शतश्लोकी रामायण

स्तोत्र - मंत्र  > संकीर्ण इतर स्तोत्र Posted at 2018-03-31 01:37:54
जे इच्छा असूनही काही कारणास्तव पूर्ण रामायण वाचू शकत नाहीत , त्यांनी या शतश्लोकी रामायणाचा पाठ करावा.. हा तेवढाच फलद्रुप आहे.. श्री महागणपतये नम: श्री सरस्वत्यै नम: श्रीपादवल्लभ नृसिंहसरस्वती श्रीगुरु दत्तात्रेयाय नम: शुक्लाम्बरधरम विष्णुम शशीवर्णम चतुर्भुजं प्रसन्न वदनं ध्यायेत सर्व विघ्नोपशांतये शारदा शारादाम्भोज वदना वदनाम्बुजे सर्वदा सर्वादास्माकम सन्नीधी सन्नीधीम क्रियात अखंड मंडलाकाराम व्याप्तं येन चराचरम तत्पदम दर्शितम येन तस्मै श्रीगुरवे नम: कुजन्तम राम रामेति मधुरं मधुराक्षरम आरुह्य कविताशाखां वन्दे वाल्मिकी कोकीलम अंजना नंदनम वीरम जानकी शोकनाशनम कपीशमक्ष हन्तारं वन्दे लंका भयन्करम वेद वेद्ये परे पुंसी जाते दशरथात्मजे वेद प्राचेत: दासीत साक्षाद रामायणात्मना रामाय रामभद्राय रामचंद्राय वेधसे रघुनाथाय नाथाय सीताया: पतये नम: शतश्लोकी रामायण तपः स्वाध्याय निरताम् तपस्वी वाग्विदाम् वरम् | नारदम् परिपप्रच्छ वाल्मीकिः मुनि पुंगवम् || १-१-१ कः नु अस्मिन् सांप्रतम् लोके गुणवान् कः च वीर्यवान् | धर्मज्ञः च कृतज्ञः च सत्य वाक्यो धृढ व्रतः || १-१-२ चारित्रेण च को युक्तः सर्व भूतेषु को हितः | विद्वान् कः कः समर्थः च कः च एक प्रिय दर्शनः || १-१-३ आत्मवान् को जित क्रोधो द्युतिमान् कः अनसूयकः | कस्य बिभ्यति देवाः च जात रोषस्य संयुगे || १-१-४ एतत् इच्छामि अहम् श्रोतुम् परम् कौतूहलम् हि मे | महर्षे त्वम् समर्थोऽसि ज्ञातुम् एवम् विधम् नरम् || १-१-५ श्रुत्वा च एतत् त्रिलोकज्ञो वाल्मीकेः नारदो वचः | श्रूयताम् इति च आमंत्र्य प्रहृष्टो वाक्यम् अब्रवीत् || १-१-६ बहवो दुर्लभाः च एव ये त्वया कीर्तिता गुणाः | मुने वक्ष्ष्यामि अहम् बुद्ध्वा तैः उक्तः श्रूयताम् नरः || १-१-७ इक्ष्वाकु वंश प्रभवो रामो नाम जनैः श्रुतः | नियत आत्मा महावीर्यो द्युतिमान् धृतिमान् वशी || १-१-८ बुद्धिमान् नीतिमान् वाङ्ग्मी श्रीमान् शत्रु निबर्हणः | विपुलांसो महाबाहुः कंबु ग्रीवो महाहनुः || १-१-९ महोरस्को महेष्वासो गूढ जत्रुः अरिन्दमः | आजानु बाहुः सुशिराः सुललाटः सुविक्रमः || १-१-१० समः सम विभक्त अंगः स्निग्ध वर्णः प्रतापवान् | पीन वक्षा विशालाक्षो लक्ष्मीवान् शुभ लक्षणः || १-१-११ धर्मज्ञः सत्य सन्धः च प्रजानाम् च हिते रतः | यशस्वी ज्ञान संपन्नः शुचिः वश्यः समाधिमान् || १-१-१२ प्रजापति समः श्रीमान् धता रिपु निषूदनः | रक्षिता जीवलोकस्य धर्मस्य परि रक्षिता|| १-१-१३ रक्षिता स्वस्य धर्मस्य स्व जनस्य च रक्षिता | वेद वेदाङ्ग तत्त्वज्ञो धनुर् वेदे च निष्ठितः || १-१-१४ सर्व शास्त्र अर्थ तत्त्वज्ञो स्मृतिमान् प्रतिभानवान् | सर्वलोक प्रियः साधुः अदीनाअत्मा विचक्षणः || १-१-१५ सर्वदा अभिगतः सद्भिः समुद्र इव सिन्धुभिः | अर्यः सर्वसमः च एव सदैव प्रिय दर्शनः || १-१-१६ स च सर्व गुणोपेतः कौसल्य आनंद वर्धनः | समुद्र इव गाम्भीर्ये धैर्येण हिमवान् इव || १-१-१७ विष्णुना सदृशो वीर्ये सोमवत् प्रिय दर्शनः | काल अग्नि सदृशः क्रोधे क्षमया पृथ्वी समः || १-१-१८ धनदेन समः त्यागे सत्ये धर्म इव अपरः | तम् एवम् गुण संपन्नम् रामम् सत्य पराक्रमम् || १-१-१९ ज्येष्टम् श्रेष्ट गुणैः युक्तम् प्रियम् दशरथः सुतम् | प्रकृतीनाम् हितैः युक्तम् प्रकृति प्रिय कांयया || १-१-२० यौव राज्येन संयोक्तुम् ऐच्छत् प्रीत्या महीपतिः | तस्य अभिषेक संभारान् दृष्ट्वा भार्या अथ कैकयी || १-१-२१ पूर्वम् दत्त वरा देवी वरम् एनम् अयाचत | विवासनम् च रामस्य भरतस्य अभिषेचनम् || १-१-२२ स सत्य वचनात् राजा धर्म पाशेन संयतः | विवासयामास सुतम् रामम् दशरथः प्रियम् || १-१-२३ स जगाम वनम् वीरः प्रतिज्ञाम् अनुपालयन् | पितुर् वचन निर्देशात् कैकेय्याः प्रिय कारणात् || १-१-२४ तम् व्रजंतम् प्रियो भ्राता लक्ष्मणः अनुजगाम ह | स्नेहात् विनय संपन्नः सुमित्र आनंद वर्धनः || १-१-२५ भ्रातरम् दयितो भ्रातुः सौभ्रात्रम् अनु दर्शयन् | रामस्य दयिता भार्या नित्यम् प्राण समा हिता || १-१-२६ जनकस्य कुले जाता देव मायेव निर्मिता | सर्व लक्षण संपन्ना नारीणाम् उत्तमा वधूः || १-१-२७ सीताप्य अनुगता रामम् शशिनम् रोहिणी यथा | पौरैः अनुगतो दूरम् पित्रा दशरथेन च || १-१-२८ शृन्गिबेर पुरे सूतम् गंगा कूले व्यसर्जयत् | गुहम् आसाद्य धर्मात्मा निषाद अधिपतिम् प्रियम् || १-१-२९ गुहेअन सहितो रामो लक्ष्मणेन च सीतया | ते वनेन वनम् गत्वा नदीः तीर्त्वा बहु उदकाः || १-१-३० चित्रकूटम् अनुप्राप्य भरद्वाजस्य शासनात् | रंयम् आवसथम् कृत्वा रममाणा वने त्रयः || १-१-३१ देव गन्धर्व संकाशाः तत्र ते न्यवसन् सुखम् | चित्रकूटम् गते रामे पुत्र शोक आतुरः तथा || १-१-३२ राजा दशरथः स्वर्गम् जगाम विलपन् सुतम् | गते तु तस्मिन् भरतो वसिष्ठ प्रमुखैः द्विजैः || १-१-३३ नियुज्यमानो राज्याय न इच्छत् राज्यम् महाबलः | स जगाम वनम् वीरो राम पाद प्रसादकः || १-१-३४ गत्वा तु स महात्मानम् रामम् सत्य पराक्रमम् | अयाचत् भ्रातरम् रामम् आर्य