अत्र धी इति ज्ञानशक्तिपर्यायः ॥ भाष्य ४.२३:५ * यया सर्वपदार्थानां तत्त्वमधिगच्छति सा ज्ञानशक्तिः ॥ भाष्य ४.२३:६ * महि इति क्रियाशक्तिपर्यायः ॥ भाष्य ४.२३:७ * यया विधियोगाचरणसमर्थो भवति सा क्रियाशक्तिरित्यर्थः ॥ भाष्य ४.२३:८ * आह अथैते दृक्क्रियाशक्ती महादेवात्साधकः किं स्वशक्तित आसादयति आहोस्वित्परशक्तितः उतोभयशक्तितः ॥ भाष्य ४.२३:९ * तदुच्यते परशक्तितः ॥ भाष्य ४.२३:१० * यस्मादाह ॥ भाष्य ४.२३:११ ********************************************** तन्नो रुद्रः प्रचोदयात् ॥ ४.२४ ॥ * तदिति दृक्क्रियाशक्त्योर्ग्रहणम् ॥ भाष्य ४.२४:१ * न इत्यात्मापदेशे ॥ भाष्य ४.२४:२ * अस्माकमित्यर्थः ॥ भाष्य ४.२४:३ * रुद्र इति कारणापदेशे ॥ भाष्य ४.२४:४ * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्य ४.२४:५ * प्र इत्यादिकर्मणि ॥ भाष्य ४.२४:६ * चुद प्रेरणे ॥ भाष्य ४.२४:७ * चोदनं नाम ज्ञानक्रियाशक्तिसंयोगः ॥ भाष्य ४.२४:८ * यादिति लिप्सा ॥ भाष्य ४.२४:९ * संयोजयस्व मामित्यर्थः ॥ भाष्य ४.२४:१० * उक्तं हि रुद्रस्येच्छापूर्वको यो योगो ज्ञानक्रियाशक्तिभ्यां पश्वादिषु सम्भवः तच्चोदनमाहुराचार्याः ॥ भाष्य ४.२४:११ ********************************************** ড়ाशुपतसूत्र, ५ असङ्गः ॥ ५.१ ॥ * अत्र अकारः सङ्गप्रतिषेधे ॥ भाष्य ५.१:१ * अत्र सङ्गो नाम यदेतत्पुरुषे विषयित्वम् ॥ भाष्य ५.१:२ * तेन विषयित्वेन योगादधर्मेण चायं पुरुषो यदा अध्ययनध्यानादिभ्यश्च्यवति ॥ भाष्य ५.१:३ * दृष्टान्तश्रवणप्रेक्षणलक्षणो वनगजवत्त्रैकाल्यमित्यर्थः ॥ भाष्य ५.१:४ * असङ्गित्वमप्यतीतानागतवर्तमानानां विषयाणामनुचिन्तनं भिक्षुवत् ॥ भाष्य ५.१:५ * एवं महेश्वरे भावस्थितिस्तदसङ्गित्वमित्यर्थः ॥ भाष्य ५.१:६ * आह किमसङ्गित्वमेवैकमुक्तं नान्यल्लक्षणम् ॥ भाष्य ५.१:७ * उच्यते यस्मादाह ॥ भाष्य ५.१:८ ********************************************** योगी ॥ ५.२ ॥ * इति ॥ भाष्य ५.२:१ * अत्र योगो नामात्मेश्वरसंयोगो योगः प्रत्येतव्यः ॥ भाष्य ५.२:२ * उक्तं हि । शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गतिवादितैः । क्रियमाणैर्न बुध्येत एतद्युक्तस्य लक्षणम् ॥ भाष्य ५.२:३ * इति ॥ भाष्य ५.२:४ * आह किं लक्षणद्वयमेवात्र युक्तस्योच्यते ॥ भाष्य ५.२:५ * न ॥ भाष्य ५.२:६ * यस्मादाह ॥ भाष्य ५.२:७ ********************************************** नित्यात्मा ॥ ५.३ ॥ * अत्र नित्यत्वविशेषणेनानित्यत्वं निवर्तते ॥ भाष्य ५.३:१ * नित्यत्वं नाम सति विभुत्वे पुरुषेश्वरयोर्मनसा सह गतस्यात्मताभावस्य वृत्त्याकारस्य विषयं प्रति क्रमोऽक्षोपोऽवस्थानं वृक्षशकुनिवत् ॥ भाष्य ५.३:२ * तस्मिन्निर्वृत्ते महेश्वरे युक्तो नित्य इत्युच्यते ॥ भाष्य ५.३:३ * आत्मा इति क्षेत्रज्ञमाह ॥ भाष्य ५.३:४ * कथं गम्यते ॥ भाष्य ५.३:५ * चित्तस्थित्युपदेशाद्योगार्थं विद्याचरणोपदेशादसङ्गयोगियुक्तात्माजमैत्रादीनां चेतने सम्भवात्न त्वचेतनेषु कार्यकरणप्रधानादिषु ॥ भाष्य ५.३:६ * तस्मिंश्चेतने आत्मशब्दः ॥ भाष्य ५.३:७ * आत्मा च कस्मात् ॥ भाष्य ५.३:८ * अततीत्यात्मा ॥ भाष्य ५.३:९ * आपूर्य कार्यकरणं विषयांश्चेतयतीत्यात्मा ॥ भाष्य ५.३:१० * उक्तं हि । यदाप्नोति यदादत्ते यच्चात्ति विषयान् पुनः । यच्चास्य सततं भावः तस्मादात्मेति संज्ञितः ॥ भाष्य ५.३:११ * स च श्रोता स्प्रष्टा द्रष्टा रसयिता घ्राता मन्ता वक्ता बोद्धा इत्येवमादिः ॥ भाष्य ५.३:१२ * उक्तं हि । पुरुषश्चेतनो भोक्ता क्षेत्रज्ञः पुद्गलो जनः । अणुर्वेदोऽमृतः साक्षी जीवात्मा परिभूः परः ॥ भाष्य ५.३:१३ * इति । तस्य सुखदुःखेच्छाद्वेषप्रयत्नचैतन्यादिभिर्लिङ्गैरधिगमः क्रियत इत्यर्थः ॥ भाष्य ५.३:१४ * आह किं लक्षणत्रयमेवास्य युक्तस्योच्यते ॥ भाष्य ५.३:१५ * न यस्मादाह ॥ भाष्य ५.३:१६ ********************************************** अजः ॥ ५.४ ॥ * अत्र अज इत्यर्थान्तरप्रादुर्भावप्रतिषेधोऽभिधीयते ॥ भाष्य ५.४:१ * अत्रार्थान्तरं नाम शब्दस्पर्शरूपरसगन्धान्तरमध्ययनध्यानस्मरणादयः ॥ भाष्य ५.४:२ * तेषु न जायत इति अजः ॥ भाष्य ५.४:३ * आह किं लक्षणचतुष्कमेवास्य युक्तस्योच्यते ॥ भाष्य ५.४:४ * न ॥ भाष्य ५.४:५ * यस्मादाह ॥ भाष्य ५.४:६ ********************************************** मैत्रः ॥ ५.५ ॥ * अत्र मैत्र इति समतायां भवति ॥ भाष्य ५.५:१ * यथा मैत्र आदित्यः ॥ भाष्य ५.५:२ * सर्वभूतस्थिते च महेश्वरे स्थितचित्तः इच्छाद्वेषविनिवृत्तोऽप्रवृत्तिमान्मैत्र इत्युच्यते ॥ भाष्य ५.५:३ * तस्मात्कार्यकरणवानेव चित्तस्थितिसमकालमेवासङ्गादिभावेन जायते ॥ भाष्य ५.५:४ * आह अथ कथं पुनरेतद्गम्यते ॥ भाष्य ५.५:५ * यथा कार्यकरणवानेव चित्तस्थितिसमकालमेवासङ्गादिभावेन जायते ॥ भाष्य ५.५:६ * उच्यते गम्यते ॥ भाष्य ५.५:७ * यस्मादाह ॥ भाष्य ५.५:८ ********************************************** अभिजायते ॥ ५.६ ॥ * अत्र अभिशब्दो विशेषणे ॥ भाष्य ५.६:१ * को विशेष इति चेत् ॥ भाष्य ५.६:२ * तदुच्यते ॥ भाष्य ५.६:३ * यस्मादयं सङ्गी अयोगी अनित्यात्मा अनजोऽमैत्रश्च भूत्वा असङ्गादिभावेन जायत इत्येष विशेषः ॥ भाष्य ५.६:४ * जायते इति ॥ भाष्य ५.६:५ * जनी प्रादुर्भावे ॥ भाष्य ५.६:६ * तस्मात्कार्यकरणवानेव चित्तस्थितिसमकालमेवासङ्गादिभावेन युगपज्जायते अवश्यादिवदित्यर्थः ॥ भाष्य ५.६:७ * असङ्गादिभावे कोऽसावभ्युपायो येन जायते ॥ भाष्य ५.६:८ * उच्यते ॥ भाष्य ५.६:९ ********************************************** इन्द्रियाणामभिजयात् ॥ ५.७ ॥ * अत्र जितता जयः ॥ भाष्य ५.७:१ * तस्माज्जयादसङ्गतादि भवति ॥ भाष्य ५.७:२ * अत्र परिग्रहतयेश्वराणि इन्द्रियाणि बुद्ध्यादीनि वागन्तानि त्रयोदश करणानि ॥ भाष्य ५.७:३ * तेषामभिजयादित्यर्थः ॥ भाष्य ५.७:४ * आह कथं बुद्धिसिद्धिरिति चेत् ॥ भाष्य ५.७:५ * तदुच्यते सिद्धत्वात् ॥ भाष्य ५.७:६ * अत्र मतिबुद्धिपिधानस्थापनोद्देशाद्घटपटवत्सिद्धत्वाच्च बुद्धिः सिद्धा तथा परोपदेशात्स्वात्मपरात्मप्रतिविभागदर्शनात्सुरोऽहं नरोऽहमिति भिन्नवृत्तित्वाच्चाहंकारः सिद्धः ॥ भाष्य ५.७:७ * तथा मनः प्रवर्तते मनोजवी मनोऽमन इति संकल्पविकल्पवृत्तिनानात्वं च सिद्धम् ॥ भाष्य ५.७:८ * एवं त्रिकालवृत्त्यन्तःकरणं पुरुषस्य व्याख्यातम् ॥ भाष्य ५.७:९ * तथा बुद्धीन्द्रियाणां श्रोत्रं व्याख्यातम् ॥ भाष्य ५.७:१० * परपरिवादादिवचनादुच्चैरुभयथा प्रमुखे द्विरधिष्ठाने संनिविष्टं सामन्ताच्छब्दव्यञ्जनसमर्थं सिद्धम् ॥ भाष्य ५.७:११ * तथातितपोपदेशात्त्वगन्तर्बहिश्च शरीरं व्याप्य संनिविष्टा स्पर्शव्यञ्जनसमर्था सिद्धा ॥ भाष्य ५.७:१२ * तथा मूत्रपुरीषदर्शनप्रतिषेधात्कृतान्नादिवचनाच्च चक्षुः उच्चैरुभयथा प्रमुखे द्विरधिष्ठाने संनिविष्टं घटरूपादि व्यञ्जनसमर्थं सिद्धम् ॥ भाष्य ५.७:१३ * तथा मांसलवणोपदेशाज्जिह्वा तन्मुखे मांसपेश्यां संनिविष्टा रसज्ञानजननसमर्था सिद्धा ॥ भाष्य ५.७:१४ * तथा प्राणायामोपदेशाद्घ्राणं प्रमुखे उच्चैरुभयथा द्विरधिष्ठाने संनिविष्टं गन्धग्रहणसमर्थं सिद्धम् ॥ भाष्य ५.७:१५ * एवमधिकारिवृत्तिभिर्बुध्यत्येभिः पुरुष इति बुद्धीन्द्रियाणि ॥ भाष्य ५.७:१६ * तथा कर्मेन्द्रियाणि ॥ भाष्य ५.७:१७ * मण्टनविहरणोपदेशात्पादेन्द्रियमधस्ताद्द्विरधिष्ठाने संनिविष्टं गमनक्रियासमर्थं सिद्धम् ॥ भाष्य ५.७:१८ * तथा मूत्रपुरीषदर्शनप्रतिषेधात्पाय्विन्द्रियं गुह्यप्रदेशे संनिविष्टमुत्सर्गक्रियासमर्थं सिद्धम् ॥ भाष्य ५.७:१९ * तथा स्त्रीप्रतिषेधादुपस्थेन्द्रियं त्रिवलीगुह्यप्रदेशसंनिविष्टमानन्दक्रियासमर्थं सिद्धम् ॥ भाष्य ५.७:२० * तथा अपि तत्कर्मोपदेशाथस्तेन्द्रियमुच्चैरुभयथा द्विरधिष्ठाने भुजान्तर्देशे संनिविष्टमादानक्रियासमर्थं सिद्धम् ॥ भाष्य ५.७:२१ * तथा अपि तद्भाषणोपदेशाद्वागिन्द्रियं वाक्तालुजिह्वादिषु स्थानेषु संनिविष्टं वचनक्रियासमर्थं सिद्धम् ॥ भाष्य ५.७:२२ * अत्र विकारतद्वृत्तिभिः कर्मोत्पत्तिः पुरुषे इति कर्मेन्द्रियाणि एवमेतानि त्रयोदश करणानीन्द्रियाणि सूत्रतो व्याख्यातानि ॥ भाष्य ५.७:२३ * कस्मात् ॥ भाष्य ५.७:२४ * इन्द्रियाणामिति सामान्यग्रहणाद्विकरणवत्सामान्यप्रतिषेधाच्च ॥ भाष्य ५.७:२५ * इन्द्रियाणामिति षष्ठीबहुवचनम् ॥ भाष्य ५.७:२६ * उक्तं हि । आदानाद्ग्रहणात्त्यागाद्रङ्गणाद्गमनात्तथा । इङ्गनाद्रवणाच्चैव तस्मादिन्द्रियमुच्यते ॥ भाष्य ५.७:२७ * अभिजयादिति ॥ भाष्य ५.७:२८ * अभिशब्दः अत्यन्तविजये वशीकरणे च ॥ भाष्य ५.७:२९ * आक्रम्य वशीकर्तव्यानि ॥ भाष्य ५.७:३० * वायुकामक्रोधपाटलिपुत्रवत् ॥ भाष्य ५.७:३१ * तस्मादकुशलेभ्यो व्यावर्तयित्वा कामतः कुशलं योजितानि तदा जितानि भवन्ति ॥ भाष्य ५.७:३२ * तस्मादुक्तमिन्द्रियाणामभिजयादिति असङ्गादिजन्मनिमित्तत्वात्पञ्चमी द्रष्टव्या ॥ भाष्य ५.७:३३ * आह अन्यत्र सांख्ययोगादीनामसङ्गादियुक्ताः मुक्ताः शान्तिं प्राप्ताः ॥ भाष्य ५.७:३४ * निरभिलप्या मुक्ता इत्युच्यन्ते मुक्त एव न युक्त इति क्व सिद्धम् ॥ भाष्य ५.७:३५ * तदुच्यते इह यस्मादाह ॥ भाष्य ५.७:३६ ********************************************** रुद्रः प्रोवाच तावत् ॥ ५.८ ॥ * तत्र रुद्र इति कारणापदेशे ॥ भाष्य ५.८:१ * रुद्रत्वं पूर्वोक्तम् ॥ भाष्य ५.८:२ * प्र इत्यभिधानविशुद्धौ ॥ भाष्य ५.८:३ * प्रसन्नेन्द्रियवत् ॥ भाष्य ५.८:४ * वच व्यक्तायां वाचि ॥ भाष्य ५.८:५ * प्रोवाच इति ॥ भाष्य ५.८:६ * एवं यत्सांख्यं योगश्च वर्णयति असङ्गादियुक्ताः मुक्ताः शान्तिं प्राप्ता इति तदविशुद्धं तेषां दर्शनम् ॥ भाष्य ५.८:७ * तैमिरिकस्य चक्षुषश्चन्द्रदर्शनवत् ॥ भाष्य ५.८:८ * अयं तु युक्त एव न मुक्त इति विशुद्धमेतद्दर्शनं द्रष्टव्यम् ॥ भाष्य ५.८:९ * कस्मात् ॥ भाष्य ५.८:१० * सर्वज्ञवचनादविसंवादित्वाच्चैतद्गम्यम् ॥ भाष्य ५.८:११ * एवमेतन्नान्यथेत्यर्थः ॥ भाष्य ५.८:१२ * किंचान्यदिदमथशब्दादि शिवान्तं प्रवचनं रुद्रप्रोक्तं तावत्सर्वतन्त्राणां श्रेष्ठम् ॥ भाष्य ५.८:१३ * तस्मात्कारणशास्त्रयोः परप्रमाणभावोऽवधार्यत इत्यर्थः ॥ भाष्य ५.८:१४ * अत्र श्लोको निर्वचनः ॥ भाष्य ५.८:१५ * आह किमेतानीन्द्रियाणि परिज्ञानमात्रादेव जितानि भवन्ति प्रधानवत् ॥ भाष्य ५.८:१६ * तदुच्यते न ज्ञानेन वचनादिभिरेषां जयः कर्तव्यः यस्मादेषां जये भगवता वसत्यर्थवृत्तिबलक्रियालाभाय वसता इत्यतस्तज्जये वसत्यर्थ एव तावदुच्यते ॥ भाष्य ५.८:१७ * यस्मादाह ॥ भाष्य ५.८:१८ ********************************************** शून्यागारगुहावासी ॥ ५.९ ॥ * इति ॥ भाष्य ५.९:१ * अत्र शून्यमेवागारं शून्यागारम् ॥ भाष्य ५.९:२ * शून्यं विविक्तं निर्जनमित्यर्थः ॥ भाष्य ५.९:३ * आगारमिति गृहपर्यायः आगारं गृहं वेश्म सदनमिति पर्यायः ॥ भाष्य ५.९:४ * गुहू संवरणे ॥ भाष्य ५.९:५ * प्रविष्टं साधकमावरयति गोपयतीति गुहा ॥ भाष्य ५.९:६ * आह आवरकत्वाविशेषाच्छून्यागारगुहयोरविशेष इति चेत्तदुच्यते मृत्तृणकाष्ठादिकृतमगारं पर्वतगुहाद्या गुहा ॥ भाष्य ५.९:७ * तस्मान्नाविशेष इति ॥ भाष्य ५.९:८ * यथा सति विभुत्वे ज्ञत्वं साधर्म्यं पुरुषेश्वरयोः सर्वज्ञत्वतो विशेषः ॥ भाष्य ५.९:९ * तस्मादायतनेऽविविक्तदोषं दृष्ट्वा शून्यागारे गुहायां वा यथोपपत्तितो विचार्य विविक्तं विवेच्य यन्मात्रस्थानासनशयनादिभिरुपजीवति तन्मात्रं संस्करणमर्यादयोपयोगक्रियाभिनिविष्टेन वस्तव्यम् ॥ भाष्य ५.९:१० * वसतिसंयोगाद्गुहावासी भवति ॥ भाष्य ५.९:११ * पुलिनवासिवत् ॥ भाष्य ५.९:१२ * आह तत्कथं ज्ञेयं यथा जितानीन्द्रियाणि ॥ भाष्य ५.९:१३ * तेषां जितानां वा किं लक्षणम् ॥ भाष्य ५.९:१४ * तदुच्यते ॥ भाष्य ५.९:१५ ********************************************** देवनित्यः ॥ ५.१० ॥ * अत्र देवो भगवान् ॥ भाष्य ५.१०:१ * तत्र यदास्य भगवति देवे नित्यता कथम् ॥ भाष्य ५.१०:२ * अध्ययनध्यानाभ्यां देवेऽधिकृतस्य प्राधान्येन निश्चलता वर्तते ॥ भाष्य ५.१०:३ * स्वल्पतरव्यवधानेऽपि अतियोगाभ्यासनिरन्तरप्राप्तिः ॥ भाष्य ५.१०:४ * स्मृतिस्तु देवनित्यतेत्यर्थः ॥ भाष्य ५.१०:५ * आह देवनित्यतायाः किं लक्षणम् ॥ भाष्य ५.१०:६ * तदुच्यते जितेन्द्रियत्वम् ॥ भाष्य ५.१०:७ * यस्मादाह ॥ भाष्य ५.१०:८ ********************************************** जितेन्द्रियः ॥ ५.११ ॥ * अत्र जितेन्द्रियत्वं नाम उत्सर्गनिग्रहयोग्यत्वम् ॥ भाष्य ५.११:१ * इन्द्रियाणि बुद्ध्यादीनि वागन्तानि त्रयोदश करणानि पूर्वोक्तानि ॥ भाष्य ५.११:२ * तानि यदा अकुशलेभ्यो व्यावर्तयित्वा कामतः कुशले योजितानि हतविषदर्वीकरवदवस्थितानि भवन्ति तदा देवनित्यो जितेन्द्रिय इत्यर्थः ॥ भाष्य ५.११:३ * आह किं देवनित्यतैवास्य परो निष्ठायोगः ॥ भाष्य ५.११:४ * उच्यते न ॥ भाष्य ५.११:५ * यस्मादाह ॥ भाष्य ५.११:६ ********************************************** षण्मासान्नित्ययुक्तस्य ॥ ५.१२ ॥ * अथवान्यो दूरस्थः सम्बन्धः ॥ भाष्य ५.१२:१ * यस्मादुक्तम् । यस्य येनार्थसम्बन्धो दूरस्थमपि तेन हि । अर्थतोऽन्यसमानानामानन्तर्येऽप्यसंगतिः ॥ भाष्य ५.१२:२ * एवमिहापि दूरस्थः सम्बन्धः कस्मात् ॥ भाष्य ५.१२:३ * इह पुरस्तादुक्तं विज्ञानानि चास्य प्रवर्तन्ते इति एतैर्गुणैर्युक्त इति च ॥ भाष्य ५.१२:४ * कियता कालेनास्य ते गुणाः प्रवर्तन्ते ॥ भाष्य ५.१२:५ * किं युक्तस्य किं वियुक्तस्य किं युगपत्क्रमशो वा किं सकलस्य निष्कलस्य वेति ॥ भाष्य ५.१२:६ * इत्येषामर्थानामनिर्वचनानां निर्वचनार्थमिदमारभ्यते ॥ भाष्य ५.१२:७ * यस्मादाह षण्मासान्नित्ययुक्तस्य ॥ भाष्य ५.१२:८ * अत्र षडिति संख्या मासानिति कालनिर्देशः ॥ भाष्य ५.१२:९ * मनुष्यगणनया त्रिंशद्दिवसो मासः ॥ भाष्य ५.१२:१० * द्वादश मासाः संवत्सरः ॥ भाष्य ५.१२:११ * द्वादश पक्षा अर्धसंवत्सरः ॥ भाष्य ५.१२:१२ * षण्मासानिति ॥ भाष्य ५.१२:१३ * तस्मात्षष्ठप्रथममासयोरभ्यन्तरे ॥ भाष्य ५.१२:१४ * नित्ययुक्तस्य ॥ भाष्य ५.१२:१५ * संततमविच्छिन्नमित्यर्थः ॥ भाष्य ५.१२:१६ * युक्त इति ॥ भाष्य ५.१२:१७ * आत्मेश्वरसंयोगो योगः ॥ भाष्य ५.१२:१८ * नित्ययुक्तस्य इति षष्ठी ॥ भाष्य ५.१२:१९ * आह अस्य युक्तस्य किं भवति ॥ भाष्य ५.१२:२० * तदुच्यते ॥ भाष्य ५.१२:२१ ********************************************** भूयिष्ठं सम्प्रवर्तते ॥ ५.१३ ॥ * अत्र भूयिष्ठमिति क्रमे प्राये च भवति ॥ भाष्य ५.१३:१ * यथा क्रमशो ददाति आदित्यो वा गतो भूयिष्ठम् ॥ भाष्य ५.१३:२ * तस्मात्सूच्यग्रेणोत्पलपत्त्रशतभेदनक्रमवत्क्रमाद्दूरदर्शनादयः प्रवर्तन्त इत्यर्थः ॥ भाष्य ५.१३:३ * समित्येकीभावे ॥ भाष्य ५.१३:४ * निष्कलस्य कार्यकरणरहितस्येत्यर्थः ॥ भाष्य ५.१३:५ * प्र इत्यादिकर्मण्यारम्भे भवति ॥ भाष्य ५.१३:६ * युक्तोत्तरे प्रभावाद्गुणाः प्रवर्तन्ते इत्यर्थः ॥ भाष्य ५.१३:७ * वर्तते कस्मिन् ॥ भाष्य ५.१३:८ * दर्शनं दृश्ये श्रवणादि श्रव्यादिष्वित्यर्थः ॥ भाष्य ५.१३:९ * तस्मात्षष्ठप्रथममासयोरभ्यन्तरे नित्ययुक्तस्य क्रमशो गुणाः सम्प्रवर्तन्ते ॥ भाष्य ५.१३:१० * कुतः ॥ भाष्य ५.१३:११ * महेश्वरप्रसादात् ॥ भाष्य ५.१३:१२ * अशिवत्वसंज्ञके विनिवृत्ते शिवत्वप्रसादाभ्यां गुणाः प्रवर्तन्ते ॥ भाष्य ५.१३:१३ * गुणशब्दो दूरदर्शनादिवचनः ॥ भाष्य ५.१३:१४ * आह कां वृत्तिमास्थाय शून्यागारे गुहायां वासः कार्यः ॥ भाष्य ५.१३:१५ * तदुच्यते ॥ भाष्य ५.१३:१६ ********************************************** भैक्ष्यम् ॥ ५.१४ ॥ * भिक्षाणां समूहो भैक्ष्यं कापोतवत् ॥ भाष्य ५.१४:१ * तच्च नगरग्रामादिभ्यो गृहाद्गृहं पर्यटतो भक्ष्यभोज्यादीनामन्यतमं यत्प्राप्यते कृतान्नादिवचनाद्भैक्ष्यम् ॥ भाष्य ५.१४:२ * भयक्षपणाद्भैक्ष्यम् ॥ भाष्य ५.१४:३ * भिक्षावचनादभैक्ष्यप्रतिषेधः ॥ भाष्य ५.१४:४ * आह आधारात्तु कृत्वा संदेहः अथ कुत्र तद्भैक्ष्यं ग्राह्यम् ॥ भाष्य ५.१४:५ * तदुच्यते पात्रे ॥ भाष्य ५.१४:६ * यस्मादाह ॥ भाष्य ५.१४:७ ********************************************** पात्रागतम् ॥ ५.१५ ॥ * अत्र भैक्ष्यवत्प्रसिद्धं पात्रम् ॥ भाष्य ५.१५:१ * अलाबुदारुवस्त्रादीनामन्यतमं यत्प्राप्यते तत्खलु हिंसास्तेयादिरहितेन क्रमेणाहारे यत्पर्याप्तं ग्राह्यम् ॥ भाष्य ५.१५:२ * तस्मिन् तदफलके पात्रे आगतं पात्रागतमित्यर्थः ॥ भाष्य ५.१५:३ * आह ब्रह्मचारिकल्पे मधुमांसलवणवर्जमिति ॥ भाष्य ५.१५:४ * तत्किं मधुमांसादीन्येकान्तेनैव दुष्टानीति ॥ भाष्य ५.१५:५ * तदुच्यते न ॥ भाष्य ५.१५:६ * यस्मादाह ॥ भाष्य ५.१५:७ ********************************************** मांसमदुष्यं लवणेन वा ॥ ५.१६ ॥ * तत्र भैक्ष्यवत्प्रसिद्धं मांसम् ॥ भाष्य ५.१६:१ * यस्य माहिषवाराहादीनामन्यतमं यत्प्राप्यते तत्खलु हिंसास्तेयरहितत्वात् ॥ भाष्य ५.१६:२ * लवणेन वा ॥ भाष्य ५.१६:३ * अत्र लवणं नाम सैन्धवसौवर्चलाद्यं मांसवत्प्रसिद्धम् ॥ भाष्य ५.१६:४ * तदेतन्मांससमसंसृष्टं वा भैक्ष्यविधिना प्राप्तम् ॥ भाष्य ५.१६:५ * अदुष्यमकुत्सितमगर्हितमित्यर्थः ॥ भाष्य ५.१६:६ * वा विकल्पे ॥ भाष्य ५.१६:७ * मांसेन वा लवणेन वा उभाभ्यामपि साक्षाद्वा अदुष्यमित्यर्थः ॥ भाष्य ५.१६:८ * आह भैक्ष्यालाभकाले अपर्याप्तिकाले वा किमनेन कर्तव्यम् ॥ भाष्य ५.१६:९ * तदुच्यते अपः पीत्वा स्थेयम् ॥ भाष्य ५.१६:१० * यस्मादाह ॥ भाष्य ५.१६:११ ********************************************** आपो वापि यथाकालमश्नीयादनुपूर्वशः ॥ ५.१७ ॥ * अत्र आणापः आपः ॥ भाष्य ५.१७:१ * आङिति अत्र संवृतपरिपूतादिमर्यादामधिकुरुते कृतान्नोत्सृष्टवदपदान्तरितत्वात् ॥ भाष्य ५.१७:२ * द्वितीयास्थाने प्रथमा द्रष्टव्या ॥ भाष्य ५.१७:३ * आपोऽत्र लोकादिप्रसिद्धाः ॥ भाष्य ५.१७:४ * तृणादिव्यावृत्तमुदकमित्यर्थः ॥ भाष्य ५.१७:५ * वा विभागे ॥ भाष्य ५.१७:६ * अन्यद्भैक्ष्यमन्या आप इति ॥ भाष्य ५.१७:७ * अपिशब्दः सम्भावने ॥ भाष्य ५.१७:८ * अप्यपः पीत्वा स्थेयं न तु शास्त्रव्यपेतेन क्रमेण वृत्त्यर्जनं कर्तव्यमित्यर्थः ॥ भाष्य ५.१७:९ * यथा इतिशब्दः समानार्थे ॥ भाष्य ५.१७:१० * यथा भैक्ष्योपदेशं कृत्वा योगकर्मण्युद्यमः कर्तव्य इति व्याख्यातं तथा अपः पीत्वेति ॥ भाष्य ५.१७:११ * कालोऽत्र द्विविधः अलाभकालः अपर्याप्तिकालश्च ॥ भाष्य ५.१७:१२ * तत्र यदा ग्रामं नगरं वा कृत्स्नमटित्वा न किंचिदासादयति सः अलाभकालः अपर्याप्तिकालो नाम यदा भिक्षां भिक्षाद्वयं वा आसादयति तदा अपः पीत्वापि स्थेयम् ॥ भाष्य ५.१७:१३ * आह एवं स्थितेन किमनेन कर्तव्यम् ॥ भाष्य ५.१७:१४ * तदुच्यते उपयोक्तव्यम् ॥ भाष्य ५.१७:१५ * यस्मादाह अश्नीयादनुपूर्वशः इति ॥ भाष्य ५.१७:१६ * अश्नीयादिति योगक्रियानुपरोधेनाहारलाघवमर्यादामधिकुरुते ॥ भाष्य ५.१७:१७ * अश भोजने ॥ भाष्य ५.१७:१८ * अश्नीयादनुपूर्वशः ॥ भाष्य ५.१७:१९ * अनु पृष्ठकर्मक्रियायाम् ॥ भाष्य ५.१७:२० * अनुपूर्वश इति अतिक्रान्तापेक्षणे प्रकारवचने च ॥ भाष्य ५.१७:२१ * यथापूर्वं ग्रामादि प्रविश्य भैक्ष्यार्जनं कृत्वालाभकाले अपर्याप्तिकाले वा तदनु पश्चादपः पीत्वा स्थेयमिति कृत्वा भगवता एतदुक्तमश्नीयादनुपूर्वश इति ॥ भाष्य ५.१७:२२ * अत्र श्लोको निर्वचनः ॥ भाष्य ५.१७:२३ * आह शून्यागारगुहावस्थस्येन्द्रियजयेन वर्ततोऽस्य बलं किं चिन्त्यते किमकलुषत्वमेव ॥ भाष्य ५.१७:२४ * तदुच्यते न ॥ भाष्य ५.१७:२५ * यस्मादाह ॥ भाष्य ५.१७:२६ ********************************************** गोधर्मा मृगधर्मा वा ॥ ५.१८ ॥ * अत्र गौर्लोकादिप्रसिद्धो मृगवत्खुरककुदविषाणसास्नादिमानिति ॥ भाष्य ५.१८:१ * तथा मृगोऽपि गोद्रव्यवल्लोकादिप्रसिद्धः कृष्णमृगादीनामन्यतमः ॥ भाष्य ५.१८:२ * तयोस्तु सति धर्मबहुत्वे समानो धर्मो गृह्यते आध्यात्मिकादिद्वंद्वसहिष्णुत्वम् ॥ भाष्य ५.१८:३ * तदुत्तरत्र वक्ष्यामः ॥ भाष्य ५.१८:४ * गोमृगधर्मग्रहणं तु परस्परविशेषणार्थम् ॥ भाष्य ५.१८:५ * वाशब्दो विकल्पार्थः ॥ भाष्य ५.१८:६ * क्रियासामान्यदृष्ट्या रौद्रीबहुरूपीवदेकधर्मेण चैकधर्मेण वा स्थेयमित्यर्थः ॥ भाष्य ५.१८:७ * आह केन बलेनास्य कार्यनिष्पत्तिः ॥ भाष्य ५.१८:८ * तदुच्यते ॥ भाष्य ५.१८:९ ********************************************** अद्भिरेव शुचिर्भवेत् ॥ ५.१९ ॥ * अत्र अद्भिः आङिव अद्भिरेव आपो जलमित्यादिप्रसिद्धाः पूर्वोक्ताः ॥ भाष्य ५.१९:१ * अद्भिरिति तृतीया ॥ भाष्य ५.१९:२ * आङिति पूर्वप्रसिद्धमात्रादिमर्यादामधिकुरुते ॥ भाष्य ५.१९:३ * गोमृगवद्द्वंद्वसहिष्णुत्वमर्यादायां च ॥ भाष्य ५.१९:४ * इव इति उपमायाम् ॥ भाष्य ५.१९:५ * यथा अद्भिश्च मृद्भिश्च प्रक्षालितानि वस्त्रादीनि शुद्धानि भवन्ति तद्वत् ॥ भाष्य ५.१९:६ * गोमृगधर्मित्वेन बलेन शुचिर्भवतीति ॥ भाष्य ५.१९:७ * उच्यते न ॥ भाष्य ५.१९:८ * यस्मादाह गोमृगयोरकुशलधर्मप्रतिषेधं कुशलधर्मे च नियोगं सिद्धशक्तिप्रशंसया असिद्धशक्तिप्रतिषेधं च वक्ष्यामः ॥ भाष्य ५.१९:९ * तदाह ॥ भाष्य ५.१९:१० ********************************************** सिद्धयोगी न लिप्यते कर्मणा पातकेन वा ॥ ५.२० ॥ * असिद्धस्तु सर्वथापि वर्तमानो लिप्यत इत्यर्थः ॥ भाष्य ५.२०:१ * अतो योगी सिद्ध इत्येवं प्राप्ते सुखमुखोच्चारणार्थमुक्तं सिद्धयोगी इति ॥ भाष्य ५.२०:२ * अत्र ॥ भाष्य ५.२०:३ * योगो नामात्मेश्वरयोर्योगः ॥ भाष्य ५.२०:४ * तेनायं योगी ॥ भाष्य ५.२०:५ * सिद्धो नाम दर्शनाद्यैश्वर्यं प्राप्तः ॥ भाष्य ५.२०:६ * स खलु वशीकरणावेशनपालनादिप्रवीणः ॥ भाष्य ५.२०:७ * न लिप्यते न संयुज्यत इत्यर्थः ॥ भाष्य ५.२०:८ * आह केन न लिप्यते ॥ भाष्य ५.२०:९ * तदुच्यते कर्मणा ॥ भाष्य ५.२०:१० * अत्र कर्मणेत्युच्यते ॥ भाष्य ५.२०:११ * कस्मात् ॥ भाष्य ५.२०:१२ * कृतकत्वात् ॥ भाष्य ५.२०:१३ * कर्मणेति तृतीया ॥ भाष्य ५.२०:१४ * इष्टस्थानशरीरेन्द्रियविषयसम्बन्धकृतेन कर्मणा न लिप्यते न संयुज्यत इत्यर्थः ॥ भाष्य ५.२०:१५ * आह अनिन्दितेन शुभेन कर्मणा न संयुज्यत इत्युच्यते आहो अथ किमशुभेन कर्मणा लिप्यते नेति ॥ भाष्य ५.२०:१६ * तदुच्यते न ॥ भाष्य ५.२०:१७ * यस्मादाह पातकेन ॥ भाष्य ५.२०:१८ * अत्र पापाख्येन पातकेन वानिष्टस्थानशरीरेन्द्रियविषयगतोऽशुभं भुङ्क्ते तेनाप्यशुभेन कर्मणा न लिप्यते न युज्यत इत्यर्थः ॥ भाष्य ५.२०:१९ * वा त्रिकल्पे ॥ भाष्य ५.२०:२० * पातकेन वा अपातकेन वा समस्ताभ्यां वा वशीकरणावेशनपालनादिषु प्रवर्तमानो न लिप्यते न संयुज्यत इत्यर्थः ॥ भाष्य ५.२०:२१ * कस्मात् ॥ भाष्य ५.२०:२२ * सिद्धिसामर्थ्यात् ॥ भाष्य ५.२०:२३ * असिद्धश्चायं योगी ब्राह्मणो गोमृगधर्मावस्थो यदि सर्वथापि गोमृगवत्प्रवर्तते ततो लिप्यते ॥ भाष्य ५.२०:२४ * तस्माद्गोमृगयोरकुशलधर्मो न ग्राह्यः ॥ भाष्य ५.२०:२५ * कुशलधर्मश्च स्वाध्यात्मिकादिद्वंद्वसहिष्णुत्वं परिगृह्यते ॥ भाष्य ५.२०:२६ * तेनायं शुचिर्भवति ॥ भाष्य ५.२०:२७ * आह किमस्याशौचम् ॥ भाष्य ५.२०:२८ * तदुच्यते द्वंद्वैर्योगव्यासङ्गकरैः कामक्रोधशिरोरोगादिनिमित्तैः शीतादिभिरन्यैर्वा ॥ भाष्य ५.२०:२९ * न लिप्यते न संयुज्यत इत्यर्थः ॥ भाष्य ५.२०:३० * कस्मात् ॥ भाष्य ५.२०:३१ * प्राप्तबलत्वादित्यर्थः ॥ भाष्य ५.२०:३२ * अत्र श्लोको निर्वचनः ॥ भाष्य ५.२०:३३ * आह शून्यागारगुहावस्थस्येन्द्रियजये वर्ततः काः क्रियाः कर्तव्याः ॥ भाष्य ५.२०:३४ * किं स्नानहसिताद्याः क्राथनस्पन्दनमण्टनाद्या वा ॥ भाष्य ५.२०:३५ * तदुच्यते न ॥ भाष्य ५.२०:३६ * यस्मादाह ॥ भाष्य ५.२०:३७ ********************************************** ऋचमिष्टामधीयीत गायत्रीमात्मयन्त्रितः ॥ ५.२१ ॥ * अत्र ऋचमृचामित्यप्यदुष्टः पाठः ॥ भाष्य ५.२१:१ * अत्र ऋचा नामाघोरा ॥ भाष्य ५.२१:२ * कथं गम्यते ॥ भाष्य ५.२१:३ * ऋङ्मध्यात् ॥ भाष्य ५.२१:४ * सद्योजाततत्पुरुषेशानवदर्चिवर्चगाः ॥ भाष्य ५.२१:५ * इष्टा चेयं तत्र तत्र जप्तव्यत्वेन गुणीकृतत्वात् ॥ भाष्य ५.२१:६ * पूर्वोत्तरसूत्रेषु जप्तव्यत्वेन गायत्र्या सहाध्यानादाशुभावसमाध्यासादनाच्च इष्टा ॥ भाष्य ५.२१:७ * अध्ययनमिति जप्यपर्यायः ॥ भाष्य ५.२१:८ * ईत इत्याज्ञायां नियोगे च ॥ भाष्य ५.२१:९ * मानसमेवाधीयीतेत्यर्थः ॥ भाष्य ५.२१:१० * आह किमृचैवैकाध्येतव्या ॥ भाष्य ५.२१:११ * उच्यते न ॥ भाष्य ५.२१:१२ * यस्मादाह गायत्रीमिति ॥ भाष्य ५.२१:१३ * गायत्री नाम तत्पुरुषा ॥ भाष्य ५.२१:१४ * निरुक्तमस्याः पूर्वोक्तम् ॥ भाष्य ५.२१:१५ * मानसमेवाधीयीतेत्यर्थः ॥ भाष्य ५.२१:१६ * आह कीदृशोऽधीयीतेति ॥ भाष्य ५.२१:१७ * तदुच्यते आत्मयन्त्रितः ॥ भाष्य ५.२१:१८ * आत्मयन्त्रणमिति प्रत्याहारपर्यायः ॥ भाष्य ५.२१:१९ * आत्मेति क्षेत्रज्ञ उच्यते ॥ भाष्य ५.२१:२० * आत्मत्वमस्य चैतन्यम् ॥ भाष्य ५.२१:२१ * आप्तव्यं कार्यं करणं विषयाश्च ॥ भाष्य ५.२१:२२ * आत्मयन्त्रणमित्यत्र सति त्रिके युज्यते ॥ भाष्य ५.२१:२३ * यन्त्रणं नाम यथायमात्मभावो ब्रह्मण्यक्षरपदपङ्क्त्यां युक्तो वर्तते तदात्मा यन्त्रितो भवति ॥ भाष्य ५.२१:२४ * कथम् ॥ भाष्य ५.२१:२५ * नृत्यप्रसक्तचित्तदृष्टान्तात्कस्मात् ॥ भाष्य ५.२१:२६ * आत्मात्मभावयोरव्युच्छेदात् ॥ भाष्य ५.२१:२७ * गुणगुणिनोरपि तथा युगपद्भावः ॥ भाष्य ५.२१:२८ * कथम् ॥ भाष्य ५.२१:२९ * यष्टुं प्रवृत्तो यन्त्रयितुं च प्रवृत्त एव भवति ॥ भाष्य ५.२१:३० * भिक्षुवत् ॥ भाष्य ५.२१:३१ * तस्माद्यन्त्रणमेवैष प्रत्याहार इति ॥ भाष्य ५.२१:३२ * आह अत्र गायत्रीबहुत्वात्संदेहः ॥ भाष्य ५.२१:३३ * कथमवगम्यते ऋचा अघोरेण वा तत्पुरुषेणेति ॥ भाष्य ५.२१:३४ * उच्यते गम्यते ॥ भाष्य ५.२१:३५ * यस्मादाह ॥ भाष्य ५.२१:३६ ********************************************** रौद्रीं वा बहुरूपीं वा ॥ ५.२२ ॥ * अत्र रौद्री नाम तत्पुरुषा ॥ भाष्य ५.२२:१ * निरुक्तमस्याः पूर्वोक्तम् ॥ भाष्य ५.२२:२ * वाशब्दो रौद्रीबहुरूप्योः प्रतिविभागे द्रष्टव्यः ॥ भाष्य ५.२२:३ * बहुरूपी नामाघोरा ॥ भाष्य ५.२२:४ * वा विकल्पे ॥ भाष्य ५.२२:५ * तुल्यफलत्वात् ॥ भाष्य ५.२२:६ * वेत्यत एका चैका वा ॥ भाष्य ५.२२:७ * आत्मयन्त्रितोऽधीयीत इत्यर्थः ॥ भाष्य ५.२२:८ * आह आत्मयन्त्रितस्याधीयतः का कार्यनिष्पत्तिः ॥ भाष्य ५.२२:९ * तदुच्यते ॥ भाष्य ५.२२:१० ********************************************** अतो योगः प्रवर्तते ॥ ५.२३ ॥ * अत्र अत इति कारणापदेशे ॥ भाष्य ५.२३:१ * आत्मयन्त्रितोऽधीयीतेत्यर्थः ॥ भाष्य ५.२३:२ * तस्मादनेन कारणेन हेतुना निमित्तेनेत्यर्थः ॥ भाष्य ५.२३:३ * योग इति ॥ भाष्य ५.