रेवा खंड स्कंद पुराण 3

ग्रंथालय  > पुराण Posted at 2016-05-25 05:22:36
रेवा खंड स्कंद पुराण  61 to 90    अध्याय ६१   युधिष्ठिर उवाच - श्रुत्वा नानाविधान् धर्मास्त्वत्प्रसादान्महामुने  । नाहं तृप्तिं तु गच्छामि नर्मदाख्यानकीर्तनात् ॥ ६१.१ ॥   मार्कण्डेय उवाच - गावः पवित्रमतुलं गावः सर्वार्थसाधकाः  । तस्माद्धि गोप्रदानेन शिवभक्त्या प्रमुच्यते  ॥ ६१.२ ॥ यस्मिन् देशे भवेन्नित्यं शिवभक्तिसमन्वितः  । सोऽपि देशो भवेत्पूतः किं पुनश्च सबान्धवः  ॥ ६१.३ ॥ उक्तानि षट्सहस्राणि पुराणे मेकलातटे  । इत्याह ज्ञानयोगस्य धर्मयोगस्य तत्त्ववित् ॥ ६१.४ ॥ धर्माधर्मगतीनां च स्वरूपमुपवर्णितम्  । तीर्थाख्यानसमायुक्तं नर्मदाख्यानमुत्तमम्  ॥ ६१.५ ॥ कीर्तनाच्छ्रवणात्तस्य मुच्यते भवबन्धनात् । विद्यां सिंहासने दिव्ये वस्त्रपुष्पाधिवासिताम्  ॥ ६१.६ ॥ पूजयित्वा हरं विष्णुं शृणुयाद्वाचयेत्तथा  । श्रीमत्सिंहासनं वापि कॢप्तं हैमं सुशोभनम्  ॥ ६१.७ ॥ हेमवस्त्रोपरिच्छन्नं नानारत्नविभूषितम्  । राजतं ताम्रकं कांस्यं ब्रह्मचारिविनिर्मितम्  ॥ ६१.८ ॥ तत्तु तारसमुद्भूतं शृङ्गवद्रत्नभूषितम्  । दिव्यं सिंहासनं वापि पूजां कृत्वा प्रयत्नतः  ॥ ६१.९ ॥ गन्धाधिवसितकरः श्रीमदासनसंस्थितः  । शम्भ्वायतनतीर्थेषु नरेन्द्र भवनेषु च  ॥ ६१.१० ॥ बोधयेत्परमं धर्मं गृहग्रामपुरेषु च  । नर्मदाकीर्तनाच्छ्रोता शिवलोके महीयते  ॥ ६१.११ ॥ इदं तीर्थमिदं तीर्थं पर्यटन्नेति वै नरः  । नर्मदैव परं तीर्थमित्याह भगवान् छिवः  ॥ ६१.१२ ॥ अस्मिंस्तीर्थे नरश्रेष्ठ श्राद्धं कार्यं विधानतः  । स्वागतेन यमः प्रीतश्चासनेन शतक्रतुः  ॥ ६१.१३ ॥ पितरः पादशौचेन अत्राद्येन प्रजापतिः  । विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी  ॥ ६१.१४ ॥ तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम्  । विद्यावते स्नातकाय भिक्षवे श्रोत्रियाय च  ॥ ६१.१५ ॥ तथा परमहंसाय विष्णुव्रतधराय च  । सर्वोपस्करणं दत्त्वा शिवलोके महीयते  ॥ ६१.१६ ॥ अनाहिताग्निं यो विप्रमाहिताग्निं करोति च  । ब्राह्मणः क्षत्रियो वैश्यः स्ववित्तेनैव कारयेत् ॥ ६१.१७ ॥ अर्धार्धं सफलं तस्य यावज्जीवं न संशयः  । विष्णुलोकेऽन्तकाले च भोगान् भुङ्क्ते च पुष्कलान्  ॥ ६१.१८ ॥ स्वद्रव्येण च यो यज्ञं करोति विधिवद्द्विजः  । नर्मदातीरमासाद्य ब्रह्मलोके स मोदते  ॥ ६१.१९ ॥ धात्रीं हिरण्मयीं कृत्वा ब्राह्मणाय प्रकल्पयेत् । कल्पगा तीरमाश्रित्य विष्णुलोके महीयते  ॥ ६१.२० ॥ तिलतण्डुलकर्पूरसुसम्भोज्यविमिश्रितैः  । कुङ्कुमैर्वस्त्रधान्यैश्च निर्मितं शिवसन्निधौ  ॥ ६१.२१ ॥ पर्वकाले च यो दद्यात्पर्वते मेकलातटे  । वसेत्विष्णुलोकेषु नरः स्वर्गे न संशयः  ॥ ६१.२२ ॥ प्रत्यक्षधेनुं यो दद्याथेमरत्नविभूषिताम्  । घृतधेनुं गुडधेनुं शर्कराधेनुमेव च  ॥ ६१.२३ ॥ रेवाकपिलयोर्योगे दत्त्वैतान्नरसत्तमः  । सर्वपापविनिर्मुक्तो लोके क्रीडति वैष्णवे  ॥ ६१.२४ ॥ यदि तत्र महाराज भिक्षान्नं च निवेदितम्  । तस्य संख्या न विद्येत स यावत्संगमो नृप  ॥ ६१.२५ ॥ एतत्सर्वं यथान्यायं कथितं तव सुव्रत  । वैवस्वतेऽन्तरेऽथान्यच्छृणु त्वं नृपसत्तम  ॥ ६१.२६ ॥ वीरणस्य तु राजर्षेर्मैत्रेयोऽभूत्पुरोहितः  । तेन चायतनं विष्णोः कारितं नर्मदातटे  ॥ ६१.२७ ॥ पुर्याश्चैवामरावत्या दिशि याम्यां व्यवस्थितम्  । तदायतनमाहात्म्यान्नर्मदायाः प्रभावतः  ॥ ६१.२८ ॥ मोदते वैष्णवे लोके युगस्यार्द्धं द्विजोत्तमः  । शृणु त्वं यानि तीर्थानि रेवायाः पश्चिमोत्तरे  ॥ ६१.२९ ॥ वनं मेघवनं नाम यज्ञपर्वतमाश्रितम्  । रन्तिदेवः पुरा तत्र चक्रवर्ती युधिष्ठिर  ॥ ६१.३० ॥ गवि नीतं कुलं येन स देवासुरमानुषम्  । पितरो मोचिता येन गोभिर्विनिहताः पुरा  ॥ ६१.३१ ॥ चाण्डालैश्च हता ये च प्राप्नुवन्ति परां गतिम्  । चाण्डालादुदकात्सर्पाद्विद्युतो ब्राह्मणादपि  ॥ ६१.३२ ॥ दन्तिभ्यश्च पशुभ्यश्च मरणं पापशालिनाम्  । विष्णोर्बलिप्रदानेन क्रियाणां करणेन च  ॥ ६१.३३ ॥ तीर्थपिण्डप्रदानेन ते यान्ति परमां गतिम्  । दधीचिर्नाम राजर्षिरवन्त्यधिपतिस्तथा  ॥ ६१.३४ ॥ सर्वधर्मभृतां श्रेष्ठः शक्रतुल्यपराक्रमः  । पुरा देवासुरे युद्धे दैत्यैर्देवा विनिर्जिताः  ॥ ६१.३५ ॥ देवानां ब्राह्मणानां च हन्तारो दैत्यकण्टकाः  । नष्टाः स्वपापदोषेण सभृत्यकुलबान्धवाः  ॥ ६१.३६ ॥ देवाः समुदिताः सर्वे लोकपालाः सवासवाः  । निर्विघ्नं पृथिवीं कृत्वा लोकं चैव चराचरम्  ॥ ६१.३७ ॥ विन्ध्यं गिरिं गतास्ते तु यस्मिन् वहति कल्पगा  । समर्थं भूपतिं ज्ञात्वा दधीचिं कुरुसत्तम  ॥ ६१.३८ ॥ दत्तान्यस्त्राणि रक्षार्थं तस्य राज्ञः सुरोत्तमैः  । वज्रं शक्तिं तथा पाशं दण्डं खड्गं ध्वजं गदाम्  ॥ ६१.३९ ॥ त्रिशूलं चेति देवानामायुधानि प्रचक्षते  । तानि दत्त्वा यथा न्यायं नाकपृष्ठं मुदा ययुः  ॥ ६१.४० ॥ पुराणमतमाज्ञाय दधीचिः सत्यविक्रमः  । शापस्यैव भयाद्भीतो नमस्कृत्य प्रगृह्य च  ॥ ६१.४१ ॥ प्रभावात्तोयतां नीत्वा शरीरान्तर्न्यवेशयत् । ततः कालान्तरे प्राप्ते दानवा बलदर्पिताः  ॥ ६१.४२ ॥ जम्भकुम्भहयग्रीवप्रमुखाः पुनरुत्थिताः  । दानवानां बलं ज्ञात्वा त्रस्ता देवाः सवासवाः  ॥ ६१.४३ ॥ कार्यकाले समुत्पन्ने संस्मृत्यास्त्रायुधानि च  । नारद प्रेषयामासुः दधीचिं प्रति भारत  ॥ ६१.४४ ॥ अवन्तीं स पुरीं प्राप्य देवर्षिर्नारदस्तथा  । विवेश भवनं राज्ञो मणिकाञ्चनवेदिकम्  ॥ ६१.४५ ॥ उत्थितो नृपशार्दूलो मुनिं दृष्ट्वा सुतेजसम्  । पूजयित्वा यथा न्यायं हेमकासनसंस्थितम्  ॥ ६१.४६ ॥ तं तु दृष्ट्वा सुखासीनं राजा वचनमब्रवीत् । किमर्थं मानुषे लोके देवलोकात्समागतः  ॥ ६१.४७ ॥   नारद उवाच - युद्धं महत्समुत्पन्नं देवानां दानवैः सह  । समर्पय त्वं शस्त्राणि क्षीयन्ते दानवा यथा  ॥ ६१.४८ ॥ कुरु कार्यं च देवानां सत्यधर्मव्रते स्थितः  ।   दधीचिरुवाच - शृणु कार्यं च देवर्षे देवानां हितकाम्यया  ॥ ६१.४९ ॥ अचिरेणैव कालेन क्षयं यास्यन्ति दानवाः  । मया तान्येव शस्त्राणि रक्षणार्थं महामुने  ॥ ६१.५० ॥ आपोभूतानि पीतानि शरीरे सन्ति तानि वै  । उपायेन हि गृह्णन्तु दास्याम्येतानि वै पुनः  ॥ ६१.५१ ॥ इत्युक्त्वा च नृपश्रेष्ठ आजुहाव च गाः पुरा  । मांसादिभक्षितं गोभिरस्थिवर्जं विशाम्पते  ॥ ६१.५२ ॥ अस्त्रग्रामस्ततः प्राप्तो लोकपालैर्यथा तथा  । गोनर्दं नाम नगरं तत्तु लोकेषु विश्रुतम्  ॥ ६१.५३ ॥ दानवा निहता देवैः पुनः सृष्टिः प्रवर्तिता  । अचिन्तयत्तदा तत्र रन्तिदेवो महीपतिः  ॥ ६१.५४ ॥ गोविद्युत्पशुचाण्डालसर्पैर्विनिहता नराः  । देवलोकं न ते यान्ति न तेषामुदकक्रिया  ॥ ६१.५५ ॥ शोचयित्वा चिरं कालं सान्तःपुरपरिग्रहः  । प्रक्षाल्य नर्मदातोये तदस्थीनि व्यसर्जयत् ॥ ६१.५६ ॥ लिङ्गं ब्रह्मेश्वरं तत्र यज्ञपर्वतसन्निधौ  । धर्मसंशयमापन्नो रन्तिदेवो महीपतिः  ॥ ६१.५७ ॥ पप्रच्छ मुनिशार्दूलान् वशिष्ठप्रमुखान् द्विजान्  । त्रिःप्रदक्षिणमावृत्य यथा न्यायमिदं वचः  ॥ ६१.५८ ॥ के देशाः पर्वताः पुण्या नद्यः काः कीर्तिताः शुभाः  । नरकस्थान् पितॄन् यत्र तद्वदेयुः समुद्धरेत् ॥ ६१.५९ ॥ अक्षयं च पितृश्राद्धं पितॄणामक्षया गतिः  ।   ऋषय ऊचुः॒ मार्कण्डेयाश्रमं गच्छ अस्माभिः सह भूपते  ॥ ६१.६० ॥ सोऽपि सर्वं विजानीयात्कल्पगा तीरमाश्रितः  । तच्छ्रुत्वा रन्तिदेवोऽपि मुनिभिः परिभाषितः  ॥ ६१.६१ ॥ जगाम मुनिभिः सार्द्धं कल्पगातीरवासिनम्  । स राजा ब्राह्मणैः सार्द्धं प्रणिपत्य तथाऽर्चयत् ॥ ६१.६२ ॥ समुत्थायाब्रवीद्वाक्यमुपविष्टः कुशासने  ।   मार्कण्डेय उवाच - कान्न मोचयते घोरान् पितॄन् संसारसागरात् ॥ ६१.६३ ॥ शृण्वन्तु मम वाक्यानि मुनयो विदितात्मनः  । सर्वतीर्थमयी रेवा सर्वार्थात्ममयी शुभा ॥ ६१.६४ ॥ शिवेनैतत्निगदितं पुराणे स्कन्दकीर्तिते  । कुब्जारेवासमायोगे विशेषात्सुरपूजिते  ॥ ६१.६५ ॥ तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  । तत्र श्राद्धेन योगेन पितॄणां परमा गतिः  ॥ ६१.६६ ॥ इदं ते कथितं राजन् कुब्जारेवासमागमे  । अर्चयित्वा महेशानं तत्र बिल्वाम्रकाह्वयम्  ॥ ६१.६७ ॥ सर्वपापविनिर्मुक्तो गाणपत्यमवाप्नुयात् । सार्धकोटिस्तु कन्यानां तत्र सिद्धिं परां गताः  ॥ ६१.६८ ॥ शप्तास्ताः पूर्वमुनिभिः कामदोषेण भारत  । विद्याधराश्च यक्षाश्च गन्धर्वाः किन्नरास्तथा  ॥ ६१.६९ ॥ शप्तास्तेनैव दोषेण कुबेरपुरवासिनः  । सर्वे ते सिद्धिमापन्नाः कुब्जारेवासमागमे  ॥ ६१.७० ॥ अमासोमसमायोगे कार्त्तिक्यां चैव पर्वणि  । वाराणसी प्रयागश्च पुष्करं नैमिषं तथा  ॥ ६१.७१ ॥ एते स्नातुं समायान्ति कुब्जारेवासमागमे  । श्रवणात्कीर्तनादस्य शिवलोके महीयते  ॥ ६१.७२ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे रन्तिदेवोपाख्यानं नामैकषष्टितमोऽध्यायः ॥   अध्याय ६२   रन्तिदेव उवाच - यथा शप्तास्तु ताः कन्यास्तासां नामानि कल्पग  । श्रोतुमिच्छामि तत्त्वेन केषु स्थानेषु पूजिता  ॥ ६२.१ ॥   मार्कण्डेय उवाच - वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी  । प्रयागे ललितादेवी कामुका गन्धमादने  ॥ ६२.२ ॥ मानसे कुमुदा नाम विश्वयोनिस्तथाम्बरे  । गोमन्ते गोमती नाम मन्दरे कामचारिणी  ॥ ६२.३ ॥ मदोत्कटा चैत्ररथे तपन्ती हस्तिनापुरे  । कान्यकुब्जे तथा गौरी प्रभा कमलपर्वते  ॥ ६२.४ ॥ एकाग्रे कीर्तिमत्याख्या विश्वा विश्वेश्वरे तथा  । पुष्करे पुरुहूतेति केदारे मार्गदायिनी  ॥ ६२.५ ॥ नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकार्णिका  । स्थानेश्वरे भवानीति बिल्वके बिल्वपत्रिका  ॥ ६२.६ ॥ श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा  । जया वाराहशैले तु कमला कमलालये  ॥ ६२.७ ॥ रुद्रकोट्यां तु रुद्राणी कोटिः कालञ्जरे तथा  । महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी  ॥ ६२.८ ॥ शालग्रामे महादेवी शिवलिङ्गे जलप्रिया  । मायापुर्यां कुमारी तु सन्ताने ललिता तथा  ॥ ६२.९ ॥ उत्पलाख्ये सहस्राक्षी हिरण्याक्षे महोत्पला  । तीर्थायां मङ्गला नाम विमला पुरुषोत्तमे  ॥ ६२.१० ॥ विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने  । नारायणी सुपार्श्वे च त्रिकूटे भद्रसुन्दरी  ॥ ६२.११ ॥ विपुले विपुला नाम कल्याणी प्रलयाचले  । कोटीविकोटि तीर्थे तु यमुनायां मृगावती  ॥ ६२.१२ ॥ करवीरे महालक्ष्मीरुमादेवी विनायके  । आरोग्या वैद्यनाथे तु महाकाले महेश्वरी  ॥ ६२.१३ ॥ अभया कृष्णतीर्थे तु अमृता विन्ध्यकन्दरे  । माण्डव्ये माण्डुका नाम स्वाहा माहेश्वरे पुरे  ॥ ६२.१४ ॥ छागलम्बा प्रचण्डे च चण्डिकाऽमरकण्टके  । सोमेश्वरे वराही तु प्रभासे पुष्करावती  ॥ ६२.१५ ॥ देवमाता सरस्वत्यां पारा पारावते तथा  । महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी  ॥ ६२.१६ ॥ संहिता कृतशौचे तु कार्त्तिकेये तु शाङ्करी  । उत्पला वर्षके लोला सुभद्रा शोणसङ्गमे  ॥ ६२.१७ ॥ मालासिद्धतले लक्ष्मीरनन्ता भारताश्रमे  । जालन्धरे सिद्धमुखी तारा किष्किन्धपर्वते  ॥ ६२.१८ ॥ देवदारुवने पुष्टिर्मेधा कश्मीरमण्डले  । भीमादेवी हिमाद्रौ तु तुष्टिर्वस्त्रेश्वरे तथा  ॥ ६२.१९ ॥ कपालमोचने सिद्धिर्माता कायावरोहणे  । शङ्खोद्धारे धृतिर्नाम ध्वनिः पिण्डारके तथा  ॥ ६२.२० ॥ कला तु चन्द्रभागायामक्षोदे शिवधारिणी  । वैजयन्त्यमृता नाम बदर्यामोषधी तथा  ॥ ६२.२१ ॥ ओषधी चोत्तरकुरौ कुशद्वीपे कुशोदका  । मन्मथा हिमकूटे तु प्रमते सत्यवादिनी  ॥ ६२.२२ ॥ अश्वत्थे वन्दिनी नाम निधिर्वैश्रवणे तथा  । गायत्री वेदवदने पार्वती शिवसन्निधौ  ॥ ६२.२३ ॥ देवलोके तथेन्द्राणी ब्रह्मणास्ये सरस्वती  । सूर्यबिम्बे प्रभा नाम मातृका वैष्णवी तथा  ॥ ६२.२४ ॥ अरुन्धती सतीनां च अप्सरस्सु तिलोत्तमा  । चितिर्ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम्  ॥ ६२.२५ ॥ एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम्  । अष्टोत्तरं तु तीर्थानां शतमेकं ह्युदाहृतम्  ॥ ६२.२६ ॥ यः पठेत्प्रातरुत्थाय स याति परमां गतिम्  । एषु तीर्थेषु ये स्नात्वा एताः पश्यान्ति मानवाः  ॥ ६२.२७ ॥ सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम्  । यः करोति तनुत्यागमुमास्थानेषु मानवः  ॥ ६२.२८ ॥ स भित्त्वा ब्रह्मसदनं पदमाप्नोति शाङ्करम्  । नामाष्टकशतं यस्तु श्रावयेच्छिवसन्निधौ  ॥ ६२.२९ ॥ तृतीयायां तथाष्टम्यां बहुपुत्रो भवेन्नरः  । गोदाने श्राद्धकाले च विवाहे मङ्गले तथा  ॥ ६२.३० ॥ देवार्चनविधौ वापि पठन् ब्रह्मत्वमाप्नुयात् । श्रुत्वैतत्स्तोत्रमतुलं नमस्कृत्य च पर्वतम्  ॥ ६२.३१ ॥ राजा स्वपितृमोक्षाय यज्ञार्थं प्राह कल्पगम्  । कस्मिंस्तीर्थे भवेद्यज्ञः पितॄणां मोक्षदायकः  ॥ ६२.३२ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे मातृस्तुतिर्नाम द्विषष्टितमोऽध्यायः ॥     अध्याय ६३   मार्कण्डेय उवाच - रेवातटे महापुण्ये पितॄणां मोक्षणं प्रति  । कुरु यज्ञं महाभाग मुच्यन्ते पितरो यथा  ॥ ६३.१ ॥ इति श्रुत्वा महाराज नमस्कृत्य च कल्पगाम्  । वशिष्ठप्रमुखैः सार्द्धं जगाम स्वपुरं नृपः  ॥ ६३.२ ॥ स वत्सानां च लक्षैकमप्रसूतायुतं तथा  । विंशतिः श्यामकर्णानां हयानां च दशायुतम्  ॥ ६३.३ ॥ मणिमाणिक्यमुक्तादि भूषितोच्चैः श्रवस्त्विषाम्  । अयुतं च करीन्द्राणां घण्टाभरणशोभिनाम्  ॥ ६३.४ ॥ मणिमाणिक्यरत्नानां संख्यां कर्तुं न शक्यते  । नानादेशनृपैः सार्द्धं ब्राह्मणैर्वेदपारगैः  ॥ ६३.५ ॥ वेणुवीणानिनादेन ब्रह्मघोषरवेण च  । आपूरयन् दिशः सर्वा दिवं भूमिं च संस्पृशन्  ॥ ६३.६ ॥ हर्षेण महता युक्तो यज्ञसम्भारसंवृतः  । रन्तिदेवो महीपालः कल्पगातीरमाश्रितः  ॥ ६३.७ ॥ अनेकभक्षभोज्यानां तत्र संख्या न विद्यते  । अष्टयोजनपर्यन्तं यज्ञयूपाश्च मण्डपाः  ॥ ६३.८ ॥ हेमरत्नमयाः स्तम्भा मणिमौक्तिकभूषिताः  । हिरण्मयानि कुण्डानि वेदिकाश्च सहस्रशः  ॥ ६३.९ ॥ स्रुवश्च यज्ञपात्राणि सर्वं स्वर्णमयं तथा  । समाहूतास्ततो देवा ब्रह्मविष्णुमहेश्वराः  ॥ ६३.१० ॥ चन्द्रादित्यौ ग्रहैः सार्द्धं नक्षत्रध्रुवमण्डलम्  । सिद्धा विद्याधरा यक्षाः सुरासुरमहोरगाः  ॥ ६३.११ ॥ देवराजश्च देवाश्च बृहस्पतिपुरोगमाः  । ततो यज्ञः समारब्धो ब्राह्मणैर्वेदपारगैः  ॥ ६३.१२ ॥ होमेन तर्पिता देवाः सर्वलोकनिवासिनः  । निर्धूमश्च ज्वलद्वह्णिः सप्तजिह्वासमन्वितः  ॥ ६३.१३ ॥ प्रत्यक्षो हव्यवाहश्च स्वयं यज्ञे नराधिप  । ततो निवर्तितो यज्ञो ब्राह्मणैराप्तदक्षिणैः  ॥ ६३.१४ ॥ घोषणा भ्रामिता राष्ट्रे प्रतीहारैः सहस्रशः  । यो यं कामयते कामं सोऽत्र तं त्वेत्यसंशयः  ॥ ६३.१५ ॥ आहूताः पूर्वजास्तत्र मातृकाः पैतृकास्तथा  । अपमृत्युवशं प्राप्तास्तिर्यग्योनिगताश्च ये  ॥ ६३.१६ ॥ ते सर्वे शुभयोनित्वमापन्ना यज्ञयोगतः  । अर्चिता नर्मदादेवीं प्रत्यक्षा रूपधारिणी  ॥ ६३.१७ ॥ अर्चितो भगवांस्तत्र पार्वत्या सहितो हरः  । श्रीपतिश्च श्रिया सार्द्धं शङ्खचक्रगदाधरः  ॥ ६३.१८ ॥ शक्रादयस्तथा देवाः सपत्नीका अलंकृताः  । गाश्चाश्वांश्च करीन्द्रांश्च ब्राह्मणेभ्यो न्यवेदयत् ॥ ६३.१९ ॥ यच्चान्यद्विद्यते किंचिद्धनं धान्यं पयो दधि  । अग्निशौचानि वस्त्राणि सर्वं तेभ्यो न्यवेदयत् ॥ ६३.२० ॥ युगपत्पूजिता देवा ब्रह्मविष्णुमहेश्वराः  । अर्चिता नर्मदादेवी शैलमूले व्यवस्थिता  ॥ ६३.२१ ॥ प्रवाहो निर्गतो यत्र कुब्जारेवासमागमे  । पितरस्तर्पिता देवाः प्राप्ताश्च परमां गतिम्  ॥ ६३.२२ ॥ दिव्ययानसमारूढो दधीचिश्च नृपोत्तमः  । शतमष्टोत्तरं पूर्वं पश्चिमं तदनन्तरम्  ॥ ६३.२३ ॥ देवयानपथे सन्तः शतशोऽथ नृपोत्तम  । ऊचुश्च देवास्ते सर्वे ब्रह्माद्या रन्तिदेवकम्  ॥ ६३.२४ ॥ वृणीष्व भद्रं ते प्रीताः सत्येनानेन भूमिप  । प्राप्तोऽसि परमं लोकं पितृभिर्मातृभिः सह  ॥ ६३.२५ ॥ रन्तिदेवोऽब्रवीद्वाक्यं यूयं मे वरदा यदि  । कलशः स्थापितो यत्र ब्राह्मणैर्वेदपारगैः  ॥ ६३.२६ ॥ चतुर्वेदधरैर्भक्तैः पञ्चब्रह्मतनुः स्वयम्  । शिवलिङ्गं भवेत्तत्र ज्वालामालासमप्रभम्  ॥ ६३.२७ ॥ यज्ञपर्वतमासाद्य प्रवाहो यज्ञनिर्गतः  । स्नाने विनिर्गता कुब्जा चरुके चरुका तथा  ॥ ६३.२८ ॥ चर्मिला चाङ्घ्रिमूले तु शिल्पे शिल्पा विनिर्गता  । धनदो देवताश्चान्याः सम्पूज्य प्रणिपत्य च  ॥ ६३.२९ ॥ कल्पगां च नमस्कृत्य कामिकं यानमाश्रिताः  । स्तोत्रं चक्रे महाभाग लिङ्गरूपस्य शूलिनः  ॥ ६३.३० ॥ लोकनाथो जगत्स्रष्टा प्रणिपत्य यथाविधि  ।   ब्रह्मो वाच - नास्ति रुद्रसमो देवो नास्ति रुद्रसमो गुरुः  ॥ ६३.३१ ॥ नित्यदामलकायाय स्वप्रभामलमूर्तये  । शिवभस्माङ्गरागाय देवेशाय नमोऽस्तु ते  ॥ ६३.३२ ॥ नीलकण्ठाय देवाय सर्वायामितमूर्तये  । बहुरूपाय कान्ताय शाश्वताय नमोऽस्तु ते  ॥ ६३.३३ ॥ पराय परमेशाय सर्वज्ञाय नमोऽस्तु ते  । सर्वप्रणतदेहाय स्वयमप्रणताय च  ॥ ६३.३४ ॥ पूज्यानामपि पूज्याय नमस्त्र्यक्षाय शूलिने  । ब्रह्मेन्द्रविष्णुवेद्याय उत्पत्तिस्थितिहेतवे  ॥ ६३.३५ ॥ देवस्तुत नमस्तेऽस्तु भुक्तिमुक्तिप्रदाय च  । वामाय वामरूपाय वामोमारोपभासिने  ॥ ६३.३६ ॥ वामकान्तार्धवेहाय ईशानाय नमोऽस्तु ते  । श्रुत्वा स्तोत्रमिदं देवो ब्रह्मणः सोऽमितद्युतिः  ॥ ६३.३७ ॥ वृणीष्व वाञ्छितं यज्ञे वरमित्याह शङ्करः  । ददामि ते न सन्देहो यस्त्वया वर ईप्सितः  ॥ ६३.३८ ॥ उवाच वचनं ब्रह्मा शङ्करं सर्वगं प्रभुम्  । पञ्चवक्त्रं पञ्चलिङ्गं ब्रह्मपूज्यं प्रकीर्तितम्  ॥ ६३.३९ ॥ बिल्वा निवेदिता यस्मिन्नाम्राश्च विनिवेदिताः  । बिल्वाम्रकन्नाम लिङ्गं संसारार्णवतारणम्  ॥ ६३.४० ॥ प्रसिद्धिं परमां यातु भगवंस्त्वत्प्रसादतः  । वामना मेकला यत्र यत्रेदं लिङ्गमुत्तमम्  ॥ ६३.४१ ॥ तत्र स्नात्वा नरव्याघ्र शिवलोकमवाप्यते  । इदं वरमहं मन्ये लोकानुग्रहकारकम्  ॥ ६३.४२ ॥ शङ्करस्तु तथेत्येवं प्राह ब्रह्माणमव्ययम्  । एवमुक्त्वा महेशानो गणकोटिसमावृतः  ॥ ६३.४३ ॥ स्तूयमानः सुरैः सर्वैः जगाम भवनं स्वकम्  । ब्रह्माद्या देवताश्चैव गताः स्वं स्वं निवेशनम्  ॥ ६३.४४ ॥ रन्तिदेवः प्रतुष्टाव लिङ्गरूपधरं शिवम्  । निशम्य रन्तिदेवस्य स्तोत्रं प्राह महेश्वरः  ॥ ६३.४५ ॥ वरं वृणीष्व भद्रं ते स्तोत्रेणानेन सुव्रतं  । रन्तिदेवोऽब्रवीद्वाक्यं यदि मे वरदः शिवः  ॥ ६३.४६ ॥ इदं तीर्थं न मोक्तव्यं महादेव सदा त्वया  । अघौघसमप्लुता ये तु तिर्यग्योनिगता नराः  ॥ ६३.४७ ॥ अस्य तीर्थस्य माहात्म्यात्ते यान्तु परमां गतिम्  । अत्र यद्दीयते दानं सर्वं भवति चाक्षयम्  ॥ ६३.४८ ॥ इदं वरमहं मन्ये यदि तुष्टोऽसि शङ्कर  ।   शङ्कर उवाच - अमासोमसमायोगे कार्त्तिक्यां चैव पर्वणि  ॥ ६३.४९ ॥ अत्र यद्दीयते दानं तदनन्तं समश्नुते  । एतत्ते कथितं राजंस्तीर्थं पापप्रणाशनम्  ॥ ६३.५० ॥ विश्वेदेवाः परां सिद्धिमस्मिंस्तीर्थे समागताः  । अगस्त्यशौनकश्चैव पराशरोऽघमर्षणः  ॥ ६३.५१ ॥ संसिद्धिं परमां प्राप्ता नाना मुनिगणास्तथा  । अत्रायुतं मुनीनां च तपसा दिवमारुहत् ॥ ६३.५२ ॥ संक्रमे च व्यतीपाते ग्रहणे चन्द्रसूर्ययोः  । अमासोमसमायोगे षडशीतिमुखे तथा  ॥ ६३.५३ ॥ पुण्यं दशगुणं वृद्धिं सत्यमेतच्छिवोदितम्  । सपादकोटिस्तीर्थानां कुब्जारेवासमागमे  ॥ ६३.५४ ॥ दक्षिणोत्तरभागे तु क्रोशमात्रं प्रतिष्ठितम्  । अवशः स्ववशो वाऽपि प्राणान् यस्तु परित्यजेत् ॥ ६३.५५ ॥ राजा वर्षसहस्राणि विद्याधरपुरे भवेत् । कृमिकीटपतङ्गाद्यास्तीर्थेऽस्मिन् प्राणमोक्षणे  ॥ ६३.५६ ॥ दिव्यं वर्षसहस्रं तु राजा विद्याधरे पुरे  । बिल्वाम्रकं सिद्धलिङ्गं कामभोगफलप्रदम्  ॥ ६३.५७ ॥ कुब्जेश्वरं महच्चान्यद्ब्रह्महत्यां व्यपोहति  । अत्रान्तरे महाराज शिवक्षेत्रं विदुर्बुधाः  ॥ ६३.५८ ॥ रेवाकुब्जासमायोगे यवानां सप्ततिस्तथा  । अमासोमसमायोगे स्नानाच्छान्तिः प्रकीर्तिता  ॥ ६३.५९ ॥ वाराणसी कुरुक्षेत्रं प्रयागो नैमिषं तथा  । पुष्करं च गया चैव केदारं तीर्थमुत्तमम्  ॥ ६३.६० ॥ फलमेतेषु सामान्यममासोमसमागमे  । अक्षयं च फलं प्रोक्तं कुब्जारेवासमागमे  ॥ ६३.६१ ॥ तिलोदकप्रदानेन मातृकं पैतृकं सुतः  । नरकादुद्धरेत्सर्वान् पूर्वानपि परानपि  ॥ ६३.६२ ॥ सोऽपि राजा गृहं प्राप्तः सर्वानुद्धृत्य पूर्वजान्  । अयं ते कथितो राजन् कुब्जारेवासमागमः  ॥ ६३.६३ ॥ रन्तिदेवो हरिश्चन्द्रः पुरुहूतः पुरूरवाः  । अत्रेष्ट्वा विविधैर्यज्ञैर्दिव्यन्ति दिवि देववत् ॥ ६३.६४ ॥ श्रवणात्कीर्तनादस्य तीर्थस्य नरसत्तम  । सर्वपापविशुद्धात्मा शिवलोके महीयते  ॥ ६३.६५ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्ये त्रिषष्टितमोऽध्यायः ॥     अध्याय ६४   मार्कण्डेय उवाच - अथान्यत्कथयिष्यामि तीर्थं तीर्थवरं शुभम्  । याम्यप्रदेशे रेवाया आश्रमः सुरपूजितः  ॥ ६४.१ ॥ सुवर्णद्वीपपविख्यातो देवद्रोणीसमावृतः  । हारीतो गौतमो विष्णुः सावर्णिः कौशिकस्तथा  ॥ ६४.२ ॥ एते चान्ये च बहवो मुनयः शंसितव्रताः  । मासोपवासिनः केचिदन्ये पक्षोपवासिनः  ॥ ६४.३ ॥ चान्द्रायणपराश्चान्ये तथान्ये कृच्छ्रचारिणः  । फलमूलाशिनः केचित्तथान्ये वायुभक्षकाः  ॥ ६४.४ ॥ कणधूमं पिबन्त्यन्ये जलाहारास्तथा परे  । एकपादाः स्थिताः केचिदन्ये चार्धपदाः स्थिताः  ॥ ६४.५ ॥ दन्तोलूखलिनः केचिदन्ये सूर्यावलोकिनः  । ब्राह्मणाश्च ब्रह्मविदः श्रुतिस्मृतिविशारदाः  ॥ ६४.६ ॥ इतिहासपुराणानि मोक्षोपायविचिन्तकाः  । अग्निहोत्रपरा नित्यं जपयज्ञक्रियापराः  ॥ ६४.७ ॥ वेदध्वनितनिर्घोषैस्तारयन्ति जगत्त्रयम्  । न तस्मिन् संचरेत्पापं तमः सूर्योदये यथा  ॥ ६४.८ ॥ मेकलादक्षिणे तीरे ब्रह्मलोक इव स्थितः  । आम्रजम्बूकदम्बैश्च कपित्थैर्बिल्वदाडिमैः  ॥ ६४.९ ॥ कदलीबीजपूराद्यैर्जम्बीरैः पनसैस्तथा  । न्यग्रोधबदरैर्मुख्यैर्बहुवृक्षविभूषितम्  ॥ ६४.१० ॥ पुन्नागैर्नागबकुलैरशोकैस्तिलकैस्तथा  । मन्दारैश्चम्पकैश्चाम्रातकैर्नीलोत्पलोत्पलैः  ॥ ६४.११ ॥ पत्रपुष्पफलोपेतैर्वृक्षैः सर्वैरलंकृतम्  । नानापक्षिगणोपेतं सिद्धगन्धर्वसेवितम्  ॥ ६४.१२ ॥ व्याहरत्यण्डजाः सर्वे मानुषाणां गिरा नृप  । एतद्गुणसमायुक्तं सुवर्णद्वीपमुत्तमम्  ॥ ६४.१३ ॥ स्वायम्भुवेऽन्तरे राजन्नादिकल्पे कृते युगे  । अर्चनाद्देवदेवस्य सुवर्णद्वीपवासिनः  ॥ ६४.१४ ॥ अपहाय तमः कृत्स्नं लोके क्रीडन्ति शाङ्करे  । पितॄणामन्नदानेन तिलतोयप्रदानतः  ॥ ६४.१५ ॥ मलापकर्षणं कृत्वा वसन्ति ब्रह्मणः पुरे  । पुण्यायां भूपकार्तिक्यां सर्वतीर्थफलप्रदः  ॥ ६४.१६ ॥ नैतत्पश्यन्ति मनुजाः कलौ मायाविमोहिताः  । कल्पगा याम्यभागे तु तीर्थकोटिरनेकधा  ॥ ६४.१७ ॥ प्रसिद्धं सिद्धमुनिभिर्ज्ञायते केवलं हि तत् । नास्तिकैर्भिन्नमर्यादैः पुराणस्मृतिनिन्दकैः  ॥ ६४.१८ ॥ तैलाभ्यक्तैर्न वेदोक्तकरै रेवातटे तथा  । कलिमायाविमूढैश्च स्थानं तन्न प्रदृश्यते  ॥ ६४.१९ ॥ हिरण्यगर्भास्थाने तु यस्मिन् वहति कल्पगा  । यज्ञगर्भेश्वरं नाम शिवलिङ्गं प्रकीर्तितम्  ॥ ६४.२० ॥ पूज्यते सिद्धगन्धर्वैः सुरासुरमहोरगैः  । यत्र वैवस्वतो राजा सूर्यपुत्रो महायशाः  ॥ ६४.२१ ॥ तस्य तीर्थस्य माहात्म्याच्चन्द्रबिम्बाननोऽभवत् । चैत्रस्यैव तु मासस्य शुक्लपक्षे नराधिप  ॥ ६४.२२ ॥ चतुर्दश्यां पौर्णमास्यां यत्र सन्निहितो हरः  । तिलोदकप्रदानेन पिण्डदानेन भारत  ॥ ६४.२३ ॥ पितॄन् समुद्धरेत्तत्र नरकाद्भूरिदक्षिणः  । निवसेद्वैष्णवे लोके यावच्चन्द्रार्कदर्शनम्  ॥ ६४.२४ ॥ तत्र यद्दीयते दानं कुरुक्षेत्रसमं हि तत् । प्राणत्यागे कृते तत्र न पश्यन्ति यमालयम्  ॥ ६४.२५ ॥ रेवाया उत्तरे कूले पर्यङ्को नाम पर्वतः  । स च विन्ध्यसुतः श्रीमान् सर्वदेवमयः शुभः  ॥ ६४.२६ ॥ तत्र पापहरो विष्णुः स्वयं तिष्ठति केशवः  । नरपापहरो यस्तु नर्मदातटमाश्रितः  ॥ ६४.२७ ॥ तत्र स्नात्वा महाराज गोसहस्रफलं लभेत् । तर्पिताः पितरस्तस्य तृप्ता यान्ति हरेः पुरम्  ॥ ६४.२८ ॥ एकादशीं द्वादशीं वा तत्र यः कुरुते नरः  । न तस्य पुनरावृत्तिर्मर्त्यलोके दुरासदे  ॥ ६४.२९ ॥ क्रोशमात्रप्रमाणं च हरिक्षेत्रं प्रकीर्तितम्  । अपमृत्युमृता ये च ते यान्ति परमां गतिम्  ॥ ६४.३० ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे विष्णुकीर्तनं नाम चतुःषष्टितमोऽध्यायः ॥   अध्याय ६५   मार्कण्डेय उवाच - नर्मदायाम्यभागे तु तीर्थं पापप्रणाशनम्  । माण्डव्यस्याश्रमं पुण्यं सिद्धगन्धर्वसेवितम्  ॥ ६५.१ ॥ विभाण्डकश्च गार्ग्यश्च ऋष्यशृङ्गादयस्तथा  । तस्मिन् सहस्रसंख्याता मुनयः शंसितव्रताः  ॥ ६५.२ ॥ अशोकवनिकां राजन् छृणु साम्प्रतमुत्तमम्  । तत्र सन्निहितो देव उमया सहितो हरः  ॥ ६५.३ ॥ आविष्टश्चाश्रमे तत्र विशोको विमलः शिवः  । विशोकया सरिच्छ्रेष्ठा नर्मदा यत्र सङ्गता  ॥ ६५.४ ॥ तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  । अशोकेश्वरलिङ्गं च प्रत्यक्षं सिद्धिशङ्करम्  ॥ ६५.५ ॥ शापभ्रष्टा द्विजास्तत्र नारदेन विमोचिताः  । तस्य तीर्थस्य माहात्म्यात्मोदन्ते दिवि देवताः  ॥ ६५.६ ॥ नानावृक्षफलैः पुष्पैः सर्वकामसमन्वितैः  । नाना पक्षिगणैर्जुष्टं नानावृक्षनिषेवितम्  ॥ ६५.७ ॥ सिद्धविद्याधरैर्यक्षैर्गन्धर्वैः किन्नरैस्तथा  । वेणुवीणानिनादेन शङ्खवादित्रनिःस्वनैः  ॥ ६५.८ ॥ शोभते सर्वदा राजन्नर्मदा विन्ध्यसङ्गमः  । अशोका देवता यत्र ब्रह्मशक्रपुरोगमाः  ॥ ६५.९ ॥ विश्वेदेवाश्रमं तद्धि सर्वदेवनमस्कृतम्  । विश्वायाश्च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः  ॥ ६५.१० ॥ अशोकवनिकायां च जनयामास कश्यपः  । वैवस्वतेऽन्तरे प्राप्ते त्रेतायां नरसत्तम  ॥ ६५.११ ॥ पञ्चायुतानि तानि तीर्थानि निवसन्ति शुभानि च  । तत्र सिद्धा च सावित्री देवमातादितिस्तथा  ॥ ६५.१२ ॥ देवयानी तथेन्द्राणी रोहिणी संभरायणी  । दाक्षायणी लोकवन्द्या लोपामुद्रा महायशा  ॥ ६५.१३ ॥ रत्नावली सूर्यभार्या ध्रुवा तारा गणेश्वरी  । अशोकास्तेन विहितास्तत्रस्थाः शतसंख्यकाः  ॥ ६५.१४ ॥ अस्य तीर्थस्य माहात्म्यान्मुच्यते किल्बिषान्नरः  । शुक्लपक्षे चतुर्दश्यामाश्विने मासि भारत  ॥ ६५.१५ ॥ अपुत्रिणी तथा बन्ध्या दुर्भगा भर्तृवर्जिता  । पञ्चरत्नफलैः स्नाता दिव्यकुम्भैः समर्चयेत् ॥ ६५.१६ ॥ सहस्रजन्म सा भूयः पुत्रिणी सुभगा भवेत् । अशोकवनिका क्षेत्रे तत्र गौर्या वरः कृतः  ॥ ६५.१७ ॥ यस्मिन् वहति सा देवी नर्मदा सप्तकल्पगा  । तत्रेष्टं धर्मराजेन वरुणेन महात्मना  ॥ ६५.१८ ॥ नैरृत्येन तथान्यैश्च लोकपालैर्यथा विधि  । प्रत्यक्षो हव्यवाहश्च लोकपालानुपागतः  ॥ ६५.१९ ॥ अत्रिर्मरीचिः कश्यपश्चक्रुस्तत्र मखोत्तमम्  । अन्यक्षेत्राच्छतगुणा तत्र दानादिका क्रिया  ॥ ६५.२० ॥ वाराणसी कुरुक्षेत्रं गया वै नैमिषं तथा  । मायापुरी पुष्करं च प्रयागः शशिभूषणम्  ॥ ६५.२१ ॥ काश्यपी सर्वतीर्थानि यत्र तिष्ठति कल्पगा  । अशोकवनिकायास्तु नान्यत्तीर्थं समं विदुः  ॥ ६५.२२ ॥ इष्टं यत्र पुरा राजन् हयमेधं मखोत्तमम्  । ब्रह्मणा मोचिताः पूर्वं विप्राः कौलेययोनितः  ॥ ६५.२३ ॥ अस्य तीर्थस्य माहात्म्यात्पाटलीपुत्रवासिनः  ।   युधिष्ठिर उवाच - हयमेधमखेनेष्टं कथं तात स्वयम्भुवा  ॥ ६५.२४ ॥ कथं च मोचिता विप्राः पूर्वं कौलेययोनितः  । को वा राजा पुरा ब्रह्मन् देवराजसमोऽभवत् ॥ ६५.२५ ॥ एतत्सर्वं यथा न्यायं शंस मे मुनिसत्तम  ।   मार्कण्डेय उवाच - शृणु राजन्महाभाग समाख्यानं पुरातनम्  ॥ ६५.२६ ॥ अशोकवनिका तीर्थं कल्पगा तटमाश्रितम्  । न जानन्ति महामूढा मनुजाः पापमोहिताः  ॥ ६५.२७ ॥ गुप्ताद्गुप्ततरं तीर्थं सर्वतीर्थोत्तमोत्तमम्  । विशोकेश्वरलिङ्गं तु तस्मिन् परमसिद्धिदम्  ॥ ६५.२८ ॥ पूज्यते सिद्धगन्धर्वैर्न तत्पश्यन्ति मानुषाः  । दर्शनात्स्पर्शनात्तस्य ब्रह्महत्यां व्यपोहति  ॥ ६५.२९ ॥ स्वायम्भुवेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  । रविश्चन्द्रो महाराज चक्रवर्ती महायशाः  ॥ ६५.३० ॥ सोमवंशे जनिं प्राप्तः काञ्चीपुरपतिस्तथा  । शशास पृथिवीं सर्वां यथा शक्रस्त्रिविष्टपम्  ॥ ६५.३१ ॥ गतस्तु पृथिवीपालो नानावृक्षसमाकुलम्  । नानापक्षिगणैर्जुष्टं नानामुनिनिषेवतम्  ॥ ६५.३२ ॥ यत्रागस्त्येश्वरं नाम शम्भोरायतनं शुभम्  । सेव्यते मुनिभिः सर्वैरगस्त्याद्यैस्तपोधनैः  ॥ ६५.३३ ॥ राहुसूर्यसमायोगे रविश्चन्द्रो नृपोत्तमः  । सप्तकल्पवहा यत्र शैलश्चामरकण्टकः  ॥ ६५.३४ ॥ हस्त्यश्वरथपादातैः सकोशबलवाहनैः  । तपस्यन्तं महात्मानं मुनिसङ्घैः समावृतम्  ॥ ६५.३५ ॥ मैत्रावरुणिकं नाम ज्वलन्तमिति पावकम्  । तेषां मध्ये समुत्थाय शाण्डिल्यश्च महातपाः  ॥ ६५.३६ ॥ उरसा पृथिवीं गत्वा सोऽगस्तिं परिपृच्छति  । रविश्चन्द्रो महातेजाः समायातस्तवाश्रमम्  ॥ ६५.३७ ॥ पुरोहितोऽहमस्यास्मि जानीहि त्वं तपोनिधे  । त्वत्पादार्चनमाकाङ्क्षी मन्यसे चेदनुग्रहः  ॥ ६५.३८ ॥   अगस्त्य उवाच - आगच्छतु नृपश्रेष्ठः शीघ्रं सिंहासने स्थितः  । आगतस्तदनुज्ञातः पादौ जग्राह तस्य च  ॥ ६५.३९ ॥ अर्घपाद्यैश्च सम्पूज्य पप्रच्छ कुशलं मुनिः  । कुशलं ते महाभाग सान्तः पुरपरिच्छदः  ॥ ६५.४० ॥ उवाच वचनं राजा मुनीन्द्रं प्रति भारत  । अद्य मे सफलं जन्म राज्यं जीवनमेव च  ॥ ६५.४१ ॥ मुक्तश्च किल्बिषादस्मात्त्वात्पादाम्बुजदर्शनात् । सर्वत्र कल्पगा पुण्या सर्वतीर्थमयी शुभा  ॥ ६५.४२ ॥ कस्मिन् स्थाने यजे यज्ञं शंस मे मुनिसत्तम  । यथा संसिद्ध्यते यज्ञः सुराणां तृप्तिरक्षया  ॥ ६५.४३ ॥ एतत्सर्वं यथा न्यायं त्रिकालज्ञ निवेदय  ।   अगस्त्य उवाच - शृणु राजन्महाभाग कथ्यमानं निबोध च  ॥ ६५.४४ ॥ शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च  । ब्रह्मविष्ण्वादिदेवानामन्येषां च दिवौकसाम्  ॥ ६५.४५ ॥ मया तत्र श्रुतं राजन्मार्कण्डेन चिरायुषा  । तत्तेऽहं कथयिष्यामि मेकलातीर्थसम्भवम्  ॥ ६५.४६ ॥ शृणुध्वं मुनयः सर्वे यत्प्रष्टव्यावतारणम्  । कस्य शक्तिर्महाराज वर्जयित्वा महेश्वरम्  ॥ ६५.४७ ॥ प्रमाणं सर्वतीर्थानां संख्यां वा कर्तुमादितः  । उद्देशमात्रवक्ताऽहं मार्कण्डस्य महामुनेः  ॥ ६५.४८ ॥ एतत्ते कथितं राजन् यथावृत्तं पुरातनम्  ॥ ६५.४९ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये पञ्चषष्टितमोऽध्यायः ॥     अध्याय ६६   मार्कण्डेय उवाच - एवं श्रुतं पुरा राज्ञा रविश्चन्द्रेण धीमता  । उवाच वचनं श्रीमानगस्त्यो मुनिसत्तम  ॥ ६६.१ ॥ सरस्वती न गङ्गा च यमुना वा न सागराः  । न चैवान्यानि तीर्थानि प्रयागप्रमुखान्यपि  ॥ ६६.२ ॥ एकैव नर्मदा पुण्या सप्तकल्पवहा शुभा  । लक्षयोजनपर्यन्तं जम्बूद्वीपं प्रकीर्तितम्  ॥ ६६.३ ॥ नर्मदातोयपानेन लोकालोके चराचरे  । तपोहीना नराश्चैव तेऽपि यान्ति शिवालयम्  ॥ ६६.४ ॥ योऽयं कामयते कामं स तं प्राप्नोति पुष्कलम्  । साधु साधु महाभाग पृष्टोऽहं यत्त्वयानघ  ॥ ६६.५ ॥ नर्मदा कथिता दिव्या हृद्या कस्य न रोचते  । सन्ति तीर्थानि यावन्ति दक्षिणोत्तरकूलयोः  ॥ ६६.६ ॥ त्वत्प्रीतिदानि तावन्ति कथयामि नृपोत्तम  । अन्यानि ग्रन्थलक्षेण न च कीर्तयितुं क्षमः  ॥ ६६.७ ॥ त्रयो वेदास्त्रयो लोकास्तिस्रः सन्ध्यास्त्रयोऽग्नयः  । सिद्धगन्धर्वयक्षाश्च सकिन्नरमहोरगाः  ॥ ६६.८ ॥ विद्याधरश्चाप्सरसः कल्पगातटमाश्रिताः  । ओंकारादीनि लिङ्गानि वैदूर्यादिनगाः पुरा  ॥ ६६.९ ॥ द्वापरे च कलिं प्राप्य पावनत्वमवाप्नुयुः  । ब्रह्मविष्ण्वादिदेवानां मर्यादा कथ्यतेऽधुना  ॥ ६६.१० ॥ प्रभाभिर्द्योतमानाया रेवाया दक्षिणोत्तरे  । यज्ञभूमिरियं ख्याता सुरासुरनमस्कृता  ॥ ६६.११ ॥ अशोकवनिका तत्र तस्या देवो महेश्वरः  । तत्र सिद्ध्यति निर्विघ्नो यज्ञ इत्याह शङ्करः  ॥ ६६.१२ ॥ उवाच वचनं राजा अगस्त्यं मुनिसत्तमम्  । स्वस्ति वोऽस्तु गमिष्यामि त्वया सह महामुने  ॥ ६६.१३ ॥ अशोकवनिकां प्राप्तः स राजा मुनिभिर्वृतः  । रेवाया दक्षिणे कूले पुण्यतीर्थेसु शोभने  ॥ ६६.१४ ॥ दशयोजनपर्यन्तं यज्ञयूपाश्च मण्डपम्  । मणिमाणिक्यरत्नौघैः सर्वद्वारेषु शोभिताः  ॥ ६६.१५ ॥ पताकाध्वजशोभाड्या नानावस्त्रावगुण्ठिताः  । विश्वामित्रो भरद्वाजः कश्यपो भार्गवस्तथा  ॥ ६६.१६ ॥ ब्रह्मदृश्यो लोमशश्च तथान्ये मुनिसत्तमाः  । वालखिल्या महाभागा मानसा ब्रह्मणः सुताः  ॥ ६६.१७ ॥ एते चान्ये च बहवो मुनयः शंसितव्रताः  । ततः प्रवर्तितो यज्ञो ब्राह्मणैराप्तदक्षिणैः  ॥ ६६.१८ ॥ तृप्ताश्च देवताः सर्वाः प्रतिजग्मुस्त्रिविष्टपम्  । जग्मुः सर्वे च मुदिता मुनयः स्वाश्रमं प्रति  ॥ ६६.१९ ॥ ततो निवर्तितो यज्ञो दुर्वासाः कुपितो गतः  । नात्र वैवस्वतो नाहं नारदः पर्वतस्तथा  ॥ ६६.२० ॥ कथं निवर्तितो यज्ञः पापर्कर्मिनराधमैः  । आगतस्तु यमस्तत्र नारदः पर्वतस्तथा  ॥ ६६.२१ ॥ लेखकश्चित्रगुप्तश्च कालो मृत्युस्तथैव च  । एते च कुपिताः सर्वे यज्ञभागं विना नृप  ॥ ६६.२२ ॥ तान् सर्वान् कुपितान् दृष्ट्वा रविश्चन्द्रोऽब्रवीद्वचः  । अशोकेश्वरदेवस्य नर्मदायाः प्रसादतः  ॥ ६६.२३ ॥ को मे समर्थो विघ्नाय सुरासुरगणेष्वपि  । तथैव कोऽन्यो जन्तूनां यज्ञविघ्नस्य हेतवे  ॥ ६६.२४ ॥ यज्ञकाले च संप्राप्तो य कश्चिदपि मानवः  । पूजनीयस्तथार्च्यश्च यथा देवश्चतुर्भुजः  ॥ ६६.२५ ॥ यथायाता महाभागा ब्रह्मपुत्रा महौजसः  । ददामि वो न सन्देहो मनसा यदभीप्सितम्  ॥ ६६.२६ ॥   दुर्वासा उवाच - परिपूज्यश्च नः पुत्रो नारदः पर्वतस्तथा  । एकाकी प्रार्थये नाहं मिलित्वा प्रार्थयामहे  ॥ ६६.२७ ॥   रविश्चन्द्र उवाच - यो यं कामयते कामं तं तस्मै प्रददाम्यहम्  । इति सर्वेऽपि तेनैव प्रस्तुता मुनिपुङ्गवाः  ॥ ६६.२८ ॥ सुप्रीता विहिता राजन्नर्घपाद्यप्रदानतः  ।   युधिष्ठिर उवाच - मुनयः केन कार्येण पाटलीपुत्रवासिनः  ॥ ६६.२९ ॥ देव्या शप्ताः श्वयोनिं च गता मुक्ताश्च ते कथम्  ।   मार्कण्डेय उवाच - पुरा तपोधनाः सर्वे जटावल्कलधारिणः  ॥ ६६.३० ॥ नैपाले वै पशुपतिं देवदेवं महेश्वरम्  । पूजयन्ति शिवं भक्त्या गौर्या विरहितं हरम्  ॥ ६६.३१ ॥ अर्धनारीश्वरं देवं सुरासुरनमस्कृतम्  । संशप्तास्तेन कार्येण पार्वत्या लिङ्गभेदिनः  ॥ ६६.३२ ॥ वर्षं सहस्रं हि मितं श्वयोनिं च गमिष्यथ  । निर्माल्यभक्षकाः पापाश्चण्डद्रव्यस्य भक्षकाः  ॥ ६६.३३ ॥ तेषां कृते महाराज दुर्वासा नृपमब्रवीत् । श्वयोनिं समनुप्राप्तास्तत्र काले मुनीश्वराः  ॥ ६६.३४ ॥ मोचय त्वं ततो राजन्नस्मत्प्रियचिकीर्षया  । पार्वत्या तेऽभिशप्ताश्च नरके मज्जन्ति दारुणे  ॥ ६६.३५ ॥ उवाच वचनं राजा मुनिं दुर्वाससं ततः  । मोचयामि न सन्देहस्तस्मात्पापाद्द्विजोत्तमान्  ॥ ६६.३६ ॥ प्रेषिताः किङ्करास्तेन सीदन्तो यत्र ते वने  । प्रणिपत्य च ते सर्वे तानूचुश्च वनेचरान्  ॥ ६६.३७ ॥ स्मारयन्ति पूर्वजातिमादिष्टाः प्रभुणा यथा  । ततस्तद्वचनात्प्राप्तास्तेऽशोकवनिकां द्रुतम्  ॥ ६६.३८ ॥ रविश्चन्द्रश्चक्रवर्ती तान् विलोक्य तपोधनान्  । मुदा परमया युक्तः प्राह तान् प्रहसन्निव  ॥ ६६.३९ ॥ अशोकेश्वरदेवस्य मेकलायाः प्रभावतः  । मम दानप्रभावेण महर्षीणां प्रसादतः  ॥ ६६.४० ॥ त्यक्त्वा श्वयोनिं मुनयः शिवलोकं प्रयान्तु वै  । एतत्पापं महाघोरं मयि सर्वं निषीदतु  ॥ ६६.४१ ॥ तत्क्षणान्मुक्तशापास्ते कामिकं यानमास्थिताः  । ऊचुर्महर्षयो वाक्यं रविश्चन्द्रं शतक्रतुम्  ॥ ६६.४२ ॥ त्वं माता त्वं पितास्माकं गुरुर्मोक्षप्रदायकः  । एवमुक्त्वा ययुस्ते तु उमामाहेश्वरं परम्  ॥ ६६.४३ ॥ साधु साधु महाभाग त्वं तु यज्ञतपोनिधिः  । नाऽन्यस्त्वया समः कश्चित्सोमवंशे महीपतिः  ॥ ६६.४४ ॥ त्वया हि निर्जितं सर्वं त्रैलोक्यं सचराचरम्  । एवमुक्त्वा सुरश्रेष्ठाः साधुवादैस्तमार्चयन्  ॥ ६६.४५ ॥ देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च  ।   दुर्वासा उवाच - क्षत्रियेषु त्वया तुल्यो न दृष्टो न श्रुतो मया  ॥ ६६.४६ ॥ प्राणत्यागो हि सुकरो धर्मत्यागो हि दुष्करः  । वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते  ॥ ६६.४७ ॥ प्रहसन्नब्रवीद्वाक्यं राजा दुर्वाससं मुनिम्  । मम दानप्रभावेण नरा दुष्कृतबुद्धयः  ॥ ६६.४८ ॥ प्राप्नुवन् तु परं लोकं वर एष मम प्रियः  । एवमस्त्विति तस्याग्रेऽभिधाय मुनिपुङ्गवः  ॥ ६६.४९ ॥ स मुदा परया युक्तस्तत्रैवान्तरधीयत  । तद्दृष्ट्वा तादृशं कर्म राज्ञश्चामिततेजसः  ॥ ६६.५० ॥ शङ्कया परया युक्तो धर्मराजोऽब्रवीदिदम्  । वरं ददामि भद्रं ते यज्ञभागबहिष्कृतः  ॥ ६६.५१ ॥ श्वयोनित्वं गता विप्रा मोचिताः कर्मबन्धनात् । ईदृशं तव सामर्थ्यं जानामि च नृपोत्तम  ॥ ६६.५२ ॥ पृथिव्यां दुष्करं कर्म यज्ञश्चैव विशेषतः  । यो ददाति महाभाग स्वकीयं पुण्यमुत्तमम्  ॥ ६६.५३ ॥ यमलोको जितस्तेन देवलोको जितस्तथा  । वरयोग्योऽसि राजेन्द्र सत्यमेतत्मयोदितम्  ॥ ६६.५४ ॥   रविश्चन्द्र उवाच - यदि तुष्टः सूर्यपुत्र वरं दातुं ममेच्छसि  । मम यज्ञशतेनैव दानेन तपसा तथा  ॥ ६६.५५ ॥ पापयोनिगता ये तु ये च दुष्कृतकारिणः  । प्रयान्तु त्वत्प्रसादेन धर्मराज शिवालयम्  ॥ ६६.५६ ॥ इमं वरमहं मन्ये प्रसादः क्रियतां मयि  ।   यम उवाच - एवं भवतु राजेन्द्र सत्यधर्मपरायण  ॥ ६६.