रेवा खंड स्कंद पुराण 2

ग्रंथालय  > पुराण Posted at 2016-05-25 05:11:54
रेवा खंड स्कंद पुराण 31 to 60  अध्याय ३१   युधिष्ठिर उवाच - हिरण्यबाहुः शापान्ते नगरीं प्राप्य निर्वृतः  । दक्षादयः कथं मुक्तास्तस्माच्छापाच्च कथ्यताम्  ॥ ३१.१ ॥   मार्कण्डेय उवाच - शृणु राजन्महाबाहो कथ्यमानं निबोध मे  । हिरण्यबाहुना शप्ता यावन्मुक्ता द्विजोत्तमाः  ॥ ३१.२ ॥ बभ्रमुः सर्वतीर्थानि आसमुद्रान्त गोचरे  । तेषां ब्रह्मादयः शापं न निवर्तयितुं क्षमाः  ॥ ३१.३ ॥ वाराणसीं महापुण्यां गङ्गासागरसङ्गमम्  । हिमवन्तं च केदारमौर्वतीर्थं च भारत  ॥ ३१.४ ॥ गङ्गा च नैमिषारण्यं भैरवं पुष्करं तथा  । मायापुरीं तथा रम्यामुग्रं कनखलं तथा  ॥ ३१.५ ॥ रौद्रं चैव तथेशानं सुरासुरनमस्कृतम्  । गङ्गाद्वारं हिमस्थानं प्रभासं शशिभूषणम्  ॥ ३१.६ ॥ रुद्रकोटिसमायोगं गङ्गाभेदं सरस्वतीम्  । स्थानेश्वरं तथा पुण्यं कुरुक्षेत्रं तथैव च  ॥ ३१.७ ॥ कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्  । कुरुक्षेत्रस्य नाम्नापि नरः पापैः प्रमुच्यते  ॥ ३१.८ ॥ भ्रमेणैवं विषण्णास्ते शापस्यान्त न लेभिरे  । निन्दितानि च तीर्थानि पापकर्मरतैस्ततः  ॥ ३१.९ ॥ आकाशवचनं श्रुत्वा महातीर्थानि निन्दत  । हरं हरिं च यो द्वेष्टि नाभिनन्दति यः सुरान्  ॥ ३१.१० ॥ स याति यत्र यत्रैव दुःखं प्राप्नोत्यसंशयः  । एतस्मिन्नन्तरे प्राप्तो नारदो देवपूजितः  ॥ ३१.११ ॥ दक्षशौनकगर्गादीन् सर्वांस्तान्मुनिसत्तमान्  । ब्रह्मरक्षस्तनून् दृष्ट्वा नारदो वाक्यमब्रवीत् ॥ ३१.१२ ॥ भवन्तः कर्मणा केन सञ्जाता ब्रह्मराक्षसाः  । तस्याथ वचनं श्रुत्वा नारदस्य महामुनेः  ॥ ३१.१३ ॥ सोऽभिवाद्य नमस्कृत्य दक्षो वचनमब्रवीत् । यथोत्सवं कृतं कर्म ब्रह्मलोकहिताय यत् ॥ ३१.१४ ॥ तद्विपर्यासमापन्नं गहना कर्मणो गतिः  । कर्मोपदिश मे किंचिद्येन मुञ्चापि दुष्कृतम्  ॥ ३१.१५ ॥ यत्र यत्र च गच्छामो जलमन्नं न विद्यते  । अनावृष्टिरभूद्घोरा तत्र तत्रैव नारद  ॥ ३१.१६ ॥   नारद उवाच - प्रसाद्यतां मुनिश्रेष्ठाः शापस्यान्तं करिष्यति  । हिरण्यबाहुर्धर्मात्मा हिरण्यपुरमास्थितः  ॥ ३१.१७ ॥ यज्ञं कर्तुं समायातो रेवाचरुकसङ्गमे  । पञ्चलिङ्गानि चाभ्यर्च्य शापान्तं च करिष्यति  ॥ ३१.१८ ॥ एवमुक्त्वा स देवर्षिर्ब्राह्मणैः शापकर्षितैः  । आजगाम ततो दिव्यां हिरण्यनगरीं शुभाम्  ॥ ३१.१९ ॥ हिरण्यबाहुर्नृपतिर्वशिष्ठश्च महामुनिः  । विलोक्य तान्मुनीन् सर्वान् स देवर्षिपुरोगमान्  ॥ ३१.२० ॥ अभिवाद्य यथा न्यायमर्घपाद्यैरपूजयत् । नारदस्तु ततो वाक्यं राजानमिदमब्रवीत् ॥ ३१.२१ ॥ कुशलं ते नृपश्रेष्ठ सुखं तिष्ठसि सुव्रत  । नारदस्य वचः श्रुत्वा सर्वधर्मपरायणः  ॥ ३१.२२ ॥ उवाच वचनं राजा नारदं श्लक्ष्णया गिरा  । अद्य मे कुशलं ब्रह्मंस्तवपादाब्जदर्शनात् ॥ ३१.२३ ॥ किं कर्तव्यं मया तेऽद्य ब्रह्मन्मेऽनुग्रहं कुरु  ।   नारद उवाच - कुरु ब्रह्ममुनीनां त्वं शापान्तं राजदर्शनात् ॥ ३१.२४ ॥ निपातय महादुष्टान् दैत्यान् दुष्कृतकारिणः  । बन्धनस्था हि मोक्तव्या ब्राह्मणास्तु विशेषतः  ॥ ३१.२५ ॥   राजोवाच - वेदं पठन्ति येऽज्ञानाद्वदन्त्यर्थं न तस्य च  । प्रमाणं भूतलोकस्य तद्वत्कर्म च कुर्वतः  ॥ ३१.२६ ॥ ब्रह्मन् वेदेन विधिवत्ते तु स्वर्गं प्रयान्ति वै  । अहंकरविमूढाश्च मिथ्यदानेन याजकाः  ॥ ३१.२७ ॥ पतन्ति नरके विष्णुशङ्करद्वेषणे रताः  । अगस्त्यं च वशिष्ठं च कृत्वा तौ याजकौ मुने  ॥ ३१.२८ ॥ क्रतुमिष्ट्वा विधानेन रेवाचरुकसङ्गमे  । मोचयिष्याम्यहं शापात्पञ्चलिङ्गार्चनाद्द्विज  ॥ ३१.२९ ॥ वेदमन्त्रहुतं तत्र स्वयं विष्णुर्ग्रहीष्यति  । रुद्रः कालाग्निरूपेण ग्राहकश्च भविष्यति  ॥ ३१.३० ॥ एवं यज्ञे तु सम्पूर्णे तुष्टे नारायणे शिवे  । द्विजानां मोक्षणं तत्र भविष्यति न संशयः  ॥ ३१.३१ ॥ न मुने देवता यत्र शङ्खचक्रगदाधरः  । इहलोके परे चैव गतिस्तस्य न विद्यते  ॥ ३१.३२ ॥ एवमुक्त्वा ययौ राजा सर्वसंभारसंभृतः  । यज्ञोपस्करमादाय ब्राह्मणैर्वेदपारगैः  ॥ ३१.३३ ॥ रेवाचरुकसंभेदे यज्ञमिष्ट्वा विधानतः  । विहाय पापं शप्तांस्तान्मोचयामास स द्विजान्  ॥ ३१.३४ ॥ पञ्चलिङ्गसमायोगे तीर्थस्यास्य प्रभावतः  । ब्रह्मयानसमारूढो वीज्यमानोऽप्सरोगणैः  ॥ ३१.३५ ॥ ध्रियमाणातपत्रस्तु स्तूयमानश्च वन्दिभिः  । प्रायाच्छिवपुरं दिव्यमुमामाहेश्वरं नृप  ॥ ३१.३६ ॥ एतत्ते कथितं राजन् पुराणाख्यानमुत्तमम्  । श्रुत्वाख्यानामिदं पुण्यं पञ्चलिङ्गसमागमम्  ॥ ३१.३७ ॥ यमलोकं न पश्येद्वै पापयोनिं न गच्छति  । हयमेधफलं प्राप्य शिवलोके महीयते  ॥ ३१.३८ ॥ पापग्रस्तो विमूढात्मा विष्णुमायाविमोहितः  । कथं प्रयाति तत्तीर्थं कालग्रहवशीकृतः  ॥ ३१.३९ ॥ श्रवणात्कीर्तनादस्य मुच्यते भवबन्धनात् ॥ ३१.४० ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चलिङ्गमाहात्म्ये एकत्रिंशोऽध्यायः ॥   अध्याय ३२   मार्कण्डेय उवाच - गुह्यातिगुह्यरूपाणि पवित्राणि युधिष्ठिर  । श्राद्धकार्यस्य सिद्धानि तीर्थानीह निबोध मे  ॥ ३२.१ ॥ अतिगुह्यस्य पुण्यस्य सर्वतोऽमरकण्टके  । तमारभ्य गिरिश्रेष्ठं सर्वं पुण्यतरं स्मृतम्  ॥ ३२.२ ॥ यावत्सा नर्मदा मध्ये पुण्यस्रोता महानदी  । नास्ति तस्मात्परं पुण्यं त्रिषु लोकेषु भारत  ॥ ३२.३ ॥ तस्योत्तरविभागेऽस्ति नामतो यज्ञपर्वतः  । कनिष्ठो विन्ध्यपुत्रस्तु भ्राता पर्यङ्कभूभृतः  ॥ ३२.४ ॥ स्वयंभुवा पुरा तस्मिन्निष्टः सौत्रामणिर्मखः  । तत्रैवेष्टं मघवता हयमेधेन भारत  ॥ ३२.५ ॥ दधीचिनाऽथ देवैश्च तत्रैवेष्टं महामखैः  । निश्क्रान्ता पर्वतात्तस्माच्चतुर्नामा महानदी  ॥ ३२.६ ॥ पतिता नर्मदायां तु सङ्गमो लोकविश्रुतः  । तस्यास्तीरे तु ये दर्भाः पीतवर्णाः क्षितिं गताः  ॥ ३२.७ ॥ ते श्राद्धकरणे भूप पितॄणां मोक्षदायकाः  । स यावत्सङ्गमो नद्याः स यावद्यज्ञपर्वतः  ॥ ३२.८ ॥ एतस्मिन्नन्तरे राजन् श्राद्धं यः परिकल्पयेत् । पितरस्तस्य तृप्यन्ति स्नानं कुर्यात्प्रदक्षिणम्  ॥ ३२.९ ॥ सिद्धेश्वरं नामलिङ्गं चतुष्केश्वरमेव च  । संख्या न भूयो लोकेषु ख्यातमात्रं मयाऽनघ  ॥ ३२.१० ॥ सङ्गमे विद्यते देवो न तं पश्यन्ति मानवाः  । पूज्यते नागकन्याभिः सदेवासुरसत्तमैः  ॥ ३२.११ ॥ कथयामि तवाख्यानमितिहासं पुरातनम्  । ऋषिः सुपर्णो यत्रासीद्ब्रह्मयोनिर्जितेन्द्रियः  ॥ ३२.१२ ॥ पुरुहूता तस्य भार्या धर्मपत्नी पतिव्रता  । नैमिषारण्यवासस्य कन्दमूलफलाशिनः  ॥ ३२.१३ ॥ कृष्णाजिनपरीधानवल्कलादिकवाससः  । त्रिकालवह्णिहोतारो वेदाध्ययनतत्पराः  ॥ ३२.१४ ॥ वेदस्मृतिपुराणोक्तमोक्षोपायविचिन्तकाः  । ऋषयो दशलक्षाणि नैमिषारण्यवासिनः  ॥ ३२.१५ ॥ बालखिल्याश्च तत्रैव ब्रह्मणो मानसाः सुताः  । ब्रह्मदण्डं समारुह्य देवलोकं प्रयान्ति ते  ॥ ३२.१६ ॥ मासोपवासिनस्तत्र जलाहारास्तथापरे  । तिष्ठन्ति बहवः केचिदेकपादेन चापरे  ॥ ३२.१७ ॥ तस्मिंस्तपोवने रम्ये सिद्धगन्धर्वसेविते  । प्रसाद्य चाब्रवीद्वाक्यं पुरुहूता निजं पतिम्  ॥ ३२.१८ ॥ ऋतुकाले तु पर्वणि मांभजस्व महामुने  । जायते मे यथा पुत्रः सर्वसन्तानपावनः  ॥ ३२.१९ ॥ पुत्रेण लोकान् जयते तृप्यन्ति पितृदेवताः  । अपुत्रस्य गतिर्नास्ति तस्मात्पुत्रमजीजनः  ॥ ३२.२० ॥   ब्राह्मण उवाच - अमावास्याद्य गोत्रेऽस्मिन्मैथुनं वर्जितं प्रिये  । अकर्तव्यमिदं भद्रे पितॄणां वार्जितं ध्रुवम्  ॥ ३२.२१ ॥ पितरस्तस्य तन्मांसं भुञ्जते ऋतुगामिनः  । दिव्यं वर्षसहस्रं तु तप्तं मे दुष्करं तपः  ॥ ३२.२२ ॥ स्नात्वा तत्क्षणमात्रेण चाण्डालस्त्रिदिवङ्गतः  । धिक्धिक्धिगीरितं सर्वं न वेदो न च याजनम्  ॥ ३२.२३ ॥ प्रहस्य चाब्रवीद्वाक्यं निषादी तं मुनिं प्रति  । विषादं त्यज विप्रर्षे सत्यमेतद्ब्रवीम्यहम्  ॥ ३२.२४ ॥ अहंकारविमूढात्मा त्वत्समो नास्ति तापसः  । न स्नानं न जपो होमो न स्वाध्यायः शिवार्चनम्  ॥ ३२.२५ ॥ निष्कलं क्लेशमापन्नो वायुभक्षो निराश्रयः  । त्वत्तपो ध्यानयोगश्च स्वर्गप्राप्तिश्च तत्कथम्  ॥ ३२.२६ ॥   जाबालिरुवाच - काऽसि त्वं च वरारोहे निषादी रूपमाश्रिता  । उमा सरस्वती गङ्गा मां जिज्ञासितुमागता  ॥ ३२.२७ ॥ अनुग्रहमिमं मन्ये धर्मं ब्रूहि शुचिस्मिते  । निषादो नैमिषारण्ये ममासीत्मुनिपुंगव  ॥ ३२.२८ ॥ कामार्तया मया दर्शे भर्ता पुत्राय याचितः  । अकाले याचमानाऽहं तेन शप्ता महात्मना  ॥ ३२.२९ ॥ स च भर्ता मया शप्तस्ततोऽन्योऽन्यं समागते  । अस्य तीर्थस्य महात्म्यादावां मुक्तौ तु किल्बिषात् ॥ ३२.३० ॥ तस्मात्त्वं हि मुनिश्रेष्ठ शिवाराधनतत्परः  । मदर्थं कुरु कर्माणि होमजाप्यादिकं मुहुः  ॥ ३२.३१ ॥ यास्यसे त्वं समे देशे सत्यमेतद्ब्रवीम्यहम्  । इत्युक्त्वा सा ययौ स्वर्गं निजभर्त्रा समन्विता  ॥ ३२.३२ ॥ त्यक्त्वा स्वकल्पं जाबालिः शिवाराधनतत्परः  । अचिरेणैव कालेन ब्रह्मलोकमुपागतः  ॥ ३२.३३ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे ब्राह्मणस्य भार्यया सह स्वर्गारोहणं नाम द्वात्रिंशोऽध्यायः ॥     अध्याय ३३   मार्कण्डेय उवाच - पश्चिमे नीलगङ्गाया नर्मदोत्तरकूलतः  । व्यतीपातेश्वरं नाम लिङ्गं परमसिद्धिदम्  ॥ ३३.१ ॥ सोमनाथं स्वयं विद्धि सोममूर्तिं जगत्पतिम्  । सावित्र्या च तपस्तप्तं तत्र सप्तर्षिभिस्तथा  ॥ ३३.२ ॥ सावित्रीकुण्डमित्येतद्विख्यातं नर्मदातटः  । नरस्य स्नानमात्रस्य कन्यादानफलं भवेत् ॥ ३३.३ ॥ तिलोदकप्रदानेन चान्नदानेन भारत  । पितरस्तस्य तृप्यन्ति सावित्रीलोकमाश्रिताः  ॥ ३३.४ ॥ दक्षस्य दुहिता चासीत्कुमुदा नाम विश्रुता  । सोमाय दत्त्वा तां दक्षो मुदा परमया युतः  ॥ ३३.५ ॥ तस्या स जनयामास हिमांशुः पुत्रमद्भुतम्  । ज्ञात्वाऽमृतमयं तं तु सुरा यज्ञफलार्थिनः  ॥ ३३.६ ॥ हिमांशुं सोमपुत्रं च ते ययुश्च मुदान्विताः  । अन्या सोमस्य परमा कला या षोडशी स्मृता  ॥ ३३.७ ॥ अध्यास्ते सा चन्द्रमसं पितृणां तारणाय च  । वनस्पतौ गते सोमे गवां क्षीरे हविःषु च  ॥ ३३.८ ॥ सोमपाने महायज्ञे दर्शे दिविषदां तदा  । पीतं श्रुत्वाऽसुराः सर्वे हिमांशुं पातुमुद्यताः  ॥ ३३.९ ॥ असुराणां भयाद्विन्ध्यं हिमांशुर्गिरिमाश्रयत् । श्रुत्वा ते गिरिदुर्गस्थमसुराः स्वभयात्तदा  ॥ ३३.१० ॥ ग्रस्ते ते राहुणा सूर्ये हिमांशुं प्रति भारत  । कायातिकायप्रमुखाः सम्प्राप्ता दानवास्ततः  ॥ ३३.११ ॥ राहोस्तु भ्रातरः सर्वे सैंहिकेया महाबलाः  । समाहृत्य हिमांशुस्तैः सुधार्थे चिरजीविभिः  ॥ ३३.१२ ॥ भूतले पातितः पापैः क्रन्दन्ति स्म सुरास्तदा  । उवाच स पतन् भूमौ हिमांशुः सोमनन्दन  ॥ ३३.१३ ॥ पातु मां देव ईशानो दानवानां भयंकरः  । एतस्मिन्नन्तरे भूप हिमांशो रक्षणाय वै  ॥ ३३.१४ ॥ पातालादुत्थितं लिङ्गं ज्वलत्कालानलप्रभम्  । तेन बाणेन रौद्रेण हुङ्कारेण महासुराः  ॥ ३३.१५ ॥ भस्मीकृतास्तु तत्रैव देवदेवेन शूलिना  । ततस्तमब्रवीद्देवो भयमासुरजं त्यज  ॥ ३३.१६ ॥ शिवभक्तिपरो भूत्वा निर्भयस्तिष्ठ पुत्रक  । अथ सोमः सुरैः सार्द्धं गत्वा ब्रह्मनिकेतनम्  ॥ ३३.१७ ॥ वृत्तान्तं कथयामास ततस्तद्वचनात्तु ताः  । ब्रह्माद्या देवताः सर्वा जग्मुः सोमपुरोगमाः  ॥ ३३.१८ ॥ ओंकारः कल्पगातीरे यत्र तिष्ठति भारत  । दृष्ट्वा तु त्र्यम्बकं देवं षष्टिसंहारकारकम्  ॥ ३३.१९ ॥ उवाच वचनं देवो ब्रह्मा लोकपितामहः  । श्रीमानमृतरूपोऽयं हिमांशुः सोमनन्दनः  ॥ ३३.२० ॥ रक्षणीयस्त्वया नाथ देवदानवशङ्कया  । सप्तविंशतियोगानां गतिः प्रोक्ता तु चन्द्रमाः  ॥ ३३.२१ ॥ त्वं गतिः सर्वलोकानां तस्मात्त्वं त्रातुमर्हसि  । तेषां तद्वचनं श्रुत्वा शिव ऊचे यथोचितम्  ॥ ३३.२२ ॥ पूजयित्वा तु देवेशं सोमनाथं जगत्पतिम्  । पातालेश्वरनामानं गताः सर्वे त्रिविष्टपम्  ॥ ३३.२३ ॥ तदा प्रभृति तत्स्थानं त्रिषु लोकेषु विश्रुतम्  । सावित्रीकुण्डतोयेन स्नानं कृत्वा तमर्चयेत् ॥ ३३.२४ ॥ न तस्य पुनरावृत्तिः सत्यमेतच्छिवोदितम्  । प्रभासे यत्फलं राजन् दृष्टं च शशिभूषणे  ॥ ३३.२५ ॥ तत्फलं नृपशार्दूल भवेदेव न संशयः  । कालातिक्रमणं कुर्यात्तत्र यो भैक्षमाश्रितः  ॥ ३३.२६ ॥ न तस्य पुनरावृत्तिः सत्यमेतद्ब्रवीम्यहम्  । तिलोदकप्रदानेन पिण्डपातेन भारत  ॥ ३३.२७ ॥ पतितानुद्धरेज्जतून्नरकान्नात्र संशयः  । श्रवणात्कीर्तनादस्य सोमलोके महीयते  ॥ ३३.२८ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे पातालेश्वरमाहात्म्यं नाम त्रयस्त्रिंशोऽध्यायः ॥     अध्याय ३४   मार्कण्डेय उवाच - कथयामि तवाख्यानमिन्द्रद्युम्नस्य भारत  । अयोध्याधिपतिः श्रीमान् सूर्यवंशे महीपतिः  ॥ ३४.१ ॥ बुभुजे स महीं सर्वां सशैलवनकाननाम्  । चक्रवर्ती नृपश्रेष्ठः सत्यसंधो दृढव्रतः  ॥ ३४.२ ॥ स शशास महीं सर्वां यथा शक्रोऽमरावतीम्  । यज्ञहोमसहस्रैस्तु ददाह वसुधामिमाम्  ॥ ३४.३ ॥ यज्ञोत्सवविवाहैस्तु वेदमङ्गलमङ्गलैः  । चातुर्वर्ण्यं स्वधर्मस्थं प्राकृता इतरे जनाः  ॥ ३४.४ ॥ कामं कामदुघा धेनुर्धरणी सस्यशालिनी  । पप्रच्छ स तु राजर्षिर्वशिष्ठं ब्रह्मवित्तमम्  ॥ ३४.५ ॥ शक्रश्चाङ्गिरसं यद्वदयोध्याधिपतिस्तथा  । सोमसूर्यान्वयस्यैकं तारणं च पुरोधसम्  ॥ ३४.६ ॥ हयमेधं महायज्ञं कस्मिंस्तीर्थे यजाम्यहम्  । कथय त्वं प्रसादेन यथा दृष्टं यथा श्रुतम्  ॥ ३४.७ ॥   वशिष्ठ उवाच - ब्रह्मर्षयो वेदविदो यथा ते चाब्रुवन्नृप  । यज्ञो निवर्तितव्यस्तु ऋत्विग्भिर्ब्राह्मणैस्तव  ॥ ३४.८ ॥ मरीचिः कश्यपश्चापि अङ्गिरा गौतमस्तथा  । दुर्वासाश्च्यवनो धूम्रः कण्वश्चैव महामुनिः  ॥ ३४.९ ॥ एते चान्ये च नृपते मुनीन्द्राः शंसितव्रताः  । पप्रच्छ तान्महाराज इन्द्रद्युम्नो महीपतिः  ॥ ३४.१० ॥ कस्मिंस्तीर्थे कृतो यज्ञः कामभोगफलप्रदः  । एतत्सर्वं यथार्थं मे वदन्तु मुनिपुंगवाः  ॥ ३४.११ ॥   ऋषय ऊचुः॒ केचिद्वाराणसीं भूप प्रयागं च तथा परे  ॥ ३४.१२ ॥ अन्ये वै नैमिषं तीर्थं पुष्करं च तथापरे  । कुब्जाम्रकं तथा चान्ये गङ्गाद्वारमथापरे  ॥ ३४.१३ ॥ मायापुरीं तथा चान्ये सर्वदेवनमस्कृताम्  । वदन्त्यन्ये हिमस्थानं बिल्वकं नीलपर्वतम्  ॥ ३४.१४ ॥ कुशावर्तं तथैवाऽन्ये तथा रुद्रमहालयम्  । ईशानं चैव केदारं सर्वतीर्थमयं शुभम्  ॥ ३४.१५ ॥ और्वतीर्थं वदन्त्यन्ये तथा बदरिकाश्रमम्  । कालञ्जरं नीलकण्ठं देवदारुवनं तथा  ॥ ३४.१६ ॥ हेमकूटं विरूपाक्षमन्ये चण्डीश्वरं तथा  । भूतेश्वरं भस्मगात्रं प्रभासं शशिभूषणम्  ॥ ३४.१७ ॥ तीर्थान्येतानि चान्यानि कथितानि तवानघ  । मतान्तरं मुनीनां च विविधं परिकीर्तितम्  ॥ ३४.१८ ॥ दुर्वासाश्चाब्रवीद्वाक्यं प्रहसन्निव तं नृपम्  । विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः  ॥ ३४.१९ ॥ वैश्यानां धान्यधनतः शूद्राणां चैव जन्मतः  । मार्कण्डेये विद्यमाने सप्तकल्पानुवर्तिनि  ॥ ३४.२० ॥ भविष्यभूततत्त्वज्ञे त्रिकालज्ञे त्रयीविदि  । ब्रह्मविष्णुमहेशानप्रमाणज्ञे तपोधने  ॥ ३४.२१ ॥ कस्यास्ति धर्मकथने सामर्थ्यं धर्मनिश्चये  । धर्मारण्ये महाराज गम्यतां कल्पगातटे  ॥ ३४.२२ ॥ मार्कण्डेयो वक्ष्यते यत्तत्र यज्ञः प्रवर्त्यताम्  ।   इन्द्रद्युम्न उवाच - यथा वदसि देवर्षे तथा कार्यं मयानघ  ॥ ३४.२३ ॥ इत्युक्त्वा मुनिभिः सार्द्धं गन्तुं मार्कण्डमाश्रमम्  । उवाच वचनं राजा प्रतीहारं सुवर्चसम्  ॥ ३४.२४ ॥ मन्त्रिणं देवगर्भं च बृहस्पतिसमं नृप  । यज्ञोपस्करसम्भारं सर्वमादाय सत्वरम्  ॥ ३४.२५ ॥ आगच्छन्तु भवन्तोऽत्र ममादेशपरायणाः  । साग्निभिर्ब्राह्मणैः सार्द्धं यास्यामः कल्पगातटम्  ॥ ३४.२६ ॥ शीघ्रं सम्पाद्यतां सर्वं यथा यज्ञः प्रवर्त्यताम्  । सर्वेषामेव विप्राणां यानमेषां पृथक्पृथक् ॥ ३४.२७ ॥ शतानि चाष्टौ राज्ञीनां यानमासां प्रकल्पय  । नवखण्डक्षितीशानां समुद्रद्वीपवासिनाम्  ॥ ३४.२८ ॥ नानानृपसहस्राणां घोषणा क्रियतां मुहुः  । चन्द्रद्वीपं च सेतुं च ताम्रपात्रं शिलाष्टकम्  ॥ ३४.२९ ॥ भोगद्वीपं च सौम्यं च गान्धर्ववारुणं तथा  । कुमारिकाख्यं नवमं नवभेदं प्रवर्तितम्  ॥ ३४.३० ॥ जम्बूशाककुशक्रौञ्चशाल्मलिप्लक्षपुष्कराः  । सप्तद्वीपाः समाख्याताः समुद्राश्च निबोध मे  ॥ ३४.३१ ॥ क्षारसर्पिर्दधिक्षीरमदिरेक्षुजलात्मकाः  । समुद्राः परिखाकाराः पृथिवीमानकीर्तिताः  ॥ ३४.३२ ॥ एतेषां घोषणां कार्यां ममादेशानुवर्तिनाम्  । गवां च त्रीणि लक्षाणि सवत्सानां पयोमुचाम्  ॥ ३४.३३ ॥ अश्वानां श्यामकर्णानां सपादं लक्षमेव च  । दन्तिनामयुतं चैव घण्टाभरणभूषितम्  ॥ ३४.३४ ॥ सहस्राणि च चत्वारि यानानां कामचारिणाम्  । लक्षं तु करभाणां वै मणिमाणिक्यमेव च  ॥ ३४.३५ ॥ अग्निशौचानि वस्त्राणि ब्राह्मणार्थे तथैव च  । नानाभक्षाणि भोज्यानि पानानि विविधानि च  ॥ ३४.३६ ॥ लक्षं कर्मकराणां तु तिलदर्भादिकं तथा  । देवगर्भं समादिश्य मन्त्रिणं वदतां वरः  ॥ ३४.३७ ॥ तत्रस्थैर्ब्राह्मणैः सार्द्धं दिव्यं यानं समाश्रितः  । मुदा परमया युक्तः सान्तः पुरपरिच्छदः  ॥ ३४.३८ ॥ धर्मारण्यं ततः प्राप्तो यत्रास्ते सप्तकल्पगः  । ओंकारं कल्पगां दृष्ट्वा वैदूर्यं पर्वतं तथा  ॥ ३४.३९ ॥ मुक्तोऽस्मि किल्बिषादद्य सप्तजन्मकृतादपि  । एवमुक्त्वोपविष्टोऽसौ साष्टाङ्गं प्रणिपत्य च  ॥ ३४.४० ॥ यथार्थं पूजयामास तमृषिं स नृपोत्तमः  । दृष्ट्वा तं नृपतिं प्राह मार्कण्डेयो महामुनिः  ॥ ३४.४१ ॥ कुशलं नृपशार्दूल चिरं दृष्टोऽसि सुव्रत  । किमागमनकार्यं ते ब्राह्मणैर्मुनिपुंगवैः  ॥ ३४.४२ ॥   इन्द्रद्युम्न उवाच - यज्ञं कर्तुं समायातः कस्मिंस्तीर्थे द्विजोत्तम  । शिवेन कथितं यत्ते पुराणं स्कन्दकीर्तितम्  ॥ ३४.४३ ॥ तदहं श्रोतुमिच्छामि यज्ञक्षेत्रफलं महत् ॥ ३४.४४ ॥   मार्कण्डेय उवाच - पृथिव्यां यानि तीर्थानि आसमुद्रान्तगोचरे  ॥ ३४.४५ ॥ स्नानं कर्तुं समायान्ति नर्मदायां नराधिपा  । उत्तरे यानि लिङ्गानि यानि तीर्थानि दक्षिणे  ॥ ३४.४६ ॥ लीयन्ते कोटितीर्थेषु कोटितीर्थं ततः स्मृतम्  । शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च  ॥ ३४.४७ ॥ ब्रह्मविष्ण्वादिदेवानां शक्रस्यापि प्रकीर्तितम्  । तन्मया कथितं राजन् यथोद्दिष्टं तु शम्भुना  ॥ ३४.४८ ॥ ओंकारसन्निधौ रेवाकोटितीर्थं प्रकीर्तितम्  । अत्र दत्तं हुतं चेष्टं तपस्तप्तं सुदुष्करम्  ॥ ३४.४९ ॥ तस्यान्तो नैव विद्यते महेश्वरवचो यथा  । राहुसोमसमायोगे कुरुक्षेत्रं प्रशस्यते  ॥ ३४.५० ॥ सर्वदा सर्वकार्येषु नर्मदा पुण्यदायिनी  । त्रयोदशगुणं विद्धि तीर्थमाहुर्मनीषिणः  ॥ ३४.५१ ॥ शतकोटिगुणं तत्तु कोटितीर्थं प्रचक्षते  ॥ ३४.५२ ॥ चन्द्रसूर्योपरागे तु विशेषेण नराधिप  । यज त्वं कोटितीर्थेषु यदि स्वर्गमभीप्ससि  ॥ ३४.५३ ॥ तस्य तद्वचनं श्रुत्वा राजा परमधार्मिकः  । पादौ जग्राह तत्रैव मुनेरमिततेजसः  ॥ ३४.५४ ॥ अनुग्रहमिमं मन्ये यत्त्वया कथितं मम  । एतस्मिन्नन्तरे प्राप्ते यज्ञयूपानुपस्करान्  ॥ ३४.५५ ॥ नानादेशान् क्षत्रियांश्च गाश्चाश्वांश्च गजांस्तथा  । तत्क्षणाद्देवगर्भश्च प्रतीहारः समार्पयत् ॥ ३४.५६ ॥ त्रिंशद्योजनपर्यन्तं यज्ञयूपांश्च मण्डपम्  । चकार स्वप्रमाणानि कुण्डानि विविधानि च  ॥ ३४.५७ ॥ वेदध्वनितनिर्घोषा दिवं भूमिं समस्पृशन्  । निर्धूमश्चाभवद्वह्णिः सूर्यकोटिसमप्रभः  ॥ ३४.५८ ॥ ब्रह्माणं च तथा विष्णुं रुद्रं चैव समाह्वयत् । रुद्रा एकादश तत्र तथादित्याश्च द्वादश  ॥ ३४.५९ ॥ विश्वेदेवास्तथासाध्या मरुतश्च तथा वसुः  । लोकपालास्तथा चाष्टौ समुद्राः सरितस्तथा  ॥ ३४.६० ॥ वनस्पतयस्तथा शैलास्तीर्थानि विविधानि च  । दिक्पाला भूतपालाश्च सिद्धगन्धर्वकिन्नराः  ॥ ३४.६१ ॥ पितरः सोमपाः सर्वे भुक्तिमुक्तिफलप्रदाः  । राक्षसा गुह्यका भूता उरगाश्च यथा तथा  ॥ ३४.६२ ॥ सद्मवातास्तथाकाशवासिनश्च तथोत्सवे  । घृतक्षीरवहा नद्यो दधिपायसकर्दमाः  ॥ ३४.६३ ॥ बभूव नृपतेस्तस्य तस्मिन् यज्ञे महोत्सवे  । भक्षभोज्यैश्च विविधैः काम्ययानदिभिस्तथा  ॥ ३४.६४ ॥ तृप्ता देवाश्च मुनयो भूतग्रामं चतुर्विधम्  । एवं निवर्तितो यज्ञो ब्राह्मणैर्भूरिदक्षिणैः  ॥ ३४.६५ ॥ सुरासुरैस्तथा दिव्यैरिन्द्रद्युम्नः स्तुतस्तदा  । यज्ञभागांश्च देवानां पृथक्पृथगकल्पयत् ॥ ३४.६६ ॥ तथा भागो हि रुद्राणां यथा सृष्टस्वयम्भुवा  ।   युधिष्ठिर उवाच - रुद्रादित्यवसूतां च विश्वेदेवहविर्भुजाम्  ॥ ३४.६७ ॥ प्रमाणं नाम गोत्रांश्च कथयस्व महामुने  ।   मार्कण्डेय उवाच - अत्रिश्चाङ्गिरसः सर्पिर्मरुतश्च बृहस्पतिः  ॥ ३४.६८ ॥ ध्रुवो धूम्रश्च केतुश्च धरो धाता हरस्तथा  । एकादश स्मृता रुद्राः सर्वे कामफलप्रदाः  ॥ ३४.६९ ॥ अर्यमा वरुणश्चेन्द्र पूषा चैव गभस्तिमान्  । मित्रश्चैव समाख्यातो जघन्यो जलकृत्तथा  ॥ ३४.७० ॥ विवस्वांश्चैव पर्जन्यो धाता वै द्वादश स्मृताः  । कश्यपस्याश्रमे जातास्तेजोनिधय उत्थिता  ॥ ३४.७१ ॥ मासावरप्रयोगेण संचरन्ति परेच्छया  । अहोरात्रमिमे सर्वे स्वर्लोकं च समन्ततः  ॥ ३४.७२ ॥ वसूनष्टौ महाराज कथ्यमानां शृणुष्व वै  । ध्रुवो धरश्च सोमश्च सावित्रो ह्यनिलोऽनल  ॥ ३४.७३ ॥ प्रत्यूषश्चैव कल्पश्च अष्टौ ते वसवः स्मृताः  । विश्वायाश्च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः  ॥ ३४.७४ ॥ क्रतुर्दक्षस्तथा सत्यः कालः कामो घ्ननिस्तथा  । पुरूरवोमार्द्रवसौ रोचमानश्च ते दश  ॥ ३४.७५ ॥ मुहूर्तायास्तथा पुत्राः साध्या देवाः प्रकीर्तिता  । एकहीनास्तु पञ्चाशत्मरुतश्चैव कीर्तिताः  ॥ ३४.७६ ॥ एषां नामानि सर्वेषां ख्यातान्येव युधिष्ठिर  । एतत्ते कथितं सर्वं यत्पृष्टोऽहं त्वयाऽनघ  ॥ ३४.७७ ॥ ततो ध्रुवं विसृज्याथ मुनींश्च ब्रह्मनन्दनान्  । ओंकारं च ततो ज्ञात्वा राजा पूजां चकार ह  ॥ ३४.७८ ॥ मणिमाणिक्यरत्नैश्च लिङ्गस्याभरणं कृतम्  । गन्धधूपैश्च विविधैः कर्पूरागरुचन्दनैः  ॥ ३४.७९ ॥ ध्वजछत्रवितानैश्च व्यजनैर्दिव्यचामरैः  । पूजयित्वा विधानेन स्तोत्रं मे तदुदाहृतम्  ॥ ३४.८० ॥ ओंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः  । कामदो मोक्षदश्चैव ओंकाराय नमो नमः  ॥ ३४.८१ ॥ ब्रह्मविष्ण्विन्द्रवरद सर्वदेव नमोऽस्तु ते  । कद्रुदाय प्रचेतसे सहस्राक्षायमीढुषे  ॥ ३४.८२ ॥ या ते रुद्र शिवा तनूरघोरा पापकाशिनी  । सर्वाननशिरोग्रीव सर्वभूतशिवाय च  ॥ ३४.८३ ॥ सर्वव्यापी च भगवांस्तस्मै सर्वगते नमः  । सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरोमुखः  ॥ ३४.८४ ॥ सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति  ॥ ३४.८५ ॥ जिह्वाचापल्यभावेन खेदितोऽसि महेश्वर  । कृतं स्तोत्रमिदं देवस्येन्द्रद्युम्नेन भारत  ॥ ३४.८६ ॥ लिङ्गमध्ये परं लिङ्गं ज्वलत्कालानलप्रभम्  । यद्दृष्टं तदुवाचैनं राजानं प्रति भारत  ॥ ३४.८७ ॥ वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते  ॥ ३४.८८ ॥   इन्द्रद्युम्न उवाच - यदि तुष्टोऽसि मे देव वरं दातुं ममेच्छसि  ॥ ३४.८९ ॥ अत्रत्वमुमया सार्धं देवद्रोण्यां समर्चितः  । आवासं कुरु देवेश सर्वदा यज्ञपर्वते  ॥ ३४.९० ॥ अवशः स्ववशो वापि प्राणत्यागं करोति यः  । तीर्थेऽस्मिन् देवदेवेश शिवलोकं प्रयातु सः  ॥ ३४.९१ ॥ सहस्रयाजी धर्मज्ञो दानयज्ञाधिपस्तथा  । अन्धाश्च वामनाश्चैव तिर्यग्योनिगतानराः  ॥ ३४.९२ ॥ मरणादुभयोः साम्यं भवेदत्र महेश्वर  । पर्वतं वेष्टयेद्यस्तु सूत्रेणैकेन पर्वणि  ॥ ३४.९३ ॥ पृथिवी वेष्टिता तेन सशैलवनकानना  । सर्वतीर्थफलावाप्तिः शिवलोके प्रयात्यसौ  ॥ ३४.९४ ॥   ओंकार उवाच - सर्वमेतत्नृपश्रेष्ठ कामः सम्पद्यतां तव  ॥ ३४.९५ ॥ एवमुक्त्वा ततो देवः तत्रैवान्तरधीयत  । सुरासुरैरथादित्यैः साध्यैः सार्द्धं युधिष्ठिर  । स्वकीयं यानमारुह्य कैलासनिलयं ययौ  ॥ ३४.९६ ॥ राजाऽपि श्रावयामास भूतग्रामं चतुर्विधम्  । मम यज्ञप्रभावेण सर्वे सन्तु निरामयाः  ॥ ३४.९७ ॥ सर्वे तु तृप्तिमायान्तु मम यज्ञप्रभावतः  । इन्द्रद्युम्नस्तु ब्रह्माणं ततस्तुष्टाव भारत  ॥ ३४.९८ ॥ तुष्टः प्रोवाच धाता तं वरं वृणु विशाम्पते  ।   राजोवाच - तुष्टोऽसि यदि मे देव वरं दातुमिहेच्छसि  ॥ ३४.९९ ॥ नर्मदादक्षिणे कूले लिङ्गमूर्तिधरो भव  । इमं वरमहं मन्ये यदि तुष्टोऽसि मे प्रभो  ॥ ३४.१०० ॥ प्राणत्यागे कृते तत्र ब्रह्मलोकं प्रयातु वै  । एवं भवतु राजेन्द्र ब्रह्मा प्रोवाच सत्वरम्  ॥ ३४.१०१ ॥ एवमुक्त्वा ययौ ब्रह्मा रुद्रलोकं सुरैः सह  । विष्णुं चैव ततो राजा साष्टाङ्गं च युधिष्ठिर  ॥ ३४.१०२ ॥ केशवं माधवं विष्णुं गोविन्दं मधुसूदनम्  । पद्मनाभं हृषीकेशं श्रीधरं च त्रिविक्रमम्  ॥ ३४.१०३ ॥ दामोदरं वासुदेवं हरिं च प्रणमाम्यहम्  । शङ्खचक्रगदाशार्ङ्गवनमालाविभूषणम्  ॥ ३४.१०४ ॥ लोकनाथं जगन्नाथं श्रीनाथं सर्ववित्तमम्  । श्रीकान्तं श्रीधरं श्रीशं श्रीनिवासं नमाम्यहम्  ॥ ३४.१०५ ॥ अच्युतानन्तयज्ञेश यज्ञाधिप नमोऽस्तु ते  । ऋक्सामाथर्वरूपाय यज्ञरूपाय ते नमः  ॥ ३४.१०६ ॥ नृसिंहमत्स्यवाराहकूर्मरूपाय ते नमः  । तीर्थयानसमारूढ गरुडध्वज ते नमः  ॥ ३४.१०७ ॥ सहस्रशिरसं देवं सकलं निष्कलं परम्  । वेद्यं पुरुषमध्यक्षमाद्यं नारायणं प्रभुम्  ॥ ३४.१०८ ॥ प्रणतोऽस्मि सदा देवं दैत्यान्तकरणं हरिम्  । हिरण्यगर्भं भूगर्भं यज्ञगर्भामृतोद्भवम्  ॥ ३४.१०९ ॥ श्रीगर्भज्ञानगर्भाय वासुदेव नमोऽस्तु ते  । त्वया सृष्टं जगत्सर्वं चराचरमिदं प्रभो  ॥ ३४.११० ॥ स्रष्टा पालयिता त्वं वै हर्ता त्वं च युगे युगे  । विश्वतश्चक्षुरव्यक्तो विज्ञेयो विश्वतो मुखः  ॥ ३४.१११ ॥ विश्वात्मा विश्वतो देवो वासुदेवो नमोऽस्तु ते  । त्वमादित्यश्च वायुश्च त्वमग्निस्त्वं च चन्द्रमाः  ॥ ३४.११२ ॥ त्वं धाता देवदेवेश त्वमिन्द्रस्त्वं प्रजापतिः  । त्वत्प्रसादात्सुरश्रेष्ठ यज्ञसिद्धिर्ममाभवत् ॥ ३४.११३ ॥ श्रुत्वा स्तोत्रमिदं देवः शङ्खचक्रगदाधरः  ॥ ३४.११४ ॥ उवाच वचनं सत्यं वरं वृणु विशाम्पते  । ददामि ते न संदेहो यज्ञसिद्धिमवाप्स्यसि  ॥ ३४.११५ ॥   राजोवाच - ओंकारसौम्यभागे तु लिङ्गरूपी जनार्दनः  । वैदूर्यशिखरस्याग्रे भव त्वं लोकपावनः  ॥ ३४.११६ ॥ इमं वरमहं मन्ये यदि दातुमिहेच्छसि  । यास्यन्ति वैष्णवं स्थानमिहाभ्यर्च्य विधानतः  ॥ ३४.११७ ॥ तिर्यग्योनिं न गच्छन्ति यमलोकं तथा नराः  । प्राणत्यागे कृते तत्र नरा गच्छन्ति ते पदम्  ॥ ३४.११८ ॥ पितॄणामन्नदानेन पितरो वैष्णवं पदम्  । प्रसादात्ते च गच्छन्तु सत्यं सत्यं वदाम्यहम्  ॥ ३४.११९ ॥ तस्य तद्वचनं श्रुत्वा राज्ञश्चामिततेजसः  । उवाच वचनं विष्णुरिन्द्रद्युम्नं विशाम्पते  ॥ ३४.१२० ॥ अवतारं करिष्यामि इहैव नृपसत्तम  । सर्वमेव नृपश्रेष्ठ मत्प्रसादाद्भविष्यति  ॥ ३४.१२१ ॥ एवमुक्त्वा ययौ देवः शङ्खचक्रगदाधरः  । सुरासुरैः स्तूयमानस्त्रिदिवं प्रति भारत  ॥ ३४.१२२ ॥ एष ते कथितो राजन्निन्द्रद्युम्न महाध्वरः  । तेनासौ पर्वतः पुण्यः सर्वलोकेषु विश्रुतः  ॥ ३४.१२३ ॥ सिद्धेश्वरं च ब्रह्माणं विद्धि नारायणं हरिम्  । श्रवणात्कीर्तनादस्य विष्णुलोके महीयते  ॥ ३४.१२४ ॥ ततस्तुष्टाव तीर्थानि राजा सत्यव्रते स्थितः  । पितृणां तारणार्थाय तीर्थेभ्यश्च नमो नमः  ॥ ३४.१२५ ॥   