भाव पुरस्कृतः || १-१-३५ त्वम् एव राजा धर्मज्ञ इति रामम् वचः अब्रवीत् |0 रामोऽपि परमोदारः सुमुखः सुमहायशाः || १-१-३६ न च इच्छत् पितुर् आदेशात् राज्यम् रामो महाबलः | पादुके च अस्य राज्याय न्यासम् दत्त्वा पुनः पुनः || १-१-३७ निवर्तयामास ततो भरतम् भरत अग्रजः | स कामम् अनवाप्य एव राम पादा उपस्पृशन् || १-१-३८ नन्दि ग्रामे अकरोत् राज्यम् राम आगमन कांक्षया | गते तु भरते श्रीमान् सत्य सन्धो जितेन्द्रियः || १-१-३९ रामः तु पुनः आलक्ष्य नागरस्य जनस्य च | तत्र आगमनम् एकाग्रो दण्डकान् प्रविवेश ह |१-१-४० विराधम् राक्षसम् हत्वा शरभंगम् ददर्श ह || १-१-४१ सुतीक्ष्णम् च अपि अगस्त्यम् च अगस्त्य भ्रातरम् तथा | अगस्त्य वचनात् च एव जग्राह ऐन्द्रम् शरासनम् || १-१-४२ खड्गम् च परम प्रीतः तूणी च अक्षय सायकौ | वसतः तस्य रामस्य वने वन चरैः सह || १-१-४३ ऋषयः अभ्यागमन् सर्वे वधाय असुर रक्षसाम् | स तेषाम् प्रति शुश्राव राक्षसानाम् तथा वने || १-१-४४ प्रतिज्ञातः च रामेण वधः संयति रक्षसाम् | ऋषीणाम् अग्नि कल्पानाम् दंडकारण्य वासीनाम् || १-१-४५ तेन तत्र एव वसता जनस्थान निवासिनी | विरूपिता शूर्पणखा राक्षसी काम रूपिणी || १-१-४६ ततः शूर्पणखा वाक्यात् उद्युक्तान् सर्व राक्षसान् | खरम् त्रिशिरसम् च एव दूषणम् च एव राक्षसम् || १-१-४७ निजघान रणे रामः तेषाम् च एव पद अनुगान् | वने तस्मिन् निवसता जनस्थान निवासिनाम् || १-१-४८ रक्षसाम् निहतानि असन् सहस्राणि चतुर् दश | ततो ज्ञाति वधम् श्रुत्वा रावणः क्रोध मूर्छितः || १-१-४९ सहायम् वरयामास मारीचम् नाम राक्षसम् | वार्यमाणः सुबहुशो मारीचेन स रावणः || १-१-५० न विरोधो बलवता क्षमो रावण तेन ते | अनादृत्य तु तत् वाक्यम् रावणः काल चोदितः || १-१-५१ जगाम सह मारीचः तस्य आश्रम पदम् तदा | तेन मायाविना दूरम् अपवाह्य नृप आत्मजौ || १-१-५२ जहार भार्याम् रामस्य गृध्रम् हत्वा जटायुषम् | गृध्रम् च निहतम् दृष्ट्वा हृताम् श्रुत्वा च मैथिलीम् || १-१-५३ राघवः शोक संतप्तो विललाप आकुल इन्द्रियः | ततः तेन एव शोकेन गृध्रम् दग्ध्वा जटायुषम् || १-१-५४ मार्गमाणो वने सीताम् राक्षसम् संददर्श ह | कबंधम् नाम रूपेण विकृतम् घोर दर्शनम् || १-१-५५ तम् निहत्य महाबाहुः ददाह स्वर्गतः च सः | स च अस्य कथयामास शबरीम् धर्म चारिणीम् || १-१-५६ श्रमणाम् धर्म निपुणाम् अभिगच्छ इति राघव | सः अभ्य गच्छन् महातेजाः शबरीम् शत्रु सूदनः || १-१-५७ शबर्या पूजितः संयक् रामो दशरथ आत्मजः | पंपा तीरे