२३:४ * आत्मेश्वरसंयोगो योग इति मन्तव्यः ॥ भाष्य ५.२३:५ * प्र इत्यादिकर्मणि ॥ भाष्य ५.२३:६ * प्रवर्तते इत्यस्य पूर्वोक्तोऽर्थः ॥ भाष्य ५.२३:७ * अत्र श्लोको निर्वचनः ॥ भाष्य ५.२३:८ * आह ऋचमधीयता ब्रह्मण्यक्षरपदपङ्क्त्यां किं युक्तेनैव स्थेयम् ॥ भाष्य ५.२३:९ * आहोस्विद्दृष्टा अस्यान्या सूक्ष्मतरा उपासना क्रियाध्याननमःस्तव्यम् ॥ भाष्य ५.२३:१० * उच्यते दृष्टा ॥ भाष्य ५.२३:११ * यस्मादाह ॥ भाष्य ५.२३:१२ ********************************************** ओंकारमभिध्यायीत ॥ ५.२४ ॥ * अत्र ओमित्येष जप्यपर्यायो वामदेवादिवत् ॥ भाष्य ५.२४:१ * कारशब्दोऽवधारणे द्रष्टव्यः ॥ भाष्य ५.२४:२ * किंकारणम् ॥ भाष्य ५.२४:३ * उक्तं हि । प्रणवे नित्ययुक्तस्य व्याहृतिषु च सप्तसु । त्रिपदायां च गायत्र्यां न मृत्युर्विन्दते परम् ॥ भाष्य ५.२४:४ * इत्यत ओंकार एवावधार्यते ध्येयत्वेन न तु गायत्र्यादयः ॥ भाष्य ५.२४:५ * अभिरभ्यासे ॥ भाष्य ५.२४:६ * ओंकारसंनिकृष्टचित्तेन भवितव्यम् ॥ भाष्य ५.२४:७ * ध्यै चिन्तायाम् ॥ भाष्य ५.२४:८ * ध्यानं चिन्तनमित्यर्थः ॥ भाष्य ५.२४:९ * उक्तं हि । ध्यै चिन्तालक्षणं ध्यानं ब्रह्म चौंकारलक्षणम् । धीयते लीयते वापि तस्माद्ध्यानमिति स्मृतम् ॥ भाष्य ५.२४:१० * मुहूर्तार्धं मुहूर्तं वा प्राणायामान्तरेऽपि वा ॥ भाष्य ५.२४:११ * ध्येयं चिन्तयमानस्तु पापं क्षपयते नरः ॥ भाष्य ५.२४:१२ * ईत इत्याज्ञायां नियोगे च ॥ भाष्य ५.२४:१३ * ओंकार एव ध्येयो नान्य इत्यर्थः । आह ओंकारो ध्येयः ॥ भाष्य ५.२४:१४ * को वा ध्यानदेशः ॥ भाष्य ५.२४:१५ * कस्मिन् वा देशे धारणा कर्तव्या ॥ भाष्य ५.२४:१६ * ध्यायमानेन वा किं कर्तव्यम् ॥ भाष्य ५.२४:१७ * तदुच्यते ॥ भाष्य ५.२४:१८ ********************************************** हृदि कुर्वीत धारणाम् ॥ ५.२५ ॥ * तत्र हृदि इत्यात्मपर्यायः ॥ भाष्य ५.२५:१ * कस्मात् ॥ भाष्य ५.२५:२ * पूर्वोत्तरसामर्थ्यात् ॥ भाष्य ५.२५:३ * योऽर्थो यत्र मिलति स तत्र स्थापयितव्यः स एवार्थो धारयितव्यः ॥ भाष्य ५.२५:४ * किंच वेदप्रामाण्यादुक्तम् । अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ भाष्य ५.२५:५ * अन्यत्रापि आत्मा विजायते पुत्र आत्मा वै आत्मनः पिता । आत्मप्रजो भविष्यामि परमं हृदयं हि सः ॥ भाष्य ५.२५:६ * अतो हृदयमात्मेत्युक्तम् ॥ भाष्य ५.२५:७ * प्रकुरुते भावं बुद्धिरध्यवसायिताम् ॥ भाष्य ५.२५:८ * हृदयं प्रियाप्रिये वेत्ति त्रिविधा करणस्थितिः ॥ भाष्य ५.२५:९ * तथा लोकेऽपि सन्ति वक्तारो हृदयं ते ज्ञास्यति ॥ भाष्य ५.२५:१० * किमुक्तं भवति ॥ भाष्य ५.२५:११ * आत्मा ते ज्ञास्यतीति ॥ भाष्य ५.२५:१२ * अतोऽवगम्यते हृदीत्यात्मपर्यायः ॥ भाष्य ५.२५:१३ * हृदीति औपश्लेषिकं संनिधानम् ॥ भाष्य ५.२५:१४ * अत्र तु ओंकारो धार्यो नात्मा किंतु य एवात्मन्यात्मभावः ॥ भाष्य ५.२५:१५ * तस्योंकारात्प्रच्युतस्य विषयेभ्यो वृत्तिविकारमात्रेण गतस्य प्रत्यानयनं प्रत्याहारः ॥ भाष्य ५.२५:१६ * प्रत्याहृत्य हृदि धारणा कर्तव्या ॥ भाष्य ५.२५:१७ * धार्यं चोंकारानुचिन्तनम् ॥ भाष्य ५.२५:१८ * तत्रैव सुदीर्घकालमवस्थानमध्ययनम् ॥ भाष्य ५.२५:१९ * तद्धारणाहितं परं ध्यानम् ॥ भाष्य ५.२५:२० * निष्ठायोगस्तु स्थापयित्वेति वक्ष्यामः ॥ भाष्य ५.२५:२१ * कुर्वीत इति ॥ भाष्य ५.२५:२२ * डुकृञ्करणे ॥ भाष्य ५.२५:२३ * तस्य सप्तम्यन्ते कुर्वीतेति भवति ॥ भाष्य ५.२५:२४ * हृदि धारणा कर्तव्या ॥ भाष्य ५.२५:२५ * ईत इत्याज्ञायां नियोगे च ॥ भाष्य ५.२५:२६ * पादजानुकटिनासिकादिस्थानेषु धारणाकर्तव्यताप्रतिषेधार्थो नियोगः ॥ भाष्य ५.२५:२७ * हृदि धार्या नान्यत्रेत्यर्थः ॥ भाष्य ५.२५:२८ * आह ओंकारः किं परप विष्णुरुमा कुमारश्च चतस्रोऽर्धमात्रा वा ॥ भाष्य ५.२५:२९ * उत समानपुरुष इति ॥ भाष्य ५.२५:३० * उच्यते न ॥ भाष्य ५.२५:३१ * यस्मादाह ॥ भाष्य ५.२५:३२ ********************************************** ऋषिर्विप्रो महानेषः ॥ ५.२६ ॥ * अत्र ऋषिः इत्येतद्भगवता नामधेयम् ॥ भाष्य ५.२६:१ * ऋषिः कस्मात् ॥ भाष्य ५.२६:२ * ऋषिः क्रियायाम् ॥ भाष्य ५.२६:३ * ऋषित्वं नाम क्रियाशंसनादृषिः ॥ भाष्य ५.२६:४ * तथा कृत्स्नं कार्यं विद्याद्यमीशत इत्यतः ऋषिः ॥ भाष्य ५.२६:५ * तथा विप्र इत्येतदपि भगवतो नाम ॥ भाष्य ५.२६:६ * विप्रः कस्मात् ॥ भाष्य ५.२६:७ * विद ज्ञाने ॥ भाष्य ५.२६:८ * विप्रत्वं नाम ज्ञानशक्तिः ॥ भाष्य ५.२६:९ * व्याप्तमनेन भगवता ज्ञानशक्त्या कृत्स्नं ज्ञेयमित्यतो विप्र इति ॥ भाष्य ५.२६:१० * तथा महानित्यभ्यधिकत्वे ॥ भाष्य ५.२६:११ * यदेतद्दृक्क्रियालक्षणमस्ति अनागन्तुकमकृतकमैश्वर्यं तद्गुणसद्भावः सतत्त्वं तत्त्वधर्मः तदकृतकं पुरुषचैतन्यवत्तन्नान्यस्येत्यतोऽभ्यधिकः उत्कृष्टोऽतिरिक्तश्चेति महान् ॥ भाष्य ५.२६:१२ * एष इति प्रत्यक्षे ॥ भाष्य ५.२६:१३ * एष यो मया पूर्वमोमिति श्रोत्रप्रत्यक्षीकृतोऽर्थः असौ विष्णूमाकुमारादीनामन्यतमो न भवति ॥ भाष्य ५.२६:१४ * कस्मात् ॥ भाष्य ५.२६:१५ * ऋषित्वाद्विप्रत्वान्महत्त्वाच्चेत्यर्थः ॥ भाष्य ५.२६:१६ * आह ऋषित्वं विप्रत्वं च कीदृशे महेश्वरे चिन्तनीयम् ॥ भाष्य ५.२६:१७ * कीदृशो वा ओंकारो ध्येयः ॥ भाष्य ५.२६:१८ * तदुच्यते ॥ भाष्य ५.२६:१९ ********************************************** वाग्विशुद्धः ॥ ५.२७ ॥ * अत्रापि वाग्विशुद्ध इत्यपि भगवतो नामधेयम् ॥ भाष्य ५.२७:१ * न अमी इत्यन्यो भगवान् ॥ भाष्य ५.२७:२ * स यथा ह्यथो हित्वा वाणीं मनसा सह रूपरसगन्धविद्यापुरुषादिपरो निष्कलो ध्येयः ॥ भाष्य ५.२७:३ * यस्मादुक्तम् । आकृतिमपि परिहृत्य ध्यानं नित्यं परे रुद्रे । येन प्राप्तं योगे मुहूर्तमपि तत्परो योगः ॥ भाष्य ५.२७:४ * परमयोग इत्यर्थः ॥ भाष्य ५.२७:५ * आह अथ यथायं बालवन्निष्कलस्तथा किं समानपुरुषः ॥ भाष्य ५.२७:६ * तदुच्यते न ॥ भाष्य ५.२७:७ * यस्मादाह तदाप्ययम् ॥ भाष्य ५.२७:८ ********************************************** महेश्वरः ॥ ५.२८ ॥ * अत्रानाद्यज्ञानद्यतिना ऋषित्वविप्रत्वसंज्ञकेन महता ऐश्वर्येण महेश्वर इति सिद्धमिह तु यदायं वाग्विशुद्धो निष्कलस्तदा किं समानपुरुषवदनीश्वर इत्यस्य संशयस्य संव्युदासार्थमुच्यते महेश्वर इति ॥ भाष्य ५.२८:१ * यस्मादस्यैश्वर्यं निष्कलस्यापि स्वगुणसद्भावः सतत्त्वं तत्त्वधर्मः ॥ भाष्य ५.२८:२ * तदकृतकत्वं पुरुषचैतन्यवत् ॥ भाष्य ५.२८:३ * अतस्तदाप्ययं महानेवेश्वरो महेश्वरः ॥ भाष्य ५.२८:४ * तस्मादकृतक एव महच्छब्द इत्यतो महेश्वर इति ॥ भाष्य ५.२८:५ * एवमोंकारमिति ध्येयमुक्तम् ॥ भाष्य ५.२८:६ * ध्येयगुणीकरणमुक्तमृषिर्विप्रो महानेष इति ॥ भाष्य ५.२८:७ * ध्येयावधारणमुक्तं वाग्विशुद्धो निष्कल इति ॥ भाष्य ५.२८:८ * ध्येयशक्तिप्रशंसा चोक्ता महेश्वर इति ॥ भाष्य ५.२८:९ * एवं यस्मादिन्द्रियजये वर्तते अतो वसत्यर्थवृत्तिबलक्रियालाभादयश्च व्याख्याता इति ॥ भाष्य ५.२८:१० * अतोऽत्र युक्तं वक्तुम् ॥ भाष्य ५.२८:११ * शून्यागारगुहाप्रकरणं परिसमाप्तमिति ॥ भाष्य ५.२८:१२ * आह शून्यागारगुहायां यदा जितानीन्द्रियाणि देवनित्यता च प्राप्ता भवति तदा किं तदेव भैक्ष्यं वृत्तिमास्थाय तत्रैवानेन दुःखान्तप्राप्तेः स्थेयम् ॥ भाष्य ५.२८:१३ * आहोस्विद्दृष्टोऽस्यापि वसत्यर्थो वृत्तिर्बलक्रियालाभाश्चेति ॥ भाष्य ५.२८:१४ * उच्यते दृष्टः ॥ भाष्य ५.२८:१५ * यस्मादाह ॥ भाष्य ५.२८:१६ ********************************************** (...) ॥ ५.२९ ॥ * आह शून्यागारगुहामुत्सृज्य प्रयोजनाभावात्श्मशाने संक्रान्तिरयुक्तेति चेत् ॥ भाष्य ५.२९:१ * तदुच्यते न ॥ भाष्य ५.२९:२ * योगव्यासङ्गपरिहारार्थत्वात् ॥ भाष्य ५.२९:३ * इहावस्थानादवस्थानं प्राप्य ब्राह्मणस्य सर्वत्र वसत्यर्थवृत्तिबलक्रियालाभादयोऽयुतसिद्धा वक्तव्याः ॥ भाष्य ५.२९:४ * तत्रादिधर्मा अप्यस्य तावदायतने वसत्यर्थः वृत्तिर्भैक्ष्यं बलमष्टाङ्गं ब्रह्मचर्यं क्रियाः स्थानहसिताद्याः स्नानं कलुषापोहः शुद्धिः ज्ञानावाप्तिः अकलुषत्वं च लाभा इति ॥ भाष्य ५.२९:५ * तथा असन्मानपरिभवोपदेशादायतने वसत्यर्थः वृत्तिरुत्सृष्टं बलमकलुषत्वमिन्द्रियद्वारपिधानं च क्रिया इन्द्रियाणि पिधाय उन्मत्तवदवस्थानं पापक्षयाच्छुद्धिः लाभस्तु कृत्स्नो धर्मस्तुल्येन्द्रियजये वर्तते ॥ भाष्य ५.२९:६ * तथा वसत्यर्थः शून्यागारगुहा वृत्तिर्भैक्ष्यं बलं गोमृगयोः सहधर्मित्वं क्रिया अध्ययनध्यानाद्या अजितेन्द्रियवृत्तितापोहः शुद्धिः लाभस्तु देवनित्यता जितेन्द्रियत्वं चेति ॥ भाष्य ५.२९:७ * तथेहापि श्मशाने वसत्यर्थः वसन् धर्मात्मा ॥ भाष्य ५.२९:८ * यथालब्धमिति वृत्तिः क्रिया स्मृतिः अस्मृत्यपोहः शुद्धिः लाभस्तु सायुज्यम् ॥ भाष्य ५.२९:९ * तथोत्तरत्र ऋषिरिति वसत्यर्थः बलमप्रमादः प्रसाद उपायः दुःखापोहः शुद्धिः गुणावाप्तिश्च लाभ इति ॥ भाष्य ५.२९:१० * तथोक्तं च । पञ्च लाभान्मलान् पञ्च पञ्चोपायान् विशेषतः । यस्तु बुध्यति पञ्चार्थे स विद्वान्नात्र संशयः ॥ भाष्य ५.२९:११ * प्रथमो विद्यालाभस्तपसो लाभोऽथ देवनित्यत्वम् । योगो गुणप्रवृत्तिर्लाभाः पञ्चेह विज्ञेयाः ॥ भाष्य ५.२९:१२ * अज्ञानमधर्मश्च विषयाभ्यासः स्थितेरलाभश्च । अनैश्वर्यं च मला विज्ञेयाः पञ्च पञ्चार्थे ॥ भाष्य ५.२९:१३ * वासो ध्यानमखिलकरणनिरोधस्तथा स्मृतिश्चैव । प्रसाद इति चोपाया विज्ञेयाः पञ्च पञ्चार्थे ॥ भाष्य ५.२९:१४ * वासार्थो लोकश्च शून्यागारं तथा श्मशानं च । रुद्रश्च पञ्च देशा नियतं सिद्ध्यर्थमाख्याताः ॥ भाष्य ५.२९:१५ * तस्माद्युक्तमुक्तम् ॥ भाष्य ५.२९:१६ * स एव प्रागुक्तः सम्बन्धः श्मशानवासी इति ॥ भाष्य ५.२९:१७ * अत्र श्मशानं नाम यदेतल्लोकादिप्रसिद्धं लौकिकानां मृतानि शवानि परित्यजन्ति तत् ॥ भाष्य ५.२९:१८ * शवसम्बन्धात्श्मशानं तस्मिन्नाकाशे वृक्षमूले यथानभिष्वङ्गमर्यादया जितद्वंद्वेन स्मृतिक्रियानिविष्टेन वस्तव्यम् ॥ भाष्य ५.२९:१९ * वसतिसंयोगात्श्मशानवासी भवति पुलिनवासिवदित्यर्थः ॥ भाष्य ५.२९:२० * आह किमस्य गोमृगयोः सहधर्मित्वमेव बलम् ॥ भाष्य ५.२९:२१ * तदुच्यते न ॥ भाष्य ५.२९:२२ * यस्मादाह ॥ भाष्य ५.२९:२३ ********************************************** श्मशानवासी ॥ ५.३० ॥ * अत्र धर्मो नाम य एष यमनियमपूर्वकोऽभिव्यक्तो माहात्म्यादिधर्मः स पूर्वोक्तः ॥ भाष्य ५.३०:१ * सोऽस्यात्मनि प्रचितः ॥ भाष्य ५.३०:२ * तेन धर्मेण धर्मात्मा भवतीत्यर्थः ॥ भाष्य ५.३०:३ * आह किमस्य भैक्ष्यमेव वृत्तिः ॥ भाष्य ५.३०:४ * उच्यते न ॥ भाष्य ५.३०:५ * यस्मादाह ॥ भाष्य ५.३०:६ ********************************************** धर्मात्मा ॥ ५.३१ ॥ * अत्र यथा इति समानार्थे अम्लादिषु जितेन्द्रियत्वात् ॥ भाष्य ५.३१:१ * लब्धमासादितमप्रार्थितमित्यर्थः ॥ भाष्य ५.३१:२ * उप इति समीपधारणे ॥ भाष्य ५.३१:३ * तद्यथालब्धमन्नपानं श्मशानादनिर्गच्छता दिवसे दिवसे जीवनाय स्थित्यर्थं तदुपजीवन् यथालब्धोपजीवको भवतीत्यर्थः ॥ भाष्य ५.३१:४ * आह किं जीवनमेव परो लाभ इति ॥ भाष्य ५.३१:५ * उच्यते न ॥ भाष्य ५.३१:६ * यस्मादाह ॥ भाष्य ५.३१:७ ********************************************** यथालब्धोपजीवकः लभते रुद्रसायुज्यम् ॥ ५.३२ ॥ * अत्र लभते विन्दते आसादयतीत्यर्थः रुद्र इति कारणापदेशे ॥ भाष्य ५.३२:१ * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्य ५.३२:२ * साक्षाद्रुद्रेण सह संयोगः सायुज्यम् ॥ भाष्य ५.३२:३ * भावग्रहणमात्मेश्वराभ्यामन्यत्र प्रतिषेधार्थम् ॥ भाष्य ५.३२:४ * योगस्य सम्यक्त्वं सायुज्यमिति योगपर्यायोऽवगम्यते ॥ भाष्य ५.३२:५ * धर्मात्मवचनादतिगत्यानन्त्यवदित्यर्थः ॥ भाष्य ५.३२:६ * आह तत्केनोपायेन लभते ॥ भाष्य ५.३२:७ * किमध्ययनध्यापनाभ्यामेव ॥ भाष्य ५.३२:८ * तदुच्यते न ॥ भाष्य ५.३२:९ * यस्मादाह ॥ भाष्य ५.३२:१० ********************************************** सदा रुद्रमनुस्मरेत् ॥ ५.३३ ॥ * अत्र सदा नित्यं सततमव्युच्छिन्नमिति रुद्रमिति कारणापदेशे ॥ भाष्य ५.३३:१ * रुद्रस्य रुद्रत्वं पूर्वोक्तम् ॥ भाष्य ५.३३:२ * रुद्रमिति द्वितीया कर्मणि ॥ भाष्य ५.३३:३ * अनु पृष्ठकर्मक्रियायाम् ॥ भाष्य ५.३३:४ * पूर्वोक्तो ध्येयोऽर्थः सततमनुस्मर्तव्यः । स्मृतिः चिन्तायाम् ॥ भाष्य ५.३३:५ * ऊष्मवदवस्थितस्य कर्मणश्च्युतिहेतोः क्षपणार्थं सततमनुस्मर्तव्यः ॥ भाष्य ५.३३:६ * स्मृतिस्तु देवनित्यतेत्यर्थः ॥ भाष्य ५.३३:७ * ततः क्षीणे कर्मणि तद्दोषहेतुजालमूलविशिष्टस्य प्रत्यासैकनिमित्ताभावात्सायुज्यप्राप्तौ न पुनः संसारः ॥ भाष्य ५.३३:८ * अत्र श्लोको निर्वचनः ॥ भाष्य ५.३३:९ * आह अज्ञानकलुषपापवासनादिप्रसङ्गप्रसरणसम्भवात्संदेहः ॥ भाष्य ५.३३:१० * सूक्ष्मवदवस्थिते कर्मणि क्षीणेऽत्यन्तविशुद्धः सायुज्यमासादयति आहोस्विदविशुद्ध इति ॥ भाष्य ५.३३:११ * उच्यते विशुद्धः ॥ भाष्य ५.३३:१२ * यस्मादाह ॥ भाष्य ५.३३:१३ ********************************************** छित्त्वा दोषाणां हेतुजालस्य मूलम् ॥ ५.३४ ॥ * अत्र व्युत्क्रमाभिधानाच्छेदः क्रमशो योजनीयः ॥ भाष्य ५.३४:१ * यन्त्रणधारणात्मकश्छेदो द्रष्टव्यः ॥ भाष्य ५.३४:२ * किमर्थम् ॥ भाष्य ५.३४:३ * सूक्ष्मवदवस्थितस्य कर्मणः क्षयार्थं वसत्यर्थादिनिर्देशार्थत्वात् ॥ भाष्य ५.३४:४ * किंच अर्थानामनिर्वचनार्थत्वात्तत्र जप एव केवलोऽभिहितः ॥ भाष्य ५.३४:५ * इह तु यत इन्द्रियाणि जेतव्यानि यो जेता यया जेतव्यानि यथा जेतव्यानि यत्प्रयोजनं जेतव्यानि यस्मिंश्च जिते जितानि भवन्ति तद्वक्ष्यामः ॥ भाष्य ५.३४:६ * तथा यस्यात्मवृत्तिरध्ययनध्यानस्मरणादि च वक्ष्यामः ॥ भाष्य ५.३४:७ * तथा यत आत्मा छेत्तव्यः छेत्तारं छेदकरणं छेदप्रयोजनं छेद्यं छित्तिं यस्मिन् छिन्ने छिन्नं भवति तद्वक्ष्यामः ॥ भाष्य ५.३४:८ * तदुच्यते छित्त्वा ॥ भाष्य ५.३४:९ * अत्र छेदो नाम आत्मभावविश्लेषणमात्रम् ॥ भाष्य ५.३४:१० * विच्छेदवचनाद्गम्यते ॥ भाष्य ५.३४:११ * त्वा इति शून्यागारगुहावस्थितस्याध्ययनध्यानधारणयन्त्रणादिकं गम्यते ॥ भाष्य ५.३४:१२ * आह किं तत् ॥ भाष्य ५.३४:१३ * केभ्यो वा छेत्तव्यम् ॥ भाष्य ५.३४:१४ * तदुच्यते दोषाणां हेतुजालस्य मूलमिति ॥ भाष्य ५.३४:१५ * अत्र दोषाः शब्दस्पर्शरूपरसगन्धाः ॥ भाष्य ५.३४:१६ * कस्मात् ॥ भाष्य ५.३४:१७ * कामार्जनादिमूलत्वात् ॥ भाष्य ५.३४:१८ * यस्मादुक्तम् । कामः क्रोधस्तथा लोभो भयं स्वप्नश्च पञ्चमः । रागो द्वेषश्च मोहश्च ॥ भाष्य ५.३४:१९ * तथा अर्जनरक्षणक्षयसङ्गहिंसादयो दोषाः ॥ भाष्य ५.३४:२० * अर्जनं नाम प्रतिग्रहजयक्रयविक्रयनिर्वेश्यादिषु वर्णिनां विषयार्जनोपायाः ॥ भाष्य ५.३४:२१ * एतेषु च विषयाणामर्जने वर्ततात्मपीडा परपीडा वा अवर्जनीये भवतः ॥ भाष्य ५.३४:२२ * तत्र यद्यात्मानं पीडयति तेन इहैव लोके दुःखी भवति ॥ भाष्य ५.३४:२३ * स्यात्परं पीडयति तत्राप्यस्याधर्मो दुःखादिफलः संचीयते ॥ भाष्य ५.३४:२४ * तच्च दुःखं नान्योऽनुभवति कर्तैवानुभवति ॥ भाष्य ५.३४:२५ * अपि च किम्पाकफलोपमा विषयाः ॥ भाष्य ५.३४:२६ * तद्यथा श्रूयते लवणसागरसंनिकर्षे कालयवनद्वीपे किम्पाका नाम विषवृक्षाः ॥ भाष्य ५.३४:२७ * तत्फलान्यास्वादेनामृतोपमानि च केचिदज्ञानाद्गुडवद्भक्षयन्ति ॥ भाष्य ५.३४:२८ * भक्षितानि च तानि मूर्छां छर्दिं च जनयन्ति ॥ भाष्य ५.३४:२९ * तत्तीव्रदुःखाभिभूताः पञ्चत्वमापुः ॥ भाष्य ५.३४:३० * श्रुत्वा तु सुहृदां वाक्यं यो नरो ह्यवमन्यते । स दह्यते विपाकान्ते किम्पाकैरिव भक्षितैः ॥ भाष्य ५.३४:३१ * एवं किम्पाकफलोपमा विषयाः सेव्यमानाः सुखं जनयन्ति ॥ भाष्य ५.३४:३२ * परिणामे संसारे जन्मनिमित्तत्वाद्दुःखानि प्रतिपद्यन्ते ॥ भाष्य ५.३४:३३ * इत्येवं विषयाणामर्जने दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ भाष्य ५.३४:३४ * तथाऽन्यः कथम् ॥ भाष्य ५.३४:३५ * अस्त्वेष विषयाणामर्जने दोषः ॥ भाष्य ५.३४:३६ * स भवतु तेषाम् ॥ भाष्य ५.३४:३७ * न वयं तत्प्रतिषेधयामः ॥ भाष्य ५.३४:३८ * अयं त्वन्यः कष्टो विषयदोषः ॥ भाष्य ५.३४:३९ * कश्चासाविति ॥ भाष्य ५.३४:४० * उच्यते रक्षणदोषः ॥ भाष्य ५.३४:४१ * अर्जितानामप्येषामवश्यमेवोद्यतायुधेन रक्षा विधातव्या ॥ भाष्य ५.३४:४२ * कस्मात् ॥ भाष्य ५.३४:४३ * नृपदहनतस्करदायादसाधारणफलत्वात् ॥ भाष्य ५.३४:४४ * तत्रात्मपीडा ॥ भाष्य ५.३४:४५ * परपीडायां च यथोक्तः ॥ भाष्य ५.३४:४६ * उक्तं हि । स्वद्रव्यं पुरुषं चोराः स्वमांसं पिशिताशिनः । क्लेशयन्ति यथा घोरास्तथाहि विषया नरम् ॥ भाष्य ५.३४:४७ * क्लेशं समनुभुङ्क्ते च विषयाणां परिग्रहात् । तेषामेव परित्यागात्सर्वक्लेशक्षयो भवेत् ॥ भाष्य ५.३४:४८ * आत्मदुःखोपघातार्थं त्यागधर्मं समाचरेत् । नापरित्यज्य विषयान् विषयी सुखमेधते ॥ भाष्य ५.३४:४९ * विषयाणामर्जनादौ दोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ भाष्य ५.३४:५० * तथा अन्यः कथम् ॥ भाष्य ५.३४:५१ * अस्त्वेष विषयाणामर्जनरक्षणादौ दोषौ भवतस्तेषाम् ॥ भाष्य ५.३४:५२ * न वयं तौ प्रतिषेधयामः ॥ भाष्य ५.३४:५३ * अयं त्वन्यः कष्टतरो विषयाणां दोषः ॥ भाष्य ५.३४:५४ * कश्चासाविति ॥ भाष्य ५.३४:५५ * उच्यते क्षयो दोषः ॥ भाष्य ५.३४:५६ * अर्जितानां सुरक्षितानामप्येषामवश्यमेवाभ्युपगन्तव्यः ॥ भाष्य ५.३४:५७ * विषयक्षये च पुनर्विषयिणां तीव्रदुःखमभिव्यज्यते ॥ भाष्य ५.३४:५८ * मत्स्यादिवद्यथोदकक्षये नदीनां तद्वत्तस्मादशोभनम् ॥ भाष्य ५.३४:५९ * उक्तं हि । त्रय एव ह्रदा दुर्गाः सर्वभूतापहारिणः । स्त्रियोऽन्नपानमैश्वर्यं तेषु जाग्रथ ब्राह्मणाः ॥ भाष्य ५.३४:६० * नास्ति ज्ञानसमं चक्षुर्नास्ति क्रोधसमो रिपुः । नास्ति लोभसमं दुःखं नास्ति त्यागात्परं सुखम् ॥ भाष्य ५.३४:६१ * इति ॥ भाष्य ५.३४:६२ * एवं विषयाणां क्षयदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ भाष्य ५.३४:६३ * तथान्यः कथमिति ॥ भाष्य ५.३४:६४ * सन्त्वेते विषयदोषाः ॥ भाष्य ५.३४:६५ * अयमन्यतरः कष्टतरो दोषः कश्चासाविति ॥ भाष्य ५.३४:६६ * उच्यते सङ्गदोषः ॥ भाष्य ५.३४:६७ * यदि तावदर्जनं क्रियते रक्षणं च क्षये च पुनः पुनरर्जनं क्रियते रक्षणं च ॥ भाष्य ५.३४:६८ * यदि सङ्गदोषो न स्यात् ॥ भाष्य ५.३४:६९ * कथम् ॥ भाष्य ५.३४:७० * यावदयमिन्द्रिययुक्तो विषयानभिलषति तावदस्य तृप्तिरुपशान्तिरौत्सुक्यविनिवृत्तिश्च न भवति ॥ भाष्य ५.३४:७१ * भूय एव विषयानन्वेष्टुमारभते ॥ भाष्य ५.३४:७२ * ततः पुनरतृप्त्यादयो भवन्ति तद्वत् ॥ भाष्य ५.३४:७३ * तस्मादशोभनम् ॥ भाष्य ५.३४:७४ * उक्तं हि । न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ भाष्य ५.३४:७५ * यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्तृप्त्यै तस्माद्विद्वान् शमं व्रजेत् ॥ भाष्य ५.३४:७६ * इति ॥ भाष्य ५.३४:७७ * एवं विषयाणां सङ्गदोषं ज्ञात्वा विरज्यते शतानां सहस्राणां वा यदि कश्चित् ॥ भाष्य ५.३४:७८ * तथान्यः कथमिति ॥ भाष्य ५.३४:७९ * सन्त्वेते विषयाणामर्जनादयो दोषाः ॥ भाष्य ५.३४:८० * ते भवन्तु तेषाम् ॥ भाष्य ५.३४:८१ * न वयं तान् प्रतिषेधयामः ॥ भाष्य ५.३४:८२ * अयं त्वन्यः कष्टतमो विषयाणां दोषः ॥ भाष्य ५.३४:८३ * कश्चासाविति ॥ भाष्य ५.३४:८४ * उच्यते हिंसादोषः ॥ भाष्य ५.३४:८५ * शक्यमेतेषां विषयाणामर्जनादि कर्तुमिन्द्रियलौल्यदोषोऽपि भवतु ॥ भाष्य ५.३४:८६ * यदि हिंसादोषो न स्यात् ॥ भाष्य ५.३४:८७ * कथम् ॥ भाष्य ५.३४:८८ * एतेषामेव विषयाणामुपभोगे वर्तता अवश्यमेव हिंसादिदोषाः कर्तव्याः ॥ भाष्य ५.३४:८९ * कस्मात् ॥ भाष्य ५.३४:९० * नानुपहत्य भूतानि विषयोपभोगः शक्यते कर्तुम् ॥ भाष्य ५.३४:९१ * तत्र शब्दनिमित्तं तावदयं क्रियते ॥ भाष्य ५.३४:९२ * तद्यथा वीणानिमित्तं खदिरादीन् छिद्यमानान् दृष्ट्वा तन्त्रीनिमित्तं वा कांश्चिद्धिंस्यमानान् दृष्ट्वा यदि कश्चिद्ब्रूयादशोभनोऽयं भूतवधः क्रियते कदनं कर्म क्रियते स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ भाष्य ५.३४:९३ * यदा भिक्षाप्रदगृहेषु रम्यान् शब्दान् श्रोष्यसि तत्र परः परितोषो भविष्यति ॥ भाष्य ५.३४:९४ * तथा सूत्रादिनिमित्तं तावद्भूतवधः क्रियते ॥ भाष्य ५.३४:९५ * तद्यथा कोशकारादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद्ब्रूयादशोभनोऽयं भूतवधः कदनं कर्म क्रियते ॥ भाष्य ५.३४:९६ * स वक्तव्योऽत्र ते न शोभनोऽयं यदा भिक्षदगृहेषु मृदुतरस्पर्शानि वासांसि प्राप्स्यसि तत्र ते परः परितोषो भविष्यति ॥ भाष्य ५.३४:९७ * तथा रूपनिमित्तं तावद्भूतवधः क्रियते ॥ भाष्य ५.३४:९८ * तद्यथा अशोकादीन् वृक्षान् छिद्यमानान्दृष्ट्वा हस्तिनश्च दन्तनिमित्तं वध्यमानान् दृष्ट्वा यदि कश्चिद्ब्रूयादशोभनोऽयं भूतवधः कदनं कर्म क्रियते स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ भाष्य ५.३४:९९ * यदा भिक्षदगृहमलंकृतकवाटगोपुरं द्रक्ष्यसि तत्र ते परः परितोषो भविष्यति ॥ भाष्य ५.३४:१०० * तथा रसनिमित्तं तावद्भूतवधः क्रियते ॥ भाष्य ५.३४:१०१ * तद्यथा तित्तिरिमयूरवराहादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद्ब्रूयादशोभनोऽयं भूतवधः क्रियते ॥ भाष्य ५.३४:१०२ * स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ भाष्य ५.३४:१०३ * यदा भिक्षदगृहेषु षड्रसमांसप्रकारैर्भोक्ष्यसे तत्र ते परः परितोषो भविष्यति ॥ भाष्य ५.३४:१०४ * तथा गन्धनिमित्तं तावद्भूतवधः क्रियते । तद्यथा पञ्चनखादीन् वध्यमानान् दृष्ट्वा यदि कश्चिद्ब्रूयादशोभनोऽयं भूतवधः कदनं कर्म क्रियते ॥ भाष्य ५.३४:१०५ * स वक्तव्योऽत्र ते न शोभनोऽयम् ॥ भाष्य ५.३४:१०६ * यदा भिक्षदगृहेषु सुगन्धान् गन्धान् प्राप्स्यसि तत्र ते परितोषो भविष्यति ॥ भाष्य ५.३४:१०७ * एवम् । कामः क्रोधश्च लोभश्च भयं स्वप्नश्च पञ्चमः । रागो द्वेषश्च मोहश्च । इति ॥ भाष्य ५.३४:१०८ * अर्जनरक्षणक्षयसङ्गहिंसादिमूलत्वादतोऽत्र शब्दादयो विषया दोषाः ॥ भाष्य ५.३४:१०९ * दोषाश्च कथम् ॥ भाष्य ५.३४:११० * चित्तवैचित्ये ॥ भाष्य ५.३४:१११ * दूषयन्तीति दोषाः ॥ भाष्य ५.३४:११२ * दूषयन्ति यस्मादध्ययनध्यानादिनिष्ठं साधकं विचित्तं कुर्वन्तीति दोषाः ॥ भाष्य ५.३४:११३ * दोषाणामिति षष्ठीबहुवचनम् ॥ भाष्य ५.३४:११४ * आह किं दोषाणामेव दोषेभ्य एव वा छेत्तव्यमुक्तम् ॥ भाष्य ५.३४:११५ * न ॥ भाष्य ५.३४:११६ * यस्मादाह हेतुः ॥ भाष्य ५.३४:११७ * अत्र हेतुरधर्मः ॥ भाष्य ५.३४:११८ * कस्मात् ॥ भाष्य ५.३४:११९ * चित्तच्युतिहेतुत्वात्यस्मात्तेनाविष्टः साधकोऽध्ययनस्मरणादिभ्यश्च्यवतीत्यतोऽत्राधर्मो हेतुः धर्मस्तु स्थित्यादिहेतुः ॥ भाष्य ५.३४:१२० * आह कस्यायं हेतुः ॥ भाष्य ५.३४:१२१ * उच्यते जालस्य ॥ भाष्य ५.३४:१२२ * अत्र यदा अधर्मः कूटस्थोऽनारब्धकार्यस्तदा हेतुरित्युच्यते ॥ भाष्य ५.३४:१२३ * यदा त्वज्ञानवासनावशाद्धृत्या स्थित्यादिभावमापन्नस्तदा जालाख्यां लभते ॥ भाष्य ५.३४:१२४ * कस्मात् ॥ भाष्य ५.३४:१२५ * जालादिवत्समूहस्येत्यर्थः ॥ भाष्य ५.३४:१२६ * अन्यस्य तन्मयकारणस्याभावात् ॥ भाष्य ५.३४:१२७ * जालस्येति षष्ठी छेदनशेषत्वे वर्तते ॥ भाष्य ५.३४:१२८ * अतश्छिन्नमेव भवति ॥ भाष्य ५.३४:१२९ * कस्मात् ॥ भाष्य ५.३४:१३० * दोषचित्तसंनिपातप्रभवत्वाद्धेतुजालयोः ॥ भाष्य ५.३४:१३१ * आह किं प्रतिसम्बन्धि दोषहेतुजालसंश्लिष्टं भवति ॥ भाष्य ५.३४:१३२ * तदा कथमभिलप्यते ॥ भाष्य ५.३४:१३३ * तदुच्यते मूलम् ॥ भाष्य ५.३४:१३४ * अत्र मूलमित्युक्ते कस्येति भवति ॥ भाष्य ५.३४:१३५ * दोषचित्तसंनिपातप्रभवत्वाद्धेतुजालयोः प्रवृत्तेरित्यतोऽवगम्यते संयोगमूलमेवात्र मूलमिति ॥ भाष्य ५.३४:१३६ * आह केनायं छेत्ता मूलच्छेदं करोति ॥ भाष्य ५.३४:१३७ * तदुच्यते ॥ भाष्य ५.३४:१३८ ********************************************** बुद्ध्या ॥ ५.३५ ॥ * अन्तःकरणाख्या बुद्धिरित्युक्ता ॥ भाष्य ५.३५:१ * तया धर्मस्मृतिचोदनादिसहितया विद्यागृहीतया बुद्ध्या छेद्यं स्थाप्यं चेत्यर्थः ॥ भाष्य ५.३५:२ * आह किं दोषादिसहगतवधादिविश्लिष्टमपि तत्परतन्त्रमुच्यते ॥ भाष्य ५.३५:३ * न ॥ भाष्य ५.३५:४ * यस्मादाह मूलाख्यायां निवृत्तायाम् ॥ भाष्य ५.३५:५ ********************************************** संचित्तम् ॥ ५.३६ ॥ * अत्र समिति दोषादिविश्लिष्टं स्वयमेव स्वगुणत्वेन परिगृह्यते अग्न्युष्णत्ववदित्यानुबन्धित्वाच्चेत्यर्थः ॥ भाष्य ५.३६:१ * आह किं तदिति ॥ भाष्य ५.३६:२ * उच्यते चित्तम् ॥ भाष्य ५.३६:३ * अत्र चिती संज्ञाने चेतयति चिनोति वा अनेनेति चित्तम् ॥ भाष्य ५.३६:४ * चेतयति सुखं दुःखं पदार्थान् चिनोति धर्माधर्मौ अर्जयतीत्यतः चेतयति चिनोति वा अनेनेति चित्तम् ॥ भाष्य ५.३६:५ * चित्तं मनोऽन्तःकरणमित्यर्थः ॥ भाष्य ५.३६:६ * अत्र त्वेतेभ्यो दोषहेतुत्वादिभ्यो युगपच्छेत्तव्यं विद्यमानेभ्यस्तु क्रमशः क्षपणमिति ॥ भाष्य ५.३६:७ * आह छित्त्वा तच्चित्तं किं कर्तव्यम् ॥ भाष्य ५.३६:८ * उच्यते रुद्रस्थम् ॥ भाष्य ५.३६:९ * यस्मादाह ॥ भाष्य ५.३६:१० ********************************************** स्थापयित्वा च रुद्रे ॥ ५.३७ ॥ * अत्र ष्ठा गतिनिवृत्तौ ॥ भाष्य ५.३७:१ * चित्तस्य रुद्रादव्यवधानं स्थितिरित्युच्यते ॥ भाष्य ५.३७:२ * वा इति श्मशानाद्यवस्थस्य स्मृतिकर्मणो निष्ठा ॥ भाष्य ५.३७:३ * चशब्दः समुच्चये ॥ भाष्य ५.३७:४ * न केवलं छित्त्वा स्थेयं किंतु स्थापयितव्यं चेत्यर्थः ॥ भाष्य ५.३७:५ * रुद्रे इति कारणापदेशे ॥ भाष्य ५.३७:६ * रुद्रस्य रुद्रत्वं पूर्वोक्तं रुद्र इत्यौपश्लेषिकं संनिधानम् ॥ भाष्य ५.३७:७ * रुद्रे चित्तमुपश्लेषयितव्यं नान्यत्रेत्यर्थः ॥ भाष्य ५.३७:८ * एवं विषयेभ्य इन्द्रियाणां जयः कर्तव्यः ॥ भाष्य ५.३७:९ * अत्र यो जेता आत्मा ॥ भाष्य ५.३७:१० * यया जेतव्यानि बुद्ध्या ॥ भाष्य ५.३७:११ * यथा जेतव्यानि क्रमशश्च ॥ भाष्य ५.३७:१२ * यत्प्रयोजनं जेतव्यानि चित्तस्थित्यर्थम् ॥ भाष्य ५.३७:१३ * यस्मिंश्च जिते जितानि भवन्ति चित्तमित्येतदपि व्याख्यातम् ॥ भाष्य ५.३७:१४ * एवं जपयन्त्रणधारणात्मकच्छेदादिष्वपि योज्यम् ॥ भाष्य ५.३७:१५ * तथान्तःकरणवृत्तिमास्थाय कालविशेषनिमित्तरश्मिमणिदीपवत्तथात्मवृत्तिरध्ययनध्यानस्मरणादीनि चित्तस्थितिश्च व्याख्याता ॥ भाष्य ५.३७:१६ * श्लोको निर्वचनः ॥ भाष्य ५.३७:१७ * आह कार्यकरणं च तच्चित्तस्थितिसमकालमेव रुद्रे स्थितानि तानि युक्तानि ॥ भाष्य ५.३७:१८ * अथ किं तान्येव युक्तस्य लक्षणानि इति ॥ भाष्य ५.३७:१९ * उच्यते न ॥ भाष्य ५.३७:२० * यस्मादाह ॥ भाष्य ५.