तीर्थान्यूचुः॒ वरं वृणु महाभाग यत्ते मनसि वर्तते  । तीर्थानां वचनं श्रुत्वा इन्द्रद्युम्न उवाच ह  ॥ ३४.१२६ ॥ ओंकारसन्निधौ तीर्थे स्थातव्यं मदनुग्रहात् । एवमस्त्विति राजानमुक्त्वा चक्रुः सरित्स्तुतिम्  ॥ ३४.१२७ ॥ कल्पगां त्वां नमस्कुर्मो हरस्य परमां कलाम्  । अतीव सर्वलोकानां भुवि ख्यातां सरिद्वराम्  ॥ ३४.१२८ ॥ नास्मत्प्रभावतः पूता किंतु पूता स्वभावतः  । यद्वत्सूर्यप्रभा पुण्या वह्णेश्चापि प्रभा यथा  ॥ ३४.१२९ ॥ हिमांशोश्चैव राजेन्द्र तथैवेयं महानदी  । इत्युक्त्वा तं च राजानं तीर्थान्यन्तर्दधुस्तदा  ॥ ३४.१३० ॥ ततस्तुष्टाव गङ्गां वा अर्घं दत्त्वा नृपोत्तमः  । गङ्गा भागीरथी देवी तथा भोगवती शुभा  ॥ ३४.१३१ ॥ जाह्नवी मोक्षदा भद्रा तारिणी पापनाशिनी  । स्वर्गे मन्दाकिनी चैव देवदेवनमस्कृता  ॥ ३४.१३२ ॥ गायत्री वेदमाता त्वमुमा कात्यायनी तथा  । किमन्यदपि ते देवि हरेण शिरसा धृता  ॥ ३४.१३३ ॥ कस्यास्ति शक्तिः स्तोतुं त्वामृते चन्द्रार्धशेखरात् ।   गङ्गोवाच - तुष्टाऽस्मि ते महाराज वरं याचस्व सुव्रत  ॥ ३४.१३४ ॥ गङ्गाया वचनं श्रुत्वा राजा तां प्रत्युवाच ह  ।   राजोवाच - यदि तुष्टाऽसि देवेशि वरं दातुमिहेच्छसि  ॥ ३४.१३५ ॥ इहैव क्रियतां वासो वर एष प्रदीयताम्  ॥ ३४.१३६ ॥   गङ्गोवाच - एवं भवतु राजेन्द्र भागेनैव वहाम्यहम्  ॥ ३४.१३७ ॥ ततस्तुष्टाव गङ्गा तु कल्पगां सरितां वराम्  । श्रेष्ठा त्वं कल्पगे देवि नमस्कार्ये चिरायुषि  ॥ ३४.१३८ ॥ त्वत्तोयस्य प्रभावेण पावित्र्यमभवच्च मे  । कल्पान्ते तु क्षयं यान्ति सरितः सागरादयः  ॥ ३४.१३९ ॥ तीर्थानि चैव सर्वाणि त्वमेवात्रैव तिष्ठसि  । पूज्या त्रिदशवन्द्या च सुभगे चिरगमिनी  ॥ ३४.१४० ॥ गौरीसमा जटाग्रे वै हरमूर्तिर्भविष्यसि  । एवमुक्त्वा ततो गङ्गा नमस्कृत्य च मेकलाम्  ॥ ३४.१४१ ॥ दिव्ययानसमारूढा स्तूयमानाप्सरोगणैः  ।   सरस्वत्युवाच - दुहिताऽहं तव ह्येषा धर्मतः परिपालिता  ॥ ३४.१४२ ॥ सप्तकल्पवहे धन्ये त्वच्छुश्रूषापरायणा  । आगताहं महाभागे त्वत्पादाब्जदिदृक्षया  ॥ ३४.१४३ ॥ स्नानं कर्तुं तथा देवि चतुर्विंशतिवत्सरैः  । किं न वेत्सि महाभागे मां धरेश्वरि वाहिनि  ॥ ३४.१४४ ॥ करिणीरूपमास्थाय कोटितीर्थे समागता  । सपादकोटितीर्थानि चन्द्रसूर्ये समे ग्रहे  ॥ ३४.१४५ ॥ स्नानार्थं कल्पगे देवि आदिष्टा विष्णुना स्वयम्  । द्वापरस्य चतुर्थांशे कुरुपाण्डवसेनयोः  ॥ ३४.१४६ ॥ युद्धार्थं समितौ पुञ्जं सर्वतीर्थमये शुभे  । तत्र यद्दीयते दानं तप्यतेऽथ तपस्तथा  ॥ ३४.१४७ ॥ सर्वं शतगुणं तद्धि त्वत्तोये कल्पगे पुनः  । तदेव कोटिगुणितं राहुग्रस्ते दिवाकरे  ॥ ३४.१४८ ॥ एवमुक्त्वा महाराज कल्पगां च सरस्वती  । इन्द्रद्युम्नं च राजानं स्वस्थानं चाभ्यगात्पुनः  ॥ ३४.१४९ ॥ इन्द्रद्युम्नस्ततो राजा स्वयं तुष्टाव भारत  । त्वत्तोयस्य प्रभावेण पितृदेवाश्च तार्पिताः  ॥ ३४.१५० ॥ पवित्रं च त्वया देवि त्रैलोक्यं सचराचरम्  । त्वं माता सर्वभूतानां नृणां संसारतारिणी  ॥ ३४.१५१ ॥ मेकलासि महादेवि कल्पगा नर्मदा तथा  । जलपूर्णेति विख्याता विन्ध्यपर्वतभूषणम्  ॥ ३४.१५२ ॥ अपि वर्षसहस्रेण कः स्तोतुं च क्षमः शुभे  । श्रुत्वा स्तोत्रमिदं देवी नृपस्यास्य तदाऽब्रवीत् ॥ ३४.१५३ ॥ क्षत्रियाणां सहस्रैस्तु कृतो यज्ञोऽत्र पार्थिव  । सदृशस्ते महाराज न भूतो न भविष्यति  ॥ ३४.१५४ ॥ वरं ददामि ते राजन् येन सिद्धिमवाप्स्यसि  । तस्यास्तद्वचनं श्रुत्वा कल्पगाया युधिष्ठिर  ॥ ३४.१५५ ॥ प्रहसन्नब्रवीद्राजा ब्राह्मणैः सहितस्तदा  । शिवभक्तिपरो नित्यं सप्तकल्पवहे शुभे  ॥ ३४.१५६ ॥ यदि तुष्टाऽसि मे देवि वरं दातुं त्वमिच्छसि  । प्रवाहान् कुरु सप्त त्वं दक्षिणोत्तरकूलयोः  ॥ ३४.१५७ ॥ सर्वतः सर्वगे देवि यदि मां बहु मन्यसे  । इमं वरमहं मन्ये यदि तुष्टाऽसि सुव्रते  ॥ ३४.१५८ ॥ तस्य तद्वचनं श्रुत्वा इन्द्रद्युम्नस्य भारत  । नर्मदा चाब्रवीद्वाक्यमिन्द्रद्युम्नं नराधिप  ॥ ३४.१५९ ॥ सर्वमेतत्प्रभावेण मत्प्रसादाद्भविष्यति  । अत्रान्तरे च यद्दानं दीयते नाऽत्र संशयः  ॥ ३४.१६० ॥ तस्य संख्या न विद्यते सत्यमेतद्ब्रवीमि ते  । न तेषां पुनरावृत्तिरित्याह भगवान्नृप  ॥ ३४.१६१ ॥ अन्त्यजाः श्वपचा वापि मृगाश्चैव सरीसृपाः  । सर्वे ते त्रिदिवं यान्ति नीलगङ्गासमागमे  ॥ ३४.१६२ ॥ यज्ञमिष्ट्वा नृपश्रेष्ठ इन्द्रद्युम्नो विशाम्पते  । नर्मदां च नमस्कृत्य ओंकारं चैव भारत  ॥ ३४.१६३ ॥ स्वकीयं यानमारुह्य सत्यधर्मपरायणः  । वृतो नृप सहस्रेण स्तूयमानोऽप्सरोगणैः  ॥ ३४.१६४ ॥ विवेश नगरीं पुण्यामयोध्यां देवनिर्मिताम्  । एतत्ते कथितं राजन्नितिहासं पुरातनम्  ॥ ३४.१६५ ॥ ततः कालेन महता राज्यं कृत्वा महाबलः  । अयुतं साग्रमेवेह स राजा त्रिदिवं गतः  ॥ ३४.१६६ ॥ श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् । यमलोकं न पश्येच्च पापयोनिं न गच्छति  ॥ ३४.१६७ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे इन्द्रद्युम्नयज्ञनीलगङ्गावतारो नाम चतुस्त्रिंशोऽध्यायः ॥     अध्याय ३५   युधिष्ठिर उवाच - वैदूर्यपर्वतं रम्यं सुरसिद्धनिषेवितम्  । मान्धाता केन कार्येण गतो वै सप्तकल्पगाम्  ॥ ३५.१ ॥ तथा पाशुपतास्त्रेण हत्वा वै त्रिपुरं हरः  । पातालं भेदयित्वा तु रसातलतलं ययौ  ॥ ३५.२ ॥ जालेश्वरं तथा लिङ्गमुत्थितं केन हेतुना  । नीलगङ्गा कथं तत्र कल्पगा भेदमागता  ॥ ३५.३ ॥ बाणासुरः शिवे भक्तः शिवलब्धवरः शुचिः  । लिङ्गानि तानि तेनेह पूजितानि महामुने  ॥ ३५.४ ॥ संख्यया नवकोट्यस्तु तानि क्षिप्तानि तत्र वै  । एतत्सर्वं समासेन कथयस्व महामुने  ॥ ३५.५ ॥ यथाश्रुतं पुराकल्पे पुराणे स्कन्दकीर्तिते  । ब्रह्मविष्ण्वादिदेवानां पार्वत्याः षण्मुखस्य च  ॥ ३५.६ ॥ तथा तु कथ्यतां तात यथोद्दिष्टं शिवेन तु  ।   मार्कण्डेय उवाच - शृणु राजन्महाबाहो कथ्यमानं निबोध मे  ॥ ३५.७ ॥ स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  । देवानां सङ्गमं यत्र कैलासे पर्वतोत्तमे  ॥ ३५.८ ॥ कार्त्तिक्यां च सुराः सर्वे हरं द्रष्टुमुपागताः  । तत्र देवगणान् सर्वान् स्कन्दो वचनमब्रवीत् ॥ ३५.९ ॥ मया श्रुतं च दृष्टं च शिवेन कथितं पुरा  । अष्टलक्षाणि सार्धानि ग्रन्थेऽस्मिन् कीर्तितानि च  ॥ ३५.१० ॥ शिवलोके शिवेनैव निबद्धानि यथा यथा  । तदर्धं वैष्णवे लोके तदर्द्धं ब्रह्मणः पुरे  ॥ ३५.११ ॥ सपादलक्षं सूर्यस्य लोके चैव व्यवस्थितम्  ॥ ३५.१२ ॥ चतुर्भिरधिकाशीतिसहस्राणि तथा क्रमम्  । ख्यातानि मर्त्यलोके च नात्र कार्या विचारणा  ॥ ३५.१३ ॥ सूतः संग्रहकर्ता च संहितास्तत्र एव च  । कल्पस्कन्दो महास्कन्दः पुराणं सप्तधा विदुः  ॥ ३५.१४ ॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च  । वंशानुचरितं चेति पुराणं पञ्चलक्षणम्  ॥ ३५.१५ ॥ अशक्ता मानुषा लोके अल्पजीवेन जीविकाः  । युद्धिहीना दुराचारा भविष्यन्ति कलौ युगे  ॥ ३५.१६ ॥ न स्वाध्यायो वषट्कारो न तपो न च याजनम्  । स्त्रीकामा लोलुपा विप्राः काम्यकृत्यास्तु याचकाः  ॥ ३५.१७ ॥ प्रतिग्रहपरा नित्यं कुटुम्बभरणार्थिनः  । आत्मानं नैव बुध्यन्ते स्त्रीणां स्नेहवशंगता  ॥ ३५.१८ ॥ कुकर्माणि करिष्यन्ति धर्मिष्ठास्तापसास्तथा  । कलौ युगे तथा प्राप्ते काले कौला दिगम्बराः  ॥ ३५.१९ ॥ एकवर्णाः प्रजाः सर्वा राजा म्लेच्छो भविष्यति  । हीने युगे तथा प्राप्ते बौद्धस्थे चैव केशवे  ॥ ३५.२० ॥ अल्पायुषश्चैव मर्त्या अल्पवीर्यपराक्रमाः  । नानादेशोपद्रवाश्च भविष्यन्ति महामुने  ॥ ३५.२१ ॥ वेदान् वै प्रार्पयिष्यन्ति द्विजाश्चाण्डालवंशिनः  । वेदावेशं करिष्यन्ति वेदविक्रयणं तथा  ॥ ३५.२२ ॥ राजद्वारे गमिष्यन्ति धनप्राप्तिसमीहया  । विक्रयं चाग्निहोत्राणां कन्यानां विक्रयं तथा  ॥ ३५.२३ ॥ करिष्यन्ति द्विजाः सर्वे श्रोत्रिया व्रतवर्जिताः  । पूर्णे तु द्वादशे वर्षे नराः पलितयौवनाः  ॥ ३५.२४ ॥ दश द्वादशवर्षा तु नारी गर्भधरा भवेत् । नारी न पुरुषं मन्येत्न मातापितरौ सुतः  ॥ ३५.२५ ॥ नस्नुषा मन्यते श्वश्रूं दुहिता मातरं तथा  । एतदुद्देशतः प्रोक्तं प्रकृतं शृणु भारत  ॥ ३५.२६ ॥ यज्ञं कर्तुं महाराज मान्धाता नृपसत्तमः  । वैदूर्यपर्वतं प्राप्तं पितॄणां तारणाय च  ॥ ३५.२७ ॥ देवतानां हितार्थं वै जघान त्रिपुरं हरः  । ज्वलत्पाशुपतास्त्रेण तद्दग्धमभवत्पुरा  ॥ ३५.२८ ॥ पातालात्तेन चानीतं लिङ्गं जालेश्वरं तथा  । कामदं मोक्षदं चैव सदादेवनमस्कृतम्  ॥ ३५.२९ ॥ लोकानां तारणार्थाय नीलगङ्गा समागता  । मेघराजसमुद्भूता सर्वपापहरा परा  ॥ ३५.३० ॥ तस्यां श्राद्धं प्रकुर्वीत पितॄणामक्षयेच्छया  । बाणासुरस्य लिङ्गानि कोटितीर्थे शिवालये  ॥ ३५.३१ ॥ पतितानि जले चैव नर्मदाया नराधिप  । पूजितानि पवित्राणि भुक्तिमुक्तिप्रदानि तु  ॥ ३५.३२ ॥ बाणलिङ्गानि राजेन्द्र ख्यातानि भुवनत्रये  । न प्रतिष्ठा न संस्कारः तेषामावाहनादि च  ॥ ३५.३३ ॥ एवमेव प्रपूज्यानि शिवरूपाणि भारत  । एतत्ते कथितं सर्वं यत्पृष्टोऽहं त्वयाऽनघ  ॥ ३५.३४ ॥ शृणु राजन् कथां दिव्यामन्यां पापप्रणाशिनीम्  । अघघ्नी या प्रतीता मे कीर्तयिष्यामि तेऽनघ  ॥ ३५.३५ ॥ अस्तीह पर्वतः श्रीमान् वैदूर्यो नाम नामतः  । तत्र पुण्यानि तीर्थानि तिष्ठन्त्यायतनानि च  ॥ ३५.३६ ॥ कामं कामफलैर्वृक्षैः पुष्पितैः फलितैस्तथा  । दिव्यपक्षिनिनादैश्च वानीरवनराजिभिः  ॥ ३५.३७ ॥ शालैस्तालैश्च सरलैस्तमालैरुपशोभिता  । नदी पापहरा पुण्या नर्मदा तत्र भारत  ॥ ३५.३८ ॥ त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च  । सरितः सागराः शैलादेवाश्च सपितामहाः  ॥ ३५.३९ ॥ नर्मदायां नृपश्रेष्ठ सिद्धगन्धर्वचारणाः  । स्नातुमायान्ति ते सर्वे सर्वसिद्धिस्तु भारत  ॥ ३५.४० ॥ किं तत्र पर्वते राजन् यत्र विश्वावसुर्मुनिः  । न यक्षाधिपतिर्यत्र कुबेरो नरवाहनः  ॥ ३५.४१ ॥ वैदूर्यशिखरे पुण्ये तत्र साक्षाद्विवस्वतः  । नित्यं पुष्पफला यत्र पादपा हरितच्छदाः  ॥ ३५.४२ ॥ बह्वाश्चर्यं तथा तत्र दृश्यते पर्वतोत्तमे  । पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते  ॥ ३५.४३ ॥ ह्लादिनी पुण्यतीर्थानां राजर्षे तत्र वै सरित् । वैवस्वतान्तरे प्राप्ते राजन्नादिकृते युगे  ॥ ३५.४४ ॥ ओंकारस्यावतारेण सवैदूर्यमयो गिरिः  । त्रेतायुगे मणिमयो द्वापरे हैमरूपकः  ॥ ३५.४५ ॥ कलौ पापहरः प्रोक्तो यथा देवस्तथा गिरिः  । एतत्ते सर्वमाख्यातं यथादृष्टं पुरातनम्  ॥ ३५.४६ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे वैदूर्यपर्वतवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥     अध्याय ३६   मार्कण्डेय उवाच - वसुदानस्तु राजर्षिश्चक्रवर्ती पुराऽभवत् । अयोध्याधिपतिः श्रीमान् छक्रतुल्यपराक्रमः  ॥ ३६.१ ॥ बुभुजे पृथिवी सर्वां ग्राममेकमिवाथ सः  । ईजे यागसहस्रेण हयमेधकृतेन च  ॥ ३६.२ ॥ सपादलक्षमधिकं सर्वा जीवन्ति च प्रजाः  । न तत्र दीनो दुःखी वा दरिद्रो वाऽपि कश्चन  ॥ ३६.३ ॥ स्वयं कामदुघा धेनुः पृथिवी सस्यशालिनी  । एव पालयतस्तस्य पृथिवीं पृथिवीपते  ॥ ३६.४ ॥ नर्मदादक्षिणे कूले दैत्यास्त्रिदशकण्टकाः  । केतुमाली सुकेतुश्च सुमुखो दुन्दुभिस्तथा  ॥ ३६.५ ॥ धर्मविघ्नं च कर्तारः समुद्भूताः सुरालये  । केऽपि नो शक्नुवन्तीह यज्ञं कर्तुं भयात्तदा  ॥ ३६.६ ॥ वसुदानोऽब्रवीद्वाक्यं वशिष्ठं ब्रह्मवित्तमम्  । कस्मिंस्तीर्थे हि निर्विघ्नो हयमेधो विधीयते  ॥ ३६.७ ॥ यज्ञविद्या विधानेन निर्दिश्य मम कथ्यताम्  । तस्य तद्वचनं श्रुत्वा वसुदानस्य धीमतः  ॥ ३६.८ ॥ वशिष्ठश्चाब्रवीद्वाक्यं राजानं प्रति भारत  । न शक्यते मुखः कर्तुं हयमेधो विशेषतः  ॥ ३६.९ ॥ अमरेश्वरस्य मूर्तिर्वै दक्षिणाशामुखे स्थिता  । दानवैर्निर्जितास्तत्र सर्वे देवाः सवासवाः  ॥ ३६.१० ॥ यज्ञभागं ग्रहीतुं न शक्नुवन्ति कदाचन  । एतस्मात्कारणाद्राजन् सत्यमेतत्तवोदितम्  ॥ ३६.११ ॥ तस्य तद्वचनं श्रुत्वा वशिष्ठस्य महात्मनः  । चुकोप वसुदानश्च प्रत्याह च पुरोधसम्  ॥ ३६.१२ ॥ हत्वैतान् राक्षसान् पापानद्य वै देवकण्टकान्  । देवानां च प्रसादेन करिष्ये यागमुत्तमम्  ॥ ३६.१३ ॥ एवमुक्त्वा ययौ राजा सर्वसम्भारसंवृतः  । ब्राह्मणैः सहितो विद्वानृत्विग्भिर्वेदपारगैः  ॥ ३६.१४ ॥ गवां च पञ्चलक्षाणि सवत्सानां पयोमुचाम्  । सपादलक्षमश्वानां दन्तिनामयुतं तथा  ॥ ३६.१५ ॥ मणिमाणिक्यरत्नानि हेमरूप्यवसूनि च  । विविधं भक्ष्यभोज्यं च आज्यं व्रीहितिलांस्तथा  ॥ ३६.१६ ॥ मण्डपान् यज्ञयूपांश्च समादाय नृपोत्तमः  । एवं प्रवर्तिते यज्ञे निर्विघ्नेन तु भारत  ॥ ३६.१७ ॥ आवभृत्योदकैः क्लिन्ना वसुधा हेमनिर्मिता  । बभूवुर्लुलिता ये तु कर्दमे मृगपक्षिणः  ॥ ३६.१८ ॥ ते हेमवर्णकाः सर्वे बभूवुस्तत्र भारत  । युगपत्पूजिता यत्र ब्रह्मविष्णुमहेश्वराः  ॥ ३६.१९ ॥ होमाच्च पृथक्क्षीराज्यप्रवाहास्तत्र निर्गताः  । गवां मूत्रप्रवाहश्च तत्राभूत्नृपसत्तम  ॥ ३६.२० ॥ स्नानोदकं च देवानामृषिभिर्वेदपारगैः  । यत्कृतं तत्प्रवाहश्च तत्रासीत्नृपसत्तम  ॥ ३६.२१ ॥ प्रवाहेषु च सर्वेषु मिलितेषु तदा नृप  । आपगा कपिला नाम दृष्टा ब्रह्मर्षिदैवतैः  ॥ ३६.२२ ॥ नर्मदासङ्गमस्तत्र रुद्रावर्तः प्रकीर्तितः  । ततस्तु ब्राह्मणाः सर्वे दक्षिणाभिः प्रपूजिताः ॥ ३६.२३ ॥ गजाश्वरथमारूढा नानाभरणभूषिताः  । तुष्टा देवगणाः सर्वे ऊचुस्तं पार्थिवं तदा  ॥ ३६.२४ ॥ वरं वृणु महाभाग यज्ञेनानेन सुव्रत  ।   वसुदान उवाच - रेवाकपिलसम्भेदे स्नात्वाऽभ्यर्च्य महेश्वरम्  ॥ ३६.२५ ॥ विमानैस्त्रिदिवं यान्तु ये मृता न पुनर्भवाः  । इमं वरमहं मन्ये दीयतां मदनुग्रहात् ॥ ३६.२६ ॥   देवा ऊचुः॒ कामं कामं फलिष्यन्ति चिन्तितास्ते मनोरथाः  । वरं दत्त्वा च भो राजन् प्रीता वै देवतास्ततः  ॥ ३६.२७ ॥ स्वं स्वं विमानमारुह्य मुदितास्त्रिदिवं ययुः  । वसुदानोऽपि राजर्षिर्ब्राह्मणैर्वेदपारगैः  ॥ ३६.२८ ॥ मुदा परमया युक्तो ह्ययोध्यामाययौ तदा  । तीर्थस्यास्य प्रभावेण सान्तः पुरपरिच्छदः  ॥ ३६.२९ ॥ भोगांश्च पुष्कलान् भुक्त्वा गतो माहेश्वरं पुरम्  । एतत्ते कथितं सर्वं रेवाकपिलसङ्गमम्  ॥ ३६.३० ॥ श्रवणात्कीर्तनादस्य मुच्यते भवबन्धनात् ॥ ३६.३१ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे कपिलावतारो नाम षट्त्रिंशोऽध्यायः ॥     अध्याय ३७   मार्कण्डेय उवाच - स्वायम्भुवेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  । अरुन्धतीप्रसूताया दाक्षायण्यास्सुतोऽभवत् ॥ ३७.१ ॥ विश्रवां नाम राजाऽभूच्छक्रतुल्यपराक्रमः  । मथुराधिपतिः श्रीमांश्चक्रवर्ती महाबलः  ॥ ३७.२ ॥ निर्जिताऽमरदैत्याश्च स राजा मघवा त्विव  । सर्वकामसमृद्धाश्च ब्राह्मणाश्चेतरे जनाः  ॥ ३७.३ ॥ एवं शासयतः पृथ्वीं धनधान्यसमाकुलाम्  । न दुर्भिक्षं न दारिद्र्यं क्वचिदस्तिं महीतले  ॥ ३७.४ ॥ एतस्मिन्नन्तरे प्राप्ते प्रस्थितोऽमरकण्टकम्  । स्नात्वा च कोटितीर्थे वै समभ्यर्च्य महेश्वरम्  ॥ ३७.५ ॥ दक्षिणां मूर्तिमाश्रित्य तस्य देवस्य भारत  । समाधिस्थो भवेद्यावत्स राजा धर्मवत्सलः  ॥ ३७.६ ॥ तावत्पश्यति मध्याह्ने प्रतीच्यादित्यमण्डलात् । द्वौ सूर्यौ पूर्वदिग्भागे गतौ द्वौ दाक्षिणां दिशम्  ॥ ३७.७ ॥ द्वौ पातालं तथा चोर्द्ध्वं द्वौ सूर्यौ चण्डरूपिणौ  । कालः संवर्तको वह्निः प्रजज्वाल तदा नृप  ॥ ३७.८ ॥ रौद्राश्च दारुणा वाता ववुः प्रलयकारिणः  । दिग्दाहो भूमिकम्पश्च उत्कापाताश्च दारुणाः  ॥ ३७.९ ॥ पतितास्सिद्धगन्धर्वा देवलोकात्सकिन्नराः  । विद्याधरास्तथा यक्षाः कर्मच्छेदादिव व्युताः  ॥ ३७.१० ॥ विद्याधर्यो रुदन्त्यश्च तथैवाप्सरसस्तथा  । प्रजज्वाल महावह्णिः सशैलवनकाननाम्  ॥ ३७.११ ॥ भस्मीकृत्य धरां सर्वां रेवाकूलमिवागमत् । तृषार्तो दाहसन्तप्तस्तदाभूत्नृपसत्तमः  ॥ ३७.१२ ॥ समुद्यतः पयः पातुं यावत्पश्यति मेकलाम्  । तावत्तन्मध्यमार्गे तु वारि किंचिन्न विद्यते  ॥ ३७.१३ ॥ प्रवाहो रेणुभूतश्च दृश्यते न तु नर्मदा  । सरितः सागरान् छैलान् बभ्राम स सरांसि च  ॥ ३७.१४ ॥ जलं पातुं न कुत्रापि लब्धवान् स नृपोत्तमः  । अपश्यत्नर्मदां देवीं विन्ध्यं गिरिवरोत्तमम्  ॥ ३७.१५ ॥ प्रविष्टो नर्मदामध्ये नृपश्चिन्ताकुलोऽभवत् । जलं विनाद्य मरणं नियतं मे न संशय  ॥ ३७.१६ ॥ अन्तर्हितं जगत्कृत्स्नं न च किंचिज्जलं विना  । चिन्तयित्वा नृपश्रेष्ठ ओंकारं च समाश्रयत् ॥ ३७.१७ ॥ पर्वतारोहणं यावत्तृषार्तः कर्तुमिच्छति  । तावत्पश्यति राजासौ तत्र वै कल्पशाखिनम्  ॥ ३७.१८ ॥ फलितं पुष्पितं रम्यं शाखाभिरुपशोभितम्  । तं दृष्ट्वा शयितो राजा छायां प्राप्य सुशीतलाम्  ॥ ३७.१९ ॥ शरीरममृतं भूतं जीविताशाभवत्तदा  । अपश्यत्पुरुषं तत्र शयानं दीप्ततेजसम्  ॥ ३७.२० ॥ तदुच्छ्वासेन लोका वै कम्पिताश्चोर्द्ध्वशस्तदा  । पातालानि तथा सप्त निःश्वासेन युधिष्ठिर  ॥ ३७.२१ ॥ कुम्भाः पार्श्वे च चत्वारस्तस्य तिष्ठन्ति सोदकाः  । तान् दृष्ट्वा चिन्तयामास तृषार्तो नृपसत्तमः  ॥ ३७.२२ ॥ बोधये सुखसुप्तं नो नादत्तं च पिबाम्यहम्  । किं करोमीती संचिन्त्य तं प्रणम्य स्थितो नृपः  ॥ ३७.२३ ॥ मानुषीं तनुमाश्रित्य स्थितोऽयं पुरुषोत्तमः  । स्वयं प्रजापतिर्देवो हर्ता कर्ता जगत्प्रभुः  ॥ ३७.२४ ॥ ततोऽपश्यद्द्वितीयं च पुरुषं दीप्ततेजसम्  । वृषारूढं त्रिनेत्रं च शूलपाणिपिनाकिनम्  ॥ ३७.२५ ॥ भस्मोज्ज्वलितगात्रं च जटामुकुटधारिणम्  । कपालमालाभरणं तडिज्ज्योतिःसमप्रभम्  ॥ ३७.२६ ॥ दंष्ट्राकरालं पुरुषं पिङ्गाक्षं शशिशेखरम्  । तं दृष्ट्वा तादृशं रूपं सर्वेषां लोमहर्षणम्  ॥ ३७.२७ ॥ राजा तुष्टाव देवेशं सर्वदेवनमस्कृतम्  । जय देव महादेव आदिदेव नमोऽस्तु ते  ॥ ३७.२८ ॥ तृषा मां बाधते देव शूलपाणे शृणुष्व तत् । प्रयच्छ शीतलं तोयं येन जीवामि शङ्कर  ॥ ३७.२९ ॥ तस्य तद्वचनं श्रुत्वा प्रहसन्नब्रवीच्छिवः  । जल्पतस्तस्य देवस्य चास्ये दृष्टाः समन्ततः  ॥ ३७.३० ॥ सुरा ब्रह्मर्षयो लोकाः सप्त चैव चराचराः  । पातालानि च भूतानि गन्धर्वोरगराक्षसाः  ॥ ३७.३१ ॥ ततो ददर्श नारीं च समुद्विग्नां समागताम्  । रजो गुण्ठित सर्वाङ्गीं रुधिरेण परिप्लुताम्  ॥ ३७.३२ ॥ अनन्तदीप्ततेजस्कां मारुतोद्धूतमूर्धजाम्  । बालं निधाय वामोरौ कन्यां चैव स्तनान्तरे  ॥ ३७.३३ ॥ ब्रह्मसूत्रत्रिदण्डाभ्यां कुण्डलाभ्यां अलंकृताम्  । दृष्ट्वा तां स ततो राजा प्रोवाच वचनं तदा  ॥ ३७.३४ ॥ जय देवि महादेवि लोकानुग्रहकारिणि  । तृषयाप्लुतदेहोऽहं जलं पायय मामिह  ॥ ३७.३५ ॥ तस्य तद्वचनं श्रुत्वा तं प्राह परमेश्वरी  । स्तन्यं पिब महीप त्वं यदि त्वां वाधते तृषा  ॥ ३७.३६ ॥ तस्यास्तद्वचनं श्रुत्वा चिन्तयामास पार्थिवः  । स्तनं पास्यामि देवेशि नारी वचनमब्रवीत् ॥ ३७.३७ ॥ प्रतिज्ञातं मया पूर्वं सुतेजस्ते नृपोत्तम  । अग्रे न्यस्य स्तनं त्वां वै पश्चाद्दास्यामि बालकम्  ॥ ३७.३८ ॥ तस्मात्पिब महाभाग स्तन्यं मे नास्ति पातकम्  । तत प्रोवाच नृपतिस्तां नारीं कामरूपिणीम्  ॥ ३७.३९ ॥ अकार्यमेतत्सर्वेषां मादृशानां कुतः कथा  । अन्योऽन्यं जल्पतां तेषां सा तत्रान्तरधीयत  ॥ ३७.४० ॥ क्व गताऽसि महादेवीत्युक्त्वा विस्मयमागतः  । स्वप्नलब्धा यथा वार्ता निष्कला प्रतिभासते  ॥ ३७.४१ ॥ इन्द्रजालमयं यद्वन्मृगतृष्णाजलं यथा  । एवं चिन्तयतस्तस्य पुनरग्रे व्यवस्थिता  ॥ ३७.४२ ॥ तां दृष्ट्वैव ततो राजा साष्टाङ्गं प्रणिपत्य च  । कासि त्वं हि वरारोहे सत्यमेतद्ब्रवीहि मे  ॥ ३७.४३ ॥ उमा कात्यायनी गङ्गा वेदमाता सरस्वती  । ब्रह्माणी च महालक्ष्मीः कथयस्व प्रसादतः  ॥ ३७.४४ ॥ समानः पुरुषः कोऽयं कुम्भाश्चत्वार एव के  । वृषारूढस्त्रिनेत्रश्च कोऽयं शूलपिनाकधृक् ॥ ३७.४५ ॥ उत्सङ्गे निहितः कोऽयं बालकः का च कन्यका  । मूर्खोऽहं नाभिजानामि जननं मरणं यथा  ॥ ३७.४६ ॥   स्त्र्युवाच - पृथिवीं विद्धि मां राजन् सप्तद्वीपैरलंकृताम्  । सप्तपाताललोकैश्च सशैलवनकाननाम्  ॥ ३७.४७ ॥ सरितः सागराः शैलाममोदरनिवासिनः  । व्याप्तं मया जगत्सर्वं त्रैलोक्यं सचराचरम्  ॥ ३७.४८ ॥ पर्यङ्कशायिनं देवं शङ्खचक्रगदाधरम्  । जगद्योनिं हरिं विद्धि संसारार्णवतारणम्  ॥ ३७.४९ ॥ त्रिनेत्रं शूलपाणिं च विद्धि देवं महेश्वरम्  । वृषारूढं महादेवं लोकनाथं जगत्पतिम्  ॥ ३७.५० ॥ उत्सङ्गस्थं शिशुं विद्धि ब्रह्माणं सृष्टिकारकम्  । त्रिभिर्व्याप्तं जगत्सर्वं ब्रह्मविष्णुमहेश्वरैः  ॥ ३७.५१ ॥ जगत्सृष्टिकरो ब्रह्मा स्वयं पालयिता हरिः  । संहारकारको रुद्रस्त्रिभिर्व्याप्तं जगत्ततः  ॥ ३७.५२ ॥ कलशांश्चतुरो विद्धि समुद्रान् पर्वतस्थितान्  । स्तनमध्ये गतां कन्यां नर्मदां विद्धिपावनीम्  ॥ ३७.५३ ॥ एतच्छ्रुत्वा वचो राजा विस्मयं परमं गतः  । ततः कालेन महता पुनः सृष्टिः प्रवर्तते  ॥ ३७.५४ ॥ सर्वलोकहितार्थाय ब्रह्मविष्णुमहेश्वराः  । कल्पे कल्पे मया दृष्टमेतत्सर्वं युधिष्ठिर  ॥ ३७.५५ ॥ न्यग्रोधः कल्पवृक्षश्च ओंकारः सप्तकल्पगा  । अहं वैदूर्यशैलश्च परलिङ्गानि भारत  ॥ ३७.५६ ॥ अक्षयं वाऽव्ययं चैतत्सर्वं जानीहि तत्त्वतः  । एतत्ते कथितं राजन् यत्पृष्टोऽहं त्वयाऽनघ  ॥ ३७.५७ ॥ भक्तस्त्वं श्रवणे श्रद्धा पुराणानां न संशयः  । श्रवणात्कीर्तनादस्य मुच्यते भवबन्धनात् ॥ ३७.५८ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे कल्पान्तदर्शनं नाम सप्तत्रिंशोऽध्यायः ॥     अध्याय ३८   युधिष्ठिर उवाच - ईदृशं यस्य माहात्म्यं तीर्थस्य च परंतप  । तृप्तिं नैवाधिगच्छामि शृण्वन् वेदविदां वर  ॥ ३८.१ ॥ समर्थैः सर्वकार्येषु ब्राह्मणैर्वेदपारगैः  । भूयस्तीर्थस्य माहात्म्यं निवेदय महामते  ॥ ३८.२ ॥   मार्कण्डेय उवाच - अस्ति तीर्थं महाराज लिङ्गमन्यं यमेश्वरम्  । दर्शनात्पूजनादस्य यमलोकं न पश्यति  ॥ ३८.३ ॥ नर्मदादक्षिणे तीरे कपिलायाश्च पश्चिमे  । विष्णोस्तत्र पुरी रम्या शक्रस्येवामरावती  ॥ ३८.४ ॥ कल्पकोटियुगं चापि तस्यां तिष्ठति माधवः  । पुरा देवासुरे युद्धे दानवैर्देवकण्टकैः  ॥ ३८.५ ॥ निर्जिता देवताः सर्वास्तदासीच्च धरार्दिता  । ब्रह्माद्या देवताः सर्वा क्षीरोदर्णवशायिनम्  ॥ ३८.६ ॥ तुष्टुवुः प्रणिपत्यैनं स्तुत्यं चान्तःस्थमव्ययम्  । जय देव जगन्नाथ दैत्यान्तक जनार्दन  ॥ ३८.७ ॥ वाराहरूपमास्थाय प्रोद्धृता वसुधा त्वया  । उद्धृता मत्स्यरूपेण वेदाः सागरमध्यतः  ॥ ३८.८ ॥ कूर्मशेषादिरूपैश्च देवानामार्तिनाशनम्  । बलिर्वामनरूपेण त्वया बद्धोऽसुरारिणा  ॥ ३८.९ ॥ हिरण्यकशिपुर्दैत्यः सर्वलोकभयंकरः  । त्वया नृसिंहरूपेण निहतो देवकण्टकः  ॥ ३८.१० ॥ वेदमूल जगन्नाथ रक्ष नः शरणागतान्  । श्रुत्वा स्तोत्रमिदं देवो ब्रह्माणं वाक्यमब्रवीत् ॥ ३८.११ ॥ किमर्थं च त्वया ब्रह्मन् क्षीरोदेऽहं प्रबोधित  ॥ ३८.१२ ॥   ब्रह्मोवाच - त्वया विना जगन्नाथ क्षोणी छन्ना सुरारिभिः  ॥ ३८.१३ ॥ सूर्येण च विहीनं हि निरालोकं जगद्यथा  ॥ ३८.१४ ॥   विष्णुरुवाच - ब्रह्मन् भयं त्यजाशूत्वं दानवोऽयं दुरासदः  । अचिरेणैव कालेन घातयामि च दानवम्  ॥ ३८.१५ ॥ एवमुक्त्वा सुरैः सार्द्धमाजगाम जनार्दनः  । सुदर्शनेन चक्रेण दानवानां शिरांसि च  ॥ ३८.१६ ॥ चकर्त भगवान् विष्णुः सर्वलोकहिताय वै  । भयार्ता दानवाः सर्वे पलायनपरायणाः  ॥ ३८.१७ ॥ विष्णोस्त्रासात्तु ते सर्वे रसातलतलं ययुः  । पुनः प्रवर्तितो यज्ञो द्विजदेवतपस्विनाम्  ॥ ३८.१८ ॥ तस्यां पुर्यां महाभाग देवोऽभूद्दैत्यसूदनः  । तत्र यस्त्यजति प्राणानवशः स्ववशोऽपि वा  ॥ ३८.१९ ॥ वैष्णवेन विमानेन विष्णुलोके महीयते  । कपिला पश्चिमायां तु नीलगङ्गासमागता  ॥ ३८.२० ॥ अष्टायुतानि तीर्थानि विष्णुना प्रेरितानि वै  । चक्रतीर्थं वामनं च कोटितीर्थं युगंधरम्  ॥ ३८.२१ ॥ तत्र स्नात्वा नरो राजन् कोटितीर्थफलं लभेत् । सुदर्शनं नाम तीर्थं दैत्यसूदनमेव च  ॥ ३८.२२ ॥ विष्ण्वावर्तं शिवावर्तं लक्ष्म्यावर्तं तथैव च  । तत्र यद्दीयते दानं तस्य संख्या न विद्यते  ॥ ३८.२३ ॥ विष्णोस्तु प्रीणनं कृत्वा अनन्तफलमश्नुते  । क्रोशमात्रप्रमाणं हि विष्णुक्षेत्रं प्रकीर्तितम्  ॥ ३८.२४ ॥ न विशेद्ब्रह्महत्या च सत्यमेतच्छिवोदितम्  । मासोपवासं यः कुर्यादग्निहोत्रं तथैव च  ॥ ३८.२५ ॥ पतिव्रता त्वं सत्यं च स्वाध्यायं यज्ञकर्म च  । चान्द्रायणं पराकं च पितॄणां च तिलोदकम्  ॥ ३८.२६ ॥ पितरस्तस्य तृप्यन्ति लोके क्रीडन्ति वैष्णवे  । एकरात्रं त्रिरात्रं च कृच्छ्रं सान्तपनं तथा  ॥ ३८.२७ ॥ अतिकृच्छ्रं पर्णकृच्छ्रं तथाऽन्यद्वैष्णवं व्रतम्  । एकादश्यां न भुङ्क्ते यः पक्षयोरुभयोरपि  ॥ ३८.२८ ॥ स गच्छति परं स्थानं यत्रास्ते भगवान् हरिः  । अन्यक्षेत्रात्कोटिगुणं फलं वै केशवोऽब्रवीत् ॥ ३८.२९ ॥ तत्र जप्तं तपस्तप्तं सर्वं भवतु चाक्षयम्  । श्रवणे द्वादशी पुण्या रोहिण्यामष्टमी शुभा  ॥ ३८.३० ॥ तत्रोपोष्य महाराज विष्णुलोके महीयते  । चाण्डालः श्वपचो वाऽपि तिर्यग्योनिगतोऽपि वा  ॥ ३८.३१ ॥ अत्र यस्त्यजति प्राणान् विष्णुलोकं स गच्छति  । कार्त्तिके चैव वैशाख उपवासं करोति यः  ॥ ३८.३२ ॥ दशकोट्युपवासानां फलं प्राप्नोति मानवः  । शङ्करेण पुरा गीतं पुराणे स्कन्दकीर्तिते  ॥ ३८.३३ ॥ मासोपवासिनो दृष्ट्वा तत्रैव च पतिव्रताः  । धर्मराजः स्वयं गत्वा अर्घं तेभ्यो निवेदयेत् ॥ ३८.३४ ॥ षष्टियानसहस्रैस्तु आगतो भगवान् प्रभुः  । सहस्रयोजनं यावदायाति भगवान् यमः  ॥ ३८.३५ ॥ शुक्लवस्त्रपरीधानो धर्मतेजो वपुर्धरः  । स्थित्वा यानस्य चैवाग्रे भक्त्या पादौ च वन्दते  ॥ ३८.३६ ॥ प्रदृश्य वैष्णवं लोकं ततो गत्वा निवर्तते  । प्रत्यागतेषु यानेषु अपृच्छन् स्वेच्छया यमम्  ॥ ३८.३७ ॥ ब्रह्मणो मानसाः पुत्राः सप्त चैव महर्षयः  । कस्माच्च कारणाद्धर्म पादचारी गतः स्वयम्  ॥ ३८.३८ ॥ कथयस्व महाभाग परं विस्मयमागताः  । प्रहस्य चाब्रवीद्धर्मः शृण्वन्तु मुनिसत्तमाः  ॥ ३८.३९ ॥ पतिव्रतानां दीप्तिं च दीप्तिं मासोपवासिनाम्  । अशक्ता द्रष्टुमेतासां विमानान् दूरतः स्थितान्  ॥ ३८.४० ॥ ताभ्यः प्रत्यागताः सर्वे मम भृत्या भयंकराः  । एतस्मात्कारणाद्विप्राः पादचारी गतो ह्यहम्  ॥ ३८.४१ ॥   मार्कण्डेय उवाच - माहात्म्याच्चामरावत्यां हरेरमिततेजसः  । वासश्च यजनं तत्र कीर्तितं कलिनाशनम्  ॥ ३८.४२ ॥ अथान्यः परमो देवो ब्रह्मेश इति विश्रुतः  । रेवाया उत्तरे कूले संस्थितः पापनाशनः  ॥ ३८.४३ ॥ अर्चनात्तस्य देवस्य नश्येतैनो युधिष्ठिर  । पितरस्तृप्तिमायान्ति ब्रह्मलोकमवाप्नुयुः  ॥ ३८.४४ ॥ लङ्केश्वराद्दक्षिणतः सिद्धलिङ्गं प्रकीर्तितम्  । अर्चनात्स्पर्शनात्तस्य गाणपत्यमवाप्यते  ॥ ३८.४५ ॥ विश्वेश्वरं महालिङ्गं सर्वदेवमयं शुभम्  । शुक्लाष्टम्यां च वैशाखे लिङ्गायुतफलं लभेत् ॥ ३८.४६ ॥ अर्चनात्तस्य लिङ्गस्य शिवस्यानुचरो भवेत् । ततो गच्छेन्महाराज रेवाया उत्तरे तटे  ॥ ३८.४७ ॥ पापप्रणाशनं चैव लिङ्गं परमसिद्धिदम्  । अर्चनात्तर्पणात्स्नानाद्ब्रह्महत्यां व्यपोहति  ॥ ३८.४८ ॥ ऋणानां मोचनं चैव लिङ्गं पापप्रणाशनम्  । अनेकभाविकं चैव ऋणं तस्य प्रणश्यति  ॥ ३८.४९ ॥ तिलोदकप्रदानेन ऋणमोचनदर्शनात् । पितरस्तस्य तृप्यन्ति यावच्चन्द्रार्कतारकम्  ॥ ३८.५० ॥ अथान्यत्परमं लिङ्गं त्रिषु लोकेषु विश्रुतम्  । दारुवने सिद्धलिङ्गं कथं पश्यन्ति कश्मलाः  ॥ ३८.५१ ॥ नर्मदाचरुसम्भेदे स्नानं कृत्वा यथोदितम्  । स्नापयित्वोदकेनेशं बिल्वपत्रैश्च पूजनात् ॥ ३८.५२ ॥ न तस्य पुनरावृत्तिरुमामाहेश्वरात्पुरात् ॥ ३८.५३ ॥ चतुष्केश्वरं सिद्धलिङ्गमामलक्याः प्रमाणतः  । अर्चितं वै सुरैर्दैत्यैर्न तं पश्यन्ति मानवाः  ॥ ३८.५४ ॥ करोत्यत्र तु यः श्राद्धं पुत्रः परमधार्मिकः  । पितरस्तस्य तृप्यन्ति यावदाहूत संप्लवम्  ॥ ३८.५५ ॥ शाकल्यस्याश्रमं पुण्यं योजनायुतविस्तरम्  । यज्ञपर्वतमासाद्य निःसृता चरुका नदी  ॥ ३८.५६ ॥ शक्रेणेष्टं पुरा तत्र बृहस्पतिपुरोधसा  । एतत्पुण्यतमं लोके गीयते सर्वदैवतैः  ॥ ३८.५७ ॥ चन्द्रसूर्योपरागे तु यत्फलं कुरुजाङ्गले  । रेवाचरुकसंयोगे तत्फलं शिवकीर्तितम्  ॥ ३८.५८ ॥ तत्राख्यातं दारुवनं भुवि सर्वैर्निषेवितम्  । मुनीनां षष्टिसाहस्रैस्त्रेतातपसि संस्थितैः  ॥ ३८.५९ ॥ कन्दमूलफलाहारैरग्निहोत्रपरायणैः  । एतत्तीर्थप्रभावेण गतास्ते ब्रह्मणः पुरीम्  ॥ ३८.६० ॥ निहत्य चान्धकं तत्र ननर्त भगवाञ्छिव  । गणानां नायकाः सर्वे नानावाद्यानवादयन्  ॥ ३८.६१ ॥ तत्र नृत्यति देवेशः सर्वा नृत्यन्ति देवताः  । तेन दारुवनं ख्यातं लिङ्गं पापप्रणाशनम्  ॥ ३८.६२ ॥ अर्चनात्तस्य देवस्य गाणपत्यमवाप्नुयात् । विमलेश्वरं तत्र लिङ्गं सर्वदेवमयं शुभम्  ॥ ३८.६३ ॥ स्नानात्तत्र दिवं यान्ति ये मृता न पुनर्भवाः  । निर्मलीकृतदेहास्तु कृतास्तत्र सुरासुराः  ॥ ३८.६४ ॥ पिनाकिना महाराज नीताः सर्वे त्रिविष्टपम्  । तिलोदकैः पिण्डदानैः पितॄन् प्रीणाति यो नरः  ॥ ३८.६५ ॥ स गच्छति परं स्थानं यत्र देवो महेश्वरः  । चन्द्रसूर्यग्रहे प्राप्ते दानसंख्या न विद्यते  ॥ ३८.६६ ॥ शिवमभ्यर्च्य तत्रैव गाणपत्यमवाप्नुयात् । विमलेश्वरं तत्र लिङ्गं स्वयं विद्धि महेश्वरम्  ॥ ३८.६७ ॥ व्याघ्रेश्वरं यत्र लिङ्गं व्याघ्री यत्र दिवं गता  । तिलोदकप्रदानेन हविषा पिण्डदानतः  ॥ ३८.६८ ॥ पितॄनुद्धरते पुत्रः शतपूर्वांस्तथा परान्  । वसेत्स वारुणे लोके यावदिन्द्राश्चतुर्दश  ॥ ३८.६९ ॥ अर्चनात्तस्य देवस्य कीर्तनाच्छ्रवणादपि  । इन्द्रलोकमवाप्नोति सत्यमेतन्मयोदितम्  ॥ ३८.७० ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे चक्रस्वामिवर्णनो नामाष्टत्रिंशत्तमोऽध्यायः ॥     अध्याय ३९   युधिष्ठिर उवाच - लिङ्गं व्याघ्रेश्वरं नाम विघ्नकर्तृसमागमे  । कथितं यन्महाभाग सर्वपापविमोक्षणम्  ॥ ३९.१ ॥ प्रभावं वेदितुं तस्य पुनरिच्छाम्यहं मुने  ।   मार्कण्डेय उवाच - शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम्  ॥ ३९.२ ॥ बभ्रुर्नाम पुरा चासीद्राजा परमधार्मिकः  । पुण्ड्रवर्द्धनवासी च सत्यधर्मपरायणः  ॥ ३९.३ ॥ पितुः क्षयाहे सम्प्राप्ते श्राद्धकाले सुसंयतः  । नित्यं नैमित्तिकं कर्म पित्रर्थं स चकार ह  ॥ ३९.४ ॥ यज्ञकाले निवृत्तेऽथ बुद्धिं प्राप्य तु भारत  । चिन्तयामास राजासौ किंकरोमीती चाब्रवीत् ॥ ३९.५ ॥ ऋषयो निरपेक्षाशाः कन्दमूलफलाशिनः  । विप्रातिथिं न पश्यामि कं भोजयितुमुत्सहे  ॥ ३९.६ ॥ संचिन्त्य विप्रभोज्यार्थं पाकमप्सु व्यनिक्षिपत् । ऋग्वेदश्च ततो वाक्यं कोपात्प्राह ततस्तदा  ॥ ३९.७ ॥ इदानीं द्वापरस्यान्ते वर्तते पापसंभवः  । वैवस्वतेऽन्तरे प्राप्ते ब्राह्मणा लब्धकामुकाः  ॥ ३९.८ ॥ ते भुञ्जन् कामुकाः सर्वे राजद्रव्यं सकिल्बिषम्  । देशे कदाचित्पुण्याहे भारद्वाजाश्रमंगतः  ॥ ३९.९ ॥ सोऽभिवाद्य नमस्कृत्य मुनिं तत्र व्यवस्थितः  । भारद्वाजोऽब्रवीद्वाक्यं तस्मै दत्त्वासनं महत् ॥ ३९.१० ॥ स्वागतं ते महाराज कुशलं सह भार्यया  । चिरं दृष्टोऽसि धर्मज्ञ एकाकी त्वं कथंचन  ॥ ३९.११ ॥   राजोवाच - अद्य मे कुशलं ब्रह्मंस्त्वत्पादाम्बुजदर्शनात् । महर्षे श्राद्धकालोऽयां पितॄणां मम वर्तते  ॥ ३९.१२ ॥ भोजयेऽहं यथा विप्रं तथा त्वं कर्तुमर्हसि  । तस्य तद्वचनं श्रुत्वा भारद्वाजोऽब्रवीद्वचः  ॥ ३९.१३ ॥ महर्षीणां सहस्राणि तुष्टानामूर्ध्वरेतसाम्  । हंसलोमशमुख्यानां यदि भोजयितुं क्षमः  ॥ ३९.१४ ॥ पश्चात्प्रवर्तते श्राद्धं सत्यमेतद्ब्रवीम्यहम्  । दद्या हेममयं पीठं दद्या धान्यं तथा वसु  ॥ ३९.१५ ॥ मधुधेनुं तथा दिव्यां पयोधेनुं तथैव च  । अग्निशौचस्य कौपीनं वस्त्रस्य तु विशाम्पते  ॥ ३९.१६ ॥ तस्य तद्वचनं श्रुत्वा भारद्वाजस्य भूपतिः  । एवमस्त्विति तं चोक्त्वा सर्वं पत्न्यै न्यवेदयत् ॥ ३९.१७ ॥ महोक्षं कल्पयित्वा पितृकार्यं निवर्तये  । श्रौतस्मार्तादिकं कर्म आमिषं पितृतर्पणम्  ॥ ३९.१८ ॥ इत्यादिस्मृतिवाक्यानि पर्यालोच्य पुनः पुनः  । महोक्षं च ततो हत्वा तर्पयामास तान् पितॄन्  ॥ ३९.१९ ॥ अनड्वाहं पशुं ज्ञात्वा भारद्वाजादयस्ततः  । कुपिताः कर्मणा तेन राज्ञीं राजानमेव च  ॥ ३९.२० ॥ कोपसंभारसंतप्ता गर्हयन्तोऽब्रुवंस्तदा  । सुरामांसादिमाध्वीकं कृत्वा गोमांसभक्षणम्  ॥ ३९.२१ ॥ तप्तकृच्छ्रं चरेद्विप्रो मौञ्जीबन्धेन शूद्ध्यति  । अभक्षभक्षणं कृत्वा करीषाग्नौ विशेद्द्विजः  ॥ ३९.२२ ॥ घातितानि त्वया चाष्टौ सहस्राणि तपस्विनाम्  । हव्यं देवा न गृह्णन्ति कथं च पितरः पुनः  ॥ ३९.२३ ॥ त्वया वै क्रतवश्चेष्टास्ते गता वै श्वयोनिषु  । व्यर्थमास तपस्तेऽद्य मूलनाशस्त्वया कृतः  ॥ ३९.२४ ॥   बभ्रुरुवाच - वेदोक्तं यः परित्यज्य धर्ममन्यं समाचरेत् । दशवर्षसहस्राणि श्वयोनौ जायते ध्रुवम्  ॥ ३९.२५ ॥ वेदार्थनिन्दका ये वै ब्राह्मणा ज्ञानदुर्बलाः  । इह जन्मनि शूद्रास्ते मृताः श्वानो भवन्ति ते  ॥ ३९.२६ ॥ गोमेधो हयमेधश्च नरमेधस्तथाऽपरः  । क्षत्रियास्त्वथ जीवन्ति पूज्यन्ते देवमानुषैः  ॥ ३९.२७ ॥ राज्ञस्तद्वचनं श्रुत्वा भारद्वाजोऽशपत्नृपम्  । यस्मान्महोक्षमांसेन तार्पिता ब्राह्मणास्त्वया  ॥ ३९.२८ ॥ भवतु अनेन पापेन व्याघ्रो व्याघ्री तव प्रिया  । दिव्यं वर्षसहस्रं तु वसुधां विचरिष्यथः  ॥ ३९.२९ ॥ तस्य तद्वचनं श्रुत्वा मुनेरमिततेजसः  । सुधर्मा चाब्रवीद्वाक्यं राजपत्नी यशस्विनी  ॥ ३९.३० ॥ वेदोक्तकर्मकर्ता तु यतः शप्तः पतिर्मम  । पतिव्रता च निर्दोषा धर्मिष्ठाऽहं तथैव च  ॥ ३९.३१ ॥ दशवर्षसहस्राणि तेन पापेन दुःखिताः  । भविष्यथ महाघोरा यूयं वै ब्रह्मराक्षसाः  ॥ ३९.३२ ॥ निर्जले मरुदेशे च अपरे कण्टकावृते  । क्षुधार्ताश्च तृषार्ताश्च काकगृध्रैरनुद्रुताः  ॥ ३९.३३ ॥ भारद्वाजश्च राज्ञी च शप्त्वा तत्र परस्परम्  । भारद्वाजश्च सार्द्धं तैः कृत्वा पुण्यं ततो नृप  ॥ ३९.३४ ॥ ब्रह्मलोकं जगामाथ ब्राह्मणैः सह भारत  । सोऽभिवाद्य यथा न्यायं ब्रह्माणं सुरसत्तमम्  ॥ ३९.३५ ॥ सर्वं न्यवेदयत्तत्राभक्षभोज्यं च यत्कृतम्  ।   ब्रह्मोवाच - लोकापचरितं कर्म [] कार्यं देववर्जितम्  ॥ ३९.३६ ॥ [ङपिन् Oरिगिनल्] उक्तानि च निषिद्धानि धर्माधर्मविचारणे  । लोकोक्तं विहितं कर्म त्रयी मार्गं विचारितम्  ॥ ३९.३७ ॥ कर्तव्यं तु प्रयत्नेन स्वर्गमोक्षप्रदायकम्  । बोधिता ब्राह्मणास्तेन ब्रह्मणा नृपतिस्तदा  ॥ ३९.३८ ॥ शापान्तः कथितस्तेषां तेनैव परमेष्ठिना  । शापस्यान्तो मया दृष्टो भवतां पापकर्मिणाम्  ॥ ३९.३९ ॥ पुण्यक्षये च शप्तास्तु सम्प्राप्ते तु युगान्तरे  । नर्मदातीरवासी यो मार्कण्डेयो महामुनिः  ॥ ३९.४० ॥ स दास्यत्युपदेशं वो येन मोक्षमवाप्स्यथ  । ततः कालेन महता मार्कण्डेयं मुनिं गताः  ॥ ३९.४१ ॥ दैवयोगेन ते सर्वे कल्पगा तीरवासिनम्  । अभिवाद्य यथा न्यायं तमृषिं प्रणिपत्य च  ॥ ३९.४२ ॥ स्थिताः स्वकर्म तत्रैव व्याहरन्तः परस्परम्  । दृष्ट्वा तांश्चिन्तयामास मार्कण्डेयो महामुनिः  ॥ ३९.४३ ॥ मिथुनं व्याघ्ररूपेण व्याहरन्मानुषीं गिरम्  । केन कर्मविपाकेन ब्राह्मणा ब्रह्मराक्षसाः  ॥ ३९.४४ ॥ एवं संचिन्त्य मार्कण्डो भारद्वाजमथाब्रवीत् । दम्पती व्याघ्ररूपेण ब्राह्मणा ब्रह्मराक्षसाः  ॥ ३९.४५ ॥ यूयं च विकृताकाराः कथयध्वं कथं च तत् ।   भारद्वाज उवाच - शृणु ब्रह्मन् समासेन कथ्यमानं वचो मम  ॥ ३९.४६ ॥ भविष्यभूततत्त्वज्ञ त्रिकालज्ञ त्रिवेदवित् । बभ्रुर्नामा चक्रवर्ती पुण्ड्रवर्धनसंस्थितः  ॥ ३९.४७ ॥ सुधर्मा नाम तस्यैव धर्मपत्नी पतिव्रता  । एकदा श्राद्धकाले तु नातिथिं प्राप्तवान् द्विजम्  ॥ ३९.४८ ॥ संचिन्त्याथ तदात्मानमागतो ह्याश्रमं मम  । पादौ जग्राह शिरसा ततो वचनमब्रवीत् ॥ ३९.४९ ॥ पितॄणां श्राद्धकालो मे प्रसादः क्रियतां मयि  । ततो मयोपदिष्टोऽसौ मुनींस्त्वं भोजयाधुना  ॥ ३९.५० ॥ महोक्षं शातयित्वा तु भोजितास्ते तपोधनाः  । शप्तो मया च शीघ्रं त्वं व्याघ्रयोनिं गमिष्यसि  ॥ ३९.५१ ॥ निर्भर्त्स्य मां च तत्पत्नी शशाप ब्रह्मराक्षसाः  । यूयं भवत वै सर्वे मरुदेशे क्षुधार्दिताः  ॥ ३९.५२ ॥ ब्रह्माणं च ततः प्राप्ता विवादेन परस्परम्  । ब्रह्मणा प्रेषितास्तेऽमी त्वत्सकाशमिहागताः  ॥ ३९.५३ ॥ एतत्ते कथितं सर्वं कारणं विकृते महत् । नान्यत्स्थानं प्रपश्यामो यत्रास्माकं स्थितिर्भवेत् ॥ ३९.५४ ॥ न दिवा नैव रात्रिश्च न सूर्यो न च चन्द्रमाः  । न ग्रहा नैव ऋक्षाणि ऋषयो यत्र मण्डलम्  ॥ ३९.५५ ॥ सरितः सागराः शैला भूतग्रामं चतुर्विधम्  । आसीदिदं तमो भूतमादि मध्यान्तवार्जितम्  ॥ ३९.५६ ॥ मुग्धा वयं न जानीमो न चाज्ञायत किंचन  । न्यग्रोधं नर्मदामध्ये मेघाभं कालरूपिणम्  ॥ ३९.५७ ॥ त्वां वै सर्वद्विजश्रेष्ठं नान्य पश्यामि किंचन  । त्वं पिता नो गुरुश्चैव हरिर्धाता स्वयं शिवः  ॥ ३९.५८ ॥ अकामतः कृतं पापं स्वयमेतदुपार्जितम्  । त्वत्प्रसादात्मुनिश्रेष्ठ मुञ्चामो घोरकिल्बिषात् ॥ ३९.५९ ॥ नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि  । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशभम्  ॥ ३९.६० ॥   मार्कण्डेय उवाच - शाकल्यस्याश्रमं पुण्यं ब्रह्मर्षिगणसेवितम्  । वैदूर्यात्पश्चिमे भागे यत्र देवो महेश्वरः  ॥ ३९.६१ ॥ तत्र गत्वा च यूयं वै तपश्चोग्रं करिष्यथ  । जपध्यानपरा नित्यं कन्दमूलफलाशिनः  ॥ ३९.६२ ॥ एवं द्वादशवर्षाणि संतिष्ठध्वं द्विजोत्तमाः  । यावद्वै वेदमानेन पुनः सृष्टिः प्रवर्तते  ॥ ३९.६३ ॥ तमो भूतमिदं सर्वं न प्राज्ञायत किंचन  । सर्वं चकार भगवान्महाकालवपुर्धरः  ॥ ३९.६४ ॥ प्राणिनां कर्मणा ह्येतज्जगत्कालवशङ्गतम्  । वायुरग्निर्जलं पृथ्वी भूतग्रामश्चतुर्विधः  ॥ ३९.६५ ॥ कालस्य भोजनं सर्वं भस्मपुञ्जमिवाभवत् । नाश्चर्यमत्र कर्तव्यं पुनः सृष्टिर्भविष्यति  ॥ ३९.६६ ॥ तस्य तद्वचनं श्रुत्वा सर्वे ते पापयोनयः  । नमस्कृत्य मुनिश्रेष्ठं मार्कण्डं कल्पवासिनम्  ॥ ३९.६७ ॥ राजा च राजपत्नी च ऋषयो विमलेश्वरम्  । जग्मुः कालेन महता पुनःसृष्टिः प्रवर्तिता  ॥ ३९.६८ ॥ स्वयं प्रजापतिर्ब्रह्मा ससर्ज विविधाः प्रजाः  । कलाः काष्ठा मुहूर्ताश्च जगत्स्थावरजङ्गमम्  ॥ ३९.६९ ॥ सरितः सागरान् गुल्मान् पर्वतां च लतास्तथा  । आपोऽग्निं वै तथा वायुं भूतग्रामं चतुर्विधम्  ॥ ३९.७० ॥ सूर्यं च दक्षिणे नेत्रे सोऽसृजत्प्राणिनस्तथा  । वामनेत्रे हिमांशुं च स तथा पर्यकल्पयत् ॥ ३९.७१ ॥ एतदृक्षवरैः सार्द्धं पवित्रं ध्रुवमण्डलम्  । विवस्वतः प्रभां चैव सर्वलोकप्रकाशिनीम्  ॥ ३९.७२ ॥ सृष्टा चान्द्रमसी ज्योत्स्ना दिवा रात्री तथैव च  । अपरेषु च द्वीपेषु न सूर्यो नैव चन्द्रमाः  ॥ ३९.७३ ॥ रौद्री प्रभाऽस्ति तत्रैवं पुनः सृष्टिः प्रवर्तिता  । पूर्णे तु द्वादशे वर्षे शापान्ते समुपस्थिते  ॥ ३९.७४ ॥ अर्चयित्वा महेशानं रेवाव्याघ्रसमागमे  । भारद्वाजादयः सर्वे ब्रह्मलोकमवाप्नुयुः  ॥ ३९.७५ ॥ कामिकं यानमारुह्य राजा मुनियुतस्तदा  । तीर्थस्यास्य प्रभावेण उमामाहेश्वरे पुरे  ॥ ३९.७६ ॥ व्याघ्रेश्वरो व्याघ्रकर्तृसङ्गमे त्रिदशार्चितः  । अन्यल्लिङ्गं न पश्यामि दिव्यं वै विमलेश्वरात् ॥ ३९.७७ ॥ अर्चनात्तस्य लिङ्गस्य दर्शनात्स्पर्शनात्तथा  । ब्रह्महत्या प्रणश्येत पापेष्वन्येषु का कथा  ॥ ३९.७८ ॥ तीर्थेषु श्राद्धकरणात्पितॄणामक्षया गतिः  । कल्पकोटिसहस्राणि कल्पकोटिशतानि च  ॥ ३९.७९ ॥ तीर्थस्यास्य प्रभावेण लोके क्रीडन्ति वैष्णवे  । एतत्ते कथितं सर्वं यथादृष्टं यथाश्रुतम्  ॥ ३९.८० ॥ श्रवणात्कीर्तनादस्य अश्वमेधफलं लभेत् ॥ ३९.८१ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे विमलेश्वरवर्णनो नामैकोनचत्वारिंशोऽध्यायः ॥     अध्याय ४०   युधिष्ठिर उवाच - मनसा चिन्तितं यच्च तदेव समुपस्थितम्  । लक्षणं सूत्रयागस्य पर्वतस्य तु वेष्टनम्  ॥ ४०.१ ॥ कस्मिन् काले प्रकर्तव्यं विधानां विधिपूर्वकम्  । त्वमेव वेत्सि सर्वं वै विदितं कुरु साम्प्रतम्  ॥ ४०.२ ॥ येन देवाः सगन्धर्वा मानुषाः पापयोनयः  । तत्र यागप्रभावेण दिवि देवत्वमागताः  ॥ ४०.३ ॥   मार्कण्डेय उवाच - श्रूयतां राजशार्दूल सूत्रयागस्य लक्षणम्  । चन्द्रसूर्योपरागे तु षडशीतिमुखे तथा  ॥ ४०.४ ॥ युगादौ विषुवे चैव व्यतीपाते च संक्रमे  । कार्त्तिक्यां च तथा माघ्यां वैशाख्यां चैव भारत  ॥ ४०.५ ॥ सूर्योपरागतुल्यायां षष्ठ्यां हि कपिलस्य तु  ॥ ४०.६ ॥ वैशाखमासस्य तु या तृतीया नवम्यथोर्जस्य च शुक्लपक्षे  । माघे त्वमा चैव नभस्यकृष्णा त्रयोदशी चेति युगादयस्तथा  ॥ ४०.७ ॥ पर्वस्वेतेषु कौन्तेय सूत्रयागं तु कारयेत् । अनन्तफलसंयुक्तं शिवेन कथितं पुरा  ॥ ४०.८ ॥ सूत्रेण वेष्टयेद्यस्तु पर्वतं शिवसन्निभम्  । उमया सहितं देवं गणेशेन तथैव च  ॥ ४०.९ ॥ तावद्युगसहस्राणि स्वर्गलोके महीयते  । पुत्रिणी भर्तृसंयुक्ता नारी तद्वेष्टिनी भवेत् ॥ ४०.१० ॥ कौशेयं पट्टसूत्रं च कार्पासं च महीपते  । नवतन्तुं च यः कुर्याद्दश द्वादशतन्तुकम्  ॥ ४०.११ ॥ अष्टादश महाराज चतुर्विंशति वा क्रमात् । क्षालयेत्कोटितीर्थे तु गन्धधूपेन वासयेत् ॥ ४०.१२ ॥ बध्नीयात्पुष्पमालां च दीपमालां च बोधयेत् । रात्रौ जागरणं कृत्वा ओंकारे विधिपूर्वकम्  ॥ ४०.१३ ॥ शिवध्यानपरो भूत्वा निराहारो निशां नयेत् । प्रभाते चोत्सवं कुर्यादोंकाराभ्यर्चनं तथा  ॥ ४०.१४ ॥ न्यग्रोधे बन्धयेत्सूत्रं समाधिस्थो नरेश्वर  । कोटितीर्थं ततो गच्छेत्सर्वतीर्थमयं शुभम्  ॥ ४०.१५ ॥ ऋणमोक्षं पापनाशं नरकेश्वरमुत्तमम्  । गन्धर्वेश्वरलिङ्गं तु गच्छेत्परमशोभनम्  ॥ ४०.१६ ॥ अदृश्यं सर्वभूतानां नागकन्याभिरर्च्यते  । तत्र स्नात्वा नरो राजन् गान्धर्वं लोकमाप्नुयात् ॥ ४०.१७ ॥ ततो गच्छेन्नृपश्रेष्ठ अङ्गारेश्वरमुत्तमम्  । दर्शनात्तस्य लिङ्गस्य गाणपत्यमवाप्यते  ॥ ४०.१८ ॥ अङ्गारेण तपस्तप्तं दिव्यं वर्षशतं तथा  । ग्रहत्वमगमत्सोऽपि तीर्थस्यऽस्य प्रभावतः  ॥ ४०.१९ ॥ ब्रह्मावर्तं ततो गच्छेत्सर्वतीर्थमयं शुभम्  । तत्र स्नात्वा नरो राजन् छिवलोकमवाप्नुयात् ॥ ४०.२० ॥ तिलोदकप्रदानेन पितॄणां परमा गतिः  । दिव्यं वर्षसहस्रं तु तपस्तेपे सुदुष्करम्  ॥ ४०.२१ ॥ ब्रह्मा चैव पुराकल्पे लोकानुग्रहकारकः  । लिङ्गं मध्येश्वरं नाम जलमध्ये व्यवस्थितम्  ॥ ४०.२२ ॥ पूज्यते नागकन्याभिर्न तत्पश्यन्ति मानवाः  । दारुकेश्वरलिङ्गं तु सर्वपापप्रणाशनम्  ॥ ४०.२३ ॥ अर्चनात्तस्य देवस्य नरो विद्याधरो भवेत् । भृगुलिङ्गं ततो गच्छेद्भैरवो यत्र संस्थितः  ॥ ४०.२४ ॥ भृगुं गत्वा नरश्रेष्ठ मुच्यते ब्रह्महत्यया  । जालेश्वरं ततो गच्छेत्पर्वतीर्थोत्तमोत्तमम्  ॥ ४०.२५ ॥ स्नानमात्रो नरस्तत्र स भवे न पुनर्भवेत् । तिलोदकप्रदानेन पितॄणामक्षया गतिः  ॥ ४०.२६ ॥ भैरवं रूपमास्थाय बाणस्य च पुरत्रयम्  । पातितं जलमध्ये तु नर्मदाया हरेण वै  ॥ ४०.२७ ॥ ज्वलत्पाशुपतास्त्रेण तत्रैव तदनन्तरम्  । तदस्त्रसङ्गमाच्छीघ्रं पातालाच्चोत्थितं ततः  ॥ ४०.२८ ॥ लिङ्गं जालेश्वरं नाम ब्रह्महत्यां व्यपोहति  । कोटितीर्थं ततो गच्छेत्स्नात्वा च विधिपूर्वकम्  ॥ ४०.२९ ॥ वलक्षं बन्धयेत्सूत्रमोंकारस्य तु भारत  । ओंकारं च समभ्यर्च्य दीपमालां च बोधयेत् ॥ ४०.३० ॥ सफलः सूत्रयागस्तु त्वत्प्रसादान्महेश्वर  । यतींश्च भोजयेत्तत्र दद्याच्छक्त्या च दक्षिणाम्  ॥ ४०.३१ ॥ सार्द्धं च बन्धुभृत्यैश्च पारणं क्रियते नृप  । यः शारीरेण कष्टेन पर्यटेच्छिवपर्वतम्  ॥ ४०.३२ ॥ पदे पदे यज्ञफल तस्य स्याच्छङ्करोऽब्रवीत् । पुरा देवगणैः सर्वैः सिद्धगन्धर्वकिन्नरैः  ॥ ४०.३३ ॥ विद्याधरैस्तथा यक्षैरसुरैर्दैत्यदानवैः  । चन्द्रादित्यग्रहैश्चैव नक्षत्रध्रुवमण्डलैः  ॥ ४०.३४ ॥ विश्वेदेवैश्च साध्यैश्च मरुद्भिर्वसुभिस्तथा  । देवराजेन चेन्द्राण्या सावित्र्या चैव भारत  ॥ ४०.३५ ॥ अरुन्धत्या सरस्वत्या गायत्र्या स च पर्वतः  । सूत्रेण वेष्टितो भक्त्या फलं प्राप्तं शिवोदितम्  ॥ ४०.३६ ॥ अहल्या मेनका रम्भा घृताची चोर्वशी तथा  । तिलोत्तमा तथा चान्या सरितः सागराश्च वै  ॥ ४०.३७ ॥ वेष्टनात्पर्वतस्यास्य दिग्देवत्वमवाप्तवान्  । यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी  ॥ ४०.३८ ॥ सूत्रयागप्रभावेण तावच्छिवपुरे वसेत् । एतत्ते कथितं राजन् सूत्रयागस्य यत्फलम्  ॥ ४०.३९ ॥ श्रवणात्कीर्तनादस्य रुद्रस्यानुचरो भवेत् ॥ ४०.४० ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे सूत्रयागवर्णनो नाम चत्वारिंशोऽध्यायः ॥     अध्याय ४१   युधिष्ठिर उवाच - कीर्तनं कोटितीर्थस्य मानसंख्याप्रमाणतः  । तीर्थानि चोत्तरे याम्ये प्राकारे संस्थितानि च  ॥ ४१.१ ॥ कथयस्व प्रसादेन तानि मे मुनिसत्तम  । तेषां तु दर्शनादेव पापं दुष्कृतकर्मिणाम्  ॥ ४१.२ ॥ प्रणश्येत्तत्क्षणादेव तमः सूर्योदये यथा  । मार्कण्डेय उवाच - उत्तरे यानि तीर्थानि यानि तीर्थानि दक्षिणे  ॥ ४१.३ ॥ लीयन्ते कोटितीर्थे तु साक्षाच्छिवपदे नृप  । पृथिव्यां यानि तीर्थानि आसमुद्रान्तगोचरे  ॥ ४१.४ ॥ तानि साक्षात्कोटितीर्थे लीयन्ते परमे पदे  । कपिलाऽमरयोर्मध्ये नर्मदोंकारमध्यतः  ॥ ४१.५ ॥ अत्रान्तरे नृपश्रेष्ठ कोटितीर्थं व्यवस्थितम्  । दशायुतानि तीर्थानां पातालतलवासिनाम्  ॥ ४१.६ ॥ कपिलानर्मदामध्ये शिवेन स्थापितानि च  । अत्रान्तरे महाराज रुद्रावर्तजलेन तु  ॥ ४१.७ ॥ स्नात्वा विधानतस्ते वै गच्छन्ति शिवमन्दिरम्  । ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते  ॥ ४१.८ ॥ वसन्ति वामभागे वै ते लोकं यान्ति वैष्णवम्  । ये पूर्वपश्चिमे भागे वसन्त्यमरकण्टके  ॥ ४१.९ ॥ रुद्रस्य ब्रह्मणो लोकं ते प्रयान्ति च वैष्णवम्  । जले चैकादशाग्नौ तु पतने षोडशैव तु  ॥ ४१.१० ॥ सहस्राणि तथाशीतिर्मरणाद्गोगृहे तथा  । अनशने ब्रह्मलोकः सार्द्धं लक्षमुदाहृतः  ॥ ४१.११ ॥ कपिलानर्मदातोये जलाग्नी साधयन्ति ये  । चतुर्युगसहस्राणि रुद्रलोके वसन्ति ते  ॥ ४१.१२ ॥ अवशः स्ववशो वाऽपि मृगपक्षिसरीसृपाः  । तिर्यग्योनिगताः पापा म्रियन्ते ये युधिष्ठिर  ॥ ४१.१३ ॥ राजानस्ते प्रजायन्ते शुभे वैद्याधरे पुरे  । राहुसोमसमायोगे कोटितीर्थे नराधिप  ॥ ४१.१४ ॥ पुण्यं यत्कीर्तितं पुंसां तस्य संख्या न विद्यते  । गयायां च कुरुक्षेत्रे पुष्करेऽमरकण्टके  ॥ ४१.१५ ॥ तुल्यं फलमवाप्नोति राहुग्रस्ते दिवाकरे  । प्राची सरस्वती यत्र स्थाणुः सारस्वतं जलम्  ॥ ४१.१६ ॥ सार्द्धं द्वादश लक्षं तु दत्तं तत्र प्रवर्तते  । तत्तुल्यं तु भवेत्सर्वं कोटितीर्थे न संशयः  ॥ ४१.१७ ॥ न्यायोपार्जितवित्तस्य राहुग्रस्ते दिवाकरे  । नानाविधं तु पुण्यं च मतं वै परिकीर्तितम्  ॥ ४१.१८ ॥ ब्रह्मविष्णुशिवोक्तं च प्रमाण सर्वसम्मतम्  । अल्पसत्त्वा नरा राजन् काले मायाविमोहिताः  ॥ ४१.१९ ॥ ओंकारं ये न पश्यन्ति तथा वै सप्तकल्पगाम्  । गोछागयोर्महाराज हेमरूप्ये यदन्तरम्  ॥ ४१.२० ॥ शूद्रब्राह्मणयोर्यद्वद्यथा वद्दधितक्रयोः  । अमरेश्वरतीर्थं हि ज्ञेयं तीर्थान्तरैः सह  ॥ ४१.२१ ॥ दीयते कोटितीर्थे यद्गुञ्जामात्रं हिरण्यकम्  । तस्य संख्या न विद्यते यावदाहूत संप्लवम्  ॥ ४१.२२ ॥ चतुर्हस्तप्रमाणं तु कोटितीर्थं न संशयः  । हस्तमात्रं तथा चान्ये वितस्तिं च तथाऽपरे  ॥ ४१.२३ ॥ चतुरङ्गुलमयं केऽपि केचिदङ्गुलमानतः  । अर्द्धाङ्गुलं यवमात्रं ब्रह्मसूत्रप्रमाणतः  ॥ ४१.२४ ॥ चतुर्विंशे द्वादशाब्दे कुरुक्षेत्रात्सरस्वती  । कोटितीर्थे तथा स्नातुं राहुग्रस्ते दिवाकरे  ॥ ४१.२५ ॥ करिणीरूपमास्थाय आयात्स्वपुण्यकक्षयात् । स्नानं कृत्वा पुनर्याति कुरुक्षेत्रं न संशयः  ॥ ४१.२६ ॥ कावेरीसङ्गमं यावदारभ्यो दधिसङ्गमम्  । अत्रान्तरे महाराज तीर्थकोट्यो दश स्मृताः  ॥ ४१.२७ ॥ कोटितीर्थं समारभ्य नीलगङ्गावसानतः  । अष्टलक्षाणि तीर्थानां ब्रह्मसूत्रप्रमाणतः  ॥ ४१.२८ ॥ कावेर्याः पूर्वभागे च यावत्पर्यङ्कपर्वतः  । दश लक्षाणि तीर्थानां संख्या च कथिता तव  ॥ ४१.२९ ॥ नर्मदायां समासाद्य जमदग्नेर्महाश्रमम्  । श्रीकण्ठं नीलकण्ठं च लिङ्गं पापप्रणाशनम्  ॥ ४१.३० ॥ कन्यातीर्थं महापुण्यं कपिलेश्वरमुत्तमम्  । कपिलावर्तसंज्ञं तु तीर्थं पापहरं परम्  ॥ ४१.३१ ॥ तत्र पूषा च सूर्यस्तु शिवध्यानपरायणः  । दिव्यं वर्षसहस्रं तु तपस्तेपे सुदुष्करम्  ॥ ४१.३२ ॥ ततस्तुष्टः सुरेशानस्तमुवाच तदा नृप  । वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते  ॥ ४१.३३ ॥   पूषोवाच - यदि तुष्टोऽसि देवेश वरं दातुं त्वमिच्छसि  । सूर्यपिङ्गलसंज्ञं तु लिङ्गं परमसिद्धिदम्  ॥ ४१.३४ ॥ आकाशे प्रतपद्रश्मिसहस्रांशु समप्रभम्  । मासे मासेऽन्यमित्रस्तु संक्रमश्चान्यराशिषु  ॥ ४१.३५ ॥ इमं वरमहं मन्ये जगद्द्योतनकारकम्  ।   ईश्वर उवाच - सर्वसम्पत्समृद्धिस्ते मत्प्रसादाद्भविष्यति  ॥ ४१.३६ ॥ कृते युगे महाराज मयैतद्दृष्टमेव च  । चतुर्दश्यां तथाऽष्टम्यां पिङ्गलेश्वरपूजनात् ॥ ४१.३७ ॥ कोटियज्ञफलं प्राप्य शिवलोके महीयते  । रेवातीरेषु ये देवाः क्रोशमात्रं स्वयंभुवः  ॥ ४१.३८ ॥ सर्वे ते सिद्धिदा ज्ञेयाः कामभोगफलप्रदाः  । केचित्कूष्माण्डमात्रा वै केचिद्वै पुष्पमात्रकाः  ॥ ४१.३९ ॥ एरण्डफलमात्राश्च वज्रमौक्तिकमानतः  । कृते मणिमयाः प्रोक्तास्त्रेतायां तु हिरण्मयाः  ॥ ४१.४० ॥ द्वापरे रौप्यताम्राश्च कलौ चाश्ममयाः स्मृताः  । ब्राह्मं कृतयुगं प्राहुस्त्रेतां वै क्षत्रियं तथा  ॥ ४१.४१ ॥ द्वापरं वैश्यमित्येवं कलिं शूद्रं तथैव च  । नापुण्यालिङ्गमासाद्य म्रियतेऽमरकण्टके  ॥ ४१.४२ ॥ को न मुच्येत कौन्तेय सप्तजन्मजकिल्बिषात् । यादृशोऽयं गिरिः पुण्यः सर्वतोऽमरकण्टकः  ॥ ४१.४३ ॥ तादृशं नानुपश्यामि त्रिषु लोकेषु भारत  । पर्वतस्य समन्तात्तु तीर्थकोटिर्व्यवस्थिता  ॥ ४१.४४ ॥ स्वर्गसोपानमासाद्य प्रात्यक्षं शिवदर्शनम्  । सुपुण्यं कोटितीर्थं वै तथा चामरकण्टकम्  ॥ ४१.४५ ॥ स्वर्गदं मोक्षदं विद्धि सर्वसिद्धिप्रदायकम्  । वैदूर्यपर्वते सिद्धो मान्धाता च कृते युगे  ॥ ४१.४६ ॥ कथितो नृपशार्दूल तथान्यत्कथयामि ते  । कावेरीसङ्गमः पुण्यः सर्वलोकेषु विश्रुतः  ॥ ४१.४७ ॥ तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः  । कावेर्यां भूतजाभौमे व्यतीपातो यदा भवेत् ॥ ४१.४८ ॥ सहस्रगुणितं पुण्यं भवेत्तस्यास्तु सङ्गमे  । शस्त्रेण निहता ये वै तिलमिश्राम्बुदानतः  ॥ ४१.४९ ॥ ते चैकोद्दिष्टश्राद्धेन स्वर्गलोकमवाप्नुयुः  । चाण्डालाद्गुहकात्सर्पाद्विद्युतो ब्राह्मणादपि  ॥ ४१.५० ॥ दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम्  । सर्वे ते नृपशार्दूल कावेरीसङ्गमे शुभे  ॥ ४१.५१ ॥ श्राद्धस्य करणात्सत्यं तृप्ता यान्ति परां गतिम्  । कुबेरेण तपस्तप्तं दिव्यं वर्षसहस्रकम्  ॥ ४१.५२ ॥ आराधितः पूजितश्च लोकनाथ उमापतिः  । शिवप्रसादसम्पन्नो लोकपालत्वमाप्तवान्  ॥ ४१.५३ ॥ तत्र यस्त्यजति प्राणांस्तस्य पुण्यफलं शृणु  । षष्टिवर्षसहस्राणि देवराज्यमवाप्नुयात् ॥ ४१.५४ ॥ अवशः स्ववशो वाऽपि प्राणत्यागं करोति यः  । दशवर्षसहस्राणि राजा वैद्याधरे पुरे  ॥ ४१.५५ ॥ रेवाकावेरिकैस्तोयैस्तिलैरारण्यकैस्तथा  । पितरस्तर्पितास्तत्र तृप्ता यान्ति परां गतिम्  ॥ ४१.५६ ॥ नानामुखसहस्रैस्तु कावेरी प्रथिता भुवि  । चराचरं यथा व्याप्तं वायुना सूर्यरश्मिभिः  ॥ ४१.५७ ॥ तथा तोयेन कावेर्या व्याप्तं च वसुधातलम्  । नर्मदादक्षिणे कूले वाराहे विन्ध्यपर्वते  ॥ ४१.५८ ॥ प्रत्यक्षा सर्वदेवानां पयोष्णी निर्गता यतः  । सोमस्य दुहिता चासीथिमगर्भेन्दुशीतला  ॥ ४१.५९ ॥ हरेणाराधिता पूर्वमुमामूर्तिः पयस्विनी  । लोकानां तारणार्थाय सोमगङ्गेति गीयते  ॥ ४१.६० ॥ विनिष्क्रान्ता शरीराच्च वाराहस्य यशस्विनः  । तत्र स्नात्वा नरो राजन् भवे वै न पुनर्भवेत् ॥ ४१.६१ ॥ तिलोदकप्रदानेन पितरस्तस्य भारत  । दशायुतसहस्राणि लोके क्रीडन्ति शाङ्करे  ॥ ४१.६२ ॥ कार्त्तिक्यां यत्फलं तस्य वाराहे विन्ध्यपर्वते  । संख्या न शक्यते स्नानादत्र वर्षशतैरपि  ॥ ४१.६३ ॥ शिवेन कथितं पूर्वं पुराणे स्कन्दकीर्तिते  । तत्र यद्दीयते दानं तस्य संख्या न विद्यते  ॥ ४१.६४ ॥ ये चार्चयन्ति वाराहं न ते प्राकृतमानुषाः  । प्राणत्यागे कृते तत्र शिवलोकमवाप्नुयुः  ॥ ४१.६५ ॥ राहुसोमसमायोगे वाराहे विन्ध्यपर्वते  । कुरुक्षेत्रसमं पुण्यं पुरा वै शङ्करोऽब्रवीत् ॥ ४१.६६ ॥ गिरेरारभ्य वाराहात्पयोष्ण्याः सङ्गमावधि  । अत्रान्तरे नृपश्रेष्ठ तीर्थकोटिरुदाहृता  ॥ ४१.६७ ॥ पयोष्णीसङ्गमे तत्र सोमावर्तः स उच्यते  । स देशः सर्वतः पुण्यः सत्यमेतत्तवोदितम्  ॥ ४१.६८ ॥ पयोष्णीसङ्गमे पापहरे लिङ्गस्य दर्शनात् । तत्र स्नानस्य दानस्य संख्या कर्तुं न शक्यते  ॥ ४१.६९ ॥ तापीपयोष्णीसंभेदश्चन्द्रसूर्यग्रहे नृप  । कुरुक्षेत्राच्छतगुणः शिवेन परिकीर्तितः  ॥ ४१.७० ॥ चतुर्भुजो हरिर्यत्र श्रीपतिः पुरुषोत्तमः  । विष्णुक्षेत्रं तु विज्ञेयं क्रोशमात्रं तु तन्नृप  ॥ ४१.७१ ॥ आश्विनस्य तु मासस्य कृष्णपक्षे चतुर्दशी  । अमावास्या सिनीवाली पर्वाण्येतान्यनुक्रमात् ॥ ४१.७२ ॥ चतुर्दश्यां चतुर्योगे पीयूषं वहते नृप  । पितरस्तृप्तिमायान्ति दिने तस्मिन्न संशयः  ॥ ४१.७३ ॥ सुर्यग्रहे कुरुक्षेत्रे यत्फलं परिकीर्तितम्  । तापीपयोष्णीसम्पर्के तत्फलं परिकीर्तितम्  ॥ ४१.७४ ॥ दीपोत्सर्गे तु कौमुद्यां फलं संख्या न विद्यते  । पुरुषश्चक्रवर्ती स्याद्दीपं तत्र चकार यः  ॥ ४१.७५ ॥ कार्त्तिक्यामाश्विने मासि पक्षयोरुभयोरपि  । मासमेकं न भुञ्जीत तस्य पुण्यफलं शृणु  ॥ ४१.७६ ॥ यावच्चन्द्रश्च सूर्यश्च हिमवांश्च महोदधिः  । तावत्कालं वसेत्स्वर्गे विष्णुलोके च भारत  ॥ ४१.७७ ॥ नर्मदादक्षिणे भित्त्वा पातालात्तु समुत्थितम्  । कावेरी कुण्डमित्येवं त्रिषु लोकेषु विश्रुतम्  ॥ ४१.७८ ॥ स्नातमात्रो नरस्तत्र गाणपत्यमवाप्नुयात् । कुण्डेश्वरं सिद्धलिङ्गं सुरसिद्धनिषेवितम्  ॥ ४१.७९ ॥ प्रमादात्कुरुते यस्तु पूतलिङ्गस्य पूजनम्  । न तत्पुण्यस्य संख्यास्ति यावच्चन्द्रार्कतारकम्  ॥ ४१.८० ॥ तिलोदकप्रदानेन पिण्डपातेन भारत  । असंख्यकालिका तृप्तिः पितॄणां नास्ति संशयः  ॥ ४१.८१ ॥ कावेर्यास्तु प्रभावेण नर्मदासङ्गमात्पुनः  । यज्ञावर्तोऽभवद्देशः सत्यमेतच्छिवोदितम्  ॥ ४१.८२ ॥ स्वयम्भुवानि लिङ्गानि स्वर्गमोक्षप्रदानि तु  । यत्र तत्र नरः स्नात्वा कावेर्या नृपसत्तम  ॥ ४१.८३ ॥ अश्वमेधफलं प्राप्य विष्णुलोके महीयते  । त्यक्त्वा प्राणांस्तु कौवेर्यां कौबेरं लोकमाप्नुयात् ॥ ४१.८४ ॥ कौबेरेश्वरलिङ्गं तु सर्वसिद्धिप्रदायकम्  । कावेरीनर्मदामध्ये न तत्पश्यन्ति मानवाः  ॥ ४१.८५ ॥ पूज्यते सुरदैत्यैस्तु नागकन्याभिरर्च्यते  । अर्चनात्तस्य देवस्य द्वादशादित्यसन्निभः  ॥ ४१.८६ ॥ सर्वपापविनिर्मुक्तः शिवलोके महीयते  । कावेरीनर्मदाभेदे बाणलिङ्गं प्रतिष्ठितम्  ॥ ४१.८७ ॥ कुबेरेण पुरा दृष्टं सङ्गमेश्वरनामतः  । अर्चनात्तस्य देवस्य लोकपुरे वसेत् ॥ ४१.८८ ॥ गङ्गायमुनसंभेदे यत्फलं परिकीर्तितम्  । भौमे तु भूतजायोगे व्यतीपाते च संक्रमे  ॥ ४१.८९ ॥ राहुसोमसमायोगे तदेवाष्टगुणं स्मृतम्  । अशीतिश्च गुणाः प्रोक्ता गङ्गायमुनसङ्गमे  ॥ ४१.९० ॥ कावेरीनर्मदायोगे बाणा अष्टगुणाः स्मृताः  । गङ्गाषष्टिसहस्रैस्तु क्षेत्रपालैः प्रपूज्यते  ॥ ४१.९१ ॥ तदर्धैरन्यतीर्थानि रक्षन्ते नात्र संशयः  । अमरेश्वरयाम्ये तु लिङ्गं चैव जलेश्वरम्  ॥ ४१.९२ ॥ दर्शनात्तस्य लिङ्गस्य गाणपत्यमवाप्नुयात् । लक्षैश्च रक्षिता देवैर्नर्मदा सप्तकल्पगा  ॥ ४१.९३ ॥ धन्विभिः षष्टिपुरुषैः सहस्रैश्च युधिष्ठिर  । ओंकारं शतसाहस्र्या पर्वतो लिङ्गमेव च  ॥ ४१.९४ ॥ अन्यदेशे कृतं पापं पुण्यक्षेत्रे विनश्यति  । पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति  ॥ ४१.९५ ॥ क्षणमात्रेण दुःखेन अत्यन्तसुखमश्नुते  ॥ ४१.९६ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे कावेरीमाहात्म्यं नामैकचत्वारिंशोऽध्यायः ॥   अध्याय ४२   मार्कण्डेय उवाच - रेवा भित्त्वा चण्डवेगा महाभागा विनिःसृता  । तत्र स्नात्वा नरव्याघ्र ब्रह्महत्यां व्यपोहति  ॥ ४२.१ ॥ तिलोदकं तत्र तीर्थे हविषा पिण्डदानतः  । पितॄन् समुद्धरेद्घोरात्नरकान्नात्र संशयः  ॥ ४२.२ ॥ पापमृत्युमृता ये तु चण्डकर्मकृतो नराः  । मुच्यन्ते तेन पापेन चण्डवेगासमागमे  ॥ ४२.३ ॥ चण्डेश्वरं तत्र लिङ्गं सर्वदेवमयं शुभम्  । दर्शनात्पूजनादस्य पुष्पगन्धादिदानतः  ॥ ४२.४ ॥ ब्रह्महत्या सहस्रैर्हि तत्क्षणादेव मुच्यते  । चन्द्रसेनः पुरा चासीद्दुरात्मा पापकर्मकृत् ॥ ४२.५ ॥ परदाररतश्चौरो ब्रह्मघ्नो गुरुतल्पगः  । रघुवंशी च पापात्मा ऋषिपत्नीं च ब्राह्मणीम्  ॥ ४२.६ ॥ अन्याश्च या वै सुभगाः पतिं हत्वा समाहरत् । नैमिषारण्यवासी च शाण्डिल्यो ब्रह्मवित्तमः  ॥ ४२.७ ॥ सौदामिनी तस्य भार्या धर्मपत्नी यशस्विनी  । रूपयौवनसम्पन्ना चन्द्रकान्तिसमप्रभा  ॥ ४२.८ ॥ कामिनी वल्कलधरा पीनोन्नतपयोधरा  । आख्यानं कथयिष्यामि तस्यास्तस्य पुरातनम्  ॥ ४२.९ ॥ हयारूढश्चन्द्रसेनो नैमिषारण्यवासिनः  । शाण्डिल्यस्याश्रमं प्राप्तो वने स मृगयन्मृगान्  ॥ ४२.१० ॥ दष्टा सौदामिनी तेन शाण्डिल्यस्य प्रिया तदा  । उवाच वचनं तां वै त्वं मे राज्ञी भवेदिति  ॥ ४२.११ ॥ वल्कलाजिनधारी च कुशकाशपवित्रकः  । कन्दमूलफलाशी च ब्राह्मणश्च पतिस्तव  ॥ ४२.१२ ॥ किं करिष्यसि तत्तेन मम भोगांश्च पुष्कलान्  । सर्वदा मत्प्रसादेन भुङ्क्ष्व त्वं वरवर्णिनि  ॥ ४२.१३ ॥ तस्य तद्वचनं श्रुत्वा नृपतेः पापकर्मणः  । आह सौदामिनी वाक्यं चन्द्रसेनं नृपाधमम्  ॥ ४२.१४ ॥ याचस्व मे पतिं राजंस्तस्याहं वशवार्तिनी  । शाण्डिल्यमब्रवीद्राजा ततोऽमूं वरयामि ते  ॥ ४२.१५ ॥ कन्यामिमां च पत्नी ते चेदद्य त्वं ददस्व मे  । मौल्ये ददामि ते द्रव्यमस्याः शतसहस्रशः  ॥ ४२.१६ ॥   शाण्डिल्य उवाच - सर्वाः स्त्रियः कैतवबद्धमूलास्तासां प्रियो नास्ति मनुष्यलोके  । यथेष्टचेष्टो भव भूमिपाल किं मां द्विजं पृच्छसि दुर्बलं च  ॥ ४२.१७ ॥ कामान्धस्तु ततो राजा करे जग्राह तां तदा  । सा निरीक्ष्या हतं पापं ज्वलन्ती तीव्रकोपतः  । रजस्वलाऽहं मां स्पृष्ट्वा चाण्डालस्त्वं भविष्यसि  ॥ ४२.१८ ॥ तां दृष्ट्वा तादृशीं नग्नां भयार्तां प्राणवल्लभाम्  । चाण्डालस्तत्क्षणाज्जातः सर्वभूतभयावहः  ॥ ४२.१९ ॥ हाहाकारं ततश्चक्रुः सर्वे देवाः समानुषाः  । अश्वमारुह्य राजाऽसावयोध्यामाविशत्पुरीम्  ॥ ४२.२० ॥ दृष्ट्वा चाण्डालरूपं तं ब्राह्मणाः पुरवासिनः  । राजपुत्रा महीपालस्यान्तःपुरनिवासिनः  ॥ ४२.२१ ॥ बभूवुर्भयभीताश्च गर्हयन्तो महीपतिम्  । वशिष्ठं शरणं प्राप्तः शोचित्वा चात्मनस्तनुम्  ॥ ४२.२२ ॥ राजा विषण्णवदन उवाच स्वपुरोहितम्  । जगामाहं समुद्देशं नैमिषारण्यवासिनम्  ॥ ४२.२३ ॥ शाण्डिल्यं च नमस्कृत्य साष्टाङ्गं प्रणिपत्य च  । अब्रवं देहि भार्यां स्वां वित्तेन बहुलेन मे  ॥ ४२.२४ ॥ शाण्डिल्यस्य तु पत्न्या वै तया शप्तोऽहमन्तिके  । श्रुत्वा तस्य चरित्रं च पापस्य भो नराधिप  ॥ ४२.२५ ॥ वशिष्ठोऽप्यब्रवीद्वाक्यं चन्द्रसेनं नराधिपम्  । शाण्डिल्यं गच्छ राजेन्द्र तापसं ऋतुगामिनम्  ॥ ४२.२६ ॥ सौदामिनीमृषेर्भार्यां ज्वलन्तीमिव तेजसा  । एवमस्त्विति चोक्त्वा तं नमस्कृत्य पुरोधसम्  ॥ ४२.२७ ॥ स जगाम तमुद्देशं नैमिषारण्यवासिनम्  । शाण्डिल्यं तु नमस्कृत्य साष्टाङ्गं च पुनः पुनः  ॥ ४२.२८ ॥ अब्रवीत्तं मुनिश्रेष्ठं भयत्रस्तो नराधिपः  । क्षमस्व मे मुनिश्रेष्ठ त्वद्भार्यां प्रति कामिनः  ॥ ४२.२९ ॥ त्वं माता मे पिता चासि रघुवंशं समुद्धर  । मया त्वपकृतं तेऽद्य तस्य प्राप्तं फलं हि वै  ॥ ४२.३० ॥ उवाच ब्राह्मणः प्रीतो भार्या चैव पतिव्रता  । मार्कण्डेयः पिता राजन् छिष्योऽहं तस्य धीमतः  ॥ ४२.३१ ॥ भार्यार्थमिह संप्राप्तो नैमिषारण्यवासिनः  । त्वं तु गच्छ नृपश्रेष्ठ चण्डवेगासमागमम्  ॥ ४२.३२ ॥ चण्डेश्वरं तमभ्यर्च्य तत्र स्नात्वा नृपोत्तम  । अवाप्स्यसि परं स्थानं मुक्तश्चास्माच्च किल्बिषात् ॥ ४२.३३ ॥ तस्य तद्वचनं श्रुत्वा शाण्डिल्यस्य महात्मनः  । शाण्डिल्यं च नमस्कृत्य तथा सौदामिनीं नृपः  ॥ ४२.३४ ॥ स्वस्ति वोऽस्तु गमिष्यामि चण्डवेगासमागमम्  । एवमुक्त्वा गतस्तत्र समागत्य क्षमापतिः  ॥ ४२.३५ ॥ चण्डेश्वरं समभ्यर्च्य तत्र स्नात्वा विधानतः  । दिव्ययानसमारूढः स्तूयमानोऽप्सरोगणैः  ॥ ४२.३६ ॥ सर्वपापविनिर्मुक्तस्तीर्थस्यास्य प्रभावतः  । क्षणाच्छिवपुरं प्राप्तश्चन्द्रसेनो महीपतिः  ॥ ४२.३७ ॥ स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  । भूतानां च सहस्राणि संसिद्धिं तत्र चान्वयुः  ॥ ४२.३८ ॥ एतत्ते कथितं राजंश्चण्डवेगासमागमम्  । श्रवणात्कीर्तनाद्वापि भ्रूणहत्या प्रणश्यति  ॥ ४२.३९ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे चण्डवेगामाहात्म्यवर्णनो नाम द्विचत्वारिंशोऽध्याय     अध्याय ४३   मार्कण्डेय उवाच - एरण्डीनर्मदायोगं ततो गच्छेद्युधिष्ठिर  । तृतीया चण्डवेगा च स्वर्गसोपानपद्धतिः  ॥ ४३.१ ॥ तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः  । तिलोदकप्रदानेन पिण्डपातेन भारत  ॥ ४३.२ ॥ अनेककालिका तृप्तिः पितॄणामुपजायते  । अमासोमसमायोगे राहुग्रस्ते दिवाकरे  ॥ ४३.३ ॥ एरण्डीसङ्गमस्थाने पुण्यसंख्या न विद्यते  । एरण्डीश्वरलिङ्गं तु सर्वपापप्रणाशनम्  ॥ ४३.४ ॥ कुङ्कुमेन समालिप्य गन्धधूपैः प्रपूजयेत् । दिव्यं वर्षसहस्रं तु मोदते शिवसन्निधौ  ॥ ४३.५ ॥ दर्शनात्तस्य लिङ्गस्य गाणपत्यमवाप्नुयात् । भद्ररुद्रेश्वरं नाम लिङ्गं परमसिद्धिदम्  ॥ ४३.६ ॥ भद्ररुद्रौ पुराकल्पे गन्धर्वौ भ्रातरौ तथा  । तमभ्यर्च्य विधानेन गतौ वैद्याधरं पुरम्  ॥ ४३.७ ॥ गायन्ति पितरो गाथां तथैव च पितामहाः  । तिलोदकप्रदानेन पिण्डपातेन भारत  ॥ ४३.८ ॥ वसेत्मन्वन्तराणीह रुद्रलोके चतुर्दश  । अस्त्रेण तु हता ये वै दैवात्पापमृता नराः  ॥ ४३.९ ॥ चतुर्दश्यां तु श्राद्धेन वृषोत्सर्गेण भारत  । वीरलोकमवाप्यैव तत्र क्रीडन्ति मानवाः  ॥ ४३.१० ॥ तत्र यस्त्यजति प्राणानवशः स्ववशोऽपि वा  । तीर्थस्यास्य प्रभावेण स भवे न पुनर्भवेत् ॥ ४३.११ ॥ चतुर्युगसहस्राणि राजा वैद्याधरे पुरे  । आख्यानं कथयिष्यामि यथादृष्टं पुराऽनघ  ॥ ४३.१२ ॥ चाक्षुषे चान्तरे प्राप्ते आदिकल्पे कृते युगे  । निमिर्नाम पुरा राजा चक्रवर्ती विशाम्पते  ॥ ४३.१३ ॥ पक्षियोनौ च संप्राप्तः कोपाद्वै ब्राह्मणस्य च  । अस्य तीर्थस्य माहात्म्याद्दर्शसोमसमागमे  ॥ ४३.१४ ॥ स्नात्वा संत्यज्य तां योनिं राज्यं कृत्वा दिवं गतः  ।   युधिष्ठिर उवाच - कथं स राजा संप्राप्तो मानुषीं च तनुं पुनः  ॥ ४३.१५ ॥ एतदाश्चर्यभूतं मे कथयस्व महामते  ।   मार्कण्डेय उवाच - सुकन्यां नाम कन्यां वै ययाचे च्यवनो नृपम्  ॥ ४३.१६ ॥ राज्ञी चन्द्रवती नाम निमेरासीत्पतिव्रता  । सा पुत्रीं जनयामास प्राणेभ्योऽपि गरीयसीम्  ॥ ४३.१७ ॥ एकदा तु नृपश्रेष्ठः सुखासीनो यदृच्छया  । आगतं च्यवनं दृष्ट्वा अर्घपाद्यैरपूजयत् ॥ ४३.१८ ॥ अद्य मे सफलं जन्म त्वत्पादाम्बुजदर्शनात् । अनुग्रहमिमं मन्ये भोजनं कर्तुमर्हसि  ॥ ४३.१९ ॥ तस्य तद्वचनं श्रुत्वा प्रोवाच च्यवनो मुनिः  । कन्यां ददासि चेत्मह्यं भार्यार्थं धर्मतत्पराम्  ॥ ४३.२० ॥ तदा भोक्ष्ये महीपाल नो चेत्पापमवाप्स्यसि  ।   राजोवाच - एका मे दुहिता ब्रह्मन् राज्ञीं याचस्व वर्णिनीम्  ॥ ४३.२१ ॥ कन्यादाने न शक्तोऽहं सत्यमेतत्तवोदितम्  । ततः श्रुत्वा वचो राज्ञीं मुनिर्वचनमब्रवीत् ॥ ४३.२२ ॥ कन्यां देहि च मे राज्ञि गृहिणः पुत्रकारणात् । प्रहस्य चाब्रवीद्राज्ञी न ते योग्या द्विजोत्तम  ॥ ४३.२३ ॥ अन्यदाचक्ष्व ब्रह्मर्षे तद्ददामि न संशयः  । ततः कोपाच्छशापैनां पक्षियोनिं तु गच्छसि  ॥ ४३.२४ ॥ शापं श्रुत्वा ततो राज्ञी शशापाथ महामुनिम्  । यदि मे विद्यते सत्यं भर्तृभक्तिश्च निश्चला  ॥ ४३.२५ ॥ शप्ता निरपराधाहं नेत्रहीनो भविष्यसि  । परस्परं च तौ शप्तौ नर्मदातीरमागतौ  ॥ ४३.२६ ॥ चचार च्यवनश्चोग्रमेरण्डीसङ्गमे तपः  । दिव्यं वर्षसहस्रं तु वल्मीकेन तु पूरितः  ॥ ४३.२७ ॥ गिरेर्वै पूर्वभागे तु मध्यारण्यमिति स्मृतम्  । कदम्बवृक्षमासाद्य वने तस्मिंश्च दम्पती  ॥ ४३.२८ ॥ पुष्पिते फलिते रम्ये संजातौ पक्षिरूपिणौ  । अन्येऽपि पक्षिणस्तत्र समुद्भूताः सहस्रशः  ॥ ४३.२९ ॥ जातिस्मरा व्याहरन्तो मानुषीं गिरमुत्तमाम्  । सारङ्गाः पक्षिणस्ते तु सर्वदा हृष्टमानसाः  ॥ ४३.३० ॥ ज्येष्ठे मासे तु संप्राप्ते दावाग्निरदहद्वनम्  । प्रणष्टाश्चाण्डजाः सर्वे ज्वालामालाकुलीकृताः  ॥ ४३.३१ ॥ कोटरे तु समालम्ब्य पुत्रैः सह यथा सुखम्  । एकदा गर्भिणी जाता पक्षिणी तत्र भारत  ॥ ४३.३२ ॥ भर्तारं पक्षिणी प्राह किं त्वं तिष्ठसि निर्भयम्  । गताश्च पक्षिणः सर्वे किं त्वं संहारयिष्यसि  ॥ ४३.३३ ॥ तस्यास्तद्वचनं श्रुत्वा खेचरो वाक्यमब्रवीत् । भार्यां त्यक्त्वा सुतांश्चैव याम्येकाकी कथं प्रिये  ॥ ४३.३४ ॥ इति लोके न वेदे च दृष्टं केनापि कुत्रचित् । पाणिग्रहेण या भार्या सुशीला धर्मचारिणी  ॥ ४३.३५ ॥ त्यक्त्वा गच्छति तां मोहाद्भ्रूणघ्नः स तु कीर्तितः  ।   पक्षिण्युवाच - आत्मानं रक्ष जीवेश मूलभूतं कुलस्य तु  ॥ ४३.३६ ॥ भूयोऽन्यास्ते भविष्यन्ति भार्याः शतसहस्रशः  । जीवमाने तु या पत्यावन्यं कामयते वरम्  ॥ ४३.३७ ॥ सा पापिष्ठा दुराचारा विष्ठायां जायते कृमिः  । विधवा भर्तृहीना याऽनुगता न स्वकं पतिम्  ॥ ४३.३८ ॥ जीवेद्वर्षशतं यावत्सा पापिष्ठा प्रकीर्तिता  । पत्यौ जीवति या नारी म्रियते भर्तुरग्रतः  ॥ ४३.३९ ॥ भर्तृदत्तोदकश्राद्धैः सा याति परमां गतिम्  । प्रसादाद्यस्य लभ्येत पुत्रालङ्कारकीर्तयः  ॥ ४३.४० ॥ कोऽन्यः प्रियतरस्तस्मादिह लोके परत्र च  । स्वयं प्राप्तस्तु दावाग्निः शीघ्रं गच्छ कथं सुतान्  ॥ ४३.४१ ॥ त्यक्त्वा गच्छामि जीवेश संहारो वर्ततेऽधुना  । हस्तौ पादौ न विद्येते पावको नैव शाम्यति  ॥ ४३.४२ ॥ अशक्ता नीयमाने तु पक्षिणश्चाण्डजीविनः  । सुतांस्त्यक्त्वा तु या माता भयार्ता याति गर्हिता  ॥ ४३.४३ ॥ सा सप्तजन्मपर्यन्तं सर्पिणी जायते ध्रुवम्  । एवमुक्त्वा तु तत्रैव पुत्राणां च परस्परम्  ॥ ४३.४४ ॥ सा संगृह्य प्रयत्नेन युग्मं युग्मं दम्पती  । संस्थाप्यैरण्डिकायोगे भर्ता भार्यामुवाच ह  ॥ ४३.४५ ॥ दंष्ट्रिभ्यश्च प्रयत्नेन रक्षणीयाः सुता मम  । गच्छामि च सुतानन्यानानेतुं सांप्रतं प्रिये  ॥ ४३.४६ ॥ एवमुक्त्वा गतः पक्षी कदम्बाश्रितमन्दिरम्  । सोऽपश्यत्तदा तत्र मन्दिरं वह्निसंकुलम्  ॥ ४३.४७ ॥ स्नेहात्प्रविष्टः पुत्रार्थी ज्वालामालावृतं गृहम्  । तं ददाह तदा वह्णिः ससुतं स महीरुहम्  ॥ ४३.४८ ॥ दग्धस्तु वह्णिना तेन वह्निपुञ्ज इवाभवत् । भस्मीभूते वने तस्मिन् प्रावट्कालः समागतः  ॥ ४३.४९ ॥ एरण्ड्यन्तर्जले तत्र सर्वं तत्प्लावितं नृप  । अमासोमसमायोगे पक्षिणस्तस्य चास्थि वै  ॥ ४३.५० ॥ एरण्ड्याः सङ्गमे प्राप्तं दैवाद्वै नृपसत्तम  । तत्क्षणाद्दिव्यदेहस्तु दिव्ययानं समाश्रितः  ॥ ४३.५१ ॥ ध्रियमाणातपत्रस्तु वीज्यमानोऽप्सरोगणैः  । दिव्यवस्त्रपरीधानो दिव्यालङ्कारभूषितः  ॥ ४३.५२ ॥ उपरिव्याहरन् भार्यां स जगामात्मनः पुरीम्  । आगच्छ सुभगे शीघ्रं भार्या त्वं मे भविष्यसि  ॥ ४३.५३ ॥ सिद्धविद्याधरैर्यक्षैः साधुवादेन पूजितः  । पुष्पवृष्टिः पपातोच्चैर्देवराजोपकल्पिता  ॥ ४३.५४ ॥ एतस्मिन्नन्तरे राजन् पत्नीं भूयोऽपि चाब्रवीत् । कन्यार्थं त्वं सुशप्तासि च्यवनेन महात्मना  ॥ ४३.५५ ॥ मुञ्चात्मानमवाप्य त्वं भवनं धर्मचारिणाम्  । स्मारिताकाशवचसा नृपेणैवं पुरं गता  ॥ ४३.५६ ॥ सुतान् प्रगृह्य चागत्य भर्तारमिदमब्रवीत् । या गतिर्मम भर्तुः स्यात्सा मे नित्यं भविष्यति  ॥ ४३.५७ ॥ उवाच वचनं भर्ता शीघ्रं विश हुताशनम्  । अमासोमसमायोगे एरण्डीतीर्थसङ्गमे  ॥ ४३.५८ ॥ तत्र यत्पतितं चास्थि पापात्त्वां तारयिष्यति  । एवमस्त्विति तं चोक्त्वा पक्षिणी सत्वरं तदा  ॥ ४३.५९ ॥ आहृत्य तृणकाष्ठानि सम्प्रदीप्य हुताशनम्  । ततो यानं समारूढा भर्तुः सा च सुतैः सह  ॥ ४३.६० ॥ उमामहेश्वरं यद्वच्छ्रीपतिं च यथा रमा  । तद्वच्चावाप भर्तारं तीर्थस्यास्य प्रभावतः  ॥ ४३.६१ ॥ एवं यानं समारुह्य सभार्यस्तु तदा नृपः  । चन्द्रसेनो देवसेनो यज्ञसेनस्तथापरः  ॥ ४३.६२ ॥ त्रिभिः पुत्रैः परिवृतो धर्मवृत्तिपरायणः  । विवेश नगरीं रम्यामयोध्यां देवनिर्मिताम्  ॥ ४३.६३ ॥ मुदा परमया युक्तः सान्तः पुरपरिच्छदः  । राज्यं कृत्वा वर्षलक्षं ततः प्राप्तः शिवालयम्  ॥ ४३.६४ ॥ एरण्डीश्वरमभ्यर्च्य एरण्ड्याः सङ्गमे नृप  । पञ्चाशीतिसहस्राणि क्षत्रियाणां महात्मनाम्  ॥ ४३.६५ ॥ गतानि तत्र राजेन्द्र सत्यं वै शाम्भवं पुरम्  । एतत्ते कथितं राजन्नाख्यानं वै पुरातनम्  ॥ ४३.६६ ॥ श्रवणात्कीर्तनाद्वाऽपि गोसहस्रफलं लभेत् ॥ ४३.६७ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे एरण्डीसङ्गममहिमानुवर्णनो नाम त्रिचत्वारिंशोऽध्यायः ॥     अध्याय ४४   युधिष्ठिरौवाच - सुकन्यार्थे मुनिः शप्तश्चन्द्रवत्या महामुने  । वल्मीकाच्च कथं मुक्तश्च्यवनः काममोहितः  ॥ ४४.१ ॥ परलोकं कथं प्राप्तो ब्राह्मणो ब्रह्मवित्तमः  । कथयस्व महाबाहो परं कौतूहलं हि मे  ॥ ४४.२ ॥   मार्कण्डेय उवाच - शृणु त्वं राजशार्दूल कथ्यमानं निबोध मे  । निमिः पुत्रं च राज्ये वै सूर्यसेनं निवेश्य च  ॥ ४४.३ ॥ आदिदेशाथ मतिमाञ्ज्येष्ठा वै भगिनी तथा  । च्यवनाय प्रदातव्या ब्राह्मणाय न संशयः  ॥ ४४.४ ॥ एरण्ड्याः सङ्गमे चेष्ट्वा हयमेधं मखोत्तमम्  । सर्वयज्ञकृतं पुण्यं ब्राह्मणाय प्रदास्यसि  ॥ ४४.५ ॥ उक्त्वैवं सूर्यसेनं तु स गतः शिवमन्दिरे  । एवमस्त्विति तं चोक्त्वा सूर्यसेनः प्रतापवान्  ॥ ४४.६ ॥ एवं संचिन्त्य मनसा सर्वसंभारसंवृतः  । स जगाम सुरैः सार्द्धं कन्यामादाय भूपतिः  ॥ ४४.७ ॥ मण्डपांश्चैव यूपांश्च पञ्चयोजनविस्तरान्  । स चकार ततो राजा पितुराज्ञामनुस्मरन्  ॥ ४४.८ ॥ यज्ञस्तेन समारब्धः समाप्तवरदक्षिणः  । रममाणा सुकन्या च कन्याभिर्नृपतिस्वसा  ॥ ४४.९ ॥ श्रुत्वा शब्दं च वल्मीके कर्तुं क्रीडां समाययौ  । तत्रापश्यत्मानुषं सा चक्षुर्हीनमधोमुखम्  ॥ ४४.१० ॥ दृष्ट्वा सा कण्टकेनैव विव्याध च गृहं गता  । हाहाकारो महानासीत्किमेतदिति भारत  ॥ ४४.११ ॥ दुर्मनाः सूर्यसेनस्तु ब्राह्मणैः सह सत्वरम्  । आजुहाव ततो देवावश्विनौ पाकशासनम्  ॥ ४४.१२ ॥ यज्ञं निवर्तयामास यथावद्विधिपूर्वकम्  । निवर्त्य च ततो यज्ञं राजा परमधार्मिकः  ॥ ४४.१३ ॥ देवानभ्यर्चयामास च्यवनाय महात्मने  । दिव्यं चक्षुर्ददध्वं हि वपुः कान्तं नवं वयः  ॥ ४४.१४ ॥ एवमभ्यर्थितैर्देवैर्दत्तं चक्षुर्युधिष्ठिर  । रूपयौ वनसंपन्नं कामदेवसमं वपुः  ॥ ४४.१५ ॥ ततः प्रसादयित्वाऽसौ च्यवनं वाक्यमब्रवीत् । तत्क्षमस्व महाभाग यत्कृतं ते सुकन्यया  ॥ ४४.१६ ॥ गृहाण पाणिमस्यास्त्वं मुने कोपं परित्यज  । एवमभ्यर्थितो राज्ञा मुनिरोमित्युवाच ह  ॥ ४४.१७ ॥ ततश्चावभृथे युग्मं चण्डवेगासमागमे  । संस्थाप्य विधिवद्राजा तस्मै दत्त्वा क्रतोः फलम्  ॥ ४४.१८ ॥ चकार पाणिग्रहणं सुकन्याया मनोहरम्  । दिव्यरूपधरौ तौ तु लक्ष्मीनारायणाविव  ॥ ४४.१९ ॥ संजातौ दम्पती तत्र हर्षेणोत्फुल्ललोचनौ  । दत्त्वा कन्यां मुनेस्तत्र सूर्यसेनः पुरं ययौ  ॥ ४४.२० ॥ बुभुजे विविधान् भोगान् छक्रतुल्यपराक्रमः  । सूर्यसेनं सुकन्यां च च्यवनं शक्रमश्विनौ  ॥ ४४.२१ ॥ भोजनान्ते स्मरेद्यस्तु चक्षुस्तस्य न हीयते  । एतत्ते कथितं राजंश्चण्डैरण्डकसङ्गमम्  ॥ ४४.२२ ॥ तत्र स्नातो दिवं याति न पुनर्गर्भमाविशेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ४४.२३ ॥ आख्यानं कथयिष्यामि यथा दृष्टं यथाश्रुतम्  । बभ्राम सर्वतीर्थानि दुर्वासाश्चोग्रतापसः  ॥ ४४.२४ ॥ पितृतीर्थं समागम्य पितॄणां हितकाम्यया  । तत्र स्नात्वार्चयित्वा च शूलपाणिं पितामहम्  ॥ ४४.२५ ॥ जलाञ्जलिं कुशतिलां पितृपिण्डमवासृजत् । दत्त्वा पिण्डं मुनीन् प्राह परं विस्मयमागतः  ॥ ४४.२६ ॥ करे गृह्णन्ति पितरः पिण्डानीह मया श्रुतम्  । तदद्य भो न पश्यामि तीर्थयात्रा निरर्थिका  ॥ ४४.२७ ॥ तमुग्रतापसं ज्ञात्वा प्रोचुस्ते मुनयस्तदा  । करे गृह्णन्ति पितरः पिण्डं दर्शे प्रकल्पितम्  ॥ ४४.२८ ॥ सत्यमेतन्मुनिश्रेष्ठ नान्यथा वेदभाषितम्  । तद्दर्शं च प्रतीक्ष त्वं तीर्थान्तरदिदृक्षया  ॥ ४४.२९ ॥ चुकोप वै तदा विप्र ऋषिश्चैवाब्रवीद्वचः  । अत्र नो पातये पिण्डं स्नानं दानं करोमि न  ॥ ४४.३० ॥ दुर्वासास्तु ततः प्राह एरण्डं मुनिपुङ्गवम्  । करे कमण्डलुं कृत्वा जलपूर्णं महामुनिम्  ॥ ४४.३१ ॥ शरीरं क्लिश्यसे कस्मात्तवात्र निष्फलं तपः  । ओंकारं कल्पगां गच्छ गृहीत्वैकं कमण्डलुम्  ॥ ४४.३२ ॥ एकः पितामहः पूज्यो गयायां प्रभुरव्ययः  । उक्त्वैवमृषिभिः सार्द्धं गिरिं त्वमरकण्टकम्  ॥ ४४.३३ ॥ आजगाम महातेजा गत्वा तत्र च भारत  । ओंकारस्यार्चनं कृत्वा स्तोत्रमेतदुदाहरत् ॥ ४४.३४ ॥ नमः कालाय देवाय त्रिदेवाय त्रिमूर्तये  । अव्यक्ताव्यक्तरूपाय अनन्तानन्तगामिने  ॥ ४४.३५ ॥ ऋग्यजुः सामरूपाय सर्वज्ञाय नमोऽस्तु ते  । भवोद्भव जगन्नाथ उमाकान्त नमोऽस्तु ते  ॥ ४४.३६ ॥ असुरघ्नाय देवाय त्रिपुरघ्नाय ते नमः  । सद्योजातस्तथा घोरः पुरुषेशाय ते नमः  ॥ ४४.३७ ॥ जयकालाग्निरुद्राय संवर्ताय नमो नमः  । हृषीकेश्वररुद्राय पुरुषेशाय ते नमः  ॥ ४४.३८ ॥ नमः शम्भवाय मयोभवाय शङ्कराय नमोऽस्तु ते  । ब्रह्मविष्ण्विन्द्रवरद त्रिनेत्राय नमोऽस्तु ते  ॥ ४४.३९ ॥ श्रीकण्ठनीलकण्ठाय नमः सोमार्धधारिणे  । कपालमालिने तुभ्यं नमः खट्वाङ्गधारिणे  ॥ ४४.४० ॥ नमः त्रिशूलहस्ताय नागाभरणभूषिणे  । नमः पिनाकिने तुभ्यं महानाथ नमोऽस्तु ते  ॥ ४४.४१ ॥ शर्वाय सर्वरूपाय चराचर नमोऽस्तु ते  । जिह्वाचापल्यभावेन खेदितोऽसि मया प्रभो  ॥ ४४.४२ ॥ क्षमस्व मे सुरेशान इह लोके परत्र च  । त्वत्समो नास्ति देवेश कश्चिदन्य उमापते  ॥ ४४.४३ ॥ श्रुत्वा स्तोत्रमिदं दिव्यं शिव ओंकाररूपधृक् । वरं वृणु महाभाग इति वाक्यमुवाच ह  ॥ ४४.४४ ॥   दुर्वासा उवाच - यदि तुष्टोऽसि देवेश यदि देयो वरो मम  । पितृतीर्थसमं तीर्थमेतदस्त्विति देहि मे  ॥ ४४.४५ ॥   ओंकार उवाच - एतत्सर्वं भवत्वद्य मत्प्रसादात्तपोधन  । असाध्यमपि साध्यं ते त्रैलोक्ये सचराचरे  ॥ ४४.४६ ॥ एवं लब्ध्वा वरं विप्रो गिरेर्वै पूर्वभागतः  । उवास मुनिभिः सार्द्धं दुर्वासा उग्र तापसः  ॥ ४४.४७ ॥ अत्रान्तरे नृपश्रेष्ठ ब्रह्माणं प्राह नारदः  । पितृतीर्थं गया नष्टा दुर्वाससः कोपतस्ततः  ॥ ४४.४८ ॥ आस्ते स नर्मदातीरे ओंकारेऽमरकण्टके  । नारदस्य वचः श्रुत्वा ब्रह्मा लोकानुकम्पया  ॥ ४४.४९ ॥ हंसयानं समारूढो देवैः सह नृपोत्तम  । आजगामाश्रमं तत्र दुर्वासा यत्र संस्थितः  ॥ ४४.५० ॥ दृष्ट्वा पितामहं देवमेरण्डो मुनिपुंगवः  । कमण्डलुं समादाय पादमूले तु ब्रह्मणः  ॥ ४४.५१ ॥ विनिक्षिप्य यथा न्यायमर्घं दत्त्वा च तस्थिवान्  । कमण्डलुजलोद्भूतः प्रवाहो नर्मदां गतः  ॥ ४४.५२ ॥ ततः संपूज्य विधिवद्दुर्वासास्तं पितामहम्  ।   ब्रह्मोवाच - उद्भवेद्यदि ते तीर्थममासोमसमागमे  ॥ ४४.५३ ॥ इदानीं पितृतीर्थं तु जनैर्नेहोपदृश्यते  । अनिवर्त्यस्तु शापस्ते तत्पूर्णं कुरु सांप्रतम्  ॥ ४४.५४ ॥   दुर्वासा उवाच - मया निवर्तितः शापो वचनात्ते पितामह  । पितॄणां दर्शनं तत्र गयापितृविसर्जिनी  ॥ ४४.५५ ॥ भविष्यति प्रसादात्ते तस्मिंस्तीर्थे पितामह  । एवमस्त्विति तं चोक्त्वा दिवं ब्रह्मा ययौ नृप  ॥ ४४.५६ ॥ नमस्कृत्य महेशानं सुरासुरनमस्कृतम्  । हर्षेण महताविष्टः पूज्यमानो द्विजोत्तमैः  ॥ ४४.५७ ॥ दुर्वासास्तु मुनिश्रेष्ठस्तत्रैवान्तरधीयत  । तेन पुण्यतमं लोके तत्रैरण्डी समागता  ॥ ४४.५८ ॥ एरण्डीश्वरलिङ्गं तु सुरासुरनमस्कृतम्  । पुण्यकर्मानुपश्येदमासोमसमागमे  ॥ ४४.५९ ॥ दृष्ट्वा तत्परमं लिङ्गं यमलोकं न पश्यति  । एतत्तु कथितं राजन्मया त्वां प्रति भारत  ॥ ४४.६० ॥ श्रवणात्कीर्तनादस्य गच्छेत्माहेश्वरं पुरम्  ॥ ४४.६१ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे दुर्वासश्चरित्रे एरण्डीतीर्थवर्णनो नाम चतुश्चत्वारिंशोऽध्यायः     अध्याय ४५   मार्कण्डेय उवाच - ततो गच्छेत्महाभाग रेवाशल्याविशल्ययोः  । तत्र स्नात्वा दिवं याति फलं यज्ञेश्वराज्ञया  ॥ ४५.१ ॥ तत्र यज्ञेश्वरां लिङ्गं धूपेश्वरमनुत्तमम्  । सिद्धिदं मोक्षदं विद्धि न ते पश्यन्ति मानवाः  ॥ ४५.२ ॥ तिलोदकप्रदानेन चान्नदानेन भारत  । पितरस्तृप्तिमायान्ति यावच्चन्द्रार्कतारकम्  ॥ ४५.३ ॥ पौर्णमास्यां तु सोमे वै व्यतीपाते च संक्रमे  । दानं यत्क्रियते तत्र तस्य पुण्यफलं शृणु  ॥ ४५.४ ॥ भरतेन कृतस्तत्र हयमेधः पुरा यथा  । तत्तेऽहं कथयिष्यामि शृणु कौन्तेय साम्प्रतम्  ॥ ४५.५ ॥ भरतो नाम राजासीत्सूर्यवंशे विशाम्पते  । प्रशशास महाराज कृत्स्नं वै स महीतलम्  ॥ ४५.६ ॥ यावत्तृणं विजानीया यावत्कीर्तिश्च भास्करः  । तावद्वै भरतक्षेत्रं सशैलवनकाननम्  ॥ ४५.७ ॥ एकदा स नृपश्रेष्ठो यज्ञकर्मपरायणः  । भृगोर्दक्षिणभागे तु कुण्डमण्डपमण्डिताम्  ॥ ४५.८ ॥ दशयोजनविस्तीर्णां यज्ञभूमिं चकार ह  । गवां हि दशलक्षाणि सवत्सानां पयोमुचाम्  ॥ ४५.९ ॥ लक्षमेकं हयानां च दन्तिनामयुतं तथा  । मणिमाणिक्यरत्नानि वासांसि विविधानि च  ॥ ४५.१० ॥ यज्ञोपस्करमादाय सर्वसंभारसंवृतः  । वेदध्वनिनिनादेन दिवं भूमिं च संस्पृशन्  ॥ ४५.११ ॥ होमेन देवतास्तृप्ताः सप्तलोकनिवासिनः  । एवं प्रवर्तिते यज्ञे राज्ञश्चामिततेजसः  ॥ ४५.१२ ॥ यज्ञविध्वंसनार्थं तु राक्षसा रौद्ररूपिणः  । माल्यवांश्च सुमाली च सुकेशी शङ्खदूषणौ  ॥ ४५.१३ ॥ राक्षसाना सहस्राणि समायातास्तु सत्वरम्  । भग्नानि यज्ञवस्तूनि त्रिषु लोकेषु दारुणैः  ॥ ४५.१४ ॥ प्रणष्टा देवताः सर्वा ऋत्विजश्च निपातिताः  । एवं विनाशिते यज्ञे रक्षोभिश्च ततोऽनघ  ॥ ४५.१५ ॥ कोपाज्जज्वाल राजापि हुताशन इवाहुतः  । जघान राक्षसान् सर्वान् गिरीन् वज्रधरो यथा  ॥ ४५.१६ ॥ प्रणष्टान् भयमीतांश्च पतितान् धरणीतले  । राक्षसैर्निहतान् दृष्ट्वा ब्राह्मणानृत्विजस्तथा  ॥ ४५.१७ ॥ शोकाविष्टस्ततः प्राह भरतो देवमन्त्रिणम्  । गुरुस्त्वं सर्वदेवानां त्रिकालज्ञस्त्रिवेदवित् ॥ ४५.१८ ॥ ब्रह्महत्यादिकं पापं ममार्थे देवकण्टकैः  । प्रायश्चित्तं मया कार्यं किं त्वं ब्रूहि बृहस्पते  ॥ ४५.१९ ॥   बृहस्पतिरुवाच - विद्यां संजीवनीं तेऽहं ददामि नृपसत्तम  । जीविता ब्राह्मणा देवाः शशंसुर्देवमन्त्रिणम्  ॥ ४५.२० ॥ ततो निवर्तितो यज्ञः समग्रवरदक्षिणः  । यूपमूलसमुद्भूता शल्या चैव विशल्यका  ॥ ४५.२१ ॥ प्रविवेश महाराज नर्मदां लोकपावनीम्  । ततो देवाः समारुह्य स्वं स्वं यानं दिवं ययुः  ॥ ४५.२२ ॥ भरतोऽपि द्विजैः सार्द्धं प्रविवेश पुरीं ततः  । तेन शल्या विशल्या च विख्याता भुवनत्रये  ॥ ४५.२३ ॥ भरतेश्वरलिङ्गं च ब्रह्मयोन्यां समास्थितम्  । एतत्ते कथितं राजन्यथादृष्टं यथाश्रुतम्  ॥ ४५.२४ ॥ श्रवणात्कीर्तनादस्य न विशेद्योनिसङ्कटे  ॥ ४५.२५ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे शल्याविशल्यामाहात्म्यानुवर्णनो नाम पञ्चचत्वारिंशोऽध्यायः ॥     अध्याय ४६ भृगुं पतन्ति ये शूराः कां गतिं प्राप्नुवन्ति ते  । श्रोतुमिच्छाम्यहं त्वे तत्कथयस्व महामुने  ॥ ४६.१ ॥   मार्कण्डेय उवाच - अनाशकेन भो राजन् भृगुगोग्रहसङ्गरैः  । प्राणांस्त्यजन्ति ये शूरा गतिं तेषां निबोध मे  ॥ ४६.२ ॥ पृथक्पृथङ्निवासांश्च तेषां कर्म्माणि भारत  । चतुर्विंशतिकोट्यस्तु सप्तविंशतिरेव च  ॥ ४६.३ ॥ उमया तु पुरा ज्ञप्ता मध्यमोत्तमकन्यकाः  । अनेन विधिना ये तु प्राणांस्त्यक्ष्यन्ति मानवाः  ॥ ४६.४ ॥ तांश्च भुङ्ग्ध्वं मया दत्ता युष्माकं सुप्रसादतः  । अमरेशे प्रमृताश्च भ्रंशितुं ये पतन्ति ते  ॥ ४६.५ ॥ भृगून् दृष्ट्वा नृपश्रेष्ठ मुच्यन्ते ब्रह्महत्यया  । चतुरशीतिभृगवो जम्बूद्वीपे प्रकीर्तिताः  ॥ ४६.६ ॥ तथाऽन्ये सप्तनिर्दिष्टाः स्वर्गसोपानमुत्तमम्  । भैरवस्तु भृगुश्रेष्ठो ज्ञेयस्त्वमरकण्टके  ॥ ४६.७ ॥ शूद्राश्च क्षत्रिया वैश्या अन्त्यजाश्चाधमास्तथा  । एते त्यजन्ति प्राणान् वै वर्जयित्वा द्विजं नृप  ॥ ४६.८ ॥ पतितो ब्राह्मणस्तत्र ब्रह्महा चात्महा भवेत् ॥ ४६.९ ॥ द्वाविंशतिसहस्राणि राहुसोमसमागमे  । वर्षाणां जायते राजन् राजा वैद्याधरे पुरे  ॥ ४६.१० ॥ ग्रस्ते तु राहुणा सूर्ये द्विगुणं फलमश्नुते  । अवशः स्ववशो वाऽपि जलपूरानलाहतः  ॥ ४६.११ ॥ म्रियते यो भृगुं प्राप्य स विद्याधरराड्भवेत् । भृगुर्भैरवरूपेण विन्ध्यकैलाससन्निभः  ॥ ४६.१२ ॥ गर्हयन्ति भृगुं ये तु ते लिङ्गब्रह्मभेदिनः  । भैरवः क्षमते तेषां नेति स्कन्देन कीर्तितम्  ॥ ४६.१३ ॥ मन्यासाच्च च्युतो विप्रो मातृहा पितृहा तथा  । स्वसृगः स्वस्नुषागश्च तथा स्वज्ञातिगस्तथा  ॥ ४६.१४ ॥ एतेषां पतनं शस्तं करीषाग्नौ प्रसाधनम्  । मुच्यते तेन पापेन शिवलोकं सगच्छति  ॥ ४६.१५ ॥ हरिश्चन्द्रपुरे चन्द्रे श्रीशैले त्रिपुरान्तिके  । त्रैयम्बके धौतपापे वाराहे विन्ध्यपर्वते  ॥ ४६.१६ ॥ कावेर्यास्तु तथा कुण्डे पतनात्स्वर्गमाप्नुयात् । भृगोर्दक्षिणभागे तु लिङ्गं वै चपलेश्वरम्  ॥ ४६.१७ ॥ क्षेत्रसंरक्षणायेह विख्यातं पापनाशनम्  । धनुः षष्ट्यां ततः क्षेत्रं विज्ञेयं चापलेश्वरम्  ॥ ४६.१८ ॥ आरोहति गिरिं यस्तु तमदृष्ट्वा तु मानवः  । तस्य पुण्यफलं सर्वं स गृह्णाति न संशयः  ॥ ४६.१९ ॥ आलेख्य च पटे सूर्यं पताकादण्डमण्डितम्  । वलयं च करे कृत्वा वीज्यमानस्तु चामरैः  ॥ ४६.२० ॥ वीरस्तु पतितुं गच्छेदारोहेद्भृगुपर्वतम्  । पदे पदे यज्ञफलं तस्य स्याच्छङ्करोऽब्रवीत् ॥ ४६.२१ ॥ प्रतीक्षन्ते सर्वकालेऽप्सरसः काममोहिताः  । दिव्यं यानं समारूढा दिव्या भरणभूषिताः  ॥ ४६.२२ ॥ वीरस्तु पतितस्तत्र स्वं च त्यक्त्वा कलेवरम्  । तत्क्षणाद्दिव्यदेहस्तु शक्रतुल्यपराक्रमः  ॥ ४६.२३ ॥ कामदं यानमारुह्य विवादेन परस्परम्  । गच्छेच्छिवपुरं सार्द्धमप्सरोभिः समन्वितः  ॥ ४६.२४ ॥ क्लीबस्य सत्त्वहीनस्य उत्तीर्णस्य भृगोः पुनः  । पदे पदे ब्रह्महत्या भवेत्तस्य न सशयः  ॥ ४६.२५ ॥ न चिरायुर्भवेत्मर्त्यः कस्मात्मृत्योर्बिभेत्यसौ  । न कोऽपि रक्षितुं शक्तः कालमृत्युवशं गतम्  ॥ ४६.२६ ॥ स पापिष्ठो दुराचारश्चाण्डालो लोकगर्हितः  । सन्यासादिकमारुह्य च्यवते यस्तु मानवः  ॥ ४६.२७ ॥ सन्यासात्प्रच्युतं विप्रं दृष्ट्वा स्नानार्कवीक्षणम्  । कुर्यात्सर्वप्रयतेन स्पर्शाच्चान्द्रायणं स्मृतम्  ॥ ४६.२८ ॥ ऋतानृतं न वक्तव्यं तेन सार्द्धं कदाचन  । स्थातव्यं चैव मौनेन नो चेत्पापमवाप्नुयात् ॥ ४६.२९ ॥ निश्चिते मरणे प्राप्ते कथं मृत्युरुपेक्षते  । जरामृत्युश्च रोगाश्च संसारोदधि सम्प्लवे  ॥ ४६.३० ॥ एवं ज्ञात्वा नृपश्रेष्ठ ह्यारोहेद्भृगुपर्वतम्  । एतत्ते कथितं राजन् भृगोर्माहात्म्यमुत्तमम्  ॥ ४६.३१ ॥ न ब्रूयाद्दुष्टबुद्धीनां कलौ पाखण्डकर्म्मणाम्  । दिगम्बरश्वेतपटबौद्धादीनां विशेषतः  ॥ ४६.३२ ॥ असंभाष्या दुराचाराः पुराणस्मृतिनिन्दकाः  । न तैः सह प्रकर्तव्यः संवादो हि कदाचन  ॥ ४६.३३ ॥ प्रत्येकं सर्वदेवानां स्वयमाह वृषध्वजः  । न मन्यन्ते तु ये मूढास्तीर्थराजं मयोदितम्  ॥ ४६.३४ ॥ प्रयान्ति नरकं घोरं भृगोर्येऽवतरन्ति ते  ॥ ४६.३५ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे भृगुपर्वतमहिमाऽनुवर्णनो नाम षट्चत्वारिंशोऽध्यायः ॥     अध्याय ४७   युधिष्ठिर उवाच - ओंकारकीर्तनं विप्रदानं यज्ञस्तपस्तथा  । सम्भवं पञ्चवक्त्राणां लिङ्गानां संभवं तथा  ॥ ४७.१ ॥ युगसंख्यां कलां चैव चरितं च महामुने  । कथयस्व प्रसादेन यथोद्दिष्टं तु शंभुना  ॥ ४७.२ ॥   मार्कण्डेय उवाच - श्रूयतां राजराजेन्द्र पुराणं स्कन्दकीर्तितम्  । द्वात्रिंशतिसहस्राणि लक्षाण्यष्टादशैव च  ॥ ४७.३ ॥ एषा कृतयुगे संख्या सन्ध्यासन्ध्यांशमानतः  । लक्ष्याण्यष्टौ तथा चाष्टौ सहस्राणि युधिष्ठिर  ॥ ४७.४ ॥ द्वापरे भानमिच्छन्ति सन्ध्यासन्ध्यांशमानत  । सहस्राणि च चत्वारि तथा लक्षचतुष्टयम्  ॥ ४७.५ ॥ मानं कलियुगस्यैतत्सन्ध्यासन्ध्यांशमानतः  । अल्पक्षीरप्रदा गावो ह्यल्पसस्या च मेदिनी  ॥ ४७.६ ॥ अल्पोदकास्तथा मेघाः स्वल्पविद्यास्तथा द्विजाः  । पूर्णे तु षोडशे वर्षे नराः पलितयौवनाः  ॥ ४७.७ ॥ दशमे द्वादशे वर्षे नारी गर्भधरा भवेत् । शूद्रा धर्मपरा नित्यं कलौ काले दिगम्बराः  ॥ ४७.८ ॥ एकवर्णाः प्रजाः सर्वा राजा म्लेच्छो भविष्यति  । कलौ युगे तथा प्राप्ते कलिरूपे च माधवे  ॥ ४७.९ ॥ नाग्निहोत्रं न वेदाश्च न धर्मो न च याजनम्  । न सत्यं न तपो दानं न सत्त्वं न च देवताः  ॥ ४७.१० ॥ वेदविक्रयिणो विप्रा अन्त्यजानां गृहे गृहे  । वेदादेशं करिष्यन्ति वेदविप्लवकारकाः  ॥ ४७.११ ॥ कन्याविक्रयिणः पापास्तथा कन्योपजीविनः  । सहस्रांशो न धर्मस्य कला चैका प्रवर्तिता  ॥ ४७.१२ ॥ यत्र सिद्धस्तत्र तीर्थं जले स्नास्यन्ति मानवाः  । शूद्रा पत्नी द्विजानां तु भविष्यति गृहे गृहे  ॥ ४७.१३ ॥ अधरोत्तरभावेन भविष्यन्ति कलौ नराः  । बौद्धाः क्षपणकाः पापा नग्ना मलिनकश्मलाः  ॥ ४७.१४ ॥ विडम्बयन्ति बालानां मोहिताः पापकर्मणाम्  । न गुरुं मन्यते शिष्यः पुत्रश्च पितरं तथा  ॥ ४७.१५ ॥ स्ववंशद्रव्यहर्तारः प्रव्रज्यावेषधारिणः  । लिङ्गोपजीविनः पापास्तथा भस्मोपजीविनः  ॥ ४७.१६ ॥ वैवस्वतेऽन्तरे प्राप्ते कलौ सर्वं भविष्यति  । एतत्ते कथितं राजन् कलौ यद्यद्भविष्यति  ॥ ४७.१७ ॥ ओंकारस्यैव चोत्पत्तिं विधानं विधिपूर्वकम्  । कथयामि समासेन यत्पृष्टोऽहं त्वयाऽनघ  ॥ ४७.१८ ॥ कीर्तनादस्य देवस्य मुच्यते भवबन्धनात् । ओं मित्येकाक्षर राजन् व्याहरन् समनुस्मरन्  ॥ ४७.१९ ॥ यः प्रयाति त्यजन् देहं स याति परमां गतिम्  । वेदमाता च गायत्री ओंकारप्रभवा तथा  ॥ ४७.२० ॥ ओंमित्येकाक्षरे तत्त्वे ब्रह्मविष्णुमहेश्वराः  । ओंकारो वेदमूलं तु श्रुतिशाखः प्रतिष्ठितः  ॥ ४७.२१ ॥ फलं चैव तु पुष्पं च पर्णानि स्मृतिरागमः  । यथादौ सर्वविद्यानामोंकारः परिपठ्यते  ॥ ४७.२२ ॥ तथादौ सर्वदेवानामादिदेवो महेश्वरः  । सन्ध्यात्रयं त्रिकालादि ओंकारे परिकीर्तितम्  ॥ ४७.२३ ॥ अग्नित्रयं त्रयो लोकास्त्रिवर्गश्च प्रतिष्ठितः  । अष्टषष्टिं च तीर्थानां ब्रह्मणे शिवकीर्तितम्  ॥ ४७.२४ ॥ एकेन च शतं पूर्णं रुद्राणां परिकीर्तितम्  । केदारे शतमेकं ओंकारैकोत्तरं शतम्  ॥ ४७.२५ ॥ पञ्चब्रह्म पञ्चवक्त्रमोंकारं लिङ्गमुत्तमम्  । पृथिव्यां यानि लिङ्गानि आसमुद्रान्तगोचरे  ॥ ४७.२६ ॥ न तेषां पञ्चवक्त्राणि त्यक्त्वोंकारं युधिष्ठिर  । स्वायम्भुवेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  ॥ ४७.२७ ॥ दानवैर्निर्जिता देवा नर्मदातीरमाश्रिताः  । अवद्रुताः कङ्कोलैस्तु कालिकेयैश्च कालकैः  ॥ ४७.२८ ॥ ते देवा ब्रह्मसहिता ईश्वरं शरणं गताः  । बृहस्पतिस्ततः प्राह ब्रह्माणं प्रति भारत  ॥ ४७.२९ ॥ इष्टिं कुरु महारौद्रीं दानवानां क्षयंकरीम्  । उवाच वचनं ब्रह्मा तदा तं देवमन्त्रिणम्  ॥ ४७.३० ॥ ममैव विस्मृता मन्त्रा दानवानां भयेन च  । एतस्मिन्नन्तरे भित्त्वा पातालानि च सप्त च  ॥ ४७.३१ ॥ ओंकारपूर्वकं राजन् भूर्भुवःस्वश्च कीर्तयन्  । पर्वतादुत्थितं लिङ्गं ज्वलत्कालानलप्रभम्  ॥ ४७.३२ ॥ सूर्यकोटिसमप्रख्यं ज्वालामालासमाश्रितम्  । आदिमध्यान्तहीनं च न दृष्टं परमं क्वचित् ॥ ४७.३३ ॥ चतुर्वर्गैश्चतुर्वेदैर्वेदाङ्गनिगमैः स्वयम्  । उवाच वचनं शम्भुर्ब्रह्माणं लोकभावनम्  ॥ ४७.३४ ॥ सौम्यां चैव तु भो ब्रह्मंल्लोकानां शान्तिकारिणीम्  । मया समार्पिता वेदा इष्टिं कुरु यथेप्सया  ॥ ४७.३५ ॥ ततो ब्रह्मा चकारेष्टिं रौद्रीं दैत्यक्षयंकरीम्  । इष्टिं चैव तत सौम्यां लोकानां शान्तिकारिणीम्  ॥ ४७.३६ ॥ ततोऽसुरा महाराज दृष्ट्वा चेष्टिं भयंकरीम्  । ब्रह्मशापभयोद्विग्ना गतास्ते तु दिशो दश  ॥ ४७.३७ ॥ ओंकारस्य प्रभावेण सर्वे देवास्तु निर्भयाः  । ततोऽभ्यर्च्य सुरेशानं देवास्ते त्रिदिवं ययुः  ॥ ४७.३८ ॥ कल्पान्तगं महालिङ्गं सुरासुरनमस्कृतम्  । कामदं मोक्षदं चैव ओंकारं विद्धि पार्थिव  ॥ ४७.३९ ॥ तस्मिंल्लिङ्गे तु लीयन्ते कल्पान्ते सर्वदेवताः  । अमरं ब्रह्म वेत्याहुर्हरिं सिद्धेश्वरं तथा  ॥ ४७.४० ॥ पिङ्गलेश्वरमादित्यं सोमं पित्रीश्वरं तथा  । यत्र सिद्धास्त्रयो वेदाः सषडङ्गपदक्रमाः  ॥ ४७.४१ ॥ तेन सिद्धेश्वरं विद्धि सर्वसिद्धिप्रदायकम्  । कथितं पर्वतस्याग्रे लिङ्गकोटिसमन्वितम्  ॥ ४७.४२ ॥ अर्चनात्तस्य लिङ्गस्य विष्णुलोके महीयते  । कल्पे कल्पे महाराज क्षीयन्ते सर्वदेवताः  ॥ ४७.४३ ॥ मुक्त्वा तु पञ्चलिङ्गानि मार्कण्डं नार्मदं नृप  । अविमुक्तं च केदारमोंकारममरेश्वरम्  ॥ ४७.४४ ॥ तथैव च महाकालमेवं लिङ्गं तु भारत  । पुण्यानि पञ्चलिङ्गानि प्रातरुत्थाय यः पठेत् ॥ ४७.४५ ॥ सर्वतीर्थफलं प्राप्य शिवलोके महीयते  । एका काली महाकाले वसेद्वै व्यापिनी सदा  ॥ ४७.४६ ॥ सपादकोटिस्तीर्थानां महाकाले वसेत्नृप  । शिवलोकेन कावेरी शिवक्षेत्रे स्थिता नृप  ॥ ४७.४७ ॥ चतुः क्रोशाभ्यन्तरतो ब्रह्महत्या न सर्पति  । आग्नेयं सिद्धलिङ्गं च तस्यास्तीरे समाश्रितम्  ॥ ४७.४८ ॥ शिवख्यातमिति ख्यातं तीर्थे तु कुरुनन्दन  । स्नातमात्रो नरस्तत्र स भवे न पुनर्भवेत् ॥ ४७.४९ ॥ कीटपक्षिपतङ्गादि तिर्यग्योनिगता नराः  । मुच्यन्ते तत्र पापेन शिवस्य वचनं यथा  ॥ ४७.५० ॥ तत्र यः कुरुते श्राद्धं पितॄणां च तिलोदकम्  । युगकोटिसहस्रं तु पितरस्ते न तर्पिताः  ॥ ४७.५१ ॥ सर्वेषामेव लिङ्गानां दिव्यं वाऽत्र प्रकीर्तितम्  । तत्र स्नातो दिवं याति न विशेद्योनिसङ्कटे  ॥ ४७.५२ ॥ कोटियज्ञफलं प्राप्य शिवलोके महीयते  । अष्टकोटिस्तु तीर्थानां केदारे कथिता नृप  ॥ ४७.५३ ॥ दर्शनादर्चनात्तस्य स्पर्शात्मोक्षफलं नृणाम्  । केदारस्योदके पीते पुनर्जन्म न विद्यते  ॥ ४७.५४ ॥ अहोरात्रोषितो भूत्वा पयः पानं करोति यः  । तस्योदरे भवेल्लिङ्गं षण्मासाद्ब्रह्मचारिणः  ॥ ४७.५५ ॥ केदारदर्शनादेव शिवलोके महीयते  । वाराणसी महापुण्या त्रिषु लोकेषु विश्रुता  ॥ ४७.५६ ॥ अन्तरिक्षे पुरी सा तु मृत्युलोकस्य बाह्यतः  । पञ्चक्रोशान्तरे यावद्ब्रह्महत्या न सर्पति  ॥ ४७.५७ ॥ अष्टाविंशतिकोट्यस्तु लिङ्गानां तत्र भारत  । गङ्गावरुणयोर्मध्ये स्नानं कृत्वा यथोदितम्  ॥ ४७.५८ ॥ सर्वपापविनिर्मुक्तो देववन्मोदते दिवि  । तत्र यस्त्यजति प्राणान् छिवं ध्यात्वा तु मानवः  ॥ ४७.५९ ॥ सहस्रकुलमुद्धृत्य शिवलोकं स गच्छति  । तत्र यद्दीयते दानं तस्य संख्या न विद्यते  ॥ ४७.६० ॥ तिलोदकप्रदानेन पितृणां प्रीतिरक्षया  । तत्र यस्त्यजति प्राणानवशः स्ववशोऽपि वा  ॥ ४७.६१ ॥ त्रिनेत्रः शूलपाणिस्तु शिवस्यानुचरो भवेत् । अविमुक्तस्य लिङ्गस्य स्पर्शनात्मुक्तिराप्यते  ॥ ४७.६२ ॥ कलात्रयं तु तत्रास्ते काशीपुर्यां न संशयः  । गङ्गासागरसंभेदे चतस्रस्तु कलाः स्मृताः  ॥ ४७.६३ ॥ गङ्गासहस्रवक्त्रेण प्रविष्टा यत्र सागरम्  । स्नानावगाहनात्पानात्पिण्डदानाच्च तर्पणात् ॥ ४७.६४ ॥ गच्छेच्छिवपुरं तत्र पितृभिः सह मानवः  । अपरं कालरुद्रं तु सप्तपातालवासिनम्  ॥ ४७.६५ ॥ हाटकं विद्धि तं देवं न तु पश्यन्ति मानवाः  । पूज्यते सुरदैत्यैश्च सुरसिद्धनिषेवितम्  ॥ ४७.६६ ॥ गङ्गेश्वरद्वितीयं तु तृतीयं सागरेश्वरम्  । चतुर्थं शूलपाणिं तु चतस्रश्च कला इति  ॥ ४७.६७ ॥ कलापञ्चात्मकं रुद्रमासमुद्रान्तगोचरे  । वर्जयित्वा महेशानमोंकारं कामरूपिणम्  ॥ ४७.६८ ॥ पञ्चब्रह्मपञ्चवक्त्रं नवशक्तिसमन्वितम्  । ओंकारं कल्पगातीरे शिवेन कथितं पुरा  ॥ ४७.६९ ॥ तेन पुण्यात्मके लोके लोकत्रितयपूजितम्  । शङ्खकुन्देन्दुसंकाशं सद्योवक्त्रं तु पश्चिमम्  ॥ ४७.७० ॥ ऋग्वेदो निर्गतो यस्माद्ब्रह्मा तत्राधिदेवता  । उत्तरं वामदेवं तु पीताभं सुमनोहरम्  ॥ ४७.७१ ॥ यजुर्वेदोद्भवं विद्धि विष्णुस्तत्राधिदेवता  । अघोर मेघवर्णाभं याम्यां च दिशि चास्थितम्  ॥ ४७.७२ ॥ सामवेदोद्भवं विद्धि सूर्यकालाग्निदैवतम्  । पूर्वे तत्पुरुषं ज्ञेयं कुङ्कुमारुणसन्निभम्  ॥ ४७.७३ ॥ अथर्वं निर्गतं तुर्यमापस्तत्राधिदेवताः  । ईशानस्तव वक्त्रं तु पञ्चवर्णं महातनुम्  ॥ ४७.७४ ॥ श्रुतिसिद्धान्तसङ्गीतं सोमं तत्राधिदेवता  । षष्ठं सदाशिवं नाम निर्भागं च निरामयम्  ॥ ४७.७५ ॥ निर्लक्षं लक्षहीनं तु ज्ञात्वा मोक्षे न संशयः  । एतत्ते कथितं राजन्नोंकारस्य तु वर्णनम्  ॥ ४७.७६ ॥ सहस्रास्यस्य नो शक्तिरेकवक्त्रस्य का कथा  । स्नापयित्वोदकेनैव बिल्वपत्रेण पूजयेत् ॥ ४७.७७ ॥ चतुर्वर्षसहस्राणि रुद्रलोके महीयते  । ओंकारदक्षिणामूर्तौ प्राणत्याग करोति यः  ॥ ४७.७८ ॥ वर्षकोटिसहस्राणि वसेत्माहेश्वरे पुरे  । प्रासादं च मठं चापि सुधयेष्टकसंयुतम्  ॥ ४७.७९ ॥ चित्रमालेख्यमूले च पताकाध्वजशोभितम्  । वितानां किङ्किणीयुक्तं नेत्रं वंशोद्भवं शुभम्  ॥ ४७.८० ॥ पञ्चवर्णकशोभाढ्यमोंकारस्य तु कारयेत् । पञ्चामृतैः स्नापयित्वा चन्दनागुरुकुंकमैः  ॥ ४७.८१ ॥ समावेष्ट्य परीधानैर्नानावस्त्रैः सुशोभनैः  । हेममौक्तिकरत्नैश्च सघृतं गुग्गुलुं दहेत् ॥ ४७.८२ ॥ घण्टां च दीपकं चैव विधूमारार्तिकं च यत् । मृदङ्गान् पटहांश्चैव वेणुं वीणां च गीतकम्  ॥ ४७.८३ ॥ काहली शङ्खवाद्यानि कांस्यतालाद्यमेव च  । व्यजनं गेडुकं छत्रं चामरं ध्वजदण्डकम्  ॥ ४७.८४ ॥ हेम चान्नधरादीनि गृहांश्च ग्रामपत्तनम्  । यद्वा तद्वा नृपश्रेष्ठ ओंकाराय निवेदयेत् ॥ ४७.८५ ॥ तस्य दानफलस्येह संख्या कर्तुं न शक्यते  । सिद्धेश्वरौंकारयोस्तु चन्द्रसूर्यग्रहग्रहे  ॥ ४७.८६ ॥ ध्वजमालाकुलं कुर्यात्तस्य पुण्यफलं शृणु  । यावती तं तु संख्याऽस्ति वायुनोद्धूयते पुनः  ॥ ४७.८७ ॥ तावद्युगसहस्राणि शिवलोके वसेन्नृप  । युगकोटिसहस्राणि युगकोटिशतानि च  ॥ ४७.८८ ॥ सर्वकामसमृद्धात्मा ब्रह्मविष्णुशिवालये  । एतत्ते कथितं राजनोंकारोत्पत्तिलक्षणम्  ॥ ४७.८९ ॥ ब्रह्मणा तु कृतं तस्य स्तोत्रं त्वं शृणु साम्प्रतम्  ॥ ४७.९० ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे ओंकारमहिमानुवर्णनो नाम सप्तचत्वारिंशोऽध्यायः ॥     अध्याय ४८   मार्कण्डेय उवाच - ब्रह्मणे कथितो मन्त्र ओंकारेण ततोऽनघ  । ब्रह्मापि तद्वचः श्रुत्वा स्तोत्रमेतदुदाहरत् ॥ ४८.१ ॥ ओं व्योमसंख्यायिते व्योमहराय सर्वव्यापिने  । अनन्ताय अनाथाय अमृताय ध्रुवाय च  ॥ ४८.२ ॥ शम्भवाय शाश्वताय योगपीठसंस्थिताय  । नित्यं योगयोगिने व्योमहराय  ॥ ४८.३ ॥ ओं नमः शिवाय सर्वप्रभवाय शिवाय ईशानाय  ॥ ४८.४ ॥ मूर्धाय तत्पुरुषाय वक्त्राय अघोराय हृदयाय वासुदेवाय गुह्याय सद्योजाताय मूर्तये ओंकाराय नमो नमः  ॥ ४८.५ ॥ कलातीतोऽव्ययो बुद्धो वज्रदेहोपमर्दनः  ॥ ४८.६ अध्यक्षश्च विधुः शास्ता पिनाकी त्रिदशाधिपः  । अग्नी रुद्रो हुताशश्च पिङ्गलः पावनो हर  ॥ ४८.७ ॥ ज्वलनो दहनो वस्तुर्भस्मान्तश्च क्षमान्तकः  । अपमृत्युहरो धाता विधाता कर्तृसंज्ञकः  ॥ ४८.८ ॥ कालो धर्मपतिः शास्ता वियोक्ता नवमः प्रियः  । निर्मित्तो वारुणो हन्ता क्रूरदृष्टिर्भयावहः  ॥ ४८.९ ॥ ऊर्ध्वदृष्टिर्विरूपाक्षो दंष्ट्रावान् धूम्रलोचनः  । वालो ह्यतिबलश्चैव पाशहस्तो महाबलः  ॥ ४८.१० ॥ श्वेतो विरूपो रुद्रश्च दीर्घबाहुर्जडान्तकः  । शीघ्रो लघुर्वायुवेगो भीमश्च वडवामुखः  ॥ ४८.११ ॥ पञ्चशीर्षा कपर्दी च सूक्ष्मस्तीक्ष्णः क्षपान्तकः  । निधीशो रौद्रवान् धन्वी सौम्यदेहः प्रमर्दनः  ॥ ४८.१२ ॥ अनन्तपालको धारः पातालेशो वृषध्वजः  । सधूम्रः शाश्वतः शर्वः सर्वपिङ्गः करालवान्  ॥ ४८.१३ ॥ विष्णुरीशो महात्मा च सुखो मृत्युविवार्जितः  । शम्भुर्विभुर्गणाध्यक्षस्त्र्यक्षश्चैव दिवस्पतिः  ॥ ४८.१४ ॥ संवादश्च विवादश्च प्रभविष्णुर्विवर्धनः  । शतमेकोत्तरं यावद्रुद्राणां संख्यया स्मृतम्  ॥ ४८.१५ ॥ शतमेकोत्तरं सर्वमोंकारे च प्रतिष्ठितम्  । स्तोत्रं कृत्वा तथा ब्रह्मा देवदेवं महेश्वरम्  ॥ ४८.१६ ॥ भूमौ प्रणम्य साष्टाङ्गं कृत्वा चैव प्रदक्षिणम्  । मनसा संस्मरन् देवं तस्थौ लोकपितामहः  ॥ ४८.१७ ॥ स्तोत्रं श्रुत्वा भगवतो ब्रह्मणो लोमहर्षणम्  । देवदेवोऽब्रवीद्वाक्यं ब्रह्माणं प्रति भारत  ॥ ४८.१८ ॥ स्तोत्रेणानेन दिव्येन तुष्टोऽहं ते वरं वृणु  । ददामि ते न सन्देहो दुष्प्राप्यं त्रिदशैरपि  ॥ ४८.१९ ॥   ब्रह्मोवाच - यदि तुष्टोऽसि देवेश यदि देयो वरो मम  । पञ्चवक्त्रेषु यजनं ब्रह्म नाम भवत्विह  ॥ ४८.२० ॥   हर उवाच - एवं भवतु वै ब्रह्मन् सत्यमेतत्तवोदितम्  । ब्रह्मणो धर्मपूजा वै तदा प्रभृति भारत  ॥ ४८.२१ ॥   ब्रह्मोवाच - पठिष्यन्ति स्तवं रौद्रमोंकारस्य तवाग्रतः  । ब्राह्मणाः क्षत्रिया वैश्याः सदा तद्गतमानसाः  ॥ ४८.२२ ॥ सर्वकाममवाप्स्यन्ति चेह लोके परत्र च  । यं यं कामयते कामं तं तं प्राप्नोति मानवः  ॥ ४८.२३ ॥ शतमेकोत्तरं नित्यं पठित्वा च दिवं व्रजेत् । एवमुक्त्वा तदा ब्रह्मा नमस्कृत्य महेश्वरम्  ॥ ४८.२४ ॥ दिव्ययानसमारूढो ब्रह्मलोकं मुदा ययौ  । चतुर्युगसहस्रेण ब्रह्मणोऽहः प्रकीर्तितम्  ॥ ४८.२५ ॥ अनेनैव तु मानेन शतं ब्रह्मा हि जीवति  । पितामहशतं यावद्विष्णोर्मानं विधीयते  ॥ ४८.२६ ॥ ओंकारनिमिषार्धेन सहस्राणि चतुर्दश  । विनश्यन्ति परं विष्णोरसंख्याताः पितामहाः  ॥ ४८.२७ ॥ एवं ब्रह्मगतिं ज्ञात्वा शिवमन्तः सदार्चयेत् । शिवाज्ञा वर्तते लिङ्गे तस्माल्लिङ्गं सदार्चयेत् ॥ ४८.२८ ॥ द्वेष्टि लिङ्गं तु यो मोहात्सर्वदेवनमस्कृतम्  । स याति नरकं घोरं शिवस्य वचनं यथा  ॥ ४८.२९ ॥ बौद्धक्षपणपाखण्डा मिथ्यातत्त्वविचक्षणाः  । नष्टास्तु नाशिता ये वै शिवाराधनवार्जिताः  ॥ ४८.३० ॥ जन्मजन्मान्तराभ्यासात्ते प्रयान्ति रसातलम्  । पुराणेषु तथा युद्ध्वा शिवोक्तं धर्ममाचरेत् ॥ ४८.३१ ॥ सदुष्टः पापबुद्धिस्तु योऽन्यं धर्मं समाचरेत् । एतत्ते कथितं राजन् पुराणं स्कन्दकीर्तितम्  ॥ ४८.३२ ॥ श्रवणात्कीर्तनादस्य शिवलोके महीयते  ॥ ४८.३३ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चब्रह्मात्मकस्तवो नामाष्टचत्वारिंशोऽध्यायः ॥     अध्याय ४९   मार्कण्डेय उवाच - ततो गच्छेत्महाभाग रेवाकपिलसङ्गमम्  । तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  ॥ ४९.१ ॥ तिलोदकप्रदानेन पितॄणां परमा गतिः  । दिनानि नवसार्धानि राहुग्रस्ते निशाकरे  ॥ ४९.२ ॥ वृद्धिं याति महाराज पुण्यवृद्ध्या न संशयः  । ग्रस्ते तु राहुणा सूर्ये दिनानि च दशैव तु  ॥ ४९.३ ॥ वर्धते कपिलाभेदस्तद्वदेव विशाम्पते  । रेवायाः कपिलायोगे वाराणस्याः समागमे  ॥ ४९.४ ॥ समानं फलां उद्दिष्टं तिलोदकेनापि विद्यते  । वाराणसीसमा रेवा कपिलायाश्च सङ्गमे  ॥ ४९.५ ॥ स्वायम्भुवेऽन्तरे प्राप्ते ब्रह्मलब्धवरोद्भवाः  । रुद्रावर्तं ब्रह्मावर्तं सूर्यावर्तं तथाऽपरम्  ॥ ४९.६ ॥ कपिलानर्मदायोगे ज्ञेयमेतत्त्रयं पुनः  । नर्मदाभेदनं यत्र चतुर्हस्तप्रमाणतः  ॥ ४९.७ ॥ रेवाकपिलयो राजंस्तत्रावर्तद्वयं स्मृतम्  । पिप्पलावाहिनी तत्र सप्तपातालवासिनी  ॥ ४९.८ ॥ तत्रैव कपिलावर्तं पिप्पलावर्तमेव च  । कामयन्ति हि तीर्थं च पितरस्तृप्तिदायकम्  ॥ ४९.९ ॥ तस्मात्पुत्रः प्रयत्नेन पितृभ्यश्च यथाविधि  । जलाञ्जलिं तिलैर्मिश्रं दद्यात्पिण्डं च यत्नतः  ॥ ४९.१० ॥ पितॄन् समुद्धरेद्घोराच्छ्राद्धं कृत्वा तु मानवः  । रेवाकपिलयोर्योगे शुचिः स्नात्वा तु मानवः  ॥ ४९.११ ॥ यः पश्येदमरं तत्र फलं तस्याश्वमेधिकम्  । चन्द्रसूर्योपरागे तु पर्वकाले विशेषतः  ॥ ४९.१२ ॥ गन्धं धूपं च नैवेद्यं दीपमालां च कारयेत् । तिलतण्डुलमिश्रैर्यः कुर्याल्लिङ्गस्य चार्चनम्  ॥ ४९.१३ ॥ कुङ्कुमेन समालिप्य रक्तवस्त्रैः प्रवेष्टयेत् । पुष्पमालार्चनं कृत्वा हेमरत्नादिभिस्तथा  ॥ ४९.१४ ॥ यावच्चन्द्रश्च सूर्यश्च हिमवांश्च महोदधिः  । तावद्युगसहस्त्राणि रुद्रलोके महीयते  ॥ ४९.१५ ॥ कौशेयं पट्टसूत्रं च कार्पासं रक्ततान्तवम्  । वैजयन्तीवितानं च कलशोपरि वर्धयेत् ॥ ४९.१६ ॥ पञ्चरत्नसमायुक्तं किङ्किणीरवसंयुतम्  । तत्तन्तुसंख्यया यावन्मुहूर्तमिह भारत  ॥ ४९.१७ ॥ तावत्कालं वसेत्स्वर्ग उमामाहेश्वरे पुरे  । ईशानमपरं चैव सामान्यात्कथितं पुरा  ॥ ४९.१८ ॥ कपिलापूर्वभागे तु नातिदूरे व्यवस्थितम्  । अर्चनात्तस्य लिङ्गस्य गाणपत्यमवाप्नुयात् ॥ ४९.१९ ॥ शुक्लाष्टं यां कार्त्तिके तु फलं शतगणोत्तरम्  । संक्रमे च व्यतीपाते तस्य संख्या न विद्यते  ॥ ४९.२० ॥ उपहारप्रदानेन कपिलेश्वरपूजनात् । वर्षाणामयुतं सार्द्धं लोके क्रीडति भास्करे  ॥ ४९.२१ ॥ मृतवत्सा तथा बन्ध्या गर्भस्रावा च या भवेत् । रक्तवस्त्रैः पञ्चरत्नैः स्नानं सा च समाचरेत् ॥ ४९.२२ ॥ चतुर्दश्यां तथाष्टम्यां कपिलायां युधिष्ठिर  । सुभगा जीवपुत्रा च सत्यमेतच्छिवोदितम्  ॥ ४९.२३ ॥ उमया च वरो दत्तो नारीभ्यश्च प्रसादतः  । कपिला निर्गता यस्मात्नर्मदायां प्रसर्पति  ॥ ४९.२४ ॥ तीर्थानामष्टसाहस्रं कामभोगफलप्रदम्  । आस्ते तत्र महाराज शिवेन कथितं पुरा  ॥ ४९.२५ ॥ कपिला च ततो देया सर्वाभरणभूषिता  । ब्राह्मणान् भोजयेत्तत्र यथा विभवविस्तरैः  ॥ ४९.२६ ॥ उपवासपरो नित्यं तार्पिताः पितृदेवताः  । हेमजालेश्वरं नाम लिङ्गं तत्रैव सिद्धिदम्  ॥ ४९.२७ ॥ अर्चनात्तस्य देवस्य यमलोकं न पश्यति  । वसुदानो धुन्धुमारश्चक्रवर्ती पुराऽभवत् ॥ ४९.२८ ॥ अस्य तीर्थस्य माहात्म्याद्दिवि देवत्वमाप्तवान्  । अनेकानि सहस्राणि संसिद्धिं परमां गताः  ॥ ४९.२९ ॥ क्षत्रियाणां नृपश्रेष्ठ कोटितीर्थप्रभावतः  । उलूकैः पातितान् यत्र कोटितीर्थे शिरांस्यथ  ॥ ४९.३० ॥ काकानां जलमध्ये तु शतशोऽथ सहस्रशः  । तत्क्षणाद्दिव्यदेहास्तु ते काका यानमाश्रिताः  ॥ ४९.३१ ॥ विद्याधराणां राजानो मया दृष्टाः पुरानघ  । वृन्दाश्च जम्बुकानां तु व्याघ्राणां च भयेन वै  ॥ ४९.३२ ॥ तथा मेघावृते काले नर्मदाजलमाविशन्  । यक्षलोकं तु ते प्राप्ताः सर्वकामफलोदयम्  ॥ ४९.३३ ॥ जम्बुकेश्वरमित्येवं तिर्यग्योनिविमोक्षणम्  । पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम्  ॥ ४९.३४ ॥ वाराणसीप्रयागं च त्रैलोक्ये त्वमरेश्वरम्  । त्रयस्त्रिंशत्कोटिभिस्तु सुरासुरनमस्कृतम्  ॥ ४९.३५ ॥ तत्र स्नातश्च राजेन्द्र हयमेधफलं लभेत् । सिद्धा सरस्वती तत्र तीर्थस्यास्य प्रभावतः  ॥ ४९.३६ ॥ यः कश्चित्कुरुते श्राद्धं पितॄणां प्रीतिवर्द्धनम्  । स याति परमं स्थानं पितृभिः सह मानवः  ॥ ४९.३७ ॥ लिङ्गं सारस्वतं नाम ब्रह्महत्याव्यापोहनम्  । आख्यानं कथयिष्यामि इतिहासं पुरातनम्  ॥ ४९.३८ ॥ स्वायम्भुवेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  । अयोध्याधिपतिः श्रीमाञ्छक्रतुल्यपराक्रमः  ॥ ४९.३९ ॥ धुन्धुमार इति ख्यातः सत्यवादी जितेन्द्रियः  । यज्ञयाजी दानशीलो देवतातिथिपूजकः  ॥ ४९.४० ॥ निरवद्याः प्रजास्तस्य भयदारिद्र्यवर्जिताः  । सपादलक्षवर्षाणि प्रजा जीवन्ति भारत  ॥ ४९.४१ ॥ यज्ञोत्सवविवाहैश्च वेदमङ्गलनिःस्वनैः  । स्वयं कामदुघा धेनुः पृथिवी सस्यशालिनी  ॥ ४९.४२ ॥ चतुर्वर्षसहस्राणि प्राकृता इतरे जनाः  । कौशेयपट्टं वृक्षेषु बद्धं सर्वत्र भारत  ॥ ४९.४३ ॥ यज्ञहोमसहस्रैस्तु सदा दोहमयीं नृप  । एवं शशास पृथिवीं यथा शक्रस्त्रिविष्टपम्  ॥ ४९.४४ ॥ एकस्मिन् समये राजा प्रतीहारमुवाच ह  । आदेशय नृपान् सर्वान्नानादेशसमुद्भवान्  ॥ ४९.४५ ॥ प्रतीहारसमादिष्टाः समायातास्ततो नृपाः  । मृगयां तु स तैः सर्वैः कर्तुं विन्ध्यं जगाम ह  ॥ ४९.४६ ॥ वेदध्वनितनिर्घोषैर्द्विजानामग्निहोत्रिणाम्  । नादिता त्रिषु लोकेषु विख्याता सप्तकल्पगा  ॥ ४९.४७ ॥ तत्रोपशोभितं रम्यं विचित्रं वनमण्डलम्  । हत्वा जीवसहस्राणि क्षत्रियैः सह भारत  ॥ ४९.४८ ॥ विवेश च वनं सर्वं ततः परमदारुणम्  । भीमरूपं महाघोरं दुष्प्रेक्ष्यं च सुदुःसहम्  ॥ ४९.४९ ॥ मेघनादेन गर्जन्तं सुतरां लोमहर्षणम्  । वाराहं श्वेतवर्णं च दंष्ट्रायुगलभीषणम्  ॥ ४९.५० ॥ तं दृष्ट्वा तादृशं तत्र वाराहं नृपसत्तमः  । उवाच क्षत्रियान् सर्वान्न दृष्टं न मया श्रुतम्  ॥ ४९.५१ ॥ एतादृशं वराहस्य रूपं वै लोमहर्षणम्  । इत्युक्त्वा पाशमादाय यावद्धन्तुं समुद्यतः  ॥ ४९.५२ ॥ तावद्वायुवपुर्भूत्वा निर्यातः प्राणपीडितः  । विवेश जलमध्ये च कोटितीर्थे नराधिप  ॥ ४९.५३ ॥ पृष्ठतोऽनुजगामऽथ स राजा हयवाहनः  । प्रविष्टमात्रः पयसि वराहस्तु विशाम्पते  ॥ ४९.५४ ॥ तत्क्षणाद्दिव्यदेहस्तु कामिकं यानमास्थितः  । किमिदं प्राह तं राजा वाराहं देवरूपणम्  ॥ ४९.५५ ॥ हृदि विस्मयमापन्नो सत्यमेतच्च ब्रूहि मे  । तस्य तद्वचनं श्रुत्वा वाराहो देवरूपधृक् ॥ ४९.५६ ॥ प्रहसन्नब्रवीद्वाक्यं शृणु राजन्महामते  । अङ्गदं नाम तु गणं विद्धि मां शङ्करस्य तु  ॥ ४९.५७ ॥ गणैश्च देवमुख्यैश्च उमया च महेश्वरः  । क्रीडन्नास्ते कदाचित्तु तस्याग्रे नृपसत्तम  ॥ ४९.५८ ॥ तत्र गीतं मया गीतं रम्यं दण्डकलक्षणम्  । दृष्ट्वोर्वशीं तथा रम्भामभूवं काममोहितः  ॥ ४९.५९ ॥ व्याहरं छूकरीं वाणीं विस्वरो विकृताननः  । विह्वलेन मया तत्र ह्यप्सरोभिस्तु क्रीडितम्  ॥ ४९.६० ॥ तादृशं मां तुदृष्ट्वावैकामक्रीडावशगतम्  । शशाप नन्दी कोपात्मा शुकरोऽमेध्यभुग्भव  ॥ ४९.६१ ॥ दशवर्षसहस्राणि भ्रमिष्यसि महीतले  । ब्रह्मापि नैव शक्नोति शिवस्य तु प्रकीर्तितम्  ॥ ४९.६२ ॥ त्वं तु गामटमानोऽपि किङ्करस्यापि किङ्करः  । कुपितं नन्दिनं ज्ञात्वा भयभीतान्तरात्मना  ॥ ४९.६३ ॥ प्रसादितो मया नन्दी शापान्तं वरमादिशत् । दर्शनाद्धुन्धुमारस्यकोटितीर्थप्रभावतः  ॥ ४९.६४ ॥ त्यक्त्वा तु शूकरीं योनिं पुनः प्रत्यागमिष्यसि  । एतत्ते कथितं राजन्वाराहीं योनिमाश्रितः  ॥ ४९.६५ ॥ यथा हि किल्विषात्मुक्तस्तीर्थस्यास्य प्रभावतः  । ओंकारदर्शनाद्राजन् रेवातोयपरिष्कृतः  ॥ ४९.६६ ॥ प्राप्तो गन्धर्वयोनिं तु दर्शनात्तव सुव्रत  । विषादं त्यज राजेन्द्र गहना कर्मणां गतिः  ॥ ४९.६७ ॥ धर्मे बुद्धिं समाधाय सर्वभूतहितो भव  । जन्मतो मरणं राजन्मरणाज्जन्मसम्भवः  ॥ ४९.६८ ॥ ज्ञात्वा शुभाशुभं कर्म त्वमात्मानं समुद्धर  । स्वयमेवार्जितं कर्म स्वयमेवोपभुज्यते  ॥ ४९.६९ ॥ स्वयं कर्ता च भोक्ता च शुभस्याप्यशुभस्य च  । स्वस्ति वोऽस्ति गमिष्यामि एवमुक्त्वा जगाम ह  ॥ ४९.७० ॥ ध्रियमाणातपत्रस्तु वीज्यमानोऽप्सरोगणैः  । शिवध्यानपरो भूत्वा कैलासे न्यवसत्सुखम्  ॥ ४९.७१ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे वाराहस्वर्गारोहणं नामैकोनपञ्चाशत्तमोऽध्यायः ॥     अध्याय ५०   मार्कण्डेय उवाच - स तस्मिन्नृपति श्रेष्ठस्तृषितः श्रान्तवाहनः  । हयं मुमोच राजा वै सर्वोपस्करमेव च  ॥ ५०.१ ॥ स्मरनूर्ध्वगतिं तावदुपविष्टः शिलातले  । रेणुध्वस्तस्ततोऽश्वो वै प्रविष्टः सप्तकल्पगाम्  ॥ ५०.२ ॥ पानस्नानादिकं कृत्वा ह्यन्तरिक्षस्थितो हयः  । ब्रह्मतेजः स्थितो भूत्वा ब्रह्मयानं समाश्रयत् ॥ ५०.३ ॥ अत्यद्भुतं तु तं दृष्ट्वा परं विस्मयमागत  । उवाच वचनं राजा तुरङ्गं तं द्विजर्षभम्  ॥ ५०.४ ॥ किमेतत्कारणं ब्रह्मञ्च्छंस मेऽद्ययथोचितम्  । उवाच तद्वचः श्रुत्वा हयरूपो द्विजोत्तमः  ॥ ५०.५ ॥ ब्रह्मर्षिर्गालवश्चाहं कुरुक्षेत्रे पुरा स्थितः  । अश्वप्रतिग्रहाद्दग्धस्त्वश्वयोनिं समाश्रित  ॥ ५०.६ ॥ दावाग्निना च यद्दग्धमुदकात्तत्प्ररोहति  । दुष्टप्रतिग्रहाद्दग्धो न प्ररोहेत्कदाचन  ॥ ५०.७ ॥ द्रुमसेनः पुरा चासीद्राजा परमधार्मिक  । अयोध्याधिपतिश्चासौ चक्रवर्ती महाबलः  ॥ ५०.८ ॥ राहुसूर्यसमायोगे कुरुक्षेत्रं जगाम ह  । गजानश्वान् समादाय हिरण्यं गास्तथैव च  ॥ ५०.९ ॥ माणिक्यवज्रवैदूर्यवासांसि विविधानि च  । ब्राह्मणार्थे नृपश्रेष्ठ मुदा परमया युतः  ॥ ५०.१० ॥ गृहाणि साप्तभौमानि धूपितानि तु काञ्चनैः  । सर्वकामसमृद्धानि ब्राह्मणेभ्यो यथाविधि  ॥ ५०.११ ॥ दत्त्वा स याचयामास सक्तुप्रस्थव्रते स्थितम्  । राजोत्तमकुलं विप्रमुञ्छवृत्तिं समाश्रितम्  ॥ ५०.१२ ॥ श्राद्धकालः पितॄणां मे भोजनं क्रियतामिति  ।   ऋषिरुवाच - राज्ञो हि दर्शनं घोरं मेधामथनमक्षमम्  ॥ ५०.१३ ॥ दृष्ट्वा चैव महीपालमादित्यं चावलोकयेत् । द्विजात्परतरो नास्ति प्रतिग्रहपराङ्मुखात् ॥ ५०.१४ ॥ असत्प्रतिग्रहं गृह्णन्नरकं याति वै ध्रुवम्  । भार्याप्रतिग्रहग्राही याचस्वाऽन्यं द्विजोत्तमम्  ॥ ५०.१५ ॥ ऋषे राजा वचः श्रुत्वा प्रतीहारं तथाब्रवीत् । घोषणा क्रियतां शीघ्रं स्थानेश्वरनिवासिनाम्  ॥ ५०.१६ ॥ प्रतिग्रहाय यः कश्चित्स चायातु इह सत्वरम्  । कृते तु घोषणे कश्चित्नासीत्नृपप्रतिग्रही  ॥ ५०.१७ ॥ ततस्तु कुपितो राजा स्थानं तच्च निनिन्द च  । अब्रह्मण्यमिदं स्थानं न वेदो न च याजनम्  ॥ ५०.१८ ॥ जुगुप्सित्वा तु तान् सर्वांस्तूष्णीं चैव बभूव ह  । तस्य वाक्यं तु तच्छ्रुत्वा राजानं चेदमब्रुवम्  ॥ ५०.१९ ॥ गालवोऽहं द्विजश्रेष्ठश्चतुर्वेदी महातपाः  । यज्ञयाजी तपस्वी च सर्वभूतहिते रतः  ॥ ५०.२० ॥ अनुग्रहमिमं विद्धि उद्धरिष्ये भवार्णवात् ।   राजोवाच - ददामि ते न सन्देहः त्वमेको मुनिसत्तमः  ॥ ५०.२१ ॥ मुद्गलाद्यैर्द्विजैः सर्वैर्वार्यमाणोऽपि चानघ  । गृहीतोऽश्वरथस्तत्र मयाभरणभूषितः  ॥ ५०.२२ ॥ ततः स मां नमस्कृत्य द्रुमसेनो ययौ नृप  । मयापि चाग्निहोत्रादिकर्म त्यक्त्वा यथासुखम्  ॥ ५०.२३ ॥ नानाविधानि दिव्यानि स्त्रीभिः सार्द्धं सुखानि तु  । क्रीडतोऽपि तदर्थं वै यावत्मे च क्षयं गतम्  ॥ ५०.२४ ॥ एवमुक्त्वा ययौ विप्रो ब्रह्मलोकं सनातनम्  । एकाकी च ततो राजा चिन्तयामास भारत  ॥ ५०.२५ ॥ एकाकी यदि यास्यामि गताश्वश्चरणेन तु  । राजानो मां हसिष्यन्ति वचनैः स्वैः परस्परम्  ॥ ५०.२६ ॥ दस्युभिर्निहतश्चास्य हय इत्येवमादिभिः  । अश्वोपस्करमादाय शिरसा च कथं मया  ॥ ५०.२७ ॥ प्रवेष्टव्यं पुरं चैतत्महालज्जाकरं मम  । अद्य यावत्मया तावद्ब्राह्मणारोहणं कृतम्  ॥ ५०.२८ ॥ पापस्यास्य विशुद्ध्यर्थं प्रवेक्ष्यामि हुताशनम्  । एवं विचिन्तयाभास राजा तत्रैव सत्वरम्  ॥ ५०.२९ ॥ दक्षिणां दिशमाश्रित्य शुष्ककाष्ठानि चाहरत् । ततः प्रज्वाल्य काष्ठानि कृत्वा च त्रिःप्रदक्षिणम्  ॥ ५०.३० ॥ नमस्कृत्य हुताशं च विवेश स्वगृहं यथा  । निर्जित्य तेजसा तेजः पावकस्य तदा नृपः  ॥ ५०.३१ ॥ चतुर्भुजा त्रिनेत्रा तु मुक्ताभरणभूषिता  । तं गृहीत्वा करेणैव इदं वचनमब्रवीत् ॥ ५०.३२ ॥ अप्राप्तं मरणं राजन् कालो विहितस्तव  । अकस्मात्साहसं देव युक्तं न प्रतिभाति मे  ॥ ५०.३३ ॥ कालप्राप्तं पुमांसं तु न रक्षेदीश्वरः स्वयम्  ।   राजोवाच - काऽसि त्वं च वरारोहे ह्युमा गङ्गाऽथवा रमा  ॥ ५०.३४ ॥ कथयस्व महाभागे मम त्वं भक्तिदायिनी  ।   स्त्र्युवाच - नाहं गङ्गा न वाणी वा कपिलां विद्धि मां नृप  ॥ ५०.३५ ॥ एनां रुद्राद्विनिष्क्रान्तां नर्मदातलवाहिनीम्  । वसुदानस्य यज्ञे तु रेवाकपिलसङ्गमः  ॥ ५०.३६ ॥ उमा कात्यायनी गङ्गा यमुना गौतमी तथा  । सरस्वती तथा शिप्रा वरणा च शुभापगा  ॥ ५०.३७ ॥ शतद्रूश्चन्द्रभागा च सिन्धू रेवामला तथा  । वितस्ता चर्मणा देवी सोमावभृथमध्यतः  ॥ ५०.३८ ॥ ब्रह्मविष्णुमहेशानां स्नानार्थं हृतवारिभिः  । तिलोदकैर्मुनीनां तु प्रणीतः कलशोदकैः  ॥ ५०.३९ ॥ तथा सोमरसैश्चैव घृतखण्डादिमिश्रितैः  । बभूवातिप्रवाहो वै इज्याजन्यो महान् पुरा  ॥ ५०.४० ॥ एतद्भूतं महत्पुण्यमुदयाचलमाश्रितम्  । रुद्रावर्तपदं चात्र विद्यते नृपसत्तम  ॥ ५०.४१ ॥ एवमुक्तो ययौ राजा देवी चान्तरधीयत  । हृष्टस्तुष्टश्चक्रवर्ती मार्कण्डेयाश्रमं ययौ  ॥ ५०.४२ ॥ गत्वा प्रणम्य तमृषिमुपविष्टस्तथाग्रतः  ।   मार्कण्डेय उवाच - कुशलं ते नृपश्रेष्ठ धर्माचारविदां वर  ॥ ५०.४३ ॥ सन्त्यज्य च कथं सैन्यमेकाकी त्वमिहागतः  ।   राजोवाच - अद्य मे सफलं जन्म त्वत्पादाम्बुजदर्शनात् ॥ ५०.४४ ॥ धुन्धुमारस्तथा राजा कथयामास पूर्वकम्  । मार्कण्डेयस्ततः श्रुत्वा वृत्तान्तं पृथिवीपतेः  ॥ ५०.४५ ॥ रेवाकपिलयोर्योगे स्नात्वा स्तोत्रं चकार ह  । तत्र स्नाता दिवं यान्ति रेवाकपिलसङ्गमे  ॥ ५०.४६ ॥ उमा कात्यायनी गङ्गा यमुना गौतमी तथा  । सरस्वती तथा शिप्रा वरणा च शुभापगा  ॥ ५०.४७ ॥ शतद्रूश्चन्द्रभागा च सिन्धू रेवामला तथा  । वितस्ता चर्मणादेवी बाहुदा वारुणी तथा  ॥ ५०.४८ ॥ सरयूर्गण्डकी चैव घर्घरा बदरी तथा  । गोमती वेणुकी चैव पारा वेत्रवती शुभा  ॥ ५०.४९ ॥ विपाशा च तथा वाहा शङ्खिनी च पयोष्णिका  । गोदावरी च कावेरी भीमा कृष्णा तथा शुभा  ॥ ५०.५० ॥ सुभद्रा च तथा भद्रा करतोयाथ मालिनी  । एताः सर्वास्त्वमेवासि सर्वगे त्वां नमाम्यहम्  ॥ ५०.५१ ॥ लोकत्रयं त्वया व्याप्तमपां रूपेण सुव्रते  । प्रसीद त्वं महाभागे लोकत्रितयपावनी  ॥ ५०.५२ ॥ श्रुत्वा स्तोत्रमिदं देवी मार्कण्डेयात्तपोधनात् । पुष्पकं यानमारुह्य सर्वाभरणभूषिता  ॥ ५०.५३ ॥ चतुर्भुजा त्रिनेत्रा च चन्द्रबिम्बनिभानना  । उवाच वचनं देवी मार्कण्डेयं महामुनिम्  ॥ ५०.५४ ॥ स्तोत्रेणानेन तुष्टाहं वरं वृणु यथेप्सितम्  ।   मार्कण्डेय उवाच - परितुष्टासि देवेशि वरं दातुं त्वमिच्छसि  ॥ ५०.५५ ॥ कलुषं हर कल्याणि लोकानां हरसंभवे  । स्नानं कृत्वा स्तुवन् तोये लोकानापुः शिवाज्ञया  ॥ ५०.५६ ॥ वरं ददस्व देवि त्वं धुन्धुमाराय सांप्रतम्  । राज्यं कृत्वा दिवं यातु सान्तःपुरपरिच्छदः  ॥ ५०.५७ ॥ यं यं चिन्तयते कामं तं तं प्राप्नोति सुव्रते  । एवं भवतु विप्रेन्द्र मत्तो यद्वाञ्छितं त्वया  ॥ ५०.५८ ॥ एवमुक्त्वा ययौ देवी कपिला लोकपावनी  । मार्कण्डेयं मुनिं राजा मुनिभिः परिवारितम्  ॥ ५०.५९ ॥ प्रणिपत्य यथा न्यायं गतश्च स्वपुरं तदा  । ततः कालेन महताराजा धर्मपरायणः  ॥ ५०.६० ॥ राज्यं कृत्वा क्रतूनिष्ट्वा धुन्धुमारो दिवं गतः  । एतत्ते कथितं सर्वं मया दृष्टं पुरानघ  ॥ ५०.६१ ॥ श्रवणात्कीर्तनादस्य मुच्यते भवबन्धनात् ॥ ५०.६२ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे कपिलामाहात्म्ये धुन्धुमारस्वर्गारोहणं नाम पञ्चाशत्तमोऽध्यायः ॥     अध्याय ५१   युधिष्ठिर उवाच - द्वीपसंख्या भुवो मानं सागराणां च कीर्तनम्  । पाताललोकसंख्यानं सर्वतो विदितं कुरु  ॥ ५१.१ ॥ नरकं स्वर्गमानं च यत्किंचिदन्यदीदृशम्  । उक्तानुक्तं यत्किंचित्कर्माकर्मशुभावहम्  ॥ ५१.२ ॥ एतत्सर्वं समासेन स्कन्दपृष्टेन शम्भुना  । कथितं तु पुराणं वै यथावृत्तं पुरातनम्  ॥ ५१.३ ॥ भविष्यभूततत्त्वज्ञस्त्रिकालज्ञस्त्रिवेदवित् । त्वमेव वेत्सि सर्वं च प्रसादाद्वक्तुमर्हसि  ॥ ५१.४ ॥   मार्कण्डेय उवाच - शृणु राजन्महाभाग कथ्यमानं निबोध मे  । अनेकानि सहस्राणि मया दृष्टानि भारत  ॥ ५१.५ ॥ युगे युगे क्षत्रियाणां दानयज्ञक्रियाणि च  । नान्यस्तु त्वादृशो राजा दृष्टस्तेषां तु मध्यतः  ॥ ५१.६ ॥ एतत्सर्वं समासेन स्कन्दपृष्टेन शम्भुना  । कथितं तु पुराणं वै सर्वं ते कथयाम्यहम्  ॥ ५१.७ ॥ चन्द्रद्वीपः प्रभासे तु ताम्रपर्णिर्गभस्तिमान्  । नागद्वीपश्च सौम्यश्च गन्धर्वो वरुणस्तथा  ॥ ५१.८ ॥ नवमः कुमारिकाख्यस्तु इति द्वीपाः प्रकीर्तिताः  । नवखण्डवती चैषा कथिता ते समासतः  ॥ ५१.९ ॥ खण्डेष्वेतेषु सर्वेषु प्रवाहो नार्मदः स्मृतः  । जम्बूशाककुशक्रौञ्चशाल्मल्यश्च युधिष्ठिर  ॥ ५१.१० ॥ प्लक्षश्च पुष्करश्चैव सप्तद्वीपाः प्रकीर्तिताः  । क्षारं क्षीरं दधि सर्पिस्तथैवेक्षुरसोऽपि च  ॥ ५१.११ ॥ सुरोदो मधुरोदश्च समुद्राः सप्तकीर्तिताः  । भूर्लोकश्च भुवर्लोकः स्वर्लोकश्च महस्तथा  ॥ ५१.१२ ॥ जनलोकस्तपोलोकः सत्यलोकस्तथा परः  । भूर्लोकादित्ययोर्विद्धि त्वन्तरालं युधिष्ठिर  ॥ ५१.१३ ॥ योजनानां चतुर्लक्ष पातालं यत्प्रमाणतः  । रुद्राश्च वसवश्चाष्टौ निवसन्त्यत्र भारत  ॥ ५१.१४ ॥ कथिताश्च मया लोकाः पातालानि निबोध मे  । अतलं वितलं चैव शर्करं च गभस्तिकम्  ॥ ५१.१५ ॥ महातलं च सुतलं रसातलमतः परम्  । सौवर्णमष्टमं विद्धि सर्वकामसमन्वितम्  ॥ ५१.१६ ॥ वह्नेर्दाहो ह्यपां शैत्यं मरुतां वहनं तथा  । काठिन्यं च तथा धात्र्या गगने शुषिरं तथा  ॥ ५१.१७ ॥ स्वभाव एव भूतानां स्वस्वभावानुसारतः  । प्रकृतिं यान्ति भूतानि नात्र कार्या विचारणा  ॥ ५१.१८ ॥ लक्षाणि चतुरशीतिर्योनीनां पापकर्मणाम्  । नरकेषु च घोरेषु दारुणा यमयातनाः  ॥ ५१.१९ ॥ निरुद्धाः प्राणिनः सर्वे नीतास्तु यमकिङ्करैः  । यातना विविधा रौद्रास्तत्रस्थैरनुभूयते  ॥ ५१.२० ॥ स्वकर्मफलयोगेन प्राप्नुवन्ति शुभाशूभम्  । एतदर्थं तपो होमं दानं ध्यानं च पावनम्  ॥ ५१.२१ ॥ कारुण्यं सर्वभूतेषु नर्मदाश्रयणं तथा  । रेवायाः स्तवनं पूजा सूर्यस्य प्रभवो यथा  ॥ ५१.२२ ॥ आख्यानं कथयिष्यामि यथावृत्तं पुरातनम्  । मुचुकुन्दस्य संवादो दानवेन्द्रस्य भारत  ॥ ५१.२३ ॥ कुवलयाश्वोऽथ राजर्षिश्चक्रवर्ती महायशाः  । आसीत्कृतयुगे राजनन्तरे चाक्षुषे किल  ॥ ५१.२४ ॥ शक्रादष्टगुणं राज्यं राज्ञश्चामिततेजसः  । अनेकानि सहस्राणि दानानि विविधानि च  ॥ ५१.२५ ॥ दत्तानि तेन राज्ञा वै सर्वतीर्थेष्वनुत्तमम्  । इष्टाश्च क्रतवश्चापि वर्जयित्वा तु कल्पगाम्  ॥ ५१.२६ ॥ दानवो मुचुकुन्दश्च सर्वधर्मपरायणः  । ब्रह्मण्यः शिवभक्तश्च विष्णुभक्तो जितेन्द्रियः  ॥ ५१.२७ ॥ राहुसोमसमायोगे वैदूर्ये सिद्धपर्वते  । ओंकारनाथसहिता यत्रास्ते कल्पगा सरित् ॥ ५१.२८ ॥ अन्यानि यानि लिङ्गानि लोके चैव चराचरे  । कल्पान्ते तानि लीयन्त ओंकारे वै न संशयः  ॥ ५१.२९ ॥ शिवेन कथितं ह्येतद्विष्णोश्चैव शतक्रतोः  । पार्वत्याः षण्मुखस्यापि पुराणे स्कन्दकीर्तिते  ॥ ५१.३० ॥ आगतः कल्पगां देवीं कोटितीर्थे नराधिपः  । नर्मदाकपिलायोगे सर्वसम्भारसंवृतः  ॥ ५१.३१ ॥ लक्षमेकं तु दोग्ध्रीणां समादाय गवां नृप  । अयुतं च हयानां च सहस्रं दन्तिनां तथा  ॥ ५१.३२ ॥ कामिकानां तु यानानां सहस्रं हेममालिनाम्  । धनं धान्य च वासांसि रत्नानि विविधानि च  ॥ ५१.३३ ॥ स्नानं कृत्वा यथान्यायं ब्राह्मणेभ्यो ददौ तदा  । मूर्तौ तु दक्षिणां चापि ओंकारस्य नराधिप  ॥ ५१.३४ ॥ यो यं कामयते कामं तं तस्मै स प्रयच्छति  । राजा कुवलयाश्वस्तु धर्मकर्मपरायणः  ॥ ५१.३५ ॥ राहुसूर्यसमायोगे कुरुक्षेत्रं ययौ किल  । सान्तःपुरपरीवारो ह्ययोध्याधिपतिः स्वयम्  ॥ ५१.३६ ॥ राजपुत्रसहस्रैस्तु वृतः स्नानेप्सया किल  । लक्षमेकं हयानान् च दन्तिनामयुतं तथा  ॥ ५१.३७ ॥ हेममाणिक्यरत्नानि वासांसि विविधानि च  । श्रद्धया परया युक्तो ब्राह्मणेभ्यो ददौ नृप  ॥ ५१.३८ ॥ शेषं निर्वापितं क्षेत्रे स्थाने वायनपूर्वकम्  । कालान्तरे ततः प्राप्ते कुरुक्षेत्रप्रभावतः  ॥ ५१.३९ ॥ नानायानसहस्रैस्तु सान्तः पुरपरिग्रहः  । ध्रियमाणा तपत्रस्तु वीज्यमानोऽप्सरोगणैः  ॥ ५१.४० ॥ शङ्खवादित्रघोषेण नानाभरणभूषितः  । विचचार च तत्रस्थो विद्याधर इवापरः  ॥ ५१.४१ ॥ मुचुकुन्दोऽपि दैत्येन्द्रः सर्वकामसमन्वितः  । कामिकैश्च महायानैर्हेमरत्नविभूषणैः  ॥ ५१.४२ ॥ श्रुत्वा वाद्यसहस्राणि धर्मराजो विशाम्पते  । जगाम विस्मयं घोरं किमेतदिति चाब्रवीत् ॥ ५१.४३ ॥ ततः कुवलयाश्वोऽपि तस्मिनहनि तत्पुरम्  । उभौ निवेदितौ दूतैर्धर्मराजस्य धीमतः  ॥ ५१.४४ ॥ कुवलयाश्वोऽथ राजर्षिर्मुचुकुन्दो महाबलः  । लोकान्तरमुभावेतौ विमानस्थौ समागतौ  ॥ ५१.४५ ॥ तावदुत्पतितं यानं मुचुकुन्दस्य चोपरि  । योजनानां सहस्रेण ह्युपर्युपरि संस्थितम्  ॥ ५१.४६ ॥ अयोध्याधिपतेर्यानमधोभागे व्यवस्थितम्  । पप्रच्छ धर्मराजोऽपि चित्रगुप्तं तु लेखकम्  ॥ ५१.४७ ॥ किं तु यानं समासाद्य अर्घपाद्येन पूजये  । सप्तर्षीनृषिमुख्यांश्च धर्माधर्मविचारकान्  ॥ ५१.४८ ॥ चित्रगुप्तोऽब्रवीद्वाक्यं तथा सप्तर्षयोऽब्रुवन्  । मुचुकुन्दं समासाद्य त्वर्घपाद्येन पूजय  ॥ ५१.४९ ॥ दानेन कापिलेनेज्यो दानवेन्द्रो न चापरः  । अधः कुवलयाश्वश्च मुचुकुन्दस्तथोपरि  ॥ ५१.५० ॥ एवमुक्तो धर्मराजो दानवेन्द्रमुपाश्रयत् । श्वेतवस्त्रपरीधानो ज्वलत्कुण्डलभूषणः  ॥ ५१.५१ ॥ अञ्जलिं च ततो बद्ध्वा यानस्याग्रे व्यवस्थितः  । कुशलं तेऽद्य दैत्येन्द्र सर्वधर्मभृतां वर  ॥ ५१.५२ ॥ निर्जितास्ते त्रयो लोका दानेनाऽनेन सुव्रत  । ओंकारदक्षिणस्यान्ते मूर्तौ कापिलसङ्गमे  ॥ ५१.५३ ॥ सप्तकल्पवहातीरे दानसंख्या न विद्यते  ।   मुचुकुन्द उवाच - धर्माधर्मे त्वमेवाद्य स्वर्गद्वारार्गलो यतः  ॥ ५१.५४ ॥ एवमुक्तो यमस्तत्र दैत्येन्द्रेण महात्मना  । पन्थानं दर्शयामास दैत्येन्द्रस्य युधिष्ठिर  ॥ ५१.५५ ॥ ततस्तु प्रेषितस्तेन मुचुकुन्दो जगाम ह  । मुदा परमया युक्त उमामाहेश्वरं पुरम्  ॥ ५१.५६ ॥ संस्मारयित्वा विधिवद्दैत्येन्द्रं धर्मराट्ततः  । आसाद्य कुवलयाश्वं धर्मराजोऽब्रवीदिदम्  ॥ ५१.५७ ॥ स्वागतं ते महाराज कुशलं तव सर्वदा  ।   कुवलयाश्व उवाच - परस्परविरोधत्वं देवदानवयोः सदा  ॥ ५१.५८ ॥ मां त्यक्त्वा दानवेन्द्रस्तु पाद्यार्घेण त्वयार्चितः  । विपरीतं च तत्सर्वं धर्मराज कृतं कथम्  ॥ ५१.५९ ॥   यम उवाच - विषादं त्यज राजेन्द्र गहना कर्मणां गतिः  । नाहं दाता च हर्ता च शुभाशुभफलस्य वै  ॥ ५१.६० ॥ कर्मसाक्षी च सर्वेषां देवासुरनृणां नृप  । सरस्वत्यां कुरुक्षेत्रे दानं दत्तं त्वयानघ  ॥ ५१.६१ ॥ द्वापरान्ते तु दानं वै रेवादानं समं नहि  । शिवेन कथितं चासीद्ब्रह्मविष्णुमरुद्गाणान्  ॥ ५१.६२ ॥ कलां नार्हन्ति तीर्थानि सार्द्धं कल्पगया क्वचित् । अनृतं न मया चोक्तं पुराणं श्रुतिसम्मतम्  ॥ ५१.६३ ॥ एतस्मिनन्तरे राजन् द्वयोः संवदतोस्तयोः  । उक्तः कुवलयाश्वस्तु तदाकाशगिरा स्वयम्  ॥ ५१.६४ ॥ धर्मश्चेत्थं महाराज मा कृथास्त्वं कथंचन  । कल्पगा तोयसंस्पृष्टो दैत्यः शिवमवाप्तवान्  ॥ ५१.६५ ॥ स राजा विस्मयापन्नः पुनर्व्यावृत्य चागतः  । नर्मदां स्नातुकामोऽपि कपिलासङ्गमं प्रति  ॥ ५१.६६ ॥ तत्र प्लुतस्ततो राजा शिवलोकं जगाम ह  ॥ ५१.६७ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे मुचुकुन्दकुवलयाश्वस्वर्गारोहणं नामैकपञ्चाशत्तमोऽध्यायः ॥     अध्याय ५२   युधिष्ठिर उवाच - के व्रजन्ति यमं विप्र कीदृशा नरकास्तु ते  । एतन्मे सर्वमाख्याहि देवलोकं व्रजन्ति के  ॥ ५२.१ ॥   मार्कण्डेय उवाच - यान्ति पुष्पकयानेन पुष्परागप्रदायिनः  । देवायतनकर्तारः शिवलोकं व्रजन्ति ते  ॥ ५२.२ ॥ अनाथमण्डपानां तु ते क्रीडन्ति गृहोत्तमैः  । देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकाः  ॥ ५२.३ ॥ पूज्यमाना नरा यान्ति कामिकैश्च यथा सुखम्  । द्योतयन्तो दिशः सर्वा यान्ति दीपप्रदानतः  ॥ ५२.४ ॥ प्रतिश्रयप्रदानेन सुखं यान्ति यमालयम्  । सर्वकामसमृद्धेन तथा गच्छति तोयदः  ॥ ५२.५ ॥ अन्नं पानं प्रयच्छन्ति सुखं यान्ति निराकुलाः  । दीपमालां हि यच्छन्ति गुरुशुश्रूषणे रताः  ॥ ५२.६ ॥ पादाभ्यङ्गं च यः कुर्यात्सोऽश्वपृष्ठेन गच्छति  । हेमरत्नप्रदानेन यान्ति रत्नविभूषिताः  ॥ ५२.७ ॥ सर्वकामसमृद्धात्मा भूमिदानेन गच्छति  । अन्नपानप्रदानेन पिबन् खादंश्च गच्छति  ॥ ५२.८ ॥ इत्येवमादिभिर्दानैः सुखं यान्ति शिवालयम्  । स्वर्गे च विपुलान् भोगान् प्राप्नोत्यन्नप्रदानतः  ॥ ५२.९ ॥ सर्वेषामेव दानानामन्नदानपरं विदुः  । सर्वप्रीतिकरं पुण्यं बलपुष्टिविवर्द्धनम्  ॥ ५२.१० ॥ नान्नदानसमं दानं त्रिषु लोकेषु विश्रुतम्  । अन्नादानसमं दानं त्रिषु लोकेषु विश्रुतम्  । अन्नाद्भवन्ति भूतानि म्रियन्ते तदभावतः  ॥ ५२.११ ॥ रक्तं मांसं मज्जशुक्रे क्रमादन्नात्प्रवर्तते  । शुक्राद्भवन्ति भूतानि तस्मादन्नमयं जगत् ॥ ५२.१२ ॥ हेमरत्नाश्वनागेन्द्रनारीस्रक्चन्दनादिभिः  । नास्त्याहारसमं सौख्यं नास्ति क्रोधसमो रिपुः  ॥ ५२.१३ ॥ अत एव महापुण्यमन्नदानं च भारत  । अन्नदः प्राणदः प्रोक्तस्तस्मादन्नप्रदो भवेत् ॥ ५२.१४ ॥ तस्मादन्नप्रदानेन दत्तान्यन्यानि सर्वशः  । त्रैलोक्ये यानि दानानि भोगस्त्रीवाहनानि च  ॥ ५२.१५ ॥ अन्नपानादि यत्किंचिदैश्वर्यं च युधिष्ठिर  । अन्नदानस्य तत्सर्वमिहामुत्र फलं स्मृतम्  ॥ ५२.१६ ॥ यस्मादन्नेन पुष्टाङ्गः कुरुते धर्मसंचयम्  । पवित्रममृतं दिव्यं शुद्धं सत्त्वं रसायनम्  ॥ ५२.१७ ॥ अन्नपानाश्वगोवत्सशय्याछत्राण्युपानहौ  । प्रेतलोकप्रशस्तानि दानान्यष्टौ युधिष्ठिर  ॥ ५२.१८ ॥ एवं दानविशेषेण धर्मराजपुरे नराः  । सुखेनैव तु गच्छन्ति तस्माद्धर्मं समाचरेत् ॥ ५२.१९ ॥ अन्नदानं महाराज जलं चैव तु पुष्कलम्  । पितृभ्यः प्रयतो दद्यात्तीर्थे चैवामरेश्वरे  ॥ ५२.२० ॥ तीर्थानि पुण्यक्षेत्राणि यानि वै कीर्तितानि च  । काममोक्षप्रदानीह सर्वसिद्धिकराणि च  ॥ ५२.२१ ॥ सर्वेषामेव तेषां तु माता वै परिकीर्तिता  । नर्मदा सरिता श्रेष्ठा सप्तकल्पवहा शुभा  ॥ ५२.२२ ॥ तपसो यज्ञदानानां संख्या तीर्थेषु विद्यते  । नर्मदायां न संख्यास्ति तेषामित्याह शङ्करः  ॥ ५२.२३ ॥ यथा शिवस्तथा रेवा पूजनीया प्रयत्नतः  । एषु ये तु कुकर्माणः पापा दानविवार्जिताः  ॥ ५२.२४ ॥ पथा घोरेण ते यान्ति दक्षिणेन यमालयम्  । षडशीतिसहस्राणि योजनानां समन्ततः  ॥ ५२.२५ ॥ पुरं ज्ञेयं महारौद्रं नानारूपैरधिष्ठितम्  । समीपस्थमिवाभाति नराणां क्रूरकर्मणाम्  ॥ ५२.२६ ॥ पापिनामपि दूरस्थं पथा रौद्रेण यान्ति ते  । तीव्रकण्टकयुक्तेन शर्कराभूषितेन च  ॥ ५२.२७ ॥ क्षुरधारावृतैस्तीक्ष्णैः पाषाणैर्निर्मितेन च  । केचित्त्वनेन महता दारुदारैश्च घातकैः  ॥ ५२.२८ ॥ लोहसूचीभिरुग्राभिर्ग्रस्तेन च क्वचित्क्वचित् । लताप्रतानविषमैः पर्वतैर्वृक्षसंकुलैः  ॥ ५२.२९ ॥ सुतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः  । क्वचिद्विषमगर्ताभिस्तप्तलोष्टेष्टकैरपि  ॥ ५२.३० ॥ सुतप्तबालुकाभिश्च तथा तीक्ष्णैश्च शङ्कुभिः  । अनेकभग्नशाखाभिरावृतेन क्वचित्क्वचित् ॥ ५२.३१ ॥ कष्टेन तमसा केचिद्गच्छन्ति हि यमालयम्  । मार्गस्थाङ्गारकैस्तप्तैर्ग्रस्ता दावाग्निभिस्तथा  ॥ ५२.३२ ॥ क्वचित्तप्तशिलाभिश्च पङ्केन कटिमानतः  । क्वचिद्दुष्टाम्बुना व्याप्तं दुष्करीषाग्निना क्वचित् ॥ ५२.३३ ॥ क्वचिद्गृध्रैर्बकैर्व्याघ्रैर्दुष्टैः कीटैः सुदारुणैः  । क्वचिन्महाकुलीराद्यैः क्वचित्त्वजगरैः पुनः  ॥ ५२.३४ ॥ मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्वणैः  । मत्तमातङ्गयूथैश्च समन्ताच्च प्रमाथिभिः  ॥ ५२.३५ ॥ पन्थानमुल्लिखद्भिश्च तीक्ष्णशृङ्गैर्महाबलैः  । सिंहैर्विषाणमहिषैर्रौद्रैर्मत्तैश्च श्वापदैः  ॥ ५२.३६ ॥ डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः  । व्याधिभिश्च महाघोरैः पावकैश्च दुरासदैः  ॥ ५२.३७ ॥ महानलविमिश्रेण महाचण्डेन वायुना  । महापाषाणवर्षेण भिद्यमाना निराश्रयाः  ॥ ५२.३८ ॥ क्वचित्क्वचित्प्रतप्तेन दीप्यमाना व्रजन्ति हि  । महता व बाणवर्षेण भिद्यमानाः समन्ततः  ॥ ५२.३९ ॥ पतद्भिर्वज्रसङ्घातैरुल्कापातैश्च दारुणैः  । प्रदीप्ताङ्गारवर्षेण हन्यमाना व्रजन्ति हि  ॥ ५२.४० ॥ महाघोररवैर्घोरैर्वित्रस्यन्तो मुहुर्मुहुः  । निशितायुधवर्षेण पूर्यमाणाश्च सर्वशः  ॥ ५२.४१ ॥ महाक्षराम्बुधाराभिः सिच्यमाना मुहुर्मुहुः  । महाशीतेन रौद्रेण क्षुरधारादिभिस्तथा  ॥ ५२.४२ ॥ अन्यैर्बहुविधाकारैः शतशोऽथ सहस्रशः  । इत्थं च तप्तरौद्रेण मार्गेण विषमेण च  ॥ ५२.४३ ॥ अविश्रान्तेन महता ह्यविदूरेण भारत  । अविदूरेण कष्टेन सर्वदुःखाश्रयेण च  ॥ ५२.४४ ॥ नीयन्ते देहिनः सर्वे मूढाः पापपरायणाः  । यमदूतैर्महाघोरैर्यमाज्ञाकारिभिर्बलात् ॥ ५२.४५ ॥ एकाकिनः पराधीना मित्रबन्धुविवर्जिताः  । शोचन्तः स्वानि कर्माणि दह्यन्ते च मुहुर्मुहुः  ॥ ५२.४६ ॥ प्रेतभूतविमिश्राश्च शुष्ककण्ठोष्ठतालुकाः  । कृशाङ्गा भीतभीताश्च दह्यमाना हुताग्निना  ॥ ५२.४७ ॥ बद्धाः शृङ्खलया केचित्मज्जन्तः पापिनो भृशम्  । कृष्यन्ते दह्यमानास्तु यमदूतैर्बलोत्कटैः  ॥ ५२.४८ ॥ उरस्यधोमुखस्थाने तथैव खलु दुःखिताः  । केशपाशे विबद्धाश्च कृष्यन्ते पापिनस्तथा  ॥ ५२.४९ ॥ ललाटे चाशुगैर्बिद्ध्वा कृष्यन्ते देहिनः क्वचित् । उत्ताना दुष्टपन्थानं नीयन्ते पापकर्मणा  ॥ ५२.५० ॥ पार्श्वबाहुविबद्धाश्च जठरे परिपीडिताः  । ग्रीवापाशविकृष्याश्च केऽपि यान्ति सुदुःखिताः  ॥ ५२.५१ ॥ जिह्वाशङ्कुप्रदानेन समानीयकृकाटिकाः  । अर्द्धचन्द्रेण गृह्यन्ते क्षिप्यमाणा इतस्ततः  ॥ ५२.५२ ॥ शिश्ने च वृषणे चैव रज्ज्वा बद्धास्तथा परो  । विच्छिन्नहस्तपादाश्च छिन्नकर्णोष्ठनासिकाः  ॥ ५२.५३ ॥ विच्छिन्नशिश्नवृषणाश्छिन्नशीर्षाङ्गसंचयाः  । अङ्कुशैर्भिद्यमानास्तु खाद्यमानाः सरीसृपैः  ॥ ५२.५४ ॥ इतश्चेतश्च धावन्ति क्रन्दमाना निराश्रयाः  । मुद्गारैर्लोहदण्डैश्च हन्यमाना मुहुर्मुहुः  ॥ ५२.५५ ॥ कशाभिर्विविधाभिश्च घोराभिश्च समन्ततः  । भिन्दिपालैश्च तुद्यन्ते वमन्तः शोणितं मुहुः  ॥ ५२.५६ ॥ पात्यमानाश्च सलिले छायां वै प्रार्थयन्ति च  । दानहीनाः प्रयान्त्येवं प्रायश्चित्तकृतो नराः  ॥ ५२.५७ ॥ गृहीत्वा चैव पाथेयं सुखं याति यमालयम्  । एवं पथा निकृष्टेन प्राप्ता यमपुरं नराः  ॥ ५२.५८ ॥ प्राज्ञापितैस्तथा दूतैः प्रवेश्यन्ते यमाग्रतः  । तत्र ये शुभकर्माणस्तान् वै संस्मारयेद्यमः  ॥ ५२.५९ ॥ स्वागतासनदानेन पाद्यार्घेण प्रियेण च  । धन्या यूयं महात्मानात्मनो हितकारिणः  ॥ ५२.६० ॥ यैस्तु दिव्यसुखार्थं हि भवद्भिः सुकृतं कृतम्  । नर्मदातटमाश्रित्य पर्वतेऽमरकण्टके  ॥ ५२.६१ ॥ दानं दत्तं तपस्तप्तं हुतं चेष्टं विधानतः  । वाराणस्यां कुरुक्षेत्रे प्रयागे पुष्करे तथा  ॥ ५२.६२ ॥ गयायां नैमिषारण्ये गङ्गासागरसङ्गमे  । केदारे भरैवे चापि प्रभासे शशिभूषणे  ॥ ५२.६३ ॥ महाकालवने रम्ये श्रीशैले त्रिपुरान्तके  । त्रैयम्बके धौतपापे नीलकण्ठे तथैव च  ॥ ५२.६४ ॥ गङ्गाद्वारे हिमद्वारे तथा कालञ्जरे गिरौ  । एतेष्वन्येषु तीर्थेषु क्षेत्रेषु च यथाक्रमम्  ॥ ५२.६५ ॥ लब्धं जन्मफलं चैव भवद्भिर्नात्र संशयः  । इदं विमानमारुह्य दिव्यस्त्रीभोगभूषितम्  ॥ ५२.६६ ॥ संगच्छध्वं शिवं स्वर्गं सर्वकामसमन्वितम्  । तत्र भुक्त्वा महाभोगाननन्तान् पुण्यसंख्यया  ॥ ५२.६७ ॥ यत्किंचिदन्यदशुभं स्वल्पं तदपि भोक्ष्यथ  । आख्यातं तु मया तावत्कल्पगातीरवासिनः  ॥ ५२.६८ ॥ आरोहन्ति विमानानि सर्वेषामुपरि स्थिताः  । सर्वतीर्थेषु संख्यास्ति ह्युक्तं ब्रह्मादिभिः पुरा  ॥ ५२.६९ ॥ तत्र यद्दीयते दानं तेन स्वर्गे महीयते  । म्रियते तत्र यः कश्चिद्व्रतेनानशनेन च  ॥ ५२.७० ॥ दिव्ययानं समाश्रित्य स प्रयाति शिवालयम्  । एतत्ते कथितं राजन् कल्पगापुण्यमुत्तमम्  ॥ ५२.७१ ॥ पश्यन्ति पुण्यकर्माणो यमं मित्रमिवात्मनः  । ये पुनः क्रूरकर्माणस्ते पश्यन्ति भयानकम्  ॥ ५२.७२ ॥ दंष्ट्रा करालवदनं भ्रुकुटीकुटिलेक्षणम्  । ऊर्द्ध्वकेशं महाश्मश्रुं स्फुरदोष्ठाधरोत्तरम्  ॥ ५२.७३ ॥ अष्टादशभुजं क्रूरं नीलाञ्जनचयोपमम्  । सर्वायुधोह्यतकरं गर्जन्तं दण्डपाणिनम्  ॥ ५२.७४ ॥ महामहिषमारूढं तप्ताग्निसमलोचनम्  । रक्तमाल्याम्बरधरं महामेरुमिवोत्थितम्  ॥ ५२.७५ ॥ प्रलयाम्बुदनिर्घोषं पिबन्तमिव वारिधीन्  । ग्रसन्तमिव त्रैलोक्यमुद्गिरतमिवानलम्  ॥ ५२.७६ ॥ मृत्युस्तस्य समीपस्थः कालानलसमप्रभः  । कालश्चाञ्जनसंकाशः कृतान्तश्च भयानकः  ॥ ५२.७७ ॥ विविधा व्याधयस्तीक्ष्णा नानारूपा भयानकाः  । शक्तिशूलाङ्कुशधराः पाशचक्रासिपाणयः  ॥ ५२.७८ ॥ वज्रदंष्ट्राधरा रौद्राः क्रूराश्चाञ्जनसन्निभाः  । सर्वायुधोद्यतकरा यमदूताश्च घातकाः  ॥ ५२.७९ ॥ एवं विधं यमं तत्र पश्यन्ति पापचारिणः  । निर्भयो याति चात्यर्थं यमो वा पापकारिणम्  ॥ ५२.८० ॥ चित्रगुप्तश्च भगवान् धर्मं तेषां प्रबोधयन्  । भो भो दुष्कृतकर्माणः परद्रव्यापहारकाः  ॥ ५२.८१ ॥ गार्जिता रूपवीर्येण परदारोपमर्दकाः  । यस्तु यत्कुरुते कर्म तेन तद्भुज्यते पुनः  ॥ ५२.८२ ॥ तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम्  । किमर्थं परितप्यध्वं पीड्यमानाः स्वकर्मभिः  ॥ ५२.८३ ॥ भुज्यन्ते स्वानि कर्माणि नास्ति दोषोऽत्र कस्यचित् । एते च पृथिवीपालाः संप्राप्ताश्च महीपते  ॥ ५२.८४ ॥ स्वकीयैः कर्मभिर्घोरैर्दुष्प्रज्ञाबलगर्विताः  । भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः  ॥ ५२.८५ ॥ स्वल्पकालस्य राज्यस्य किं वै तद्दुष्कृतं कृतम्  । भवद्भी राज्यलोभेन मोहेनान्यायवृत्तिभिः  ॥ ५२.८६ ॥ यद्गृहीतं फलं तस्य यूयं भुङ्ग्ध्वं यथातथम्  । कुत्र राज्यं कलत्रं वा यदर्थमशुभं कृतम्  ॥ ५२.८७ ॥ तत्सर्वस्वं परित्यज्य यूयमेकाकिनस्तथा  । त्वद्बान्धवा न पश्यन्ति येन विध्वंसिताः प्रजाः  ॥ ५२.८८ ॥ यमदूतैः पात्यमाना अधुना कीदृशं भवेत् । एवं बहुविधैर्वाक्यैरुपलब्धा यमेन ते  ॥ ५२.८९ ॥ शोचन्ति स्वानि कर्माणि तूष्णीं भूताश्च पार्थिव  । इति वाक्यैः समादिश्य नृपांस्तान् धर्मराट्ततः  ॥ ५२.९० ॥ तेषां पापविशुद्ध्यर्थं यमो दूतानथाब्रवीत् । भो भोश्चण्ड महाचण्ड गृहीत्वा नृपतीनिमान्  ॥ ५२.९१ ॥ विशोधयध्वं पापेभ्यः क्रमेण नरकाग्निना  । ततः शीघ्रं समास्थाय नृपान् संगृह्य पादयोः  ॥ ५२.९२ ॥ भ्रामयित्वा तु वेगेन चिक्षिपुर्यमकिङ्कराः  । सर्वे वेगेन महता सुप्रतप्ते महीतले  ॥ ५२.९३ ॥ आस्फालयन्ति महति चाश्मसारमये द्रुमे  । ततस्ते सर्व एवाशु प्रहारैर्जर्जरीकृताः  ॥ ५२.९४ ॥ विसंज्ञाश्च तदा सन्ति निश्चेष्टाश्च युधिष्ठिर  । ततस्ते वायुना स्पृष्टाः शनैस्तु जीविताः पुनः  ॥ ५२.९५ ॥ तानानीय विशुद्ध्यर्थं क्षिपन्ति नरकार्णवे  । अष्टाविंशतिरेवाद्यास्तीव्रानरककोटयः  ॥ ५२.९६ ॥ सप्तमस्य तलस्यान्ते घोरे तमसि संस्थिताः  । अतिघोरा च रौद्रा च तथा घोरतमा स्थिता  ॥ ५२.९७ ॥ अत्यन्तदुःखजननी घोररूपा च पञ्चमी  । षष्ठी तरणताराख्या सप्तमी च भयानका  ॥ ५२.९८ ॥ अष्टमी कालरात्रिश्च नवमी च घटोत्कटा  । दशमी चैव चण्डा च महाचण्डा ततोऽप्यधः  ॥ ५२.९९ ॥ चण्डकोलाहला चैव प्रचण्डा च पराग्निका  । जघन्या ह्यवरा लोमा भीषणी चैव नायिका  ॥ ५२.१०० ॥ कराला विकराला च वज्रविंशतिराश्रिता  । अस्ता च पञ्चकोणा च सुदीर्घा परिवर्तुला  ॥ ५२.१०१ ॥ सप्तभौमाष्टभौमा च दीर्घमायेतिहापरा  । इति ता नामतः प्रोक्ता घोरा नरककोटयः  ॥ ५२.१०२ ॥ अष्टाविंशतिरेतास्तु भूतानां मानतः स्मृताः  । तासां क्रमेण विज्ञेयाः पञ्चपञ्चैव नायका  ॥ ५२.१०३ ॥ प्रत्येकं सर्वकोटीनां नामतस्तु विशाम्पते  । रौरवः प्रथमस्तेषां रुदन्ति यत्र देहिनः  ॥ ५२.१०४ ॥ महारौरवपीडाभिर्महान्तोऽपि रुदन्ति हि  । तमः शीतं तथा चोष्णं पञ्चैते नायकाः स्मृताः  ॥ ५२.१०५ ॥ अघोरः प्रथमस्तीक्ष्णः पद्मः संजीवनः शठः  । महामायो विलोमश्च कण्टकः कटकः स्मृतः  ॥ ५२.१०६ ॥ तीव्रो वामः करालश्च किङ्करालः प्रकम्पनः  । महाचक्रः सुपद्मश्च कालसूत्रः प्रगर्जनः  ॥ ५२.१०७ ॥ सूचीमुखः सुनेमिश्च खादकः सुप्रपीडितः  । कुम्भीपाकः सुपाकश्च क्रकचश्च सुदारुणः  ॥ ५२.१०८ ॥ अङ्गाररात्रिः पचनः असृक्पूयभवस्तथा  । सुतीक्ष्णाः शण्डशकुनी महासंवर्तकः क्रतुः  ॥ ५२.१०९ ॥ तप्तजन्तुः पङ्कलेषः पूतिमान् च ह्रदस्त्रपुः  । उच्छ्वासश्च निरुच्छ्वासः सुदीर्घः क्रूरशाल्मली  ॥ ५२.११० ॥ उष्ट्रितस्तु महानादः प्रवाहः सुप्रवाहनः  । वृषाश्रयो वृषाश्वश्च सिंहव्याघ्रगजाननाः  ॥ ५२.१११ ॥ श्वशूकराजमहिषमेषमूषखराननाः  । ग्राहकुम्भीरनक्रास्या महाघोरा भयानकाः  ॥ ५२.११२ ॥ सर्वभक्षाः स्वभक्षाश्च सर्वकर्माऽश्ववायसाः  । गृध्रोलूक उलूकश्च शार्दूलकपिकच्छुराः  ॥ ५२.११३ ॥ गण्डकः पूतिवक्त्रश्च रक्तास्यः पूतिमूत्रिकः  । कणधूम्रस्तुषाराग्निः कृमिमान्निरयस्तथा  ॥ ५२.११४ ॥ आतोद्यश्च प्रतोद्यश्च रुधिरोद्यश्च भोजनम्  । कालात्मगोऽनुभक्षश्च सर्वभक्षः सुदारुणः  ॥ ५२.११५ ॥ कर्कटस्तु विशालश्च विकटः कटपूतनः  । अम्बरीषः कटाहश्च कष्टा वैतरणी नदी  ॥ ५२.११६ ॥ सुतप्तो लोहशङ्कुश्च एकपादोऽश्रुपूरणः  । असिपत्रवनं घोरमस्थिलिङ्गं प्रतिष्ठितम्  ॥ ५२.११७ ॥ तिलातसीक्षुयन्त्राणि कूटपापप्रमर्दनाः  । महाचुल्ली विचुल्ली च तप्तलोहमयी शिला  ॥ ५२.११८ ॥ पर्वतः क्षुरधाराख्यो मयो यमलपर्वतः  । सूचीविष्ठान्धकूपाश्च पतनः पातनस्तथा  ॥ ५२.११९ ॥ मुशली वृषली चैवाशिवा सङ्कटला तथा  । तालपत्रासिगहनं महामोहक एव च  ॥ ५२.१२० ॥ संमोहनोऽस्थिभङ्गश्च तप्ताचलमयोऽगुणः  । बहुदुःखो महादुःखः कश्मलो यमलस्तथा  ॥ ५२.१२१ ॥ हालाहलो विरूपश्च श्वरूपश्च्युतमानसः  । एकपादस्त्रिपादश्च तीव्रश्च विदितस्ततः  ॥ ५२.१२२ ॥ अष्टाविंशतिरित्येते क्रमशः पञ्चकाः स्मृताः  ॥ ५२.१२३ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे नरकवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥     अध्याय ५३   मार्कण्डेय उवाच - कोटी नामनुरूपाश्च पञ्चपञ्चैव नायकाः  । रौरवाद्यं मरीच्यन्तं नरकानां शतं स्मृतम्  ॥ ५३.१ ॥ चत्वारिंशत्समधिकं महानरकमण्डलम्  । एकक्रमात्प्रभुज्यन्ते नरैः कर्मानुरूपतः  ॥ ५३.२ ॥ कामनाभिर्विरूपाभिरकर्मप्रचयाद्द्रुतम्  । सुगूढया ततो ध्वान्ते तप्तशृङ्खलया नराः  ॥ ५३.३ ॥ महावृक्षस्य शाखायां लम्ब्यन्ते यमकिङ्करैः  । ततस्तान् सर्वतश्चैव दोलयन्ति हि किङ्कराः  ॥ ५३.४ ॥ दोलिताश्चातिवेगेन निःसंज्ञां यान्ति पापिनः  । अन्तरिक्षे स्थितानां च लोहभारशतं तदा  ॥ ५३.५ ॥ पादयोर्बध्यते तेषां यमदूतैर्बलोत्कटैः  । तेन भारेण महता भृशं सन्तापिता नराः  ॥ ५३.६ ॥ ध्यायन्ति स्वानि कर्माणि तूष्णीं तिष्ठन्ति निश्चलाः  । ततः क्रमादग्निवर्णैर्लोहदण्डैः सकण्टकैः  ॥ ५३.७ ॥ निहन्यन्ते प्रयत्नेन यमदूतैश्च मस्तके  । विष्ठापूर्णे ततः कूपे कृमीणां निलये ततः  ॥ ५३.८ ॥ समन्तात्किङ्करैर्घोरैः पच्यन्ते पापकारिणः  । ततः क्षारेण नीरेण वह्णावपि विशेषतः  ॥ ५३.९ ॥ वार्ताकवत्प्रपच्यन्ते तप्ते लोहकटाहके  । अमेध्यकूपे प्रक्षिप्य जलजन्तु समाकुले  ॥ ५३.१० ॥ मेदोसृक्पूयपूर्णायां वाप्यां क्षिप्तास्तु ते ततः  । भक्षन्ते कृमिभिस्तीक्ष्णैर्लोहतुण्डैश्च वायसैः  ॥ ५३.११ ॥ पच्यन्ते मांसवच्चापि प्रदीप्ताङ्गारराशिषु  । प्रोताः शूलेषु तीक्ष्णेषु नराः पापसमन्विताः  ॥ ५३.१२ ॥ पच्यन्ते पापिनस्ते वै यमदूतैरनेकधा  । तैलपूर्णकटाहेषु सुतप्तेषु ततः पुनः  ॥ ५३.१३ ॥ तेषां चोत्पाट्यते जिह्वा असत्या प्रियवादिनाम्  । सुदृढेन सुतप्तेन प्रपीड्योरसि पादतः  ॥ ५३.१४ ॥ मिथ्यागमप्रयुक्तस्य द्विजस्यापि तथैवच  । यज्ञार्थकोशविस्तीर्णं भल्लैस्तीक्ष्णैः प्रतोद्यते  ॥ ५३.१५ ॥ निर्भत्सयन्ति ये मूढा मातरं पितरं तेषां  । तेषां वक्त्रं बालुकाभिर्मुहुरापूर्य सिच्यते  ॥ ५३.१६ ॥ ततः क्षारेण दीप्तेन पयसा तु पुनः पुनः  । द्रुतं सम्पूर्यतेऽत्यर्थं तप्ततैलेन तन्मुखम्  ॥ ५३.१७ ॥ विष्ठाभिः कृमिपूर्णाभिः श्वानवच्चरणैर्भटैः  । परिपीड्य विषाणेन प्रविष्टा लोहशाल्मलीम्  ॥ ५३.१८ ॥ हन्यन्ते पृष्ठदेहेषु पुनर्भीमैर्महाबलैः  । दन्तुरेणातिकुण्ठेन क्रकचेन बलीयसा  ॥ ५३.१९ ॥ शिरः प्रभृति पाट्यन्ते घोरैः कर्मभिरात्मजैः  । खादयन्ति स्वमांसानि पाययन्ति स्वशोणितम्  ॥ ५३.२० ॥ अन्नं पानं न दत्तं यैर्मूढैर्नाप्यनुमोदितम्  । इक्षुवत्ते प्रपीड्यन्ते जर्जरीकृत्य मुद्गरैः  ॥ ५३.२१ ॥ असितालवने घोरे छिद्यन्ते खण्डखण्डशः  । सूचीभिर्भिन्नसर्वाङ्गास्ततः शूले प्ररोपिताः  ॥ ५३.२२ ॥ चाचल्यमानाः कृष्यन्ते न म्रियन्ते तथापि च  । देहादुत्पाट्यते मांसं तेषामस्थीनि मुद्गरैः  ॥ ५३.२३ ॥ बहुशः कृष्यते तूर्णं यमदूतैर्बलोत्कटैः  । तेऽनुच्छ्वासेनानुछ्वासास्तिष्ठन्ति नरके चिरम्  ॥ ५३.२४ ॥ उच्छ्वासे च सदोच्छ्वासा बालुकावदनावृताः  । रौरवेषु तु दन्ते वै पीड्यन्ते विविधैश्चरैः  ॥ ५३.२५ ॥ महारौरवपीडाभिर्महान्तोऽपि रुदन्ति हि  । उपस्थास्ये गुदे पार्श्वे पादे चोरसि मस्तके  ॥ ५३.२६ ॥ निहन्यन्ते भटैस्तीक्ष्णैः सुतप्तैर्लोहमुद्गरैः  । निन्दन्ति ये स्वरूपेण परदारान् हसन्ति च  ॥ ५३.२७ ॥ आलिङ्गन्ति पतीनन्यान्न विन्दन्ति स्वकान् स्त्रियः  । किमु धावसि वेगेन न स्मरेरतिशाश्वतीम्  ॥ ५३.२८ ॥ वञ्चितश्च त्वया भर्ता पापान्धश्च यथा सुखम्  । लोहकुम्भे विनिक्षिप्ताः चिताश्च शनैः शनैः  ॥ ५३.२९ ॥ समृद्धाग्नौ प्रपाच्यन्ते प्रवेश्यन्ते शिलासु च  । क्षिप्यन्ते चान्धकूपेषु दश्यन्तेऽजगरैर्भृशम्  ॥ ५३.३० ॥ ये निन्दन्ति महात्मानमाचार्यं धर्मर्दर्शिनम्  । शिवभक्तं च विप्रं च शिवधर्मं च शाश्वतम्  ॥ ५३.३१ ॥ तेषामुरसि कण्ठे च जिह्वायां देहसन्धिषु  । कीलकैरोष्ठपुटके कील्यन्ते यमकिङ्करैः  ॥ ५३.३२ ॥ एवमादिमहाघोरा यातनाः पापकर्मिणाम्  । एकैक नरके ज्ञेयाः शतशोऽथ सहस्रशः  ॥ ५३.३३ ॥ यातना गहना राजन् सर्वेषां पापकर्मिणाम्  । इत्येव यातनानन्ताः सर्वेषु नरकेषु च  ॥ ५३.३४ ॥ कस्ता वर्षशतेनापि वक्तुं शक्नोति मानवः  । इत्येवं विविधैर्घोरैः पात्यमानाः स्वकर्मभिः  ॥ ५३.३५ ॥ क्रमात्सर्वेषु पच्यन्ते नरकेषु न संशयः  । महापातकिनश्चापि सर्वेषु नरकेषु च  ॥ ५३.३६ ॥ आचन्द्रतारकं यावत्पीड्यन्ते विविधैश्चरैः  । तथा पातकिनः सर्वे निरयेष्वेषु सर्वदा  ॥ ५३.३७ ॥ चतुर्दिक्षु सुपच्यन्ते नरकेषु न संशयः  । उपपातकिनश्चापि तदर्द्धं यान्ति मानवाः  ॥ ५३.३८ ॥ मृत्युर्न ज्ञायते तात कदा कस्य भविष्यति  । प्राप्ते चाकस्मिके मृत्यौ वर्षं विन्दति को नरः  ॥ ५३.३९ ॥ परित्यज्य यतः सर्वमेकाकी यास्यसि ध्रुवम्  । तस्मात्सर्वप्रयत्नेन सत्यधर्मपरो भव  ॥ ५३.४० ॥ एतत्ते सर्वमाख्यातं नरकाणा तु लक्षणम्  ॥ ५३.४१ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे नरकायातनानुवर्णनो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥     अध्याय ५४   युधिष्ठिर उवाच - तीर्यते केन धर्मेण संसाराब्धिः सुदुस्तरः  ।   मार्कण्डेय उवाच - तेन निर्भर्त्सितैः पापैः कथ्यमानां कथां शृणु  ॥ ५४.१ ॥ रक्तो मूढश्च लोकोऽयमकार्ये संप्रवर्तते  । न चात्मानं विजानाति न परं न च दैवतम्  ॥ ५४.२ ॥ न शृणोति परं श्रेयः सति चक्षुषि नेक्षते  । समे पथि शनैर्गच्छन् प्लवते स्म पदे पदे  ॥ ५४.३ ॥ एवमुक्तो धर्मराजः संक्षेपात्पापदेहिनाम्  । विस्तरेण यदा चख्यौ तेषां तच्छृणु साम्प्रतम्  ॥ ५४.४ ॥   यम उवाच - मया मुक्तो न जानाति बोध्यमानो बुधैरपि  । संसारे क्लिश्यते नाना रागलोभवशात्नरः  ॥ ५४.५ ॥ गर्भपातेन भावेन शास्त्रमुक्तं न बुध्यते  । नरैर्न श्रूयते कर्म स्वर्गमोक्षप्रसाधकम्  ॥ ५४.६ ॥ सन्तप्यति शिवध्याने सर्वकामार्थसाधने  । नरकादात्मनः श्रेयो यदत्र महदद्भुतम्  ॥ ५४.७ ॥ प्रेतभूता नराः सर्वे यमलोकं समागताः  । आख्यानं कथयिष्यामि यथोद्दिष्टं पुरातनम्  ॥ ५४.८ ॥ सूर्येण कथितं त्वासीन्नर्मदाख्यानमुत्तमम्  । देवतानां पितॄणां च मम पित्रानुकम्पया  ॥ ५४.९ ॥ सपादलक्षमधिकं ब्रह्मणा कथितं रवेः  । तत्र श्रुतं मया कृत्स्नं ब्रह्मणा तु शिवाच्छ्रुतम्  ॥ ५४.१० ॥ शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य तु  । जम्बूद्वीपं समासाद्य मानुषीं योनिमाश्रितः  ॥ ५४.११ ॥ नाश्रयेन्नर्मदां देवीं सप्तकल्पवहां तु यः  । स्नानावगाहनात्पानात्तथा दानक्रियादिभिः  ॥ ५४.१२ ॥ लोकेऽस्मिन् गतिदा कान्या पापोपहतचेतसाम्  । ये ध्यायन्ति महादेवीं नर्मदां पापहारिणीम्  ॥ ५४.१३ ॥ अघानि तेषां नश्यन्ति तमः सूर्योदये यथा  । नर्मदां संस्मरेद्यस्तु कीर्तयेद्यस्तु वा गिरा  ॥ ५४.१४ ॥ परलोकं समायातो यमदूतैर्न बाध्यते  । नर्मदां कीर्तयेद्यस्तु पापकर्मा नराधमः  ॥ ५४.१५ ॥ नरकान् समयोद्दिष्टान्न च क्रामति कर्हिचित् । गङ्गाद्याः सरितस्तत्र तीर्थकोटिरनेकधा  ॥ ५४.१६ ॥ रेवातेजः प्रतापेन शुद्धिं गच्छन्ति तत्क्षणात् । नरकस्थः स्मरेद्यस्तु मेकलां तु हरं हरिम्  ॥ ५४.१७ ॥ मुच्यते यमदूतैः स तत्क्षणान्नात्र संशयः  । यदि तिष्ठति वैदूर्यपर्वतेऽमरकण्टके  ॥ ५४.१८ ॥ ओंकारः परमेशानो भुक्तिमुक्तिफलप्रदः  । किमर्थं त्विह शोचन्ति पापोपहतचेतसः  ॥ ५४.१९ ॥ सिद्धेश्वरं सिद्धलिङ्गं लोकानुग्रहकारकम्  । यज्ञेश्वरं च मध्ये तु तत्रैव शशिभूषणम्  ॥ ५४.२० ॥ नर्मदा दक्षिणे भागे लिङ्गं चैव महेश्वरम्  । चतुर्थं कपिलेशं च शिवक्षेत्रं विदुर्बुधाः  ॥ ५४.२१ ॥ येऽर्चयन्ति सदा भक्त्या पुष्पधूपार्तितर्पणैः  । शिवलोकं तु ते यान्ति नरकान्नात्र संशयः  ॥ ५४.२२ ॥ एतत्ते सर्वमाख्यातं यथा पृष्टं त्वयानघ  । पापिष्ठान्नॄनधर्मस्थान् कथयामास भारत (?)  ॥ ५४.२३ ॥ [स्तेह्त्सो दोर्त्] गोदानं हेमदानं च तिलदानं तथैव च  । अन्नदानं पयोदानं सर्वोपस्करमेव च  ॥ ५४.२४ ॥ प्रासादारामदानं च ये कुर्वन्ति नरोत्तमाः  । यमलोकं न ते यान्ति नरकं घोररूपिणम्  ॥ ५४.२५ ॥ मुच्यन्ते सर्वपापेभ्यः शिवस्य वचनं यथा  । सन्मानं चापमानेन वियोगेनेष्टसङ्गमम्  ॥ ५४.२६ ॥ यौवनं जरया ग्रस्तं कष्टात्सौख्यमुपद्रुतम्  । वलिभिः पलितैश्चापि जर्जरीकृतविग्रहः  ॥ ५४.२७ ॥ किं करोति नरः प्राज्ञो जरया जर्जरीकृतः  । स्त्रीपुंसोर्यौवनं रूपं यदन्योऽन्यं प्रियंकरम्  ॥ ५४.२८ ॥ तदेव जरया ग्रस्तमुभयोरपि न प्रियम्  । अपूर्ववत्तथात्मानं शैथिल्येन समन्वितम्  ॥ ५४.२९ ॥ यः पश्यन्न विरज्येत कोऽन्यस्तस्मादचेतनः  । जराभिभूतः पुरुषः पत्नीपुत्रादिबान्धवैः  ॥ ५४.३० ॥ अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते  । धर्ममर्थं च कामं च मोक्षं न जरया युतः  ॥ ५४.३१ ॥ शक्तः साधयितुं तस्मात्पुरा धर्मं समाचरेत् । वातपित्तकफादीनां वैषम्यं च युधिष्ठिर  ॥ ५४.३२ ॥ वातादीनां समूहश्च देहजः परिकीर्तितः  । तस्माद्व्याधिपरं ज्ञेयं शरीरमिदमात्मनः  ॥ ५४.३३ ॥ वातोत्पत्त्यतिरेकेण बाधितो वै ज्वरेण च  । रोगैर्नानाविधिभवैर्बहुदुःखान्यनेकधा  ॥ ५४.३४ ॥ तानि च स्वात्मवेद्यानि किमन्यत्कथयाम्यहम्  । एकोत्तरं मृत्युशतमस्मिन् देहे प्रतिष्ठितम्  ॥ ५४.३५ ॥ अत्रैकं कालरूपं च शेषास्त्वागन्तवः स्मृताः  । ये त्विहागन्तवः प्रोक्तास्ते प्रशाम्यन्ति भैषजैः  ॥ ५४.३६ ॥ जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति  । अपमृत्युश्च सर्वस्य विषमद्यादिसम्भवः  ॥ ५४.३७ ॥ न चातिपुरुषस्तस्मादपमृत्योर्बभेति वै  । विविधा व्याधयः कष्टाः सवैद्याः प्राणिनस्तथा  ॥ ५४.३८ ॥ विषाणि त्वभिचाराश्च मृत्योर्द्वाराणि देहिनाम्  । पीडितं रोगसर्पाद्यैरपि धन्वन्तरिः स्वयम्  ॥ ५४.३९ ॥ स्वस्थं कर्तुं न शक्नोति कालप्राप्तं हि देहिनम्  । नैषधं न तपो दानं न मित्राणि न बान्धवाः  ॥ ५४.४० ॥ परित्रातुं नो समर्थाः कालेन परिपीडितम्  । नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमो रिपुः  ॥ ५४.४१ ॥ नास्ति मृत्युसमः कालः सर्वेषामेव देहिनाम्  । सद्भार्या पुत्रमित्राणि राज्यैश्वर्यसुखानि च  ॥ ५४.४२ ॥ मृत्युश्छिनत्ति सर्वाणि विविधान्यपि भारत  । इदं ते कथितं राजञ्ज्ञातिसंसारदुस्तरम्  ॥ ५४.४३ ॥ परिणाम इति ज्ञात्वा सर्वङ्कालस्य भोजनम्  । तस्मात्सर्वप्रयत्नेन संसेव्या सप्तकल्पगा  ॥ ५४.४४ ॥ सर्वदुःखापहा नित्यं सर्वशोकविनाशिनी  । यो यान् कामयते कामांस्तांस्तान् देवी प्रयच्छति  ॥ ५४.४५ ॥ इदं ज्ञानमिदं ध्यानं पाण्डित्यं वेद वेदनम्  । निवासः सर्वभूतानां सेव्यते सप्तकल्पगा  ॥ ५४.४६ ॥ यज्ञो दानं तपः सत्यं स्वाध्यायः पितृतर्पणम्  । सफलं लभते तेषां यो रेवाम्बु निषेवते  ॥ ५४.४७ ॥ ब्रह्मकूर्चसहस्राणि सोमपानायुतं तथा  । नर्मदातोयपानस्य कलां नार्हन्ति षोडशीम्  ॥ ५४.४८ ॥ संयुक्तोऽपि महापापैर्नानाजन्मकृतैरपि  । ओंकारदक्षिणे घोरं मुच्यते तत्क्षणाज्जपन्  ॥ ५४.४९ ॥ गोदानान्न परं दानं त्रिषु लोकेषु विश्रुतम्  । नर्मदापयसि स्नात्वा यो दद्याद्गां द्विजन्मने  ॥ ५४.५० ॥ संख्यां कर्तुं यथावच्च न देवैरपि शक्यते  ॥ ५४.५१ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे कर्मगतियमवाक्यं नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥     अध्याय ५५   युधिष्ठिर उवाच - धेनुः कतिविधा प्रोक्ता कस्मिन् काले च दीयते  । सर्वोपस्करसंयुक्ता त्वत्त इच्छामि वेदितुम्  ॥ ५५.१ ॥   मार्कण्डेय उवाच - शृणु राजन्महाबाहो कथ्यमानं निबोध मे  । कथयामि तवाख्यानमादिकल्पे कृते युगे  ॥ ५५.२ ॥ चक्रवर्ती शशाङ्कोऽभूत्सर्वधर्मभृतां वरः  । न च वर्णयितुं शक्यः सत्यधर्मव्रते स्थितः  ॥ ५५.३ ॥ बुभुजे स महीमेतामेकच्छत्रां समाहितः  । नवखण्डां सप्तद्वीपा यथा शक्रोऽमरावतीम्  ॥ ५५.४ ॥ हरिश्चन्द्रस्य तस्यापि संवादश्चक्रवर्तिनः  । हरिश्चन्द्रः कुरुक्षेत्रे गवामयुतमुत्तमम्  ॥ ५५.५ ॥ हेमभारमलङ्कारसर्वरत्नविभूषितम्  । ब्रह्मर्षिर्मुद्गलो नाम स्वयं ब्रह्म प्रतिष्ठितः  ॥ ५५.६ ॥ मुद्गलाश्च द्विजाः सर्वे सत्यधर्मपरायणाः  । शतमष्टोत्तरं साग्रं ब्राह्मणा ब्रह्मवादिनः  ॥ ५५.७ ॥ हरिश्चन्द्रो ददौ तेभ्यो राहुसूर्यसमागमे  । द्विजान् सम्पूज्य विधिच्छ्रद्धया परया युतः  ॥ ५५.८ ॥ अर्चयित्वा महेशानं स्थानं परमसिद्धिदम्  । चक्रपाणिं हृषीकेशं मुदा परमया युतः  ॥ ५५.९ ॥ सरस्वत्यां नृपश्रेष्ठ तिलदर्भान्वितस्य तु  । दानस्यास्य प्रभावेण लोकास्तेनाखिला जिताः  ॥ ५५.१० ॥ अन्तरिक्षे पुरी प्राप्ता सर्वलोकमनोहरा  । हरिश्चन्द्रपुरी ख्याता साऽस्मिल्लोके चराचरे  ॥ ५५.११ ॥ सत्यदानसर्वत्यागैरित्यादिभिरलंकृतः  । हरिश्चन्द्रसमो राजा न भूतो न भविष्यति  ॥ ५५.१२ ॥ एवं गाथा पुरा गीता शक्राद्यैः सुरसत्तमैः  । शशाङ्कोऽप्यकरोत्सर्वं नर्मदातीरमाश्रितः  ॥ ५५.१३ ॥ दानं यज्ञ तपः सत्यं पर्वतेऽमरकण्टके  । ददौ चार्धप्रसूतां ब्राह्मणाय महात्मने  ॥ ५५.१४ ॥ दानस्यास्य प्रभावेण हरिश्चन्द्राधिकोऽभवत् । अनेकभाविकं पापं दग्ध्वा तूलौघवच्छिखी  ॥ ५५.१५ ॥ यावद्वत्सस्य पादौ द्वौ मुखं योनौ प्रदृश्यते  । तावद्गौः पृथिवी ज्ञेया सशैलवनकानना  ॥ ५५.१६ ॥ स्वर्णशृङ्गी रौप्यखुरी सवत्सा कांस्यदोहना  । नर्मदास्नानयुक्ता तु सकुशा तिलसंयुता  ॥ ५५.१७ ॥ ओंकारामरयोर्मध्ये कोटितीर्थे नराधिपः  । एताः सहस्रसख्याता ब्राह्मणेभ्यो न्यवेदयत् ॥ ५५.१८ ॥ एतस्मिन्नन्तरे नेदुर्देवदुन्दुभयो दिवि  । तत्क्षणाद्यानमारूढो ज्वलन्मणिगणैरिव  ॥ ५५.१९ ॥ स्तूयमानः समीपस्थैरसंख्यातैर्विमानिभिः  । धृतस्वर्णातपत्रस्तु वीज्यमानस्तु चामरैः  ॥ ५५.२० ॥ योजनानां सहस्रेण हरिश्चन्द्रोऽप्यधः स्थितः  । तद्दृष्ट्वा तादृशं कर्म शशाङ्कस्य विशाम्पतेः  ॥ ५५.२१ ॥ स विनिन्द्य कुरुक्षेत्रं विस्मयाविष्टचेतनः  । महानद्यां शशाङ्केन राहुसोमसमागमे  ॥ ५५.२२ ॥ दत्तं दानं न सामान्यं भवेदिति समासतः  । विषण्णवदनो भूत्वा हरिश्चन्द्रो नृपोत्तमः  ॥ ५५.२३ ॥ ब्रह्मलोकं गतः क्षिप्रं यत्र लोकेश्वरः प्रभुः  । अभिवाद्य यथा न्यायं पप्रच्छ स पितामहम्  ॥ ५५.२४ ॥ दानेन निर्जिता देवाः शशाङ्केन महात्मना  । किं च पुण्यमिदं ब्रह्मन् कुरुक्षेत्राद्विशिष्यते  ॥ ५५.२५ ॥ अमरेश्वरतीर्थं तु नाम रेवासमुद्भवम्  । केनापि न समं भूतमुपर्युपरि दीप्यते  ॥ ५५.२६ ॥ इति श्रुत्वा वचस्तस्य हरिश्चन्द्रस्य धीमतः  । उवाच वचनं ब्रह्मा हरिश्चन्द्रं नृपोत्तमम्  ॥ ५५.२७ ॥ विषादं त्यज राजेन्द्र गहना कर्मणां गतिः  । शशाङ्कसदृशो राजा न दृष्टो न श्रुतो मया  ॥ ५५.२८ ॥ एवं वक्तुं न योग्योऽहं न देवापि सवासवाः  । अनेकानि सहस्राणि पुरा वै चक्रवर्तिना  ॥ ५५.२९ ॥ इष्टानि च विधानेन पर्वतेऽमरकण्टके  । राहुसूर्यसमायोगे तीर्थलक्षाणि भारत  ॥ ५५.३० ॥ सरस्वतीं कुरुक्षेत्रं पुष्करं नैमिषं तथा  । तीर्थान्येतानि चान्यानि स्नानं कर्तुं समाययुः  ॥ ५५.३१ ॥ मेकलायां हरिश्चन्द्र कोटितीर्थे नराधिप  । तीर्थानां त्यज राजेन्द्र साम्यं मेकलया सह  ॥ ५५.३२ ॥ वाराणस्या कुरुक्षेत्रं तोलितं च मया पुरा  । तीर्थानि न समं यान्ति तीर्थस्यास्य प्रभावतः  ॥ ५५.३३ ॥ ख्यातमात्रं कुरुक्षेत्रं लोकयात्राप्रवर्तकम्  । पुराणं न श्रुतं यैस्तु मिथ्याज्ञानसमन्वितैः  ॥ ५५.३४ ॥ सेव्यतां कल्पगा देवी यदीच्छेत्परमं पदम्  । नमस्कृत्य विधातारमयोध्याधिपतिस्तदा  ॥ ५५.३५ ॥ मुदा परमया युक्तः स ययावमरेश्वरम्  । एतत्सर्वं समाख्यातं यथावत्तव सुव्रत  ॥ ५५.३६ ॥ यः शृणोति नरो राजन् गोसहस्रफलं लभेत् ॥ ५५.३७ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे गोदानमहिमानुवर्णनो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥     अध्याय ५६   मार्कण्डेय उवाच - माहिष्मत्याः पश्चिमे वै तीर्थं पापहरं परम्  । अशोकवनिका नाम सर्वशोकविनाशनम्  ॥ ५६.१ ॥ स्नात्वा तत्रार्चयेद्गौरीं यथा विभवविस्तरैः  । मातङ्गस्याश्रम तद्वत्सिद्धगन्धर्वसेवितम्  ॥ ५६.२ ॥ शुक्लकृष्णातृतीयायां गन्धधूपविलेपनैः  । उपहारैरनेकैश्च दीपमालाप्रबोधनैः  ॥ ५६.३ ॥ तत्र या पूजयेन्नारी गौरीं भक्तिसमन्विता  । रूपसौभाग्यसम्पन्नं लभते सत्पतिं तु सा  ॥ ५६.४ ॥ कार्त्तिक्यां तु गतप्राणा मोदमाना तु संयता  । अस्य तीर्थस्य माहात्म्यात्प्राप्ता माहेश्वरं पुरम्  ॥ ५६.५ ॥ मातङ्गो नाम देवर्षिः पुराकल्पे युधिष्ठिर  । नर्मदातीरमाश्रित्य तपस्तेपे सुदुष्करम्  ॥ ५६.६ ॥ पुरा जन्मनिषादः स जातिं स्मरति पूर्विकाम्  । अघमर्षणदेशस्थः सर्वधर्म बुबोध च  ॥ ५६.७ ॥ महर्षीणां प्रसङ्गेन नर्मदादर्शनेन च  । पापबुद्धिं परित्यज्य धर्मबुद्धिं चकार सः  ॥ ५६.८ ॥ निर्विण्णोऽहं च भिक्षुश्चाधुना श्वपचयोनिषु  । एवमुक्त्वा ततो राजन्नशोकवनिकां गतः  ॥ ५६.९ ॥ जटावल्कलधारी च कन्दमूलफलाशनः  । दिव्यं वर्षसहस्रं तु शिवाराधनतत्परः  ॥ ५६.१० ॥ शिवध्यानपरः सोऽभूदुग्रे तपसि संस्थितः  । दिव्यं वर्षसहस्रं हि तथा तस्य तपस्यतः  ॥ ५६.११ ॥ एकाशीतिसहस्राणि जटाग्रेभ्यो विनिःस्मृताः  । स्वयं पतन्ति विविधा नर्मदातोयमध्यतः  ॥ ५६.१२ ॥ तत्क्षणाद्यक्षिणीरूपा अनन्ताश्चाप्रमाणिकाः  । श्यामवर्णाः सुतेजः काः सर्वाभरणभूषिताः  ॥ ५६.१३ ॥ यक्षलोकं व्रजन्त्याशु तीर्थस्यास्य प्रभावतः  । मन्त्रयन्त्रविहीनोऽपि शिवभक्तिपरायणः  ॥ ५६.१४ ॥ षडक्षरमिमं मन्त्रं हृदि चक्रे दिवानिशम्  । ओंनमः शिवाय इति सर्वमन्त्रोत्तमोत्तमम्  ॥ ५६.१५ ॥ तस्य भक्तिं परां ज्ञात्वा देवदेव उमापतिः  । प्रत्यक्षरूपो भगवान् छूलपाणिः समागतः  ॥ ५६.१६ ॥ उवाच वचनं देवो मातङ्गं प्रति भारत  । वरं वृणीष्व भद्रं ते ध्यानेनानेन सुव्रत  ॥ ५६.१७ ॥   मातङ्ग उवाच - यदि तुष्टोऽसि देवेश वरं दातुमिहेच्छसि  । मातङ्गनाम्ना विख्यातिं तीर्थमेतत्प्रयातु वै  ॥ ५६.१८ ॥ चाण्डालाः श्वपचाश्चैव पापयोनिगताऽपि  । जपादि रहिताश्चापि मुच्यन्तेऽत्रापि किल्बिषात् ॥ ५६.१९ ॥ मातङ्गनामलिङ्गं तु नर्मदातीरमाश्रितम्  । स्नात्वा योऽत्रार्चयेत्तस्य भवेद्बन्धविमोक्षणम्  ॥ ५६.२० ॥ इदं वरमहं मन्ये त्वत्प्रसादात्महेश्वर  । तस्य तद्वचनं श्रुत्वा प्रत्युवाच शिवापतिः  ॥ ५६.२१ ॥ एवं भवतु तत्सर्वं मत्प्रसादान्न संशय  । एवमुक्त्वा ययौ देव कैलासं पर्वतोत्तमम्  ॥ ५६.२२ ॥ वरं सम्प्राप्य मातङ्ग उमामाहेश्वरं पुरम्  । कामिकं यानमारूढः सर्वाभरणभूषित  ॥ ५६.२३ ॥ जगामाशु चिरं भोक्तुं भोगान् स्नानप्रभावतः  । या चैत्रमासेऽमावास्या कृष्णपक्षे चतुर्दशी  ॥ ५६.२४ ॥ तस्यां तत्र हुतं दत्तमनन्तफलमश्नुते  । तिलोदकप्रदानेन पापयोनिगताऽपि  ॥ ५६.२५ ॥ सक्त्वाढ्यगुडपिण्डेन पितॄन्मोदयते तु यः  । पितरस्तस्य तृप्यन्ति यावदिन्द्राश्चतुर्दश  ॥ ५६.२६ ॥ तिलतण्डुलमिश्रं यः कुर्याल्लिङ्गस्य पूजनम्  । सोऽपि वर्षसहस्राणि शिवलोके महीयते  ॥ ५६.२७ ॥ अशोकवनिका नाम मातङ्गं तीर्थमुच्यते  । रेवाया उत्तरे कूले कथितं तव भारत  ॥ ५६.२८ ॥ अथान्यत्कथयिष्यामि याम्यभागे व्यवस्थितम्  । तीर्थं मृगवनं नाम सर्वपापप्रणाशनम्  ॥ ५६.२९ ॥ तत्र स्नात्वाऽर्चयेद्विष्णुं शङ्खचक्रगदाधरम्  । एकादश्यां महाराज निराहारो निशां नयेत् ॥ ५६.३० ॥ हरिं मृगवने तत्र गन्धपुष्पैश्च पूजयेत् । एकस्मिन् भोजिते विप्रे लक्षं भवतु भोजितम्  ॥ ५६.३१ ॥ तिलोदकप्रदानेन पितॄणां वैष्णवं पदम्  । तत्रैव सन्निविष्टं तु वाराहं तीर्थमुत्तमम्  ॥ ५६.३२ ॥ यत्र वाराहरूपेण धरा चैव समुद्धृता  । विश्वरूपं तथा चान्यद्धरिणामिततेजसा  ॥ ५६.३३ ॥ पतिव्रता च नारी वै तथा मासोपवासिनी  । तत्र स्नात्वा विधानेन लोकं प्राप्नोति वैष्णवम्  ॥ ५६.३४ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे मातङ्गाश्रमवर्णनो नाम षट्पञ्चाशत्तमोऽध्यायः ॥     अध्याय ५७   मार्कण्डेय उवाच - आख्यानं कथयिष्यामि ख्यातं मृगवनं यथा  । व्याध कश्चिद्दुराचारः सर्वभूतेषु निर्दयः  ॥ ५७.१ ॥ पाशहस्तो धनुष्पाणिर्विचरन् गिरिकन्दरे  । आजघान मृगान् सर्वान् कुटुम्बार्थे नृपोत्तम  ॥ ५७.२ ॥ ज्येष्ठे मासि तु संप्राप्ते निदाघे ज्वलनप्रभे  । भ्रमति स्म तृषार्तश्च वृक्षमूले समाश्रितः  ॥ ५७.३ ॥ रात्रौ स्वपिति निश्चेष्टो दुःखार्तश्च क्षुधान्वितः  । वनसंघर्षजो वह्निरुत्थितो गिरिकन्दरात् ॥ ५७.४ ॥ प्रदग्धं च वन तेन मृगव्याघ्रसमावृतम्  । भस्मीभूतं च तत्सर्वं रेणुभूतं च कृत्स्नशः  ॥ ५७.५ ॥ मेघागमोक्तकाले तु प्रवाहे नार्मदे शुभे  । कन्याराशिगते भानौ द्वादश्यां श्रवणेन तु  ॥ ५७.६ ॥ नर्मदातोय संसर्गाद्यक्षा जातास्तु पन्नगाः  । तत्क्षणाद्दिव्यदेहास्तु वैष्णवं यानमास्थिताः  ॥ ५७.७ ॥ स व्याधश्चाभवद्राजा तीर्थस्यास्य प्रभावतः  । दशवर्षसहस्राणि भोगान् भुङ्क्ते मनोहरान्  ॥ ५७.८ ॥ येऽपि दग्धा मृगास्तत्र तेऽपि गन्धर्वतां गताः  । वैष्णवेनैव यानेन प्राप्तास्तु वैष्णवं पदम्  ॥ ५७.९ ॥ अवशः स्ववशो वापि यस्तु प्राणान् परित्यजेत् । दिव्यवर्षसहस्रं तु विष्णुलोके स मोदते  ॥ ५७.१० ॥ तिलोदकप्रदानेन पितॄणां परमा गतिः  । मनोरथं नाम तीर्थमन्यत्परमसिद्धिदम्  ॥ ५७.११ ॥ त्रिषु लोकेषु विख्यातं रेवातीरसमुद्भवम्  । यं यं प्रार्थयते कामं तं तं स्नात्वापि मानवः  ॥ ५७.१२ ॥ सर्व च समवाप्नोति तीर्थस्यास्य प्रभावतः  । अङ्गरावर्तसंभेदो गोसहस्रफलप्रदः  ॥ ५७.१३ ॥ अङ्गारेश्वरदेवश्च तत्र तिष्ठति सङ्गमे  । स्नानमात्रो नरस्तत्र गाणपत्यमवाप्नुयात् ॥ ५७.१४ ॥ अङ्गारश्च चतुर्थ्यां च यदा भवति भारत  । हिरण्यपुरुषं कृत्वा रक्तवस्त्रेण वेष्टयेत् ॥ ५७.१५ ॥ घृतपूर्णं ताम्रपात्रं गुडेनापि प्रपूरितम्  । तत्सर्वं विधिवद्दद्याच्छ्रोत्रियाय विशेषतः  ॥ ५७.१६ ॥ दानतीर्थप्रभावेण शक्रार्द्धासनभाग्भवेत् । यस्मात्पापानि दुःखानि तीव्राण्यपि बहून्यपि  ॥ ५७.१७ ॥ तस्मात्पापं न कर्तव्यमात्मपीडाकरं हि तत् । यस्मिन् काले च देशे च वयसा यादृशेन च  ॥ ५७.१८ ॥ कृतं शुभाशूभं कर्म तत्तथा तेन भुज्यते  । तस्मात्सदैव दातव्यमविच्छिन्न तयार्थिने  ॥ ५७.१९ ॥ विच्छिद्यन्तेऽन्यथा भोगा ग्रीष्मे कुसरितो यथा  । संसेव्यते यथा देवी सप्तकल्पवहा शुभा  ॥ ५७.२० ॥ संसारस्य समुच्छित्त्यै ज्ञानयोगं ब्रवीमि ते  । शिवप्रकाशकं ज्ञानं योगस्तत्रैव चिन्तितः  ॥ ५७.२१ ॥ दुर्विज्ञेय गतिर्योगो नर्मदाशिवसन्निधौ  । शिवाज्ञा वर्तते तत्र स्नानपूजाविधिर्यथा  ॥ ५७.२२ ॥ स सिद्धान्ताऽविरोधेन पुस्तकैर्न विरोधयेत् । धर्मज्ञानापवर्गार्थं सहितं विन्दते नरः  ॥ ५७.२३ ॥ पूर्वोत्तरविरोधेन कुत्रार्थोऽभिमतो भवेत् । दृष्ट्वाद्यमूलतस्तर्कं श्रुत्या सह विवर्जयेत् ॥ ५७.२४ ॥ तस्मादागमयुक्तेन सदात्मार्थविचारणम्  । कर्तव्यं नानुमानेन केवलेन विपश्चिता  ॥ ५७.२५ ॥ हीनोत्तमाद्यस्य फलं बहुधा स्वं च तत्स्मृतम्  । तस्मात्परीक्षां कुर्वीत पुण्यं साधु महत्फलम्  ॥ ५७.२६ ॥ पाखण्डिनो विकर्मस्थान् वैडालव्रतिकां शठान्  । वर्जयेद्दूरतो धीमान् हैतुक्यान् तीर्थनिन्दकान्  ॥ ५७.२७ ॥ दिगम्बरान् श्वेतपटान् ये चान्ये हेतुवादिनः  । एतैः सह न संवादं संसर्गं न कथंचन  ॥ ५७.२८ ॥ विपरीतं कलौ धर्मं नग्ना मुण्डा मलाशिनः  । तस्मात्तं च परित्यज्य त्रेताधर्मं समाचरेत् ॥ ५७.२९ ॥ प्रमाणं सर्वधर्मेषु ब्रह्मविष्णुशिवोदितम्  । अन्यथा कुरुते यस्तु नरके पतति ध्रुवम्  ॥ ५७.३० ॥ सर्वेषामेव शास्त्राणामेवं शास्त्रविनिश्चयः  । सेव्यतां कल्पगा देवी शिवपूजारतैः सदा  ॥ ५७.३१ ॥ पितॄणां तर्पणं कुर्याद्भिक्षां दद्याच्च भिक्षवे  । कारुण्यं सर्वभूतेषु नर्मदाख्यानचिन्तनम्  ॥ ५७.३२ ॥ इदं ज्ञानमशेषं च सर्वकर्मविशोधनम्  । आदिमध्यान्तरहितः स्वभावविमलः प्रभुः  ॥ ५७.३३ ॥ सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयः शिवागमे  । सर्वार्थसाधकं ज्ञानं तत्प्रणीतमसंशयम्  ॥ ५७.३४ ॥ यः सर्वज्ञः सुसम्पूर्णः स्वभावविमलः शिवः  । सर्वदोषविनिर्मुक्तः स ब्रूयात्कथमन्यथा  ॥ ५७.३५ ॥ शिवाज्ञामन्तरेणापि जगत्सृष्टिः कथं भवेत् । अचैतन्यात्प्रधानेन अज्ञत्वात्पुरुषस्य च  ॥ ५७.३६ ॥ प्रधानं परमाण्वादि यावत्किंचिदचेतनम्  । तन्न कर्तृ स्वयं द्रष्टृ बुद्धिमत्करणं विना  ॥ ५७.३७ ॥ न यथा घटमानेन मृत्पिण्डः स्वयमृच्छति  । तथाज्ञाबुद्धिभावेन न तिष्ठेत्प्रकृतिः स्वयम्  ॥ ५७.३८ ॥ धर्माधर्मोपदेशो न धर्माधर्मविचारणम्  । सर्वज्ञेन विना जातु नादिसर्गे प्रसिद्ध्यति  ॥ ५७.३९ ॥ यथानादि प्रवृत्तोऽयं घोरः संसारसागरः  । शिवोऽपि हि तथानादिः संसारान्मोचकः स्मृतः  ॥ ५७.४० ॥ व्याधीनां भैषजं यद्वत्प्रतिपक्षं स्वभावतः  । तद्वत्संसारघोराणां प्रतिपक्षः शिवः स्मृतः  ॥ ५७.४१ ॥ वैद्यं विना निराक्रन्दाः क्लिश्यन्ते रोगिणो यथा  । शिवेन तु विना सर्वं निराक्रन्दं जगत्तथा  ॥ ५७.४२ ॥ तस्मादनादिः सर्वज्ञः परिपूर्णः परः शिवः  । अस्ति नातः परित्राता पुमान् संसारसागरे  ॥ ५७.४३ ॥ येऽभ्यसन्ति शिवज्ञानं हृदये शिवभाविताः  । यदि वेदाः प्रमाणं तु तेषां ज्ञानं प्रजायते  ॥ ५७.४४ ॥ इयं च सर्वभूतानां शरणं भुवि नर्मदा  । अपां रूपतया देवी लोकानुग्रहकारिणी  ॥ ५७.४५ ॥ स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम्  । भगवत्युद्धरत्येषां पतन्तं नरके ध्रुवम्  ॥ ५७.४६ ॥ एवंज्ञात्वा नरश्रेष्ठ शिवमन्वीक्ष्य कल्पगाम्  । उच्चैर्गृहाणि दिव्यानि धनधान्यान्वितानि च  ॥ ५७.४७ ॥ सर्वोपस्करदिव्यानि ब्राह्मणेभ्यो निवेदयेत् । अनाथायातिवृद्धाय विकलाय कुटुम्बिने  ॥ ५७.४८ ॥ काष्ठमृन्मयगेहं च यो द्विजाय प्रयच्छति  । एवं विधान् गृहान् रम्यान् सर्वतोऽमरकण्टके  ॥ ५७.४९ ॥ कारयेद्यः पुमान् दिव्यांस्तस्य पुण्यफलं शृणु  । किं तस्य बहुभिर्दत्तैर्दानैर्भवति भारत  ॥ ५७.५० ॥ एतदेव परं दानं सर्वकामार्थसाधकम्  । यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते  ॥ ५७.५१ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये सप्तपञ्चाशत्तमोऽध्यायः ॥     अध्याय ५८   युधिष्ठिर उवाच - श्रुत्वैतत्परमं गुह्यं गवां देवसमुद्भवम्  । ब्रह्मकूर्चस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः  ॥ ५८.१ ॥ आख्याहि भगवन् सर्वं गोलोकः कीदृशः स्मृतः  । प्राप्यते कर्मणा केन के तस्मिन्ननिशं स्थिताः  ॥ ५८.२ ॥   मार्कण्डेय उवाच - श्रूयतामभिधास्यामि नमस्कृत्य महेश्वरम्  । गोमातृलोकं परमं सर्वकामसमन्वितम्  ॥ ५८.३ ॥ यथावत्सर्वलोकानामुपर्युपरि संस्थितम्  । पातालानि ततः सप्त पातालं च ततस्तथा  ॥ ५८.४ ॥ यावत्प्रमाणं परितः परिच्छिन्नं महीतलम्  । तावत्प्रमाणं तस्याः समुद्रास्तानि चैव तु  ॥ ५८.५ ॥ तेषां प्रत्येकमुत्सेधप्रमाणं परिकीर्तितम्  । योजनानां सहस्राणि दशार्धानि ततस्ततः  ॥ ५८.६ ॥ सहस्रयोजनोत्सेधस्तस्याभ्यन्तरतस्तथा  । विवराणां समस्तानां सहस्राणि नव स्मृतम्  ॥ ५८.७ ॥ तेषां रुचिरमाहात्म्यं नामतस्तु महीतले  । दिव्यदिव्योपसम्पन्नः श्रीमच्चामीकरद्युतिः  ॥ ५८.८ ॥ नागराजः सदैवास्ते तस्मिन् कृतनिकेतनः  । अनन्तोऽनन्तधामा च मुकुन्दो नृपशैवलः  ॥ ५८.९ ॥ ततो रसातलं नाम शिवसन्तोषभूमिकम्  । वासुकेर्नागराजस्य तत्र चारु महापुरम्  ॥ ५८.१० ॥ पुर च सुरलोम्नस्तु दानवाधिपतेर्महत् । सुपर्णस्य च दैत्यानामशेषाणां महात्मनाम्  ॥ ५८.११ ॥ ततः सुतलनामास्ति शर्कराञ्चितभूमिकम्  । नागादीनां स्वस्तिकानां तत्रैव वसतिः सदा  ॥ ५८.१२ ॥ दानवाधिपतीनां च तत्रैव निलयः परः  । वैरोचनहिरण्याख्यप्रभृतीनां महात्मनाम्  ॥ ५८.१३ ॥ ततश्चातलमित्युक्तं पातालानां तस्य तु वै  । तेषामूर्ध्ववस्तुसर्वेषां मृन्मयं च तलं क्षितेः  ॥ ५८.१४ ॥ असुराधिपतेस्तावत्कालनेमेर्महापुरम्  । चारुचामीकराभासं वैनतेयस्य चापरम्  ॥ ५८.१५ ॥ ततश्च वितलं नाम पातालं रक्तभूतलम्  । तस्मिन्महान्तको नाम दानवेन्द्रकृतालयः  ॥ ५८.१६ ॥ तालकोऽग्निमुखस्तस्मिन्नलह्रादश्च दानवाः  । निवसन्ति कृतागारास्तथा प्रह्लादवर्चसः  ॥ ५८.१७ ॥ पातालं वितलं नाम शुक्लं क्षितितलं ततः  । कम्बलाश्वतरौ नागौ सहितौ तत्र तिष्ठतः  ॥ ५८.१८ ॥ महाजम्भहयग्रीवप्रभृतीनां महात्मनाम्  । वाराणस्यसुरेन्द्राणां निवासस्तत्रकल्पितः  ॥ ५८.१९ ॥ कृष्णं क्षितितलं तस्मात्पातालतलसंज्ञकम्  । शङ्कुकर्णमहानादनमुचीनां निकेतनम्  ॥ ५८.२० ॥ पातालात्सप्तमादूर्ध्वं सप्तद्वीपा मही स्थिता  । समुद्रैः सप्तभिर्युक्ता पर्वतैः समलंकृता  ॥ ५८.२१ ॥ जम्बूद्वीपश्च तन्मध्ये प्लक्षद्वीपस्ततः परः  ॥ ५८.२२ ॥ क्रौञ्चद्वीपश्च परतः शाकद्वीपश्च तद्बहिः  । परतः पुष्करद्वीपः सप्तमः परिकीर्तितः  ॥ ५८.२३ ॥ क्षारोदकश्चेक्षुरसः सुरोदश्च घृतोदधिः  । दधितोयः क्षीरपूर्णः स्वादूदः सप्तमः स्मृतः  ॥ ५८.२४ ॥ सप्तद्वीपसमुद्राणां द्विगुणद्विगुणान्तरः  । प्रमाणविस्तरो ज्ञेयो नियुतः प्रथमः स्मृतः  ॥ ५८.२५ ॥ हिमवान् हेमकूटश्च निषधश्चेति दक्षिणे  । नीलश्च श्वेतः शृङ्गश्च मेरोरुत्तरतः स्मृताः  ॥ ५८.२६ ॥ मेरुरस्ति स्थितो मध्ये जम्बूद्वीपस्य भारत  । माल्यवान् पूर्वतो ज्ञेयः पश्चिमे गन्धमादनः  ॥ ५८.२७ ॥ एते पर्वतराजानो जम्बूद्वीपे नव स्मृताः  । प्लक्षद्वीपादिषु ज्ञेयाः सप्तसप्तैव पर्वताः  ॥ ५८.२८ ॥ पुष्करद्वीपमध्ये तु पर्वतो वलयाकृतिः  । एकः स्मृतः समन्ताच्च नामतो मानसः स्मृतः  ॥ ५८.२९ ॥ विन्ध्यो नाम महाभागो जम्बूद्वीपे व्यवस्थितः  । यत्रैषा नर्मदादेवी प्लवन्ती लोकतारिणी  ॥ ५८.३० ॥ विन्ध्यस्य चानुजो भ्राता सह्यो दक्षिणतः स्मृतः  । उर्वी कूर्मतलाकारा काञ्चनी परिमण्डला  ॥ ५८.३१ ॥ अणुरेव तथा सा तु निर्दिष्टातिविदः क्षितिः  । तस्याः प्रमाणं निर्दिष्टं दशयोजनकोटयः  ॥ ५८.३२ ॥ लोकालोक इति ख्यातस्तस्याः प्रान्ते समन्ततः  । स्फीतो हेममयः श्रीमान् सरलः परिमण्डलः  ॥ ५८.३३ ॥ योजनानां सहस्राणि चार्धमस्य व्यवस्थितम्  । तावदेव च विस्तीर्णं तदर्धे भानुराहितः  ॥ ५८.३४ ॥ प्रकाशयति स ज्योतिः परभागे निहन्यते  । लोकालोक इति प्रोक्तस्ततोऽसावचलो महान्  ॥ ५८.३५ ॥ लोकालोकावसानोऽयं भूर्लोकः परिकीर्तितः  । गन्धर्वयक्षरक्षोभिः पिशाचैश्च निषेवितः  ॥ ५८.३६ ॥ मानुषैः पशुभिश्चैव मृगपक्षिसरीसृपैः  । स्थावरैर्विविधाकारैर्भूतैरेतैश्च षड्विधैः  ॥ ५८.३७ ॥ भूर्लोकश्च भुवर्लोको यावदादित्यमण्डलम्  । वसन्ति सततं रुद्रास्सततं वक्त्रभास्कराः  ॥ ५८.३८ ॥ आदित्यमण्डलादूर्ध्वं स्मृता स्वर्लोकसंस्थितिः  । विमानकोटयस्तस्मिन्नष्टाविंशतिराशयः  ॥ ५८.३९ ॥ मेढीभूतो विमानानां सर्वेषामुपरि ध्रुवः  । नियुता अनिलस्कन्धाः सप्तास्मिन्नन्तरे स्थिताः  ॥ ५८.४० ॥ पृथिव्याः प्रथमः स्कन्धः स्थितश्चामेघमण्डलम्  । आहवो नाम वै वातो व्यूहानां व्यूहकृत्तथा  ॥ ५८.४१ ॥ द्वितीयः प्रवहो नाम निबद्धः सूर्यमण्डले  । तृतीयः संवहो माम सुस्कन्धोऽसौ प्रतिष्ठितः  ॥ ५८.४२ ॥ चतुर्थः सोद्वहः स्कन्धः स्थितो नक्षत्रमण्डले  । ततो द्वयोर्विनिर्दिष्टा विमानोद्वहनक्रिया  ॥ ५८.४३ ॥ योजनानां ध्रुवः कोटिर्महर्लोकः समुच्छ्रितः  । स्कन्धः परिवहो नाम निबद्धः सप्तमो ध्रुवे  ॥ ५८.४४ ॥ अन्नादीनि करोत्येष पर्वणामुपरि स्थितः  । विनिर्वृत्तं विकाराणामधिवासो महात्मनाम्  ॥ ५८.४५ ॥ तत्राधिकारिदेवानामष्टाविंशति कोटयः  । जनात्स्वर्लोकमागत्य नियोगात्पद्मजन्मनः  ॥ ५८.४६ ॥ स्थिता मन्वन्तरं तत्र स्वव्यापारावसायिनः  । आरुह्य च महर्लोकमागच्छन्ति ततः पुनः  ॥ ५८.४७ ॥ ब्रह्मणो दिवसैकेन देवाः स्वर्गे चतुर्दश  । क्रमेण कृत्वा कर्माणि महर्लोके वसन्ति ते  ॥ ५८.४८ ॥ कोटिद्वयं महर्लोकाज्जनलोकः समुच्छ्रितः  । साध्यानामसुरास्तत्र वसन्ति सुखिनः सदा  ॥ ५८.४९ ॥ योजनानां चतुःकोट्यः जनादप्युच्छ्रितं तपः  । प्रजानां पतयस्तत्र स्थितास्तु ब्रह्मणः सुताः  ॥ ५८.५० ॥ सत्यलोकस्तपोलोकात्कोटिषट्कं समुच्छ्रितम्  । आस्ते परिवृतस्तत्र देवासुरगणैर्विराट् ॥ ५८.५१ ॥ ब्रह्मलोकाद्विष्णुलोको द्विगुणेन समुच्छ्रितः  । विस्तरेण तदूर्ध्वे च दिव्यलोकः समन्वितः  ॥ ५८.५२ ॥ विष्णुलोकाच्च परतः श्रीमच्छिवपुरं महत् । द्वाविंशत्कोटिविस्तीर्णं तदूर्ध्वे समुपस्थितम्  ॥ ५८.५३ ॥ सूर्यायुतप्रतीकाशं सर्वकामसमन्वितम्  । अनेकारण्यविन्यासं स्वर्गनद्युपशोभितम्  ॥ ५८.५४ ॥ सर्वरत्नान्वितैर्दिव्यैस्तप्तजाम्बूनदप्रभैः  । सहस्रखण्डभौमैश्च सर्वशोभासमन्वितैः  ॥ ५८.५५ ॥ विमानैः सर्वतो व्याप्तं चन्द्रैरिवनभस्तलम्  । अप्सरोगणसंकीर्णं सर्वविद्याधरान्वितम्  ॥ ५८.५६ ॥ नृत्यगीतरवोपेतैरप्रमेयगुणान्वितैः  । मनोजवैरसंख्यातैः परिवारसमन्वितैः  ॥ ५८.५७ ॥ क्वचिद्दोलागृहैर्रम्यैः किङ्किणीरवकान्वितैः  । उद्गतैरर्धचन्द्रैश्च घण्टाभरणभूषितैः  ॥ ५८.५८ ॥ मणिमुक्तावितानैश्च मणिरत्नचयैः शुभैः  । सर्वरत्नार्चितैर्द्रव्यैर्मुक्तादामसुशोभनैः  ॥ ५८.५९ ॥ महासिंहासनैर्दिव्यैः सर्वरत्नविभूषितैः  । क्वचित्पुण्यगृहैर्व्याप्तमसंख्यगुणान्वितैः  ॥ ५८.६० ॥ सदा पुष्पफलैर्वृक्षैः क्वचिद्व्याप्तं मनोरमैः  । पुष्पोद्यानैर्महारम्यैः शतशोऽथ सहस्रशः  ॥ ५८.६१ ॥ सप्तकल्पवहा पुण्या तत्रैवास्ते सरिद्वरा  । तत्कलायाः सहस्रांशो जम्बूद्वीपे प्रदृश्यते  ॥ ५८.६२ ॥ अवतीर्णा महीपृष्ठे लोकानुग्रहकाम्यया  । सर्वात्मनाऽवतारश्च गङ्गादिसरितामिह  ॥ ५८.६३ ॥ अमृतस्यन्दिनीभिश्च नदीभिरुपशोभितम्  । हेमरत्नाञ्चिता वाप्यः सोपानैः स्फाटिकैर्युताः  ॥ ५८.६४ ॥ सितरक्तासितैः पीतैः सरोजैर्याः सुगन्धिभिः  । पञ्चवर्णैश्च गुरुभिः शोभिताः काञ्चनाकुलैः  ॥ ५८.६५ ॥ महाविकाशि संस्निग्धैः श्रीमद्भिः पञ्चहस्तकैः  । दश द्वादशहस्तैश्च तथा विंशतिहस्तकैः  ॥ ५८.६६ ॥ नालैर्मरकतप्रख्यैर्मनोहरदलान्वितैः  । पूर्णनीलोत्पलैश्चान्यैर्दीर्घिकाश्च क्वचित्क्वचित् ॥ ५८.६७ ॥ सिंहव्याघ्रमुखैर्दिव्यैर्गजवाजिमृगाननैः  । गोमुखैश्छागवदनैः कपिपक्षिमुखैस्तथा  ॥ ५८.६८ ॥ एकवक्त्रैर्महावक्त्रैर्बहुवक्त्रैरवक्त्रकैः  । एकपादैस्त्रिपादैश्च बहुपादैरपादकैः  ॥ ५८.६९ ॥ वामनैर्जटिलैर्मुण्डैर्दीर्घग्रीवैर्महोदरैः  । महाकायैर्महानासैर्महाकर्णैरकर्णकैः  ॥ ५८.७० ॥ नानारूपाकृतिधरैर्नानाभरणभूषितैः  । नानावेषधरैर्दिव्यैः कामरूपैर्महाबलैः  ॥ ५८.७१ ॥ नानाप्रभावसंयुक्तैर्नानाशास्त्रविशारदैः  । असंख्या जातयश्चान्या निवसन्ति तथा विधाः  ॥ ५८.७२ ॥ कुब्जावामनकादीर्घा वरदेहा वराननाः  । मुण्डाश्च विकटा नीचा ह्रस्वदीर्घश्च तादृशाः  ॥ ५८.७३ ॥ लम्बोदरा ह्रस्वभुजा विनता ह्रस्वजानुकाः  । मृगेन्द्रवदनाश्चान्या गजवाजिमुखास्तथा  ॥ ५८.७४ ॥ ह्रस्वकुञ्चितकेशाश्च सुन्दरप्रियदर्शनाः  । पञ्चाशत्कोटयस्तत्र शिवस्य परिचारिकाः  ॥ ५८.७५ ॥ मणिमाणिक्यगेहेषु रमन्ते ता बहिः क्वचित् । तत्र गेहेषु यद्द्वारिसहस्रशतभूमिषु  ॥ ५८.७६ ॥ विचित्रभूमयस्तत्र वज्रवैदूर्यभूषिताः  । इति सर्वगुणोपेतैः स्त्रीसहस्रैर्वराननैः  ॥ ५८.७७ ॥ असंख्यातैः पुरं व्याप्तमीश्वरस्य समन्ततः  । तन्मध्ये सर्वतोभद्रं दिव्यमायतनं महत् ॥ ५८.७८ ॥ शुद्धस्फटिकसंकाशं स्थानमाद्यमुमापतेः  । तत्रास्ते भगवान् सोमः पूज्यमानो गणेश्वरैः  ॥ ५८.७९ ॥ सिद्धैः स्वस्थानसंप्राप्तैर्ब्रह्मविष्ण्वादिभिस्तथा  । धर्मस्तत्र स्थितः श्रीमानीश्वरायतनेऽनघ  ॥ ५८.८० ॥ यत्र वीरवृषः तत्र नित्यं गोमातरः स्थिताः  । तत्र सा नर्मदादेवी पूज्यमाना सुरासुरैः  ॥ ५८.८१ ॥ तेनोदकेन तृप्यन्ति गोवत्साः सर्वदेवताः  । ब्रह्माविष्णुः सुरेशान उमया सहितोऽनघ  ॥ ५८.८२ ॥ सुराश्च ऋषयो भूताः पितरो मातरस्तथा  । स लोकः शिवलोकोऽत्र नर्मदालोक एव च  ॥ ५८.८३ ॥ ये गुणा रुद्रलोकस्य गोलोकस्य तथैव च  । नन्दा भद्रा सुभद्रा च सुशीला सुरभिस्तथा  ॥ ५८.८४ ॥ इति गोमातरः पञ्च शिवलोकविनिर्गताः  । षष्ठी तु नर्मदादेवी लोकानुग्रहकाम्यया  ॥ ५८.८५ ॥ एताः सर्वा जगत्सर्वं सर्वलोकस्य मातरः  । तर्पयन्ति महाराज नित्यमत्रात्मिकैर्गुणैः  ॥ ५८.८६ ॥ कारणाच्च शिवस्थानादीश्वरेच्छावशाऽनुगा  । ओंकारात्सर्वलोकानामिमं लोकं समाश्रिताः  ॥ ५८.८७ ॥ तृणानि खादन्ति चरन्त्यरण्ये पिबन्ति तोयानि सुनिर्मलानि  । दुग्धं प्रयच्छन्ति पुनन्ति देहं गावो यतो जीवति जीवलोकः  ॥ ५८.८८ ॥ कुतस्तेषां हि पापानि येषां गृहमलंकृतम्  । सततं बालवत्साभिर्गोभिः स्त्रीभिरिव स्वयम्  ॥ ५८.८९ ॥ ये स्मरन्ति सदोंकारं नर्मदां च शिवात्मना  । न तेषां पुनरावृत्तिर्घोरे संसारसागरे  ॥ ५८.९० ॥ ये कुर्वन्ति परां भक्तिं तृणतोयप्रदानतः  । प्रसादात्तु गवां तासां शिवलोकं व्रजन्ति ते  ॥ ५८.९१ ॥ एताः सदानुकूलेन मातरः सर्वकामदाः  । ये रक्षन्ति शुभा गाश्च शिवलोकं व्रजन्ति ते  ॥ ५८.९२ ॥ येऽर्चयन्ति शिवं भक्त्या सद्विधानैः समाहिताः  । ते विन्दन्ति महाभोगान् पुरं यान्ति शिवस्य वै  ॥ ५८.९३ ॥ ये शिवाश्रयतीर्थानि श्रद्धया यान्ति मानवाः  । कल्पगां च विशेषेण शैलं चामरकण्टकम्  ॥ ५८.९४ ॥ ते क्रीडन्ति महाभोगैर्ब्रह्मविष्णुशिवालये  । पयोऽमृतं घृतं क्षीरं मधुदध्यादिकं तु यत् ॥ ५८.९५ ॥ न पश्यति महाभाग कल्पगायां विमोहितः  । एतत्ते कथितं राजन् रेवावतरणं शुभम्  ॥ ५८.९६ ॥ अस्याख्यानेन भगवान्  ।॰ प्रीयतां मे शिवः स्वयम्  ॥ ५८.९७ ॥॰   इति श्रीस्कन्दपुराणे रेवाखण्डे शिवलोकवर्णनो नामाष्टपञ्चाशत्तमोऽध्यायः ॥     अध्याय ५९   युधिष्ठिर उवाच - दानधर्मविधानं च श्रोतुमिच्छामि कल्पग  । दरिद्रा भिक्षवो वापि कथं यान्ति शिवालयम्  ॥ ५९.१ ॥ विधिना केन दानेन मुच्यते दुष्कृतं तथा  । लोकानां च हितार्थाय कथयस्व महामुने  ॥ ५९.२ ॥   मार्कण्डेय उवाच - शृणु राजन् यथा न्यायं कथयामि तवानघ  । पुष्करं बिल्वपत्रं च कुशास्तोयं च नार्मदम्  ॥ ५९.३ ॥ स्वयम्भूर्भगवानाह सामान्यं धर्मकारणम्  । श्रद्धापूताः सर्वधर्माः पुराणं श्रुतयस्तथा  ॥ ५९.४ ॥ तस्योपदेशधर्मेण नरा यान्ति त्रिविष्टपम्  । यस्तूलपूर्णविस्तीर्णं रक्तवस्त्रं ससूत्रकम्  ॥ ५९.५ ॥ व्याघ्रचर्मकृतं वापि नववस्त्रावगुण्ठितम्  । कृष्णाजिनोपवीतं च पुण्यधूपाधिवासितम्  ॥ ५९.६ ॥ शिवध्यानाभियुक्ताय श्रद्धया विनिवेदयेत् । तत्तूलवस्त्रतन्तूनां रोमसंख्यास्ति यावती  ॥ ५९.७ ॥ तावद्वर्षसहस्राणि शिवलोके महीयते  । मोदते सर्वलोकेषु भुक्त्वा भोगाननेकशः  ॥ ५९.८ ॥ पुनश्च क्षितिमासाद्य सिंहासनपतिर्भवेत् । तृणवल्कलपर्णानि शय्या प्रावरणादिकम्  ॥ ५९.९ ॥ दत्त्वा तदर्थिने भूमौ शिवलोके महीयते  । शिवमुद्दिश्य नैवेद्यं यो दद्याच्छिवदर्शिने  ॥ ५९.१० ॥ शाकं मूलं फलं वापि तस्य पुण्यफलं शृणु  । यावत्स्यात्तण्डुलादीनां संख्याफलदलेषु च  ॥ ५९.११ ॥ तावद्वर्षसहस्राणि शिवलोके महीयते  । भिक्षां सव्यञ्जनां दत्त्वा शिवभक्ताय भक्तितः  ॥ ५९.१२ ॥ वर्षलक्षं महाभाग शिवलोके महीयते  । दधिभक्तं सुसम्पूर्णं भिक्षापात्रं सुशोभनम्  ॥ ५९.१३ ॥ दद्याद्यः शिवभक्ताय तस्य पुण्यफलं शृणु  । वर्षकोटिसमं दिव्यं महाभोगैः समन्वितम्  ॥ ५९.१४ ॥ स्थित्वा शिवपुरे दिव्ये तस्यान्ते च महीपतिः  । सुशीतलेन तोयेन शिवभक्तं सितायुजा  ॥ ५९.१५ ॥ तर्पयित्वा शम्भुलोके वर्षलक्षं च मोदते  । कलशं शर्करोपेतं वस्त्रपूताम्बुपूरितम्  ॥ ५९.१६ ॥ दद्याद्यः शिवभक्ताय तस्य पुण्यफलं शृणु  । शुद्धस्फटिकसंकाशं विमानं सर्वकामिकम्  ॥ ५९.१७ ॥ संप्राप्य शिवलोके तु वर्षकोटिं स मोदते  । पलाशपर्णैः पत्रैर्वा यः कुर्यात्पुटकानि तु  ॥ ५९.१८ ॥ प्रदद्याच्छिवयोगिभ्यस्ताम्रपात्रप्रदो हि सः  । यस्ताम्रपात्रं सुकृतं प्रदद्याच्छिवयोगिने  ॥ ५९.१९ ॥ कोटिषट्कं स कल्पानां शिवलोके महीयते  । शूलं वहति यः पाणौ शक्तिं पृष्ठे कमण्डलुम्  ॥ ५९.२० ॥ तं भोजयित्वा यत्नेन शिवलोकमवाप्नुयात् । भोजयेच्च यथा शक्त्या यः शिवव्रतचारिणम्  ॥ ५९.२१ ॥ भोगैः स क्रीडति श्रेष्ठैः शिवलोके व्यवस्थितः  । यः शिवाश्रमधर्मं च गृहस्थं भोजयेद्बुधः  ॥ ५९.२२ ॥ विपुलैः स महाभोगैः शिवलोके महीयते  । शिवाश्रमव्रतस्थं यः कन्दाद्यैर्भोजयेत्नरः  ॥ ५९.२३ ॥ स दिव्यानाप्नुयाद्भोगानीश्वरस्य पुरे स्थितः  । एवं पाशुपतं भक्तं भोजयित्वा प्रणम्य च  ॥ ५९.२४ ॥ नानाविधैर्महाभोगैः शिवलोके महीयते  । महाव्रतधरायैव भिक्षां यः प्रतिपादयेत् ॥ ५९.२५ ॥ स दिव्यैः शोभनैर्भोगैः शिवलोके महीयते  । सयमनियमाचारं शिवभक्तिपरं नरम्  ॥ ५९.२६ ॥ भोजयित्वा यथाशक्त्या शिवलोके महीयते  । ज्ञानयोगबहिःस्था ये लोकसामान्यधर्मिणः  ॥ ५९.२७ ॥ पूजयन्ति शिवं भक्त्या शिवलोकं व्रजन्ति ते  । अनाशिकेनापि करीषवह्णिना पयः प्रदानेन तपोभिरुग्रैः  ॥ ५९.२८ ॥ प्रयान्ति यज्ञैश्च न तां गतिं नरा  । नीचोऽपि यां याति हि रुद्रभक्तः  ॥ ५९.२९ ॥ यथा रेवाजलस्पर्शाल्लभन्ते सद्गतिं नराः  । न तथा यज्ञदानाद्यैरुपायैर्भरतर्षभ  ॥ ५९.३० ॥ इत्येष शिवलोकस्तु प्रसङ्गात्समुदाहृतः  । गोलोकः कल्पगालोकः शिवभक्तैः समन्वितः  ॥ ५९.३१ ॥ ज्ञानयोगेन ये शान्ता जपन्ति परमं शिवम्  । ते सर्वदुःखनिर्मुक्ता भवन्ति सुखिनः सदा  ॥ ५९.३२ ॥ शिवलोकश्च विज्ञेयो मण्डलावरणात्मकः  । पञ्चभूतान्यहंकारः सत्त्वं प्रकृतिरष्टमी  ॥ ५९.३३ ॥ ईदृशानां तु नागानां कोट्यो ज्ञेयाः सहस्रशः  । सर्वाङ्गत्वात्प्रधानस्य तिर्यगूर्ध्वमधः स्थितम्  ॥ ५९.३४ ॥ विष्णुलोकात्परं स्थानं कुमारस्य महात्मनः  । स्वच्छमौक्तिकसंकाशं परमा श्रीसमन्वितम्  ॥ ५९.३५ ॥ स्कन्दलोकात्परं स्थानमुमादेव्याः प्रकीर्तितम्  । तप्तचामीकरप्रख्यमशेषगुणसंयुतम्  ॥ ५९.३६ ॥ उमास्थानात्परं चैव हरस्थानं तदुत्तमम्  । सूर्यकोटिप्रतीकाशं सर्वकामसमन्वितम्  ॥ ५९.३७ ॥ गणैरध्युषितं सर्वैरसंख्यैर्योगतत्परैः  । हिरण्यगर्भकूर्माद्यैर्वसुरुद्रदिवाकरैः  ॥ ५९.३८ ॥ स्तूयते भगवान्नित्यं तस्यान्ति प्रतिकाङ्क्षिभिः  । ज्ञानध्यानपरैः शान्तैर्भिक्षाहारैर्जितेन्द्रियैः  ॥ ५९.३९ ॥ प्राप्यं तैश्च परं स्थानं सूर्यायुतसमप्रभम्  । तत्सत्कर्मकरैर्नित्यं ब्राह्मणैर्दग्धकल्मषैः  ॥ ५९.४० ॥ वसन्ति यदृतं सिद्धाशयास्तु क्लेशवर्जिताः  । नर्मदा सेव्यमानाश्च लभन्ते तत्पदं नराः  ॥ ५९.४१ ॥ एतत्ते कथितं पार्थ यथोद्दिष्टं तु शम्भुना  । यन्मया कथितं दानं नर्मदातीरमाश्रितम्  ॥ ५९.४२ ॥ गच्छन्ति येऽन्यत्तीर्थं तु सहस्रांशो विशिष्यते  । सर्वज्ञाः सर्वगाः शुद्धाः परिपूर्णा भवन्ति ते  ॥ ५९.४३ ॥ शुद्धकर्मकरा ये तु परमैश्वर्यसंयुताः  । सदेहाश्च विदेहाश्च भवन्ति स्वेच्छया पुनः  ॥ ५९.४४ ॥ इति नित्यं विशुद्धं च स्थानमाद्यमुमापतेः  । दिव्यं श्रीकण्ठनाथस्य जगद्भर्तुः समंस्थितम्  ॥ ५९.४५ ॥ स्थानं नवकमित्येवं निर्गता यत्र कल्पगा  । परमाष्टगुणैश्वर्यनित्यमक्षयमव्ययम्  ॥ ५९.४६ ॥ शश्वद्गुरुप्रणीतेन ध्यानयोगेन ये नराः  । ध्यायन्ति देवतां नित्यं ते सिद्धा यान्ति तत्पदम्  ॥ ५९.४७ ॥ येऽभ्यसन्ति शिवज्ञानं नर्मदातीरमाश्रिताः  । कामतृष्णाविनिर्मुक्तास्तेऽपि यान्ति च तत्पुरम्  ॥ ५९.४८ ॥ अप्येकदिवसं यावच्छिवध्यानपरायणः  । शिवधर्मपरस्तस्य धर्मस्यान्तो न विद्यते  ॥ ५९.४९ ॥ योगधर्मसु सारत्वादभेद्यं पापमुद्गरैः  । वज्रतण्डुलवज्ज्ञेयं तस्मात्तस्य फलं महत् ॥ ५९.५० ॥ देहान्तेनैव धर्मेण स्थानमाद्यं शिवालयम्  । यत्रास्ते विपुलैर्भोगैः क्रीडन् कल्पायुतं नरः  ॥ ५९.५१ ॥ ततः कल्पायुतस्यान्ते स्थानं कौमारमाप्नुयात् । तत्रार्धसम्मितं कालं स क्रीडन् ससुखं वसेत् ॥ ५९.५२ ॥ तदन्ते विष्णुलोकं च संप्राप्य वसते पुनः  । ब्रह्मलोकं गतश्चान्ते तत्रापि वसते नरः  ॥ ५९.५३ ॥ ब्रह्मलोकपरिभ्रष्टो वसेच्छिवपुरे सुखम्  । तत्तस्माद्ब्रह्मविष्ण्वाद्यांल्लोकान् प्राप्नोत्यनुक्रमात् ॥ ५९.५४ ॥ इत्येवं सर्वलोकेषु रमित्वा क्रमशस्ततः  । मनुष्यलोकमासाद्य शिवं रेवां समाश्रयेत् ॥ ५९.५५ ॥ मया ते कथिताऽन्यत्र यानि दानानि भारत  । तानि सर्वे प्रशंसन्ति पर्वतेऽमरकण्टके  ॥ ५९.५६ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये शिवमहिमानुवर्णनो नामैकोनषष्टितमोऽध्यायः ॥     अध्याय ६०   मार्कण्डेय उवाच - वैष्णवं दानधर्मं च कथ्यमानं निबोध मे  । विष्णुयोगं समभ्यस्य सर्वक्लेशापनुत्तये  ॥ ६०.१ ॥ विष्णुं सम्पूज्य विधिना घृतस्नानादिभिः स्तवैः  । द्वादश्यां विष्णुमुद्दिश्य दद्यादेकां पयस्विनीम्  ॥ ६०.२ ॥ नर्मदातीरमासाद्य तस्य पुण्यफलं शृणु  । पूज्यते धर्मराजेन यथा विष्णुस्तथैव सः  ॥ ६०.३ ॥ शैवानां वैष्णवानां च सहस्रं भोजयेत्तु यः  । गर्भिणी धेनुसंमिश्रं वृषभैर्दशभिर्युतम्  ॥ ६०.४ ॥ अर्चितं गन्धपुष्पाद्यैर्हेमवस्त्रैरलंकृतम्  । प्रदक्षिणमुपाक्रम्य मन्त्रराजं च भक्तितः  ॥ ६०.५ ॥ ओं नमो भगवते वासुदेवयेति समुच्चरन्  । वेदविद्भिः समाकीर्णं विष्णोराराधनैः शुभैः  ॥ ६०.६ ॥ नर्मदातोयमासाद्य दीपमालां प्रबोधयेत् । गावो ममाग्रतो नित्यं गावः पृष्ठत एव च  ॥ ६०.७ ॥ गावो मे हृदये वापि गवां मध्ये वसाम्यहम्  । इमं मन्त्रं समुत्थाय जपेदासां पुरो गवाम्  ॥ ६०.८ ॥ गन्धतो याक्षतैर्मिश्रैर्गृहीत्वा ताम्रभाजनम्  । शृङ्गपुच्छ जलस्नातः शुक्लवस्त्रसमन्वितः  ॥ ६०.९ ॥ नर्मदास्नानपानेन गवां पुच्छाम्भसा तथा  । सर्वकल्मषनिर्मुक्तः सुसिद्धः सुचिरव्रतः  ॥ ६०.१० ॥ स्नापयित्वा गतस्तत्र स विप्रो नर्मदातटे  । पौर्णमास्यां पूर्णचन्द्रे राहुसोमसमागमे  ॥ ६०.११ ॥ तैरेव सार्द्धं विप्रेन्द्रैः संप्रपूज्य हरिं स्मरेत् । भृत्यपुत्रकलत्राद्यैर्युक्तः स्वजनबान्धवैः  ॥ ६०.१२ ॥ निवेदयेत्तु कृष्णाय मन्त्रेण श्रद्धयान्वितः  । श्राद्धे दाने च होमे च विवाहे मङ्गले तथा  ॥ ६०.१३ ॥ गोमातरः स्थिता नित्यं विष्णुलोके शिवात्मिकाः  । शिवायैता मया दत्ता विष्णवे च महात्मने  ॥ ६०.१४ ॥ एवं विप्राय यो दद्याद्यज्ञार्थं समलंकृताः  । एवं निवेद्य पुरुषो गोसहस्रफलं लभेत् ॥ ६०.१५ ॥ कुलानि त्रिंशदुत्तार्य नरकाद्भृत्यबान्धवान्  । स्थापयेद्वैष्णवे लोके शिवस्य च महात्मनः  ॥ ६०.१६ ॥ सर्वज्ञः परिपूर्णश्च विशुद्धः सर्वगः प्रभुः  । संसारसागरान्मुक्तो हरितुल्यः प्रजायते  ॥ ६०.१७ ॥ अनेनैव विधानेन गृहस्थाः प्राप्नुयुर्दिवम्  । विनापि ज्ञानयोगेन गोसहस्रप्रदानतः  ॥ ६०.१८ ॥ ब्राह्मणः क्षत्रियो वापि शूद्रोऽथापि च भक्तितः  । नर्मदाकपिलायोगे यथा विभवविस्तरैः  ॥ ६०.१९ ॥ ब्राह्मणाय दरिद्राय दीक्षितायोपशोभिने  । चन्द्रसूर्योपरागे तु व्यतीपाते च संक्रमे  ॥ ६०.२० ॥ षडशीति मुखे दद्यादमासोमसमागमे  । कार्त्तिक्या वा युगादौ वा पुण्ये वाहनि भारत  ॥ ६०.२१ ॥ यद्धि गायन्ति पितरो गाथामेतां नराधिप  । अपि स्यात्स कुलेऽस्माकं पुत्रः परमधार्मिकः  ॥ ६०.२२ ॥ नर्मदाकपिलायोगे कोटितीर्थे च मुक्तिदे  । नरकादुद्धरेदस्मान् दत्त्वा गा यस्तु संयुताः  ॥ ६०.२३ ॥ दशवर्षसहस्राणि लोके क्रीडति वैष्णवे  । तस्मात्त्वमपि राजेन्द्र गोसहस्रप्रदो भव  ॥ ६०.२४ ॥ देववद्दिवि मोदन्ते येन ते पितरः सदा  । कथयामि तवाथाहमितिहासं पुरातनम्  ॥ ६०.२५ ॥ युवनाश्वः पुरा राजा चक्रवर्ती महायशाः  । शक्राच्छतगणं पुण्यं प्रजापालनतत्परः  ॥ ६०.२६ ॥ अयोध्यानगरी यस्य ब्रह्मलोकसमप्रभा  । तस्या कृतयुगे चादौ सर्वधर्मपरायणः  ॥ ६०.२७ ॥ बृहस्पतिब्रह्मसमं वशिष्ठं स्वपुरोहितम्  । अभिवाद्य यथान्यायमुवाच मुनिसत्तमम्  ॥ ६०.२८ ॥ कस्मिन् स्थाने यजेद्यज्ञं तीर्थे देशे सुरालये  । वशिष्ठप्रमुखाः सर्वे मुनयश्चेदमब्रुवन्  ॥ ६०.२९ ॥ पृथिव्यां नैमिषं तीर्थं सर्वतीर्थमयं शुभम्  । सफलो हयमेधस्तु कोटिकोटिगणोत्तरः  ॥ ६०.३० ॥ पुराणे कीर्तितं राजन्मत्स्यरूपेण विष्णुना  । सूर्येण कीर्तितं राजन्मनुपुत्राय चात्मनः  ॥ ६०.३१ ॥ सर्वेषां तु पुराणानां पुराणं मत्स्यकीर्तितम्  । वेदाश्चैव पुरा नष्टा मत्स्यरूपेण चोद्धृताः  ॥ ६०.३२ ॥ वेदहीनाश्च वर्तन्ते द्विजा वै यज्ञकर्मसु  । एवं विधं तु तत्तीर्थं युवनाश्व तवोदितम्  ॥ ६०.३३ ॥ एवं श्रुत्वा ततो वाक्यं वशिष्ठस्य पुरोधसः  । आदिदेश ततोऽमात्यान् धर्मिष्ठान् सत्यवादिनः  ॥ ६०.३४ ॥ यज्ञोपस्करमादाय समागच्छत सत्वरम्  । घोषणा क्रियतां राष्ट्रे दण्डहस्तैश्च किङ्करैः  ॥ ६०.३५ ॥ आहूतास्तु ततो देवा नृपतेर्यज्ञकर्मणि  । ब्रह्मा विष्णुः सुरेशश्च स्कन्दो वैश्रवणस्तथा  ॥ ६०.३६ ॥ शम्भुश्चैव विशेषेण सुरासुरनमस्कृतः  । धेनूनां दशलक्षाणि हेमरत्नान्वितानि च  ॥ ६०.३७ ॥ लक्षमेकं हयानां च दन्तिनामयुतत्रयम्  । मणिमाणिक्यमुक्ताश्च हिरण्यं चाप्यनन्तकम्  ॥ ६०.३८ ॥ नानाविधानि द्रव्याणि भक्ष्यभोज्यमलंकृतम्  । यज्ञद्रव्यं च यच्चान्यत्तत्सर्वसहितो नृपः  ॥ ६०.३९ ॥ नानासहस्रयानैस्तु नानादेशगतैर्नृपैः  । नानावाद्यसहस्रैस्तु नानागीतैर्मनोहरैः  ॥ ६०.४० ॥ वेदघोषेण महता दिवं भूमिं विनादयन्  । विवेश नैमिषं तीर्थं यत्र देवो महेश्वरः  ॥ ६०.४१ ॥ हरिं सद्यः प्रभुं दृष्ट्वा मुच्यते यत्र किल्बिषात् । स्वर्गसोपानमेतत्तु प्रत्यक्षं देवलोकवत् ॥ ६०.४२ ॥ तत्र स्नात्वाऽभ्यर्च्य हरिं हरं स्वर्गमवाप्नुयात् । कीर्तनान्नैमिषस्यास्य नरो दहति तत्क्षणात् ॥ ६०.४३ ॥ अनेकभाविकं घोरं तूलराशिमिवानलः  । दीक्षिता ब्राह्मणा देवाः कुतश्चित्तु समागताः  ॥ ६०.४४ ॥ आर्तानामयुतं तेभ्यो ददौ देवाय चानघ  । सहस्रमेकं नृपतिर्भूषणानां च भारत  ॥ ६०.४५ ॥ ओं नमः शङ्करायेति माधवायेति चोत्तमः  । जलदर्भौ समादाय पात्रे राजा हिरण्मये  ॥ ६०.४६ ॥ एवं संकल्प्य राजेन्द्र यज्ञवाटमकारयत् । दशयोजनपर्यन्तं यज्ञयूपाश्च हेमजान्  ॥ ६०.४७ ॥ ततो निर्वर्तितो यज्ञो वशिष्ठप्रमुखैर्द्विजैः  । मुदिता देवताः सर्वा दिव्ययानसमाश्रिताः  ॥ ६०.४८ ॥ जयशब्दं प्रचक्रुस्ता राजा नान्यो भवत्समः  । नान्यो मम समः कश्चिदित्यहंकारवान्नृपः  ॥ ६०.४९ ॥ यावद्यानं समारुह्य सान्तःपुरपरिच्छदः  । निःसृतो नैमिषारण्यात्तावत्पश्यति वानरम्  ॥ ६०.५० ॥ तिष्ठ तिष्ठेत्युवाचाथ शृणु राजन् वचो मम  । किं ते यज्ञविधानेन देवतादानकर्मणि  ॥ ६०.५१ ॥ अहंकारविमूढात्मा कर्ताहमिति मन्यसे  । पुरामरेश्वरे यज्ञे सत्यधर्मस्य भूपतेः  ॥ ६०.५२ ॥ वर्जयित्वा मुखं मेऽभूत्कण्ठाधो हेमवर्णकम्  । ये गताः शिशवस्तेषां सर्वाङ्गाश्च हिरण्मयाः  ॥ ६०.५३ ॥ कपिला नर्मदायोगे यज्ञतोयप्रवाहतः  । स्नानावगाहनात्पानाल्लोडनात्कर्दमे तथा  ॥ ६०.५४ ॥ गन्धर्वलोकं सम्प्राप्तो भूतग्रामश्चतुर्विधः  । त्वदीये लुलितं यज्ञे नैमिषारण्यसम्भवे  ॥ ६०.५५ ॥ पङ्केन लिप्तं गात्रं मे क्षालितं चाम्बुना तथा  । न किंचित्फलमासीन्मे तव यज्ञो निरर्थकः  ॥ ६०.५६ ॥ गवां त्वयायुते दत्तं धनं धान्यं तथा बहु  । भूभुजा सत्यधर्मेण किंतु तावन्निरर्थकम्  ॥ ६०.५७ ॥ दानेन तपसा वापि त्रयो लोकाः समर्जिताः  । सर्वेषामेव तीर्थानां माता वै मेकला स्मृता  ॥ ६०.५८ ॥ एतत्ते कथितं राजन् यथाभूदमरेश्वरे  । स्वस्ति वोऽस्तु गमिष्यामि त्वं वायोध्या प्रति व्रज  ॥ ६०.५९ ॥ अहमेव गमिष्यामि नर्मदां सप्तकल्पगाम्  । श्रुत्वा त्वदीयं यज्ञं हि नैमिषारण्यमागतः  ॥ ६०.६० ॥ निराशोऽहं गमिष्यामि नाभून्मे कांचनं मुखम्  । वानरस्य वचः श्रुत्वा युवनाश्वोऽब्रवीद्वचः  ॥ ६०.६१ ॥ कस्त्वं वानररूपेण सत्यमेतद्ब्रवीषि मे  ।   वानर उवाच - अहं जाबालिनः पुत्रः कदम्बो नाम विश्रुतः  ॥ ६०.६२ ॥ तिर्यग्योनौ प्रविष्टश्च प्राकृतैः कर्मभिः स्वकैः  । भ्रान्तानि सर्वतीर्थानि वेषेणानेन सुव्रत  ॥ ६०.६३ ॥ परित्राणं परं नाभूत्सत्यधर्ममखोत्तमे  । वपुर्हिरण्मयं सर्वं मुखवर्जं ममाभवत् ॥ ६०.६४ ॥ वानरस्य वचं श्रुत्वा सन्निवृत्य नृपोत्तमः  । आराध्य देवदेवेशं नैमिषे यज्ञपूरुषम्  ॥ ६०.६५ ॥ उवाच वचनं श्लक्ष्णं प्रणिपत्य प्रसाद्य च  । मदीययज्ञे दानेन तपसा नियमेन च  ॥ ६०.६६ ॥ शमिच्छं छ्रावयामास एको वानररूपधृक् । हिरण्मयं मुखं चास्य यथा स्यात्त्वं तथा कुरु  ॥ ६०.६७ ॥ उवाच वचनं देवो युवनाश्वं महीपतिम्  । प्रत्यक्षं नैमिषं तीर्थं सूर्यकोटिसमप्रभम्  ॥ ६०.६८ ॥ पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम्  । त्रिषु लोकेषु विख्यातो गिरिश्चामरकण्टकः  ॥ ६०.६९ ॥ न च श्रुतं त्वया तात पुराणं स्कन्दकीर्तितम्  । माता सा यत्र सरितां तीर्थानां च सरिद्वरा  ॥ ६०.७० ॥ नामसंकीर्तनादस्या मुच्यते भवबन्धनात् । विषादं त्यज तीर्थानां प्रधानोऽमरकण्टकः  ॥ ६०.७१ ॥ सत्यधर्मः पुनस्तत्र करिष्यति मखोत्तमम्  । रेवाकपिलयोर्योगे मुखं तत्र हिरण्मयम्  ॥ ६०.७२ ॥ भविष्यति न सन्देहस्तव वानरसत्तम  । नैमिषं स नमस्कृत्य आदिदेवं हरं हरिम्  ॥ ६०.७३ ॥ स्थानं स्वं च जगामाथ मुदा परमया युतः  । नैमिषस्य वचः श्रुत्वा अयोध्याधिपतिस्तथा  ॥ ६०.७४ ॥ विवेश नगरीं पुण्यां यथा शक्रोऽमरावतीम्  । वानरोऽपि गतस्तत्र सत्यधर्मो यतः स्वयम्  ॥ ६०.७५ ॥ प्रणम्य सत्यधर्माख्यमिदं वचनमब्रवीत् । रेवाकपिलयोर्योगे त्वदीये च महामखे  ॥ ६०.७६ ॥ अवभृथस्नानजनिते कर्दमे लुठनान्मम  । शरीरं काञ्चनीभूतं मुखमेवावशिष्यते  ॥ ६०.७७ ॥ यज्ञमिष्ट्वा पुनस्तत्र मुखं मे काञ्चनं कुरु  । गन्धर्वाधिपतिर्भूयो मुक्तो वानरयोनितः  ॥ ६०.७८ ॥ हेमीभूतवपुस्तत्र यदा वानरसत्तमः  । देवन्दुन्दुभिनादेन नानालङ्कारभूषितः  ॥ ६०.७९ ॥ हंसयुक्तेन यानेन वीज्यमानोऽप्सरोगणैः  । जगाम शाङ्करं लोकं तीर्थस्यास्य प्रभावतः  ॥ ६०.८० ॥ तत्र ये श्वापदास्सर्वे तेऽपि स्नात्वा दिवङ्गताः  । एतत्ते कथितं पार्थ यथावृत्तं पुरातनम्  ॥ ६०.८१ ॥ श्रवणात्कीर्तनाच्चास्य गोसहस्रफलं लभेत् ॥ ६०.८२ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये षष्टितमोऽध्यायः ॥

Search

Search here.