हनुमता संगतो वानरेण ह || १-१-५८ हनुमत् वचनात् च एव सुग्रीवेण समागतः | सुग्रीवाय च तत् सर्वम् शंसत् रामो महाबलः || १-१-५९ आदितः तत् यथा वृत्तम् सीतायाः च विशेषतः | सुग्रीवः च अपि तत् सर्वम् श्रुत्वा रामस्य वानरः || १-१-६० चकार सख्यम् रामेण प्रीतः च एव अग्नि साक्षिकम् | ततो वानर राजेन वैर अनुकथनम् प्रति || १-१-६१ रामाय आवेदितम् सर्वम् प्रणयात् दुःखितेन च | प्रतिज्ञातम् च रामेण तदा वालि वधम् प्रति || १-१-६२ वालिनः च बलम् तत्र कथयामास वानरः | सुग्रीवः शंकितः च आसीत् नित्यम् वीर्येण राघवे || १-१-६३ राघवः प्रत्ययार्थम् तु दुंदुभेः कायम् उत्तमम् | दर्शयामास सुग्रीवः महापर्वत संनिभम् || १-१-६४ उत्स्मयित्वा महाबाहुः प्रेक्ष्य च अस्ति महाबलः | पाद अंगुष्टेन चिक्षेप संपूर्णम् दश योजनम् || १-१-६५ बिभेद च पुनः सालान् सप्त एकेन महा इषुणा | गिरिम् रसातलम् चैव जनयन् प्रत्ययम् तथा || १-१-६६ ततः प्रीत मनाः तेन विश्वस्तः स महाकपिः | किष्किंधाम् राम सहितो जगाम च गुहाम् तदा || १-१-६७ ततः अगर्जत् हरिवरः सुग्रीवो हेम पिंगलः | तेन नादेन महता निर्जगाम हरीश्वरः || १-१-६८ अनुमान्य तदा ताराम् सुग्रीवेण समागतः | निजघान च तत्र एनम् शरेण एकेन राघवः || १-१-६९ ततः सुग्रीव वचनात् हत्वा वालिनम् आहवे | सुग्रीवम् एव तत् राज्ये राघवः प्रत्यपादयत् || १-१-७० स च सर्वान् समानीय वानरान् वानरर्षभः | दिशः प्रस्थापयामास दिदृक्षुः जनक आत्मजाम् || १-१-७१ ततो गृध्रस्य वचनात् संपातेः हनुमान् बली | शत योजन विस्तीर्णम् पुप्लुवे लवण अर्णवम् || १-१-७२:00 तत्र लंकाम् समासाद्य पुरीम् रावण पालिताम् | ददर्श सीताम् ध्यायन्तीम् अशोक वनिकाम् गताम् || १-१-७३ निवेदयित्वा अभिज्ञानम् प्रवृत्तिम् च निवेद्य च | समाश्वास्य च वैदेहीम् मर्दयामास तोरणम् || १-१-७४ पंच सेन अग्रगान् हत्वा सप्त मंत्रि सुतान् अपि | शूरम् अक्षम् च निष्पिष्य ग्रहणम् समुपागमत् || १-१-७५ अस्त्रेण उन्मुक्तम् आत्मानम् ज्ञात्वा पैतामहात् वरात् | मर्षयन् राक्षसान् वीरो यन्त्रिणः तान् यदृच्छया || १-१-७६ ततो दग्ध्वा पुरीम् लंकाम् ऋते सीताम् च मैथिलीम् | रामाय प्रियम् आख्यातुम् पुनः आयात् महाकपिः || १-१-७७ सः अभिगंय महात्मानम् कृत्वा रामम् प्रदक्षिणम् | न्यवेदयत् अमेयात्मा दृष्टा सीता इति तत्त्वतः || १-१-७८ ततः सुग्रीव सहितो गत्वा तीरम् महा उदधेः | समुद्रम् क्षोभयामास शरैः आदित्य सन्निभैः || १-१-७९ दर्शयामास च आत्मानम् समुद्रः सरिताम् पतिः | समुद्र वचनात् च एव