३७:२१ ********************************************** एकः क्षेमी सन् वीतशोकः ॥ ५.३८ ॥ * अत्र धर्माधर्मयोर्वृत्त्योरुपरमे अवसितप्रयोजनत्वात्पक्वफलवत्सर्पकञ्चुकवद्गतप्रायेषु कार्यकरणेषु रुद्रे स्थितचित्तो निष्कल एक इत्यभिधीयते ॥ भाष्य ५.३८:१ * तथा योगव्यासङ्गकरेऽधर्मे निवृत्ते दोषादिविश्लिष्टो निस्तीर्णकान्तारवदवस्थितो रुद्रे स्थितचित्तः क्षेमी इत्यभिधीयते ॥ भाष्य ५.३८:२ * तथा सूक्ष्मस्थूलसबाह्याभ्यन्तरसलक्षणविलक्षणासु क्रियासु विनिवृत्तासु रुद्रे स्थितचित्तो निष्क्रियः सनित्यभिधीयते ॥ भाष्य ५.३८:३ * आह अथ निष्क्रियोऽयमिति कथमवगम्यते ॥ भाष्य ५.३८:४ * किं चात्र युक्तस्य लक्षणत्रयमेव ॥ भाष्य ५.३८:५ * उच्यते न ॥ भाष्य ५.३८:६ * यस्मादाह वीतशोकः ॥ भाष्य ५.३८:७ * अत्र शोकश्चिन्तेत्यनर्थान्तरम् ॥ भाष्य ५.३८:८ * सा च चिन्ता द्विविधा भवति ॥ भाष्य ५.३८:९ * कुशला चाकुशला च ॥ भाष्य ५.३८:१० * तत्र कुशला नाम अध्ययनध्यानस्मरणाद्या ॥ भाष्य ५.३८:११ * अकुशला नाम अनध्ययनाध्यानास्मरणाद्या ॥ भाष्य ५.३८:१२ * एवं जपयन्त्रणधारणादींश्च करिष्यामि न करिष्यामीत्येवमनेकविधायामपि चिन्तायां विनिवृत्तायां व्यपगतशोको वीतशोक इत्यभिधीयते ॥ भाष्य ५.३८:१३ * एवमत्र योगपदार्थः समाप्तः ॥ भाष्य ५.३८:१४ * कस्मात् ॥ भाष्य ५.३८:१५ * अर्थानां निर्वचनत्वात् ॥ भाष्य ५.३८:१६ * यस्मादस्याध्यायस्यादावुद्दिष्टा ये पदार्थास्ते दोषच्छेदासङ्गस्थित्यादिषु व्याख्याताः ॥ भाष्य ५.३८:१७ * एवमनेन युक्तेन ब्रह्मादयो देवा विशेषिता भवन्ति ॥ भाष्य ५.३८:१८ * तदसङ्गादिवचनात् ॥ भाष्य ५.३८:१९ * आह अथ सांख्ययोगमुक्ताः किं न विशेषिताः ॥ भाष्य ५.३८:२० * उच्यते विशेषिताः ॥ भाष्य ५.३८:२१ * कथम् ॥ भाष्य ५.३८:२२ * तज्ज्ञानातिशयात् ॥ भाष्य ५.३८:२३ * कथम् ॥ भाष्य ५.३८:२४ * सांख्ययोगमुक्ताः कैवल्यगताः स्वात्मपरात्मज्ञानरहिताः संमूर्छितवत्स्थिताः ॥ भाष्य ५.३८:२५ * अस्य तु ज्ञानमस्ति ॥ भाष्य ५.३८:२६ * यस्मादाह ॥ भाष्य ५.३८:२७ ********************************************** अप्रमादी गच्छेद्दुःखानामन्तमीशप्रसादात् ॥ ५.३९ ॥ * इति ॥ भाष्य ५.३९:१ * एवं कुर्वन् सर्वज्ञोऽस्यासंमोहं ज्ञापयति ॥ भाष्य ५.३९:२ * उक्तम् । कार्यकरणाञ्जनेभ्यो निरञ्जनेभ्यश्च सर्वपुरुषेभ्यः । अप्राप्तान्तं पुरुषं योऽभ्यधिकं वर्णयेत्स बुधः ॥ भाष्य ५.३९:३ * आह गतं यद्गन्तव्यम् ॥ भाष्य ५.३९:४ * अथ किमयमुपचारः ॥ भाष्य ५.३९:५ * उच्यते न ॥ भाष्य ५.३९:६ * अपरिज्ञानान्नास्माकं योगनिष्ठं तन्त्रम् ॥ भाष्य ५.३९:७ * अपितु तत्कैवल्यव्यतिरिक्तोऽपि सर्वज्ञेनोच्यते ॥ भाष्य ५.३९:८ * अप्रमादाद्गच्छेद्दुःखानामन्तमीशप्रसादात् ॥ भाष्य ५.३९:९ * अत्र प्रमादशब्दोऽनागतानवधानगतत्वं पारतन्त्र्यं च ख्यापयतीत्यर्थः ॥ भाष्य ५.३९:१० * तदङ्कुरपरिरक्षणवदनागतकालप्रतीकारकरणेन चैवायमप्रमादीशब्दो द्रष्टव्यः ॥ भाष्य ५.३९:११ * तस्माद्युक्तेनैवाप्रमादिना स्थेयम् ॥ भाष्य ५.३९:१२ * तथा वर्तमानेन माहेश्वरमैश्वर्यं प्राप्तमेवेत्युक्तम् ॥ भाष्य ५.३९:१३ * गच्छेदिति गतिः प्राप्तिर्भवति ॥ भाष्य ५.३९:१४ * गमॢ सृपॢ गतौ ॥ भाष्य ५.३९:१५ * प्राप्नोतीत्यात्मेति पत्त्रपाण्डुताफलपाकवत् ॥ भाष्य ५.३९:१६ * कथम् ॥ भाष्य ५.३९:१७ * तस्मिन्नेव प्रवर्ततो योऽयं दुःखापोहो गुणस्तत्रेयं गतिरिति संज्ञा क्रियत इत्यर्थः ॥ भाष्य ५.३९:१८ * दुःखानामित्यत्र प्रसिद्धानि दुःखान्याध्यात्मिकाधिभौतिकाधिदैविकानि ॥ भाष्य ५.३९:१९ * तत्राध्यात्मिकं द्विविधं दुःखं शारीरं मानसं च ॥ भाष्य ५.३९:२० * तत्र मनसि भवं मानसं क्रोधलोभमोहभयविषादेर्ष्यासूयाद्वेषमदमानमात्सर्यारत्याद्यविशेषदर्शनादिनिमित्तं तद्दुःखम् ॥ भाष्य ५.३९:२१ * तथा शारीरमपि शिरोरोगदन्तरोगाक्षिरोगज्वरप्रतिमत्स्यातिसारकासश्वासोदरामयादिनिमित्तोत्पन्नं दुःखम् ॥ भाष्य ५.३९:२२ * तथान्यदपि पञ्चविधं दुःखं भवति ॥ भाष्य ५.३९:२३ * तद्यथा गर्भजन्माज्ञानजरामरणमिति ॥ भाष्य ५.३९:२४ * तत्र गर्भे तावद्यदायं पुरुषो मातुरुदरे न्यस्तगात्रः खण्डशकटस्थ इव पुमान्नियमश्रममनुभवमानोऽवकाशरहितः आकुञ्चनप्रसारणादिष्वपर्याप्तावकाशः सर्वक्रियासु निरुद्ध इत्येवमद्वारके अन्धतमसि मूढो बन्धनस्थ इव पुमानवश्यं समनुभवति ॥ भाष्य ५.३९:२५ * कस्मात् ॥ भाष्य ५.३९:२६ * चेतनत्वाद्भोक्तृत्वात्तन्मयत्वाच्च न तु कार्यकरणानि ॥ भाष्य ५.३९:२७ * कस्मात् ॥ भाष्य ५.३९:२८ * अचेतनावादभोक्तृत्वादतन्मयत्वाच्च ॥ भाष्य ५.३९:२९ * तथा जन्मदुःखमपि ॥ भाष्य ५.३९:३० * यदायं पुरुषो जायमानः पुरीषपङ्कमग्नवदनो मूत्रधाराभिरभिषिच्यमानो देहे संवृतद्वारके योनिनिःसरणसंकटेऽत्यर्थं पीड्यमानोऽस्थिमर्मबन्धनैः प्रघृष्यमाणो विक्रोशन्निनदंश्च जायते ॥ भाष्य ५.३९:३१ * पश्चात्पुनस्तस्यानुचितेन बाह्येन वायुना जननावर्तेन स्पृष्टस्य तीव्रं दुःखमभिव्यज्यते ॥ भाष्य ५.३९:३२ * राजपुष्टकादिवत् ॥ भाष्य ५.३९:३३ * तेन चास्य जात्यन्तरादिस्मृतिहेतुसंस्कारलोपो भवति ॥ भाष्य ५.३९:३४ * एव जन्मदुःखं पुरुष एवानुभवति ॥ भाष्य ५.३९:३५ * कस्मात् ॥ भाष्य ५.३९:३६ * चेतनत्वाद्भोक्तृत्वात्तन्मयत्वाच्च ॥ भाष्य ५.३९:३७ * न तु कार्यकरणानि ॥ भाष्य ५.३९:३८ * कस्मात् ॥ भाष्य ५.३९:३९ * अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ॥ भाष्य ५.३९:४० * तथा अज्ञानदुःखमपि अहंकारसत्कृतगात्रो न जानन् कोऽहं कुतोऽहं कस्याहं केन वा बन्धनेन बद्धोऽहमिति किं कारणं किमकारणं किं भक्ष्यं किमभक्ष्यं किं पेयं किमपेयं किं सत्यं किमसत्यं किं ज्ञानं किमज्ञानमित्यज्ञानदुःखं पुरुष एवानुभवति ॥ भाष्य ५.३९:४१ * कस्मात् ॥ भाष्य ५.३९:४२ * चेतनत्वाद्भोक्तृत्वात्तन्मयत्वाच्च ॥ भाष्य ५.३९:४३ * न तु कार्यकरणानि ॥ भाष्य ५.३९:४४ * कस्मात् ॥ भाष्य ५.३९:४५ * अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ॥ भाष्य ५.३९:४६ * तथा जरादुःखमपि ॥ भाष्य ५.३९:४७ * यदायं पुरुषो जराजर्जरितः कृशशरीरः शिथिलीकृतनयनकपोलनासिकाभ्रूदशनावरणः क्रौञ्चजानुरिव निर्विण्णोऽक्षिदूषिकादिष्वपकर्षणादिष्वसमर्थो विहंग इव लूनपक्षो लङ्घनप्लवनधावनादिष्वसमर्थः पूर्वातीतानि भोगव्यायामशिल्पकर्माण्यनुस्मरमाणः स्मृतिवैकल्यमापन्नोऽवश्यं क्लेशमनुभवति ॥ भाष्य ५.३९:४८ * कस्मात् ॥ भाष्य ५.३९:४९ * चेतनत्वाद्भोक्तृत्वात्तन्मयत्वाच्च ॥ भाष्य ५.३९:५० * न तु कार्यकरणाणि ॥ भाष्य ५.३९:५१ * कस्मात् ॥ भाष्य ५.३९:५२ * अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ॥ भाष्य ५.३९:५३ * तथा मृत्युदुःखमपि ॥ भाष्य ५.३९:५४ * यदायं पुरुषो मरणसमये श्लथकरणः शिरोधरमवलम्बमानः श्वासनोच्छ्वसनतत्परः खुरुखुरायमाणकण्ठः स्वोपार्जितमणिकनकधनधान्यपत्नीपुत्रपशुसंघातः कस्य भविष्यतीत्यनुतप्यमानः विषयाननु दोदूयमानः सलिलादि याचमानो विरक्तवदनो मर्मभिश्छिद्यमानैरवश्यं क्लेशमनुभवति ॥ भाष्य ५.३९:५५ * कस्मात् ॥ भाष्य ५.३९:५६ * चेतनत्वाद्भोक्तृत्वात्तन्मयत्वाच्च ॥ भाष्य ५.३९:५७ * न तु कार्यकरणानि ॥ भाष्य ५.३९:५८ * कस्मात् ॥ भाष्य ५.३९:५९ * अचेतनत्वादभोक्तृत्वादतन्मयत्वाच्च ॥ भाष्य ५.३९:६० * उक्तं हि । गर्भे प्रविशन् दुःखं निवसन् दुःखं विनिष्क्रमन् दुःखम् । जातश्च दुःखमृच्छति तस्मादपुनर्भवः श्रेयान् ॥ भाष्य ५.३९:६१ * इति ॥ भाष्य ५.३९:६२ * तथान्यदपि पञ्चविधं दुःखं भवति ॥ भाष्य ५.३९:६३ * तद्यथा इहलोकभयं परलोकभयमहितसंप्रयोगः हितविप्रयोगः इच्छाव्याघातश्चेति ॥ भाष्य ५.३९:६४ * तथान्यदपि त्रिविधं दुःखं भवति ॥ भाष्य ५.३९:६५ * आध्यात्मिकमज्ञानं पुरुषे आधिभौतिकं विषयित्वमाधिदैविकं च पशुत्वं त्रिविधमपरं प्राहुः ॥ भाष्य ५.३९:६६ * इत्येवमादीनि बाधनाया अप्रीतिफलाया जन्मनिमित्तत्वाद्दुःखानीत्युपचर्यन्ते ॥ भाष्य ५.३९:६७ * आह चरणाधिकारेऽनतिप्रसादादशिवत्वसंज्ञके सर्वाण्यनतिप्रसादबीजत्वात्कुतो नात्यन्तनिवृत्तानि भवन्ति ॥ भाष्य ५.३९:६८ * कस्मात् ॥ भाष्य ५.३९:६९ * संहारं प्राप्तस्य निगडमुक्ताधिकारवन्मुक्तावतिशयितगुणप्राप्त्यर्थमुच्यते गच्छेद्दुःखानामन्तम् ॥ भाष्य ५.३९:७० * दुःखानामत्यन्तं परमापोहो गुणावाप्तिश्च परं भवतीति ॥ भाष्य ५.३९:७१ * तदुभयमपि इत एव भवतीति ॥ भाष्य ५.३९:७२ * तदाह ईशप्रसादात् ॥ भाष्य ५.३९:७३ * अत्रेश इत्येतद्भगवतो नामधेयम् ॥ भाष्य ५.३९:७४ * ईशः कस्मात् ॥ भाष्य ५.३९:७५ * विद्यादिकार्यस्येशनादीशः ॥ भाष्य ५.३९:७६ * प्रसादो नाम सम्प्रदानेच्छा ॥ भाष्य ५.३९:७७ * तस्मात्प्रसादात्सर्वदुःखापोहो गुणावाप्तिश्चदिमुपाध्यन्तरात्परपरिवादादिवचनात्शुद्धिरिव युगपदित्यर्थः ॥ भाष्य ५.३९:७८ * एवमयमथशब्दः ॥ भाष्य ५.३९:७९ * पशुपतेरित्युद्दिष्टयोर्दुःखान्तप्रसादयोर्गच्छेद्दुःखानामन्तमीशप्रसादादिति दुःखान्तं परिसमाप्तमिति ॥ भाष्य ५.३९:८० * एवमध्यायपरिसमाप्तिं कृत्वा युक्तं वक्तुम् ॥ भाष्य ५.३९:८१ ********************************************** अत्रेदं ब्रह्म जपेत् ॥ ५.४० ॥ * इति ॥ भाष्य ५.४०:१ * अस्य पूर्वोक्तोऽर्थः ॥ भाष्य ५.४०:२ * विधिनैव पूर्वोक्तेन विधिना जप्तव्यम् ॥ भाष्य ५.४०:३ * न तु दुःखान्तगतेन गणपतिवदित्यर्थः ॥ भाष्य ५.४०:४ * आह कामित्वात्कृपया भगवता दुःखान्तो दत्तः स्वेच्छयैव न पुनरदुःखान्तं करिष्यति ॥ भाष्य ५.४०:५ * अथाशक्तस्तथाप्यस्य शक्तिव्याघातः पाचकवदकर्मापेक्षत्वं चोच्यते ॥ भाष्य ५.४०:६ * अत्र यथा नित्यो दुःखान्तस्तथा वक्ष्यामः ॥ भाष्य ५.४०:७ * यथा च काङ्क्षतो लिप्सतश्च साधकाधिकारनिवृत्तिस्तथा वक्ष्यामः ॥ भाष्य ५.४०:८ * पदार्थनिगमनार्थे चोच्यते ॥ भाष्य ५.४०:९ ********************************************** ईशानः सर्वविद्यानाम् ॥ ५.४१ ॥ * अत्र ईशनादीशानः ॥ भाष्य ५.४१:१ * अत्रेशनादीशान इत्युक्तं कारणम् ॥ भाष्य ५.४१:२ * ईशानः प्रभुः धातेत्यर्थः ॥ भाष्य ५.४१:३ * आह कस्यायमीशानः ॥ भाष्य ५.४१:४ * तदुच्यते सर्वस्येशानः । सर्वशब्दो विद्याप्रकृतेर्निरवशेषवाची द्रष्टव्यः ॥ भाष्य ५.४१:५ * विद्यानां धर्मार्थकामकैवल्यतत्साधनपराणामीशानः विद्यानामिति षष्ठीबहुवचनम् ॥ भाष्य ५.४१:६ * आह किं विद्यानामेवेशानः न तु विद्याभिर्ये विदन्ति ॥ भाष्य ५.४१:७ * उच्यते ॥ भाष्य ५.४१:८ ********************************************** ईश्वरः सर्वभूतानाम् ॥ ५.४२ ॥ * अत्र निरतिशय ऐश्वर्येण ईश्वरः ॥ भाष्य ५.४२:१ * पुरुषः चैतन्यवदित्यर्थः ॥ भाष्य ५.४२:२ * आह कस्यायमीश्वरः ॥ भाष्य ५.४२:३ * तदुच्यते सर्वभूतानाम् । अत्र चेतनाचेतनेषु सर्वशब्दः न केवलं पृथिव्यादिषु किंतु सिद्धेश्वरवर्जं चेतनेष्वेव सर्वभूतप्रकृतेर्निरवशेषवाची सर्वशब्दो द्रष्टव्यः ॥ भाष्य ५.४२:४ * कस्माद्भूतानि ॥ भाष्य ५.४२:५ * भावनत्वाद्भूतानीत्युक्तं भूतानामिति षष्ठीबहुवचनम् ॥ भाष्य ५.४२:६ * आह अत्र केचिद्विद्याभूतव्यतिरिक्तं ब्रह्माणमिच्छन्ति ॥ भाष्य ५.४२:७ * तस्यायं किं प्रभुर्भवति नेति ॥ भाष्य ५.४२:८ * उच्यते प्रभुः ॥ भाष्य ५.४२:९ * यस्मादाह ॥ भाष्य ५.४२:१० ********************************************** ब्रह्मणोऽधिपतिर्ब्रह्मा ॥ ५.४३ ॥ * अत्र योऽयं विरिञ्चिः परमः पतिः सर्वचेतनव्यतिरिक्तः क्षेत्रज्ञः तस्मिन् ब्रह्मसंज्ञा ॥ भाष्य ५.४३:१ * न तु प्रधानादिषु ॥ भाष्य ५.४३:२ * कस्मात् ॥ भाष्य ५.४३:३ * अधिपतिवचनविरोधात् ॥ भाष्य ५.४३:४ * ब्रह्म च कस्मात् ॥ भाष्य ५.४३:५ * बृंहणत्वाद्बृहत्त्वाद्ब्रह्मा ॥ भाष्य ५.४३:६ * बृंहयते यस्माद्विद्याकलाभूतानि बृहच्च तेभ्य इत्यतोऽधिपतिर्ब्रह्मा ॥ भाष्य ५.४३:७ * ब्रह्मण इति षष्ठी ॥ भाष्य ५.४३:८ * अधिरधिष्ठातृत्वे ॥ भाष्य ५.४३:९ * तत्स्वाभाव्यात्संहृते चासंहृते च कार्य इत्यर्थः ॥ भाष्य ५.४३:१० * पत्युः पतिः अधिपतिः ॥ भाष्य ५.४३:११ * राजराजवत् ॥ भाष्य ५.४३:१२ * पतिः पालने पतिर्दर्शने भोगे च ॥ भाष्य ५.४३:१३ * पालयते यस्माद्ब्रह्मादीनीश्वरः ॥ भाष्य ५.४३:१४ * पाति ब्रह्मादिकार्यम् । अधिपतिः ब्रह्मा ॥ भाष्य ५.४३:१५ * अधिपतिरीश्वरः ॥ भाष्य ५.४३:१६ * एवं बृंहयते यस्माद्विद्यादिकार्यं बृहच्च तेभ्य इत्यतोऽधिपतिर्ब्रह्मा भगवानिति ॥ भाष्य ५.४३:१७ * आह अत्र कार्यकरणमहाभाग्यमेवात्र ब्रह्मणि चिन्त्यते न तु साधकस्य लिप्सा लाभो वेति ॥ भाष्य ५.४३:१८ * उच्यते न ॥ भाष्य ५.४३:१९ * यस्मादाह ॥ भाष्य ५.४३:२० ********************************************** शिवो मे अस्तु ॥ ५.४४ ॥ * अत्र येषां साधिकारत्वादनतिप्रसन्नस्तेषामशिवत्वं दृष्ट्वा दुःखान्तं गतेषु च शिवत्वं दृष्ट्वा आह शिवो मे अस्तु इति ॥ भाष्य ५.४४:१ * मे इत्यात्मापदेशे ममेत्यर्थः ॥ भाष्य ५.४४:२ * अस्त्विति काङ्क्षायाम् ॥ भाष्य ५.४४:३ * काङ्क्षति लिप्सति मृगयतीत्यर्थः ॥ भाष्य ५.४४:४ * आह कियन्तं कालं भगवानस्य शिवो भवति ॥ भाष्य ५.४४:५ * तदुच्यते नित्यम् ॥ भाष्य ५.४४:६ * यस्मादाह ॥ भाष्य ५.४४:७ ********************************************** सदा ॥ ५.४५ ॥ * अत्र सदा नित्यं संततमव्युच्छिन्नमित्यर्थः ॥ भाष्य ५.४५:१ * आह कमेवमाह ॥ भाष्य ५.४५:२ * को वास्य शिवो भवतीति ॥ भाष्य ५.४५:३ * उच्यते ॥ भाष्य ५.४५:४ ********************************************** शिवः ॥ ५.४६ ॥ * अत्र शिव इत्येतदपि भगवतो नाम ॥ भाष्य ५.४६:१ * शिवः कस्मात् ॥ भाष्य ५.४६:२ * परिपूर्णपरितृप्तत्वाच्छिवः ॥ भाष्य ५.४६:३ * तस्मात्सदाशिवोपदेशान्नित्यो दुःखान्तः ॥ भाष्य ५.४६:४ * कारणाधिकारनिवृत्तिः ॥ भाष्य ५.४६:५ * तदर्थं नित्यो दुःखान्त इति सिद्धम् ॥ भाष्य ५.४६:६ * एवमेते पञ्च पदार्थाः कार्यकारणयोगविधिदुःखान्ताः समासविस्तरविभागविशेषोपसंहारनिगमनतश्च व्याख्याताः ॥ भाष्य ५.४६:७ * उक्तं हि ॥ भाष्य ५.४६:८ * आदौ यद्भवति समासोक्तं मध्ये तस्य विस्तरतश्च विभागतश्चोपनयनिगमनेन सतामप्येष निश्चयः ॥ भाष्य ५.४६:९ * इति ॥ भाष्य ५.४६:१० * अत्र तावत्पतिरिति कारणपदार्थस्योपदेशः समासेन ॥ भाष्य ५.४६:११ * विस्तरस्तु वामो देवो ज्येष्ठो रुद्रः कामः शंकरः कालः कलविकरणो बलविकरणोऽघोरो घोरतरः सर्वः शर्व तत्पुरुषो महादेव ओंकार ऋषिर्विप्रो महानीश ईशान ईश्वरोऽधिपतिर्ब्रह्मा शिव इत्येवमाद्यो विस्तरः ॥ भाष्य ५.४६:१२ * विभागोऽपि अन्यत्पतित्वमन्यदजातत्वमन्यद्भवोद्भवत्वमित्याद्यो विभागः ॥ भाष्य ५.४६:१३ * विशेषः अन्येषां प्रधानादीनि अस्माकं तद्व्यतिरिक्तो भगवानीश्वरः ॥ भाष्य ५.४६:१४ * कारणाधिकारे यस्मादाह ईश्वरः सर्वभूतानामिति ॥ भाष्य ५.४६:१५ * एष उपसंहारः सार्वकामिक इत्याचक्षते ॥ भाष्य ५.४६:१६ * निगमनमीश ईशान ईश्वरोऽधिपतिर्ब्रह्मा शिव इति ॥ भाष्य ५.४६:१७ * तथा पशुरिति कार्यपदार्थस्योद्देशः ॥ भाष्य ५.४६:१८ * तस्य विस्तरो विद्या कला पशवः ॥ भाष्य ५.४६:१९ * उत्पाद्या अनुग्राह्यास्तिरोभाव्यकाल्प्यविकार्यमस्पदस्य बोध्यधिष्ठेयत्वे चेत्येवमाद्यः सूत्रविद्याधर्मार्थकामैर्भेदैर्दुःखान्तः विद्या ॥ भाष्य ५.४६:२० * कला द्विविधाः ॥ भाष्य ५.४६:२१ * कार्याख्याः करणाख्याश्च ॥ भाष्य ५.४६:२२ * तत्र कार्याख्याः पृथिव्याद्याः ॥ भाष्य ५.४६:२३ * करणाख्या बुद्ध्याद्याः ॥ भाष्य ५.४६:२४ * पशवश्च त्रिविधाः ॥ भाष्य ५.४६:२५ * देवा मनुष्यास्तिर्यञ्चः ॥ भाष्य ५.४६:२६ * तत्र देवा अष्टविधा ब्रह्माद्याः ॥ भाष्य ५.४६:२७ * मानुष्यं चानेकविधं ब्राह्मणाद्यम् ॥ भाष्य ५.४६:२८ * तिर्यग्योनि च पञ्चविधं पशुमृगाद्यम् ॥ भाष्य ५.४६:२९ * पशवः साञ्जना निरञ्जनाश्च ॥ भाष्य ५.४६:३० * एवमाद्यो विस्तरः ॥ भाष्य ५.४६:३१ * विभागोऽपि अन्या विद्या अन्याः कलाः अन्ये च पशव इत्येवमाद्यो विभागः ॥ भाष्य ५.४६:३२ * विशेषः अन्येषां प्रधानादीनि कारणानि तानीह शास्त्रे कार्यत्वेन व्याख्यातानि ॥ भाष्य ५.४६:३३ * तत्र प्रधानं कारणमन्येषां तदिह शास्त्रे पश्यनात्पाशकत्वात्कार्यत्वेन व्याख्यातम् ॥ भाष्य ५.४६:३४ * तथा पुरुषः कारणमन्यत्र इह शास्त्रे पशुत्वात्कार्यत्वेन व्याख्यातः ॥ भाष्य ५.४६:३५ * तथा कर्ममध्यत्वात्कालः स्वभावः उपसंहारवत् ॥ भाष्य ५.४६:३६ * भूतानि विकार्यत्वात्कार्यत्वेन व्याख्यातानि ॥ भाष्य ५.४६:३७ * इत्येष विशेषः ॥ भाष्य ५.४६:३८ * उपसंहारः सार्वकामिक इत्यर्थः ॥ भाष्य ५.४६:३९ * निगमनं विद्याकलाभूतानि ब्रह्मेति ॥ भाष्य ५.४६:४० * तथा योगमिति योगपदार्थस्योद्देशः ॥ भाष्य ५.४६:४१ * तस्यैवं चरतः योगः प्रवर्तते उभयथा यष्टव्यः अत्यागतिं गमयते नान्यभक्तिस्तु शंकरे एवं देवनित्यतानित्ययुक्तता अध्ययनं ध्यानं स्मरणं नित्यसायुज्यमिति विस्तरः विभागः क्रियालक्षणं क्रियोपरमलक्षणं दूरदर्शनश्रवणमननविज्ञानानि गणपतिः भूयिष्ठं सम्प्रवर्तते सिद्धः गच्छेद्दुःखानामन्तमित्येवमाद्यो विभागः ॥ भाष्य ५.४६:४२ * ज्ञानशक्तिः क्रियाशक्तिश्च ॥ भाष्य ५.४६:४३ * तत्र ज्ञानशक्तिः श्रवणाद्या ॥ भाष्य ५.४६:४४ * क्रियाशक्तिः मनोजवित्वाद्या ॥ भाष्य ५.४६:४५ * इत्येवमाद्यो विभागः ॥ भाष्य ५.४६:४६ * विशेषः अन्येषां कैवल्यमिह तु विशेषो विकरणमिति ॥ भाष्य ५.४६:४७ * प्रतिकरण इति कैवल्यधर्मातिशक्तिर्निष्कलमैश्वर्यमित्येष विशेषः ॥ भाष्य ५.४६:४८ * उपसंहारः इत्येभिर्गुणैर्युक्त इति ॥ भाष्य ५.४६:४९ * अतो यावन्ति वाक्यविशेषाणि संनिकृष्टविप्रकृष्टानि निर्वचनानि तानि च सर्वनिर्वचनानीति कृत्वा युक्तमुक्तम् ॥ भाष्य ५.४६:५० * एवमत्र श्रीभगवत्कौण्डिन्यविरचिते श्रीमद्योगपाशुपतशास्त्रसूत्रव्याख्याने पञ्चार्थभाष्ये पञ्चमोऽध्यायः सह ब्रह्मणा ग्रन्थतोऽर्थतश्च परिसमाप्त इति ॥ भाष्य ५.४६:५१ * शुभम् ॥ भाष्य ५.४६:५२ **********************************************

Search

Search here.