रेणुका कवच रेणुका स्तोत्र

स्तोत्र - मंत्र  > देवी स्तोत्र Posted at 2016-02-12 04:08:21
रेणुका कवचम् ज्यांची कुलदेवता आई रेणुका आहे अशांनी रोज सकाळी व संध्याकाळी / रात्री एकदा तरी हे अष्टक वाचावे. तसेच कुलाचार दिवशी व अष्टमी नवमी पोर्णिमा आदी देवीच्या प्रिय तिथींना हे अष्टकाचे मनःपूर्वक 8 / 11 / 16 / 21 / 51 / 108 असे पाठ करावे .. ज्यांना सप्तशती ग्रंथ वेळे अभावी किंवा उच्चार समस्या आदीं मुळे म्हणणे शक्य नाही त्यांच्या साठी हे अष्टक म्हणजे देवीचा कृपाशीर्वाद च आहे .. श्री श्याम जोशी गुरुजी डामरेश्वरतन्त्रे ईश्वरपार्वतीसंवादे ॥ ॥ श्री गणेशाय नमः ॥  श्री देव्युवाच भगवन् ब्रूहि कवचं भुक्ति-मुक्ति-प्रदायकम् ।  त्रैलोक्यमोहनं नाम कृपया मे जगद्गुरो ॥  ईश्वर उवाच  शृणु देवि वरारोहे कवचं ब्रह्मरूपिणि । ब्रह्मेश-प्रमुखाधीश-नारायण-मुखाच्युतम् ॥ कवचं रेणुकादेव्याः यः पठेत्प्रयतो नरः । तच्छ्रुत्वा पठनाद्ब्रह्मा सृष्टिकर्ताऽभवत्प्रभुः ॥ कृष्णो दूर्वादलश्यामो देवकी गर्भसम्भवः । ह्यत्पद्मे रेणुकां ध्यात्वा ऋद्धि-सिद्धि-फलप्रदाम् ॥ सर्वाः श्यामा भवन्त्येताः जनार्दन-विभूतयः । एवं देवगणाः सर्वे सर्वैश्वर्यमवाप्नुयुः ॥ शिष्याय गुरुभक्ताय साधकाय प्रकाशयेत् । यो ददात्यन्यशिष्याय शठाय पशुरूपिणे ॥  पञ्चत्वं जायते तस्य ह्यथवा वातुलो भवेत् । कवचस्यास्य सुभगे योगी रुद्र ऋषिः स्वयम् ॥ विराट् छन्दो निगदितं देवता रेणुका परा । धर्मार्थकाममोक्षेषु विनियोग उदाहृतः ॥ क्लीं क्लीं क्लीं मे शिरः पातु भालं नेत्रयुगं तथा । रेणुका नेत्रयुगलं क्लीं क्लीं नासापुटद्वयम् ॥ राममाता च मे पातु सजिह्वां मुखमेव च । भुजयुग्मं तथा पातु क्लीं क्लीं मे त्र्यक्षरात्मिका ॥ कण्ठं च चिबुकं चैव रक्षेन्मे जगदम्बिका । स्वाहाऽवतु ब्रह्मरन्ध्रं महापुरनिवासिनी ॥ क्लीं क्लीं मे रेणुका पश्चात् रक्षेन्मे पादमेव च । क्लीं क्लीं मे हृदयं पातु क्लीं क्लीं मे पार्श्वमेव च ॥ क्लीं क्लीं मे नाभिकमलं क्लीं क्लीं मे पृष्ठमेव च । क्लीं क्लीं मे द्विफडन्ते च स्वाहेति परिकीर्तिता ॥ एकाक्षरी महाविद्या सर्वाङ्गं मे सदाऽवतु । प्राच्यां रक्षतु मां देवि आग्नेयां मातृका तथा ॥ रेणुका दक्षिणे रक्षेद्राममाता च नैर्ऋत्ये । विरोधिनी प्रतीच्यां मे वायव्यां जगद्म्बिका ॥ उग्रा रक्षेदुदीच्यां च ईशान्यां मां प्रभावती । दीप्ता रक्षेत्त्वधोभागे नीला चैवोर्ध्वदेशिके ॥ पुत्रमित्रकलत्रादीन् देवी रक्षतु सर्वदा । इति ते कथितं देवि सर्वमन्मौघविग्रहम् ॥ त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपिणी । ब्रह्मेश-प्रमुखाधीश-नारायण-मुखाच्युतम् ॥ कवचं रेणुका देव्याः यः पठेत्प्रयतो नरः । स सर्वसिद्धमाप्नोति सत्यमेव न संशयः ॥ गाने तु तुम्बरुः साक्षाद्दाने वै वासवो यथा । दत्तात्रेयसमो ज्ञाने गङ्गेव मलनाशकः ॥ कामदेवसमो रूपे वायुतुल्यः पराक्रमे । स भवेत्साधकः श्रेष्ठः सत्यं सत्यं मयोदितम् ॥ न हन्यते गतिस्तस्य वायोरिव नभस्तले । शतमष्टोत्तरं चास्य पुरश्चर्याविधिस्मृतः ॥ हवनं तद्दशांशेन कृत्वा तत्साधयेद्भुवम् । यदि चेत् सिद्धकवचः शिवतुल्यो भवेत्स्वयम् ॥ पठनाद्धारणात्सर्वा पृथ्वी काशीपुरीसमा । यत्र कुत्र विपन्नोऽपि वाराणस्यां मृतो भवेत् ॥ न मन्त्रो नौषधं तस्य नाकालमरणं तथा । भवत्येव महेशानि कवचे हृदि संस्थिते ॥ अश्वमेधसहस्राणि वा जपेय शतानि च । महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ॥ कलां नार्हन्ति तान्येव सकृदुच्चारणादतः । पुष्पाञ्जलिं रेणुकायै मूलेनैव सदाऽर्पयेत् ॥ शतवर्षसहस्रायाः पूजायाः फलमाप्नुयात् । लिखित्वा भूर्जपत्रे तु वध्नीयात्सर्वकार्यके ॥ इदं कवचमज्ञात्वा यो जपेद्रेणुकां शिवाम् । शतलक्षं प्रजप्त्वाऽपि न मन्त्रः सिद्धिदायकः ॥ इति श्रीडामरेश्वरतन्त्रे ईश्वरपार्वतीसंवादे रेणुकाकवचं समाप्तम् ॥ श्री श्याम जोशी गुरुजी टिटवाळा

Search

Search here.