नलम् सेतुम् अकारयत् || १-१-८० तेन गत्वा पुरीम् लंकाम् हत्वा रावणम् आहवे | रामः सीताम् अनुप्राप्य पराम् व्रीडाम् उपागमत् || १-१-८१ ताम् उवाच ततः रामः परुषम् जन संसदि | अमृष्यमाणा सा सीता विवेश ज्वलनम् सती || १-१-८२ ततः अग्नि वचनात् सीताम् ज्ञात्वा विगत कल्मषाम् | कर्मणा तेन महता त्रैलोक्यम् स चराचरम् || १-१-८३ स देवर्षि गणम् तुष्टम् राघवस्य महात्मनः || बभौ रामः संप्रहृष्टः पूजितः सर्व देवतैः || १-१-८४ अभ्यषिच्य च लंकायाम् राक्षस इन्द्रम् विभीषणम् | कृतकृत्यः तदा रामो विज्वरः प्रमुमोद ह || १-१-८५ देवताभ्यो वराम् प्राप्य समुत्थाप्य च वानरान् | अयोध्याम् प्रस्थितः रामः पुष्पकेण सुहृत् वृतः || १-१-८६ भरद्वाज आश्रमम् गत्वा रामः सत्यपराक्रमः | भरतस्य अंतिकम् रामो हनूमंतम् व्यसर्जयत् || १-१-८७ पुनः आख्यायिकाम् जल्पन् सुग्रीव सहितः तदा | पुष्पकम् तत् समारूह्य नंदिग्रामम् ययौ तदा || १-१-८८ नंदिग्रामे जटाम् हित्वा भ्रातृभिः सहितो अनघः | रामः सीताम् अनुप्राप्य राज्यम् पुनः अवाप्तवान् || १-१-८९ प्रहृष्टो मुदितो लोकः तुष्टः पुष्टः सुधार्मिकः | निरामयो हि अरोगः च दुर्भिक्ष भय वर्जितः || १-१-९० न पुत्र मरणम् केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् | नार्यः च अविधवा नित्यम् भविष्यन्ति पति व्रताः || १-१-९१ न च अग्निजम् भयम् किन्चित् न अप्सु मज्जन्ति जन्तवः | न वातजम् भयम् किन्चित् न अपि ज्वर कृतम् तथा || १-१-९२ न च अपि क्षुत् भयम् तत्र न तस्कर भयम् तथा | नगराणि च राष्ट्राणि धन धान्य युतानि च || १-१-९३ नित्यम् प्रमुदिताः सर्वे यथा कृत युगे तथा | अश्वमेध शतैः इष्ट्वा तथा बहु सुवर्णकैः || १-१-९४ गवाम् कोट्ययुतम् दत्त्वा विद्वभ्यो विधि पूर्वकम् | असंख्येयम् धनम् दत्त्वा ब्राह्मणेभो महायशाः || १-१-९५ राज वंशान् शत गुणान् स्थाप इष्यति राघवः | चातुर् वर्ण्यम् च लोके अस्मिन् स्वे स्वे धर्मे नियोक्ष्यति || १-१-९६ दश वर्ष सहस्राणि दश वर्ष शतानि च | रामो राज्यम् उपासित्वा ब्रह्म लोकम् प्रयास्यति || १-१-९७ इदम् पवित्रम् पापघ्नम् पुण्यम् वेदैः च संमितम् | यः पठेत् राम चरितम् सर्व पापैः प्रमुच्यते || १-१-९८ एतत् आख्यानम् आयुष्यम् पठन् रामायणम् नरः | स पुत्र पौत्रः स गणः प्रेत्य स्वर्गे महीयते || १-१-९९ पठन् द्विजो वाक् ऋषभत्वम् ईयात् | स्यात् क्षत्रियो भूमि पतित्वम् ईयात् || वणिक् जनः पण्य फलत्वम् ईयात् | जनः च शूद्रो अपि महत्त्वम् ईयात् || १-१-१००

Search

Search here.