५७ ॥ प्राप्नुहि त्वं परं लोकं सत्येनानेन सुव्रत  । यतस्ते मोचिताः सर्वाः कश्मलात्पापयोनयः  ॥ ६६.५८ ॥ क्षत्रियाः शतशो राजन्नन्ये चैव सहस्रशः  । पापात्समुद्धृता ये च तेषां संख्या न विद्यते  ॥ ६६.५९ ॥ एवमुक्त्वा नृपश्रेष्ठं धर्मराजो महाभुजः  । कामिकं यानमारुह्य सुरासुरनमस्कृतम्  ॥ ६६.६० ॥ ययौ स्वभवनं राजन्नारदः पर्वतस्तथा  । तस्यामशीतिलक्षाणि तीर्थानां नरसत्तम  ॥ ६६.६१ ॥ अशोकवनिकायां तु कीर्तितानि तवानघ  । श्रवणात्कीर्तनात्तेषां गोसहस्रफलं भवेत् ॥ ६६.६२ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डेऽशोकवनिकावर्णनो नाम षट्षष्टितमोऽध्यायः ॥     अध्याय ६७   मार्कण्डेय उवाच - अथातः कथयिष्यामि तीर्थं पापप्रणाशनम्  । रेवाया उत्तरे कूले पुरं वागीश्वराभिधम्  ॥ ६७.१ ॥ वागुर्नाम नदी तत्र रेवया सह संगता  । तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  ॥ ६७.२ ॥ वागीशा तत्र चामुण्डा दानवक्षयकारिणी  । मणिभद्रो वीरभद्रस्तथाऽन्ये शतशो नृपाः  ॥ ६७.३ ॥ बभूवुर्मुक्तशापास्ते तीर्थस्यास्य प्रभावतः  । तिलपिण्डप्रदानेन पितॄणां परमा गतिः  ॥ ६७.४ ॥ ब्रह्मदत्तश्चक्रवर्ती सूर्यवंशे महीपतिः  । अयोध्याधिपतिः श्रीमान् चक्रतुल्यपराक्रमः  ॥ ६७.५ ॥ धनधान्यसमायुक्तो भयदारिद्र्यवर्जितः  । प्रजास्तस्मिन्महीपाले सर्वाऽपि मुदान्विताः  ॥ ६७.६ ॥ इष्टः क्रतुवरस्तेन नर्मदावागुसङ्गमे  । ब्रह्माद्या देवताः सर्वाः शक्रविष्णुपुरोगमाः  ॥ ६७.७ ॥ प्रत्यक्षश्च महेशानो गणेश्वरसमन्वितः  । लोकपालाश्च मरुतश्चन्द्रादित्यौ ध्रुवस्तथा  ॥ ६७.८ ॥ ऋक्षाणि योगसिद्धाश्च सोममुख्याश्च सर्वशः  । वशिष्ठो मुनिभिः सार्द्धं विदेहाधिपतिस्तथा  ॥ ६७.९ ॥ एवमाद्याः समाहूता मित्रावरुण एव च  । सर्वे हिरण्मयास्तत्र यज्ञयूपाश्च मण्डपाः  ॥ ६७.१० ॥ दशयोजनपर्यन्तं यज्ञभूमिर्महीभृतः  । स्वारोचिषेऽन्तरे राजन्नादिकल्पे कृते युगे  ॥ ६७.११ ॥ गवां शतसहस्राणि हेमभारान्वितानि च  । हयानां श्यामकर्णानामयुतं साग्रमेव च  ॥ ६७.१२ ॥ दन्तिनामयुतं चैव घण्टाभरणभूषितम्  । मणिमाणिक्यमुक्ताश्च भक्ष्यभोज्यान्यनेकधा  ॥ ६७.१३ ॥ एवं राजा ब्रह्मदत्तः सर्वभूपालसत्तमः  । यज्ञं प्रवर्तयामास सर्वसम्भारसंभृतः  ॥ ६७.१४ ॥ वेदनिर्घोषशब्देन गीतवाद्यरवेण च  । नानायानसमारूढैः स्तूयमानो मरुद्गणैः  ॥ ६७.१५ ॥ ब्रह्मदत्तस्य यज्ञेन वागीशस्य प्रसादतः  । नर्मदायाः प्रसादेन प्रेतास्तृप्तिं परां गताः  ॥ ६७.१६ ॥   युधिष्ठिर उवाच - कथं तु ब्रह्मदत्तस्य कल्पगातीरयाजनम्  । कथं प्रेता विनिर्मुक्ताः प्रेतास्ते केन कर्मणा  ॥ ६७.१७ ॥ एतत्सर्वं यथा न्यायं कथयस्व तपोधन  ।   मार्कण्डेय उवाच - शृणु राजन् यथा न्यायमितिहासं पुरातनम्  ॥ ६७.१८ ॥ कार्त्तिक्यामुत्सवं प्राप्य पुष्करे ज्येष्ठपुष्करे  । अयोगन्धः स्वयंभूश्च पुण्डरीकाक्ष एव च  ॥ ६७.१९ ॥ पितामहः स्वयं तत्र सुरासुरगुरुः पिता  । काव्यश्च होतृसदनौ वेदगर्भः कृतध्वनः  ॥ ६७.२० ॥ स्वस्तिकश्चैव सावित्रो वामदेवोऽघमर्षणः  । एते चान्ये च मुनयो ब्रह्मतेजोऽशसंभवाः  ॥ ६७.२१ ॥ तथा ते हि यथाशक्ता ऋतुकालाभिगामिनः  । गार्हस्थ्ये च स्थिता भार्या भर्तृशुश्रूषणे रताः  ॥ ६७.२२ ॥ चीरवल्कलधारिण्यः शाकस्यामाकभक्षिकाः  । विषण्णास्तेन धर्मेण सत्यस्ता अप्यगर्हयन्  ॥ ६७.२३ ॥ द्विजस्य षट्च कर्माणि यजनं याजनं तथा  । अध्यापनं चाध्ययनं दानं चैव प्रतिग्रहः  ॥ ६७.२४ ॥ भूषणं परिधानं च योषितां भर्तृसेवनम्  । एवं च गर्हिता राजन् योषिद्भिः पतयस्तथा  ॥ ६७.२५ ॥ भीतास्ते विस्मिताः सर्वे विषण्णवदनास्तथा  । हरिश्चन्द्रः पुरा राजा न भूतो न भविष्यति  ॥ ६७.२६ ॥ दानेन निर्जितं येन त्रैलोक्यं सचराचरम्  । राहुसूर्यसमायोगे कुरुक्षेत्रं जगाम ह  ॥ ६७.२७ ॥ त्यक्त्वा ते पुष्करं तीर्थं धनलोभेन मोहिताः  । सहस्रसंख्यामुनयः सभार्याः ससुताश्च ते  ॥ ६७.२८ ॥ यत्र राजा हरिश्चन्द्रः प्रतिग्रहविलिप्सया  । मुनीनाह हरिश्चन्द्रो मुदा परमया युतः  ॥ ६७.२९ ॥ धन्या मे सफला यात्रा कुरुक्षेत्रे रविग्रहे  । क्षुधार्ता दुःखिताश्चैव बाला वृद्धाः कृशातुराः  ॥ ६७.३० ॥ वल्कलाजिनवस्त्राश्च यौवने प्रेतरूपिणः  । यन्नो यूयमभिप्राप्ताः पत्नीपुत्रैश्च संयुताः  ॥ ६७.३१ ॥ उवाच वचनं राजा साष्टाङ्गं प्रणिपत्य च  । आदेशो दीयतां मह्यं किं करोमि भवत्कृते  ॥ ६७.३२ ॥ एवमुक्त्वा ददौ श्रीमानेकैकस्य पृथक्पृथक् । लक्षं लक्षं हिरण्यस्य तथा गावः सहस्रशः  ॥ ६७.३३ ॥ सहस्रं तुरगाणां च दन्तिनां शतमेव च  । साप्तभौमान् गृहान् रम्यान् हेमप्राकारतोरणान्  ॥ ६७.३४ ॥ नानाविधविलासांश्च यथा धनपतिः स्वयम्  । कल्पान्तरे मृता जाताः प्रेतरूपा भयङ्कराः  ॥ ६७.३५ ॥ लम्बोष्ठा लम्बवृषणा विकृताननसंयुताः  । प्रतिग्रहप्रभावेण द्विजस्य पतनं ध्रुवम्  ॥ ६७.३६ ॥ जातिस्मराः स्वं शोचन्ति एकाकीनास्तु ते बहिः  । न भार्या न च मे पुत्रा न भृत्या न च बान्धवाः  ॥ ६७.३७ ॥ न ते प्रतिग्रहैर्दग्धा यथा पूर्वं तथैव च  । वयमेकाकिनो दग्धा वृक्षा इव हविर्भुजा  ॥ ६७.३८ ॥ राजप्रतिग्रहैर्दग्धा न प्ररोहन्ति मानवाः  । वैश्वानरेण दग्धानां पुनर्जन्म प्रजायते  ॥ ६७.३९ ॥ न माता न पिता पुत्रो द्रविणं न च बान्धवाः  । यमदूतैर्गृहीतानां धर्म एकः सहानुगः  ॥ ६७.४० ॥ शोचित्वा सुचिरं कालं भार्यापुत्रविवर्जिताः  । भ्रमित्वा च महीं सर्वां पुष्करं तीर्थमागताः  ॥ ६७.४१ ॥ प्रेतरूपान्मुनीन् दृष्ट्वा विषादं परमं गतः  । तानुवाच मुनिश्रेष्ठः कथं प्रेतत्वमागताः  ॥ ६७.४२ ॥   प्रेता ऊचुः॒ हरिश्चन्द्रः सत्यधर्म सूर्यवंशे महीपतिः  । अयोध्याधिपतिः श्रीमान् देवतुल्यपराक्रमः  ॥ ६७.४३ ॥ तस्य प्रतिग्रहोऽस्माभिराप्तः सूर्यग्रहे स्थिते  । तेन प्रेतत्वमापन्नाः सर्वे ब्रह्मर्षयो मुने  ॥ ६७.४४ ॥ एतत्ते कथितं ब्रह्मन्मोक्षोऽस्माकं विधीयताम्  । भविष्यभूततत्त्वज्ञो ब्रह्मपुत्रस्तपोनिधिः  ॥ ६७.४५ ॥ उवाच वचनं श्रीमान्नारदस्तांस्तपोधनान्  । कस्मिन्नवसरे पुण्ये कार्त्तिक्यां दिव्यपर्वणि  ॥ ६७.४६ ॥ शिवेन कीर्तितं पूर्वं पार्वत्याः षण्मुखस्य च  । श्रुतं मयापि तत्रैव पुराणं स्कन्दकीर्तितम्  ॥ ६७.४७ ॥ कान्या पापक्षयं कर्तुं शक्ता रेवां विना नृप  । गङ्गाद्याः सरितो विप्राः पुण्यतीर्थास्तथापि च  ॥ ६७.४८ ॥ वागीशं च पुरं तत्र नर्मदातटमाश्रितम्  । अध्वरे ब्रह्मदत्तस्य मोक्षणं तु भविष्यति  ॥ ६७.४९ ॥ उद्देशं तु ततो दत्त्वा नारदस्त्रिदिवं गतः  । तेऽपि प्रेता महाभाग ध्यात्वा शिवमुमापतिम्  ॥ ६७.५० ॥ अभिजग्मुस्तमुद्देशं वागीशपुरमुत्तमम्  । तत्र स्नात्वाभ्यर्च्य शिवं हरिं भास्करमेव च  ॥ ६७.५१ ॥ अध्वरे ब्रह्मदत्तस्य मुक्ताः सर्वेऽपि किल्बिषात् । ब्रह्मयानं समारुह्य ब्रह्मलोकं समागताः  ॥ ६७.५२ ॥ प्रतपन्ति यथादित्या ब्रह्मतेजोवपुर्धराः  । तस्योपरि नरेशस्य पुष्पवृष्टिः पपात वै  ॥ ६७.५३ ॥ एतत्ते कथितं राजन् यथावृत्तं पुरातनम्  । श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् ॥ ६७.५४ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे वागीश्वराख्यान नाम सप्तषष्टितमोऽध्यायः ॥     अध्याय ६८   मार्कण्डेय उवाच - प्रतिग्रहग्रहग्रस्ता लोभमोहविमोहिताः  । मज्जन्ति नरके घोरे यत्र गत्वा न निर्गताः  ॥ ६८.१ ॥ सफला वेदयज्ञाश्च तीर्थयात्रा च भारत  । तथा क्लिश्यन्ति चात्मानं प्रतिग्रहपरा नराः  ॥ ६८.२ ॥ दाता च याचकश्चैव कराभ्यामेव सूचितौ  । अथो गच्छेद्ग्रहीता तु दाता गच्छति चोर्द्ध्वतः  ॥ ६८.३ ॥ सहस्रावर्तकं नाम तीर्थं पापप्रणाशनम्  । तत्र स्नातस्य विधिवद्वृषोत्सर्गफलं भवेत् ॥ ६८.४ ॥ आसप्तमं कुलं चैव पुनीते नाऽत्र संशयः  । रेवाया उत्तरे कूले सहस्रायुधसंख्यया  ॥ ६८.५ ॥ ततश्चान्ते महाभाग काराया वनमुत्तमम्  । अग्निष्टोमफलं यत्र स्नात्वा स्वर्गं च गच्छति  ॥ ६८.६ ॥ रेवाया उत्तरे भागे तीर्थ परमशोभनम्  । सौगन्धिकं वनं नाम ब्रह्मचारिशुचिव्रताः  ॥ ६८.७ ॥ सिषिचुः पितरस्तत्तु ब्रह्माद्याः सुतपोधनाः  । सिद्धचारणगन्धर्वाः सकिन्नरमहोरगाः  ॥ ६८.८ ॥ प्रविश्य तद्वनं मर्त्यः सर्वपापात्प्रमुच्यते  । ततः सरस्वती चास्ति नदीनामुत्तमा नदी  ॥ ६८.९ ॥ लक्ष्या देवसुता राजन्महापुण्या प्रकीर्तिता  । तत्र स्नानं प्रकुर्वीत मानवो नृपते जले  ॥ ६८.१० ॥ तर्पयित्वा पितॄन् देवानश्वमेधफलं लभेत् । ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम्  ॥ ६८.११ ॥ तत्र स्नात्वा व्यतीपाते संक्रान्तौ ग्रहणे नरः  । सहस्रकपिलादाने वाजिमेधे च यत्फलम्  ॥ ६८.१२ ॥ सुगन्धां छातकुम्भाश्च पञ्चयज्ञांश्च भारत  । अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते  ॥ ६८.१३ ॥ त्रिशूलाख्यं तु तत्रैव तीर्थमासाद्य भारत  । तत्राभिषेकं यः कुर्यादर्चयेत्पितृदैवतम्  ॥ ६८.१४ ॥ गणेशत्वं स लभते त्यक्त्वा देहं न संशयः  । ततो गच्छेन्महाराज ब्रह्मस्थानमनुत्तमम्  ॥ ६८.१५ ॥ रेवाया उत्तरे कूले कामभोगफलप्रदम्  । ब्रह्मोदमिति विख्यातं प्रकाश्यं भुवि भारत  ॥ ६८.१६ ॥ तत्र सप्तर्षयः प्राप्ताः स्नानार्थं भरतर्षभ  । कपिञ्जलो मुनिश्रेष्ठो हव्यवाहश्च भारत  ॥ ६८.१७ ॥ भगवान् देवयानश्च विश्वावसुमहामुनिः  । अस्य तीर्थस्य माहात्म्याद्ब्रह्मलोकमवाप्नुयुः  ॥ ६८.१८ ॥ पितरः श्राद्धदानेन प्रयाता ब्रह्मणः पुरम्  । उदुम्बरस्य कृत्वा तु विधिवद्दर्शनं ततः  ॥ ६८.१९ ॥ अन्तर्द्धानमवाप्नोति तपसा दग्धकिल्बिषः  । ततो गच्छेन्महाराज शङ्करं लोकशङ्करम्  ॥ ६८.२० ॥ कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम्  । लभते सर्वकामांश्च स्वर्गलोकं हि गच्छति  ॥ ६८.२१ ॥ नर्मदायाम्यभागे तु गोप्याद्गोप्यतर महत् । सिद्धलिङ्गं मणिमयं न तत्पश्यन्ति मानवाः  ॥ ६८.२२ ॥ नागेन्द्रसुरसिद्धैश्च नागकन्याभिरर्च्यते  । सपादकोटिस्तीर्थानां शङ्करे कुरुनन्दन  ॥ ६८.२३ ॥ वसूनामाश्रमं पुण्यं मुनीनां ब्रह्मचारिणाम्  । शिवभक्तिपराणांच कन्दमूलफलाशिनाम्  ॥ ६८.२४ ॥ पितॄणामक्षया तृप्तिस्तिलतोयप्रदानतः  । मुदा परमया युक्तो दाता याति शिवालयम्  ॥ ६८.२५ ॥ ध्रुवो धरश्च सोमश्च सावित्रश्चानलोऽनिलः  । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिता  ॥ ६८.२६ ॥ शङ्करस्य प्रसादेन दिवि देवत्वमागताः  । कल्पगासौम्यभागे तु सोमतीर्थमनुत्तमम्  ॥ ६८.२७ ॥ तत्र स्नात्वा नरो राजन् स्वर्गलोके महीयते  । सप्तसारस्वतं तीर्थं ततो गच्छेन्नृपोत्तम  ॥ ६८.२८ ॥ ब्रह्मणा च कृतं स्तोत्रं पुण्यकीर्ते निशामय  ।   ब्रह्मोवाचा॒ वाक्पतिर्वचसां नित्यं वासुदेवोऽस्तु मे गतिः  ॥ ६८.२९ ॥ हंसः सुरेशो वक्ता वा वसूनामन्तरा वसन्  । होता दिविषदीशानो वासुदेवोऽस्तु मे गतिः  ॥ ६८.३० ॥ स्वाहाकारः स्वधाकारो वषट्कारो हविष्यभुक् । ऋङ्मूर्तिर्यजुषां मूर्तिर्वासुदेवोऽस्तु मे गतिः  ॥ ६८.३१ ॥ क्षेत्रज्ञः परमः सूक्ष्मो जगतां तारको हरिः  । ईश्वरो हृदयावासो वासुदेवोऽस्तु मे गतिः  ॥ ६८.३२ ॥ श्रवण्यः श्रवणोपायः पुण्यश्लोकः शुचिश्रवाः  । वरदो वासुदेवोऽग्निर्वासुदेवोऽस्तु मे गतिः  ॥ ६८.३३ ॥ पुरुषः पुण्डरीकाक्षः पुराणो भुवनेश्वरः  । आदित्यान्तर्गतो वह्णिर्वासुदेवोऽस्तु मे गतिः  ॥ ६८.३४ ॥ कंसकालियहन्ता च सुबलो बलमर्दनः  । शिशुपालनिहन्ताऽग्निर्वासुदेवोऽस्तु मे गतिः  ॥ ६८.३५ ॥ कालनेमिनिहन्ताऽग्निर्यः काले नियतान्तकः  । शतासुरशरीरघ्नो वासुदेवोऽस्तु मे गतिः  ॥ ६८.३६ ॥ कङ्कासुरनिहन्ता च मधुकैटभनाशनः  । शङ्खचक्रगदापाणिर्वासुदेवोऽस्तु मे गतिः  ॥ ६८.३७ ॥ शुक्लः सलिलशायी च विष्णुः पापक्षयाह्वयः  । इन्द्रो वचनसत्पालो वासुदेवोऽस्तु मे गतिः  ॥ ६८.३८ ॥ हृषीकेशश्चेन्द्रपालोपेन्द्रो गरुडासनः  । सहस्रनामा धर्मज्ञो वासुदेवोऽस्तु मे गतिः  ॥ ६८.३९ ॥ शङ्खी च नन्दकी चक्री शार्ङ्गधन्वा गदाधरः  । धीरो वपुष्मान्मेधावी वासुदेवोऽस्तु मे गतिः  ॥ ६८.४० ॥ बृहत्संकर्षणः शम्भुः स्वयम्भूर्भूतभावनः  । निपुणो लक्षणः शुद्धो वासुदेवोऽस्तु मे गतिः  ॥ ६८.४१ ॥ त्रैकालिकस्त्रिकालज्ञस्त्रयी कर्ता त्रिलोचनः  । त्रिसामा देवकीसूनुर्वासुदेवोऽस्तु मे गतिः  ॥ ६८.४२ ॥ अव्यक्तात्मा महात्मा च अन्तरात्मा जनार्दनः  । प्राणश्चेन्द्रियभूतात्मा वासुदेवोऽस्तु मे गतिः  ॥ ६८.४३ ॥ परमात्मा परं ब्रह्म परमेशः परा गतिः  । परमेष्ठी परं ज्योतिर्वासुदेवोऽस्तु मे गतिः  ॥ ६८.४४ ॥ विश्वात्मा विश्वकर्ता च विश्वस्य पतिरात्मवान्  । द्यावापृथिव्योः कर्ता च वासुदेवोऽस्तु मे गतिः  ॥ ६८.४५ ॥ सहस्रशीर्षा भगवान् सहस्राक्षः सहस्रपात् । सहस्रकोटिधारी वा वासुदेवोऽस्तु मे गतिः  ॥ ६८.४६ ॥ इति वागीश्वरो वाग्मी पूजितः परमेश्वरः  । भक्तस्य भगवान् विष्णुः प्रीयतां मे जनार्दनः  ॥ ६८.४७ ॥ जन्मप्रभृति यत्किंचिन्मया सुकृतमर्जितम्  । तत्समग्रं फलं चास्तु शाश्वतं पुरुषोत्तम  ॥ ६८.४८ ॥ इदमभ्यस्यतो नित्यं पूजितः स्यात्सकेशवः  । विनाशयति पापानि प्रकाशयति तत्फलम्  ॥ ६८.४९ ॥ एष निष्कण्टकः पन्था यत्र सम्पूज्यते हरिः  । कुपथं तं विजानीयाद्यत्र नाराध्यते हरिः  ॥ ६८.५० ॥ वासुदेवपरा वेदा सुदेवपराक्रिया  । वासुदेवात्मका विप्रा वासुदेवपराश्रयः  ॥ ६८.५१ ॥ सर्वे देवा वासुदेवं यजन्ते सर्वे देवा वासुदेवात्प्रसूताः  । सर्वेषां वा वासुदेवोऽपि देवो नान्यत्किंचिदवासुदेवातिरिक्तम्  ॥ ६८.५२ ॥ नान्यः पुण्यतरो देवो नास्ति विष्णुपरं तपः  । नास्ति विष्णुपरं ज्ञानं सर्वं विष्णुमयं जगत् ॥ ६८.५३ ॥ ये पठन्ति नरा भक्त्या विष्णुनामाङ्कितस्तवम्  । ते यान्ति वैष्णवं लोकं परं ब्रह्म सनातनम्  ॥ ६८.५४ ॥   मार्कण्डेय उवाच - श्रुत्वा स्तोत्रमिदं देवो ब्रह्मणः समहात्मनः  । श्रिया प्रबोधितः कृष्णः शयानो योगनिद्रया  ॥ ६८.५५ ॥ दृष्ट्वाऽब्रवीत्सुरान् सर्वान्नानारूपान् भयानकान्  । किमस्ति वः समुत्पन्नं मां दिदृक्षुरिहागताः  ॥ ६८.५६ ॥ उवाच वचनं ब्रह्मा केशवं प्रति भारत  । त्वां विनात्र जगन्नाथ कस्त्राता देवकण्टकैः  ॥ ६८.५७ ॥ दानवैर्वेष्टिता धात्री स्वर्गश्चैव विनाशितः  । धर्मकामादिका यज्ञा वेदा विप्लावितास्तथा  ॥ ६८.५८ ॥ दनुभारभराक्रान्ता रसातततलं गता  । जटासुरश्च जाबालिर्दैत्यो मयसुतस्तथा  ॥ ६८.५९ ॥ दशकोट्यस्तु दैत्यानां समग्रबलशालिनाम्  । शिवप्रसादयुक्तानां स्वर्गविप्लवकारिणाम्  ॥ ६८.६० ॥ तस्मात्प्रवर्तितं चक्रमुद्धर स्ववसुन्धराम्  । श्रुत्वा वाक्यमिदं देवो भयार्तं प्राणपीडितम्  ॥ ६८.६१ ॥ उवाच वचनं देवो भयं त्यजत दैत्यजम्  । अचिरेणैव कालेन हनिष्यामि महासुरान्  ॥ ६८.६२ ॥ वाराहरूपमास्थाय प्रेषितं कल्पगाजले  । दंष्ट्राग्रेण धृता धात्री दानवानां क्षयः कृतः  ॥ ६८.६३ ॥ पुनः प्रवर्तिता सृष्टिर्यथापूर्वं तथैव च  । ब्रह्माद्या मुदिता देवाः प्रतिजग्मुस्त्रिविष्टपम्  ॥ ६८.६४ ॥ एतत्ते कथितं राजन् वाराहं कल्पगातटे  । श्रवणात्कीर्तनादस्य हयमेधफलं लभेत् ॥ ६८.६५ ॥ इति श्रीस्कन्दपुराणे रेवाखण्डे वाराहमहिमानुवर्णनो नामाष्टषष्टितमोऽध्यायः ॥     अध्याय ६९   मार्कण्डेय उवाच - ततो देवपथं तीर्थं सर्वदेवमयं शुभम्  । तत्र स्नातश्च विधिवत्सर्वयज्ञफलं लभेत् ॥ ६९.१ ॥ मासे मासे कुशाग्रेण सोमयागं करोति यः  । स रेवाजलपूतस्य कलां नार्हति षोडशीम्  ॥ ६९.२ ॥ लिङ्गं देवपथं नाम सुरासुरनमस्कृतम्  । श्रद्धया तद्दर्शनेन पितॄणां परमा गतिः  ॥ ६९.३ ॥ चैत्रे मासे चतुर्दश्या पक्षयोरुभयोरपि  । स्नानार्थं सर्वतीर्थानि जग्मुः कर्तुं च सत्क्रियाम्  ॥ ६९.४ ॥ यद्देवलोके देवानामीप्सितं च नृपध्वज  । सहस्राणि मुनीन्द्राणां तस्मिंश्शिवमुपासते  ॥ ६९.५ ॥ चान्द्रायणपराः केचिद्ब्रह्मकूर्चपरास्तथा  । कन्दमूलफलाहारा जलाहारा जलप्रियाः  ॥ ६९.६ ॥ अग्निहोत्रपरा नित्यं तथा हुतहुताशनाः  । उपासते देवपथं संसिद्धिं परमां गताः  ॥ ६९.७ ॥ अथान्यत्संप्रवक्ष्यामि तीर्थं पापप्रणाशनम्  । सहस्रयज्ञं परमं सर्वकामफलप्रदम्  ॥ ६९.८ ॥ एकादश्यां मार्गशीर्षे पूजयित्वा जनार्दनम्  । सहस्रयज्ञस्येष्टस्य फलं प्राप्नोति मानवः  ॥ ६९.९ ॥ न पश्येद्यमलोकं च तिर्यग्योनिं न गच्छति  । तीर्थस्यास्य प्रभावेण नरो विगतकल्मषः  ॥ ६९.१० ॥ एतत्ते कथितं राजन् पुण्याख्यानमनुत्तमम्  । श्रवणात्कीर्तनादस्य विष्णुलोके महीयते  ॥ ६९.११ ॥ शुक्लतीर्थं ततो गच्छेत्सर्वतीर्थमयं शुभम्  । यत्र स्नातोऽपि लभते दशधेनुफलं नरः  ॥ ६९.१२ ॥ शुक्लीकृतास्तेन देवा ब्रह्मविष्णुमहेश्वराः  । सपादकोटिस्तीर्थानां शुक्लतीर्थे व्यवस्थिता  ॥ ६९.१३ ॥ अष्टहस्तप्रमाणं च शुक्लतीर्थं युधिष्ठिर  । तत्र कालाग्निरुद्रश्च श्रीकण्ठश्च तथा परः  ॥ ६९.१४ ॥ तैस्तैस्तपोभिरुग्रैश्च तत्र सिद्धिं परा गताः  । शुक्लतीर्थप्रभावेण मोदन्ते दिवि देवताः  ॥ ६९.१५ ॥ शक्रोऽपि च पुराध्यक्षं देवदेवमुमापतिम्  । रेवातोयेन संस्नाप्य बिल्वपत्रैः समार्चयत् ॥ ६९.१६ ॥ पौर्णमास्याममावस्यां सोमः सूर्यः प्रभावतीम्  । तत्र स्नातो ग्रहैः सार्द्धं नक्षत्रध्रुवमण्डलैः  ॥ ६९.१७ ॥ तेन देवाश्च दीव्यन्ते शुक्लतीर्थप्रभावतः  । कश्यपस्याश्रमं पुण्यं सुरसिद्धनिषेवितम्  ॥ ६९.१८ ॥ मुनीनामयुतं तत्र स्वयं तिष्ठति भारत  । कन्दमूलफलाहारा जलाहारास्तथा परे  ॥ ६९.१९ ॥ शाकाहारा निराहारा ब्रह्मकूर्चास्तथा परे  । चान्द्रायणपराः केचिदन्ये मासोपवासिनः  ॥ ६९.२० ॥ ऋषिकोट्यस्त्रयस्त्रिंशच्छुक्लेश्वरमुपासते  । राहुग्रस्ते तथा चन्द्रे पौर्णमास्यां तिथौ तथा  ॥ ६९.२१ ॥ आयान्ति सर्वतीर्थानि स्नातुमेतच्छिवोदितम्  । स्थानेश्वरे यत्फलं स्याद्राहुसूर्यसमागमे  ॥ ६९.२२ ॥ तत्फलं प्राप्नुयात्सर्वं शुक्लतीर्थे न संशयः  । हेमधेनुधरादीनि रूप्यदा गजदास्तथा  ॥ ६९.२३ ॥ एतद्दत्त्वा महाराज पुण्यसंख्या न विद्यते  । धनदेन कुबेरेण देवगन्धर्वदानवैः  ॥ ६९.२४ ॥ राहुसूर्यसमायोगे शुक्लतीर्थे महेश्वरः  । चन्दनागुरुकर्पूरपुष्पमालाभिरर्चितः  ॥ ६९.२५ ॥ वितानध्वजमुख्यैश्च दीपमालाप्रबोधनैः  । अस्य तीर्थप्रभावेण यक्षराजो धनेश्वरः  ॥ ६९.२६ ॥ भोगा नानाविधास्तेन सम्प्राप्ता दिवि देवताः  । सर्वतीर्थमयं तीर्थं सर्वदेवमयं च यत् ॥ ६९.२७ ॥ अपि वर्षसहस्रेण शुक्लतीर्थस्य वर्णनम्  । न शक्यते सुरैः कर्तुं पुराणे स्कन्दकीर्तिते  ॥ ६९.२८ ॥ पापयोनिगतो यश्च तिर्यग्योनिगतश्च यः  । ब्रह्महा च सुरापश्च शिवनिर्माल्यभक्षकः  ॥ ६९.२९ ॥ मुच्यते तेन पापेन तीर्थस्यास्य प्रभावतः  । तत्र स्नानं नरः कृत्वा पूजयित्वा वृषध्वजम्  ॥ ६९.३० ॥ सुरासुरगणैः सर्वैः पूज्यते नरसत्तम  । एतत्ते कथितं राजन्महापातकनाशनम्  ॥ ६९.३१ ॥ पितामहेन यत्रेष्टो यज्ञे यज्ञेश्वरः पुरा  । स्तोत्रं कृत्वा यथा न्यायं देवदेवस्य शूलिनः  ॥ ६९.३२ ॥ पूजयित्वा तु शुक्लेशं ब्रह्मा स्तोत्रमुदाहरत् । नमः शिवाय शान्ताय ज्ञानविज्ञानरूपिणे  ॥ ६९.३३ ॥ सूक्ष्माय सूक्ष्मरूपाय सर्वसूक्ष्माय हेतवे  । सूक्ष्माणामपि सूक्ष्माय नमः सूक्ष्मतमाय च  ॥ ६९.३४ ॥ दिव्याय दिव्यरूपाय दिव्यदेहाय सेतवे  । दिव्यानामपि दिव्याय नमो दिव्यतमाय च  ॥ ६९.३५ ॥ व्योमप्रभाय भावाय अघोराय नमो नमः  । व्योमप्रमाणधामाय वामेशाय नमो नमः  ॥ ६९.३६ ॥ पराय परमेशाय पारमार्थिकहेतवे  । पराय परमुक्ताय नमः परतराय च  ॥ ६९.३७ ॥ एकजिह्वद्विजह्वाय बहुजिह्वाय ते नमः  । तथैवासंख्यजिह्वाय त्रिणेत्राय नमो नमः  ॥ ६९.३८ ॥ पूज्याय पूज्यपूज्याय सर्वपूज्यैकहेतवे  । नित्यायानित्यरूपाय नित्यनित्यैकहेतवे  ॥ ६९.३९ ॥ नित्यानामपि नित्याय नमो नित्यतमाय च  । शक्ताय शक्तिरूपाय सर्वशक्त्येकहेतवे  ॥ ६९.४० ॥ शक्तानामपि शक्ताय नमः शक्ततमाय च  । शुद्धाय सर्वशुद्धाय सर्वशुद्ध्येकहेतवे  ॥ ६९.४१ ॥ कालाय कालरूपाय सर्वकालैकहेतवे  । कालानामपि कालाय नमः कालतमाय ते  ॥ ६९.४२ ॥ सर्वमन्त्रशरीराय सर्वमन्त्रैकहेतवे  । मन्त्राणामपि मन्त्राय नमो मन्त्रतमाय च  ॥ ६९.४३ ॥ अप्रमेयमहेशाय ईशानाय नमो नमः  । योगाय योगरूपाय योगपुरुष ते नमः  ॥ ६९.४४ ॥ एककण्ठद्विकण्ठाय बहुकण्ठाय ते नमः  । असंख्यकण्ठयुक्ताय नीलकण्ठाय ते नमः  ॥ ६९.४५ ॥ अनन्ताय महेशाय हर्त्रे कर्त्रे नमोऽस्तु ते  । नमस्तेऽस्तु महादेव नमस्तेऽस्तु सदाशिव  ॥ ६९.४६ ॥ नमस्तेऽस्तु महाशुद्ध नमस्तुभ्यं नमो नमः  । नमो भस्माङ्गरागाय नमः खट्वाङ्गधारिणे  ॥ ६९.४७ ॥ सर्वात्मने नमस्तुभ्यं विश्वेशाय नमो नमः  । सर्वज्ञाय नमस्तुभ्यं सनाथाय नमो नमः  ॥ ६९.४८ ॥ अव्यक्ताय नमस्तुभ्यं शाश्वताय नमो नमः  । कैलासवासिने तुभ्यं नमः पातालवासिने  ॥ ६९.४९ ॥ त्वया व्याप्तमिदं सर्वं लोकालोकं चराचरम्  । अपि वर्षसहस्रेण कः स्तोतुं शक्तिमान् भवेत् ॥ ६९.५० ॥ इति स्तवेन दिव्येन यः स्तौति परमेश्वरम्  । विधूय सर्वपापानि रुद्रलोके महीयते  ॥ ६९.५१ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे शम्भुस्तुतिर्नामैकोनसप्ततितमोऽध्यायः ॥   अध्याय ७०   युधिष्ठिर उवाच - किमर्थं संस्तुतो देवो ब्रह्मणा तेन तत्र वै  । शुक्लतीर्थमिदं कस्मादास्ते यत्र महेश्वरः  ॥ ७०.१ ॥ एतत्सर्वं समाख्याहि पृच्छतो मे महामुने  ।   मार्कण्डेय उवाच - शृणु राजन् कथां दिव्यां स्वर्गार्हण्यामनुत्तमाम्  ॥ ७०.२ ॥ यां श्रुत्वा सर्वपापेभ्यस्तीर्थस्नानेन मुच्यते  । ययातिर्नाम धर्मात्मा सत्यधर्मपरायणः  ॥ ७०.३ ॥ चक्रवर्ती नृपश्रेष्ठः सर्वधर्मभृतां वरः  । इयाज स महायज्ञैः शतक्रतुरिवापरः  ॥ ७०.४ ॥ नदी मधुमती पुण्या रेवया यत्र सङ्गता  । यत्र यज्ञः समारब्ध ऋत्विग्भिर्ब्राह्मणैः सह  ॥ ७०.५ ॥ मध्येश्वरं यत्र लिङ्गं स्वयंदेवो महेश्वरः  । तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  ॥ ७०.६ ॥ चक्रेण विष्णुना तत्र घातितौ मधुकैटभौ  । अर्चनात्तस्य देवस्य गोसहस्रफलं लभेत् ॥ ७०.७ ॥ तिलतोयप्रदानेन पिण्डदानेन भारत  । पितरस्तस्य तृप्यन्ति यावदिन्द्राश्चतुर्दश  ॥ ७०.८ ॥ तत्र यज्ञः समारब्धो हरिशङ्करवर्जितः  । जटासुरस्तत्र दैत्यश्छिद्रं दृष्ट्वा समागतः  ॥ ७०.९ ॥ ततोविध्वंसितो यज्ञो दानवैर्बलदर्पितैः  । यज्ञयूपा यज्ञपात्रं दश दिक्षु निपातिताः  ॥ ७०.१० ॥ भुक्तो हुतपुरोडाशः सोमपानं च तैः कृतम्  । प्रणष्टा देवताः सर्वा दानवानां भयेन च  ॥ ७०.११ ॥ अष्टोत्तरशतं देवा मृगरूपेण निर्गताः  । धनदो यक्षरूपेण प्रणष्टः स्वपुरीं गतः  ॥ ७०.१२ ॥ महिषारूढो धर्मराजो गजारूढश्शतक्रतुः  । मेषारूढो हव्यवाहो निर्गता व्रतमास्थिताः  ॥ ७०.१३ ॥ वरुणश्च समायातः प्रणष्टः स्वपुरीं गतः  । मकरासनमारूढो वायुश्च मृगमाश्रितः  ॥ ७०.१४ ॥ ईशान ईशरूपेण वृषारूढः पलायितः  । अस्त्राणि लोकपालानां हृतानि दनुसम्भवैः  ॥ ७०.१५ ॥ एकाकी यानमारुह्य कथं यामि स्त्रिया सह  । चिन्तयित्वा नृपश्रेष्ठश्चास्त्रं जग्राह भारत  ॥ ७०.१६ ॥ तिष्ठ तिष्ठेति चोक्त्वा वै दैत्यसिंह दुरासदम्  । न क्षत्रकुलसंजाता जातु दृष्ट्वा पलायिताः  ॥ ७०.१७ ॥ दश द्वादशवर्षाणि विमुखास्तव पूर्वजाः  । न चात्राह्वानितो रुद्रो रुद्र भागो न कल्पितः  ॥ ७०.१८ ॥ यज्ञेऽस्मिन् यज्ञपुरुषो नाहूतो भगवान् हरिः  । तेन दोषेण मे यज्ञो दानवैश्च विनाशितः  ॥ ७०.१९ ॥ एवमुक्त्वा नृपश्रेष्ठो रुद्रं ध्यात्वा महेश्वरम्  । रौद्ररूपं समास्थाय ज्याघोषं घोषरूपिणम्  ॥ ७०.२० ॥ जग्राह कोपान्निस्त्रिंशं निजघान च दानवान्  । आहूताश्च पुनर्देवाः सर्वे ब्रह्मपुरोगमाः  ॥ ७०.२१ ॥ ऊचुस्ते वचनं देवा राजानं प्रति भारत  । त्वया समोऽत्र राजर्षे न भूतो न भविष्यति  ॥ ७०.२२ ॥ देवानां वचनं श्रुत्वा ययातिर्वाक्यमब्रवीत् । पुनः प्रवर्तितो यज्ञो हरविष्णुप्रसादतः  ॥ ७०.२३ ॥ युक्तं पलायनं चात्र क्षत्रियस्य न विद्यते  । स्तुतस्तु तेन कार्येण शूलपाणिः पिनाकधृक् ॥ ७०.२४ ॥ पातालादुत्थितं तत्र लिङ्गं कालानलप्रभम्  । शुक्लीकृतं जगत्सर्वं प्रभया तस्य भारत  ॥ ७०.२५ ॥ वरं वृणीष्व भद्रं ते तमुवाच वृषध्वजः  ।   ययातिरुवाच - यदि तुष्टोऽसि मे देव वरं दातुं ममेच्छसि  ॥ ७०.२६ ॥ इदं स्थानं न मोक्तव्यमुमया सह शङ्कर  । यज्ञदानादिकं सर्वमक्षयं चात्र सर्वदा  ॥ ७०.२७ ॥ तपोहीना नरा ये च दानहीनाः सकिल्बिषाः  । ते सर्वे त्वत्पुरं यान्तु शुक्लतीर्थप्रभावतः  ॥ ७०.२८ ॥ तमुवाच महादेवः सत्यमेतत्तवोदितम्  । यं यं कामयते कामं तं तं प्राप्नोति मानवः  ॥ ७०.२९ ॥ अस्य तीर्थस्य महात्म्याल्लिङ्गस्यास्य समर्चनात् । नरकं नैव पश्यन्ति जन्मजन्मनि भारत  ॥ ७०.३० ॥ एतत्ते कथितं राजन् यथा स्कन्दशिवोदितम्  । तत्र ये निहता दैत्याः प्राप्तास्तेऽपि शिवालयम्  ॥ ७०.३१ ॥ स्वं स्वं यानं समारूढा ययुर्देवास्त्रिविष्टपम्  । मुदा परमया युक्तः स्तूयमानो नृपोत्तमः  ॥ ७०.३२ ॥ ययातिर्नाम राजर्षी राज्यं कृत्वा दिवं गतः  । श्रवणात्कीर्तनादस्य शिवलोके महीयते  ॥ ७०.३३ ॥     अध्याय ७१   मार्कण्डेय उवाच - दीप्तकेश्वरदेवेशं सिद्धलिङ्गं प्रकीर्तितम्  । नातः परतरं किंचित्त्रिषु लोकेषु विश्रुतम्  ॥ ७१.१ ॥ दर्शनाद्दीप्तदेवस्य स्पर्शनादर्चनात्तथा  । अनेकभाविकं घोरं क्षणमात्रेण नश्यति  ॥ ७१.२ ॥ अर्चयेद्दिनमेकं तु यो मुहूर्तं तु मानवः  । न तस्य पुनरावृत्तिर्घोरे संसारसागरे  ॥ ७१.३ ॥ मोक्षदा नाम चामुण्डा विद्धि गौरीं सरस्वतीम्  । स्तुतः सहस्रनाम्ना वै विष्णुना ब्रह्मणा स्वयम्  ॥ ७१.४ ॥ स्तुतानि तानि लिङ्गानि रेवाया उत्तरे तटे  । ओंकारश्चाधिदेवश्च बिल्वाम्रकमहेश्वरः  ॥ ७१.५ ॥ शुक्लेश्वरो भृगुश्चेति द्वीपेश्वरत्रिलोचनौ  । वैवस्वतेऽन्तरे प्राप्ते आदिकल्पेकृतेयुगे  ॥ ७१.६ ॥ श्रीपतिः परमाद्यश्च द्वितीयश्च पितामहः  । तृतीयो देवराजश्च चतुर्थः सूर्य एव च  ॥ ७१.७ ॥ पञ्चमः कथितः सोमः षष्ठो राहुः प्रकीर्तितः  । सप्तमश्च शनिश्चैव त्वष्टमः केतुकः स्मृतः  ॥ ७१.८ ॥ वैश्वानरश्च नवमो दशमश्च दिगीश्वरः  । एकादशो वैक्रमश्च द्वादशो वारुणस्तथा  ॥ ७१.९ ॥ त्रयोदशश्च वायुर्वै धनदश्च चतुर्दशः  । नाना पदप्रकारेण स्तुतो देव उमापतिः  ॥ ७१.१० ॥ विष्णुना देवनाथेन ब्रह्मणा च सुरासुरैः  । स्थिरः स्थाणुः प्रभाभानुः प्रवरो वरदो वरः  ॥ ७१.११ ॥ हरिश्च हरिणाख्यश्च सर्वभूतहरः प्रभुः  । प्रवृत्तिश्च निवृत्तिश्च नियमः शाश्वतो ध्रुवः  ॥ ७१.१२ ॥ श्मशानवासी भगवान् खेचरो गोचरस्तथा  । अभिवन्द्यो महाकर्मा तपस्वी भूतभावनः  ॥ ७१.१३ ॥ उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः  । महारूपो महाकायः सर्वलोकप्रजापतिः  ॥ ७१.१४ ॥ परात्मा सर्वभूतानां विरूपो वामनो मनुः  । लोकपालो पिहितात्मा प्रसन्नो भवनाशनः  ॥ ७१.१५ ॥ प्रवृत्तश्च महाङ्गश्च निचयो नियताश्रयः  । सर्वकामः स्वयम्भूश्च आदिनादिकरो निधिः  ॥ ७१.१६ ॥ सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः  । चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः  ॥ ७१.१७ ॥ तपोद्रष्टा बलः स्थातुर्मृगबाणार्पणोऽनघः  । महातपा दीर्घतपा आदिर्दीनानुकम्पनः  ॥ ७१.१८ ॥ सवत्सरकरो मन्त्रः प्रमाणं परमं तपः  । योगी योगमहावीर्यो महारेता हरो हरः  ॥ ७१.१९ ॥ महाचेताश्च सर्वज्ञः सबीजोऽपहरो हरः  । कमण्डलुधरो धन्वी प्राणहस्तः प्रतापवान्  ॥ ७१.२० ॥ अंशोऽनीशस्तथा शूली खट्वाङ्गी पट्टिशी तथा  । शुचिश्च शुचिरूपश्च तेजस्तेजस्करो निधिः  ॥ ७१.२१ ॥ उष्णीषी च सुवक्त्राश्च उदक्यो वितनस्तथा  । हरिश्च हरिनेत्रश्च सुतीर्थः कृष्ण एव च  ॥ ७१.२२ ॥ शृगालरूपी सर्वार्थः शुण्डीशुद्धः कमण्डलुः  । अजश्च गन्धमाली च मृगरूपी कपालभृत् ॥ ७१.२३ ॥ ऊर्ध्वरेता ऊर्ध्वसाक्षी ऊर्ध्वबाहुर्नभः स्थलः  । त्रिजटी च निवासश्च रुद्रः सेनापतिर्विभुः  ॥ ७१.२४ ॥ अहश्चरो रात्रिचरः सुवासश्च दिशाम्पतिः  । राजहा दैत्यहा चैव धातारूपगुणात्मकः  ॥ ७१.२५ ॥ सिंहशार्दूलरूपश्च आर्द्रचर्मधरो हरः  । कालयोगी महानादः सर्ववासश्चतुष्पथः  ॥ ७१.२६ ॥ दुर्वारप्रेतचारी च भूतचारी महेश्वरः  । बहुभूतो बहुधनः सर्वार्थो रुचिरा गतिः  ॥ ७१.२७ ॥ नृत्यप्रियो नृत्यकर्ता नर्तकश्च बलाहकः  । घोरो महातपा वासो नित्यो गिरिधरो नभः  ॥ ७१.२८ ॥ सहस्रभूतो विज्ञेयो व्यवसायश्च निश्चयः  । अमर्षो मर्षणो दक्षो दक्षक्रतुविनाशनः  ॥ ७१.२९ ॥ दक्षयज्ञापहारी च सुमहो मध्यमस्तथा  । तेजोऽपहारी बलिहा मुदितश्चार्चितो भवः  ॥ ७१.३० ॥ गम्भीरघोषो गम्भीरो गभीरो हव्यवाहनः  । न्यग्रोधरूपो न्यग्रोधऋक्षवर्णः प्रभुर्विभुः  ॥ ७१.३१ ॥ तीक्ष्णबाणश्च हर्यक्षो महेशः कर्मकालवित् । दीक्षः प्रसादितो यज्ञः समुद्रो वडवानलः  ॥ ७१.३२ ॥ हुताशश्च हृताशास्यः प्रसन्नात्मा हृताशनः  । महातेजाः सुतेजाश्च विजयो जय एव च  ॥ ७१.३३ ॥ ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च  । शिखी दण्डी जटी ज्वाली मूर्तोदो दुर्बलो बहिः  ॥ ७१.३४ ॥ वैणवी पापवेतालः कालाग्निः कालदण्डकः  । नक्षत्रविग्रहो वृद्धिरजो गन्धवहोऽग्रजः  ॥ ७१.३५ ॥ प्रजापतिर्हरिर्बाहुर्विभागः सर्वतोमुखः  । विमोचनः सुरगणो हिरण्यकवचो भवः  ॥ ७१.३६ ॥ अरजो धूलिधारी च महाचारी श्रुतश्रवाः  । अनादिः सर्वभूतादिः सर्वस्याद्यः पिता गुरुः  ॥ ७१.३७ ॥ व्यालरूपो महावासी हीनमाली तरङ्गवित् । त्रिपदस्त्र्यम्बकोऽव्यक्तः सर्वबन्धविमोचकः  ॥ ७१.३८ ॥ सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः  । प्रस्कन्दनो विभागश्च तुल्यो यज्ञविभागवित् ॥ ७१.३९ ॥ सर्ववासी सर्वचारी दुर्वासा भैरवो यमः  । हिमो हिमकरो यज्ञः सर्वधाता बुधोत्तमः  ॥ ७१.४० ॥ लोहिताक्षो महाक्षश्च विजयाख्यो विशारदः  । संग्रहो विग्रहः कर्म सर्प राजविभूषणः  ॥ ७१.४१ ॥ मुख्यो विमुक्तदेहश्च देहचारी च कर्दमः  । सर्वाचारः प्रसादश्च खेचरो बलरूपधृक् ॥ ७१.४२ ॥ आकाशवृत्तिरूपश्च निपात उरगः खलः  । रौद्ररूपः सुरादित्यो वसुरश्मिः सुवर्चसः  ॥ ७१.४३ ॥ वसुवेगो महावेगो मनोवेगो निशाचरः  । सर्वावासः श्रियावास आपदीशकलो हरः  ॥ ७१.४४ ॥ मुनिरात्मगतिर्लोकः सहस्रवदनो विभुः  । यक्षी च यक्षराजश्च श्येनो दीप्तिर्विशाम्पतिः  ॥ ७१.४५ ॥ उन्मदो मदनाकारोऽप्यर्थानर्थकरो महान्  । सिद्धयोगोऽपहारी च सिद्धः सर्वार्थसाधकः  ॥ ७१.४६ ॥ भिक्षुश्च भिक्षुरूपश्च विभुः षण्णां मृदुत्वचः  । महासेनो विशाखश्च यष्टिभागो गवाम्पतिः  ॥ ७१.४७ ॥ वज्रहस्तश्च विष्टम्भिर्विष्ठः स्तम्भन एव च  । ऋक्षो रिपुकरः कालो मधुर्मधुकलोचनः  ॥ ७१.४८ ॥ वाचस्पत्यो वाजसेनो नैष्ठश्चाश्रमसूचकः  । ब्रह्मचारी लोकचारी सर्वचारी सुरत्नवित् ॥ ७१.४९ ॥ ईशान ईश्वरः कालो निशाचारी त्वमेकधृक् । अमितश्चाप्रमेयश्च नदीनदकरोऽव्ययः  ॥ ७१.५० ॥ नन्दीश्वरः सुनन्दी च नन्दनो नन्दवर्द्धनः  । नागहारो विहारी च कालो ब्रह्मविदां वरः  ॥ ७१.५१ ॥ चतुर्मुखो महालिङ्गश्चतुर्लिङ्गस्तथैव च  । लिङ्गाध्यक्षः सुरध्यक्षो कालाध्यक्षो युगावहः  ॥ ७१.५२ ॥ उमापतिरुमाकान्तो जाह्नवी धृतिमान् वरः  । सर्वार्थः सर्वभूतार्थो नित्यः सर्वव्रतः शुचिः  ॥ ७१.५३ ॥ यो न ब्रह्मादिभिर्देवो जायते न महर्षिभिः  । स्तोतव्यः स कथं नाथ परमात्मा परात्परः  ॥ ७१.५४ ॥ जिह्वाचापल्यमस्माकं क्षमस्व परमेश्वर  । शिवं कुरुष्व देवानां स्वर्ग्याणां पुष्टिवर्धनम्  ॥ ७१.५५ ॥   मार्कण्डेय उवाच - श्रुत्वा स्तोत्रमिदं देवः श्रीमान् द्वीपेश्वरः शिवः  । प्रसन्नब्रवीद्देवान् प्रार्थयध्वं वरं सुराः  ॥ ७१.५६ ॥   देवा ऊचुः॒ यदि तुष्टो महेशानो देवानां वरदः प्रभुः  । तद्विनाशाय दैत्यानां त्राता भव महेश्वर  ॥ ७१.५७ ॥ पापकर्माधमश्चैव पञ्चलिङ्गानि योऽर्चयेत् । सोऽपि तां गतिमाप्नोति दुर्लभा या महामखैः  ॥ ७१.५८ ॥ शक्रेणाभिवृतस्तत्र देवदेव उमापतिः  । पुरा नाम्नां सहस्रेण सुरासुरनमस्कृतः  ॥ ७१.५९ ॥ शिवप्रसादसम्पन्नो देवराजस्ततोऽभवत् । धनदेन स्तुतस्तत्र देवो लक्षेश्वरः प्रभुः  ॥ ७१.६० ॥ मोक्षदा नाम गौरीं च तां देवीं विद्धि भारत  । मोक्षेश्वरं सिद्धलिङ्गं सुरासुरनमस्कृतम्  ॥ ७१.६१ ॥ सिद्धैर्विद्याधरैर्यक्षैर्गन्धर्वैः किन्नरैर्नरैः  । देवत्वं समनुप्राप्तं पञ्चलिङ्गसमर्चनात् ॥ ७१.६२ ॥ कुबेरो मारुतश्चैव वरुणो निरृतिस्तथा  । वैवस्वतो यमश्चैव ततश्च नरकेश्वरः  ॥ ७१.६३ ॥ तस्य लिङ्गस्य माहात्म्यात्सूर्यपुत्रो महायशाः  । अन्यैरभिष्टुतस्तत्र पूर्वं द्वीपेश्वरः प्रभुः  ॥ ७१.६४ ॥ भक्त्या नामसहस्रेण स्तुतः पूज्यतमः शिवः  । सोमेनातोऽभवत्तत्र शम्भोः शिरसि भूषणम्  ॥ ७१.६५ ॥ रोहिण्याऽभ्यर्चिता गौरी सुभगा तेन साभवत् । ऋक्षैर्योगतरैस्तद्वत्स्तुतो देवः पिनाकधृक् ॥ ७१.६६ ॥ ततस्तैर्भास्करेणैव तभः स्थलमलं कृतम्  । व्याधयः कालमृत्युश्च चित्रगुप्तश्च लेखकः  ॥ ७१.६७ ॥ तथा शक्रः सुरगणैरेतैः परिवृतः प्रभुः  । पापिष्ठानां महारौद्रो धर्मिष्ठानां प्रसादवान्  ॥ ७१.६८ ॥ कोट्योऽष्टौ चोर्ध्वकेशा रौद्राश्च विकृताननाः  । पतिव्रतासहस्रैश्च तथा मासोपवासिभिः  ॥ ७१.६९ ॥ किल्किलारवशब्दैश्च धर्मराजपुरोत्तमम्  । व्याप्तं तु परितः श्रीमदसंख्यातैर्मनोरमैः  ॥ ७१.७० ॥ श्रुत्वा तेषां रवं सार्द्धं धर्मराजः सभासदैः  । श्वेतवस्त्रपरीधानः श्वेतमाल्यानुलेपनः  ॥ ७१.७१ ॥ पादचारी गतः क्षिप्रं यत्र ते यानसंस्थिताः  । कृताञ्जलिपुटो भूत्वा पप्रच्छ शुभकर्मणः  ॥ ७१.७२ ॥ यथा शक्तेन योगेन धर्मं धर्मोत्तरं महत् । कस्माद्देशात्समायाताः कथं पुण्यमुपार्जितम्  ॥ ७१.७३ ॥   विमानारूढा ऊचुः॒ कुरुक्षेत्रे तपस्तप्तं गङ्गायां च विशेषतः  । सर्वेषामेव लोकानां द्वारं तद्धि प्रतिष्ठितम्  ॥ ७१.७४ ॥ धर्माधर्मं तव बलं कारणं चेति तत्त्वतः  । वाराणसी प्रयागश्च गङ्गासागरसङ्गमः  ॥ ७१.७५ ॥ पितृतीर्थं महापुण्यं पुष्करं नैमिषं तथा  । केदारं भैरवं चैव तथा रुद्रमहालयम्  ॥ ७१.७६ ॥ सरस्वतीरुद्रकोटिः प्रभासं शशिभूषणम्  । नानातीर्थसहस्रेषु दानयज्ञतपः कृतम्  ॥ ७१.७७ ॥ एतत्ते कथितं सर्वं सूर्यपुत्रमहायशः  । अन्ये दृष्ट्वा यथा न्यायं धर्मराजं ततस्तथा  ॥ ७१.७८ ॥ ऊचुः सर्वे वचः श्लक्ष्णं धर्मराजं यथोदितम्  । न त्वं प्रभुः सुकृतिनां ब्रह्मा विष्णुः शिवः प्रभुः  ॥ ७१.७९ ॥ पापकर्मरता ये तु तेषां शास्ता यमः स्वयम्  ।   यम उवाच - गत्वा कैलासमायामि यावत्तावत्प्रतीक्षताम्  ॥ ७१.८० ॥ एवमुक्त्वा ययौ राजन् कैलासं स नगोत्तमम्  । यस्मिन् शिवाद्यास्ते सर्वे पार्वती षण्मुखस्तथा  ॥ ७१.८१ ॥ स्तुवन्ति देवताः सर्वादेवदेवमुमापतिम्  । नृत्यन्ति चाग्रतः केचिदुत्पत्य निपतन्ति च  ॥ ७१.८२ ॥ तं दृष्ट्वा तादृशं शम्भुं स्तुवन्तं दीप्ततेजसम्  । स्तुवन्नामसहस्रेण देवदेवं पिनाकिनम्  ॥ ७१.८३ ॥ साष्टाङ्गं च नमस्कृत्य धर्मराजोऽब्रवीदिदम्  । येऽस्मत्पुरीं समायातास्तेषां का गतिरुच्यते  ॥ ७१.८४ ॥ प्रहसन्नब्रवीद्देवो धर्मराजं युधिष्ठिर  । अत्र प्रयान्तु ते सर्वे ये रेवातीरवासिनः  ॥ ७१.८५ ॥ अन्यतीर्थनिवासा ये भोगान् भुञ्जन्तु ते दिवि  । शिववाक्यं ततः श्रुत्वा ब्रह्माविष्णुर्यथातथम्  ॥ ७१.८६ ॥ तुष्टा देवस्य वाक्येन सर्वदेवगणेश्वरुः  । आगतः क्षणमात्रेण धर्मराजः पुरोत्तमम्  ॥ ७१.८७ ॥ शिवोक्ताः प्रेषिताः सर्वे शिवलोकं युधिष्ठिर  । यथा यथा समादिष्टास्ततोऽन्येऽपि शूभान्विताः  ॥ ७१.८८ ॥ पुराकल्पे मया दृष्टं कार्त्तिक्यां देवतागमे  । ततो गच्छेन्महाराज वैष्णवं तीर्थमुत्तमम्  ॥ ७१.८९ ॥ कोकिला नाम विख्यातं सर्वपापविमोक्षणम्  । वैष्णवं क्षेत्रमित्याह देवदेवो जनार्दनः  ॥ ७१.९० ॥ सपादकोटिस्तीर्थानां तत्रास्ते चैव भारत  । उपोष्यैकादशीं पुण्यां दीपमालां प्रबोधयेत् ॥ ७१.९१ ॥ न तस्य पुनरावृत्तिर्मर्त्यलोके दुरासदे  । सर्वकामसमृद्धेन विमानाग्रेण भारत  ॥ ७१.९२ ॥ असंख्यकालिका तृप्तिः पितॄणां नात्र संशयः  । विप्रे च तोषिते तत्र दानसङ्ख्या न विद्यते  ॥ ७१.९३ ॥ अत्रान्तरे त्यजेत्प्राणानवशः स्ववशोऽपि वा  । दशवर्षसहस्राणि राजा वैद्याधरे पुरे  ॥ ७१.९४ ॥ ध्रुवो ध्रुवत्वं स्वर्गे तु तारातेजः समुज्ज्वलन्  । मर्त्ययोनिषु सम्भूता भूतग्रामा तथापरे  ॥ ७१.९५ ॥ अर्चन्राड्देवदेवस्य दिवि देवत्वमाप्नुवन्  । देवपुण्यक्षये मर्त्या भक्त्या पुण्यैश्च देवताः  ॥ ७१.९६ ॥ स्वर्गमर्त्यप्रभेदोऽयं धर्माधर्मप्रभेदतः  । केनापि तत्प्रकारेण पूजनीयो महेश्वरः  ॥ ७१.९७ ॥ यद्वा तद्वा शिवे देयं भक्तियुक्तेन चेतसा  । अरुन्धत्या सा भरण्या सावित्र्या च तथा तथा  ॥ ७१.९८ ॥ अहल्यया मेनकया मरुत्वत्या च रम्भया  । अप्सरोगणसङ्घैश्च सुरसिद्धगणैस्तथा  ॥ ७१.९९ ॥ नर्मदातटमाश्रित्य पूजितो येन शङ्करः  । तेन वै विपुला भोगाः प्राप्ता मोक्षश्च भारत  ॥ ७१.१०० ॥ न पूजयेद्धरं यस्तु शिवमायाविमोहितः  । न तस्य स्वर्गमोक्षौ च कैलासं प्रति का कथा  ॥ ७१.१०१ ॥ न च स्वर्गस्य राज्यस्य भाजनं च नराधिप  । सर्वतीर्थमयी रेवा सर्वदेवमयो हरः  ॥ ७१.१०२ ॥ सर्वधर्ममयी बुद्धिः क्षमासत्यमयं तपः  । ब्रह्मचर्यं तपोमूलं पञ्चेन्द्रियविनिग्रहः  ॥ ७१.१०३ ॥ क्षमा सत्यं जपोऽधीतं तपः संयमलक्षणम्  । एतत्ते कथितं राजं शिवेन कथितं पुरा  ॥ ७१.१०४ ॥ मया च तव राजेन्द्र भ्रातॄणां च विशेषतः  । न सामान्यतरा देवी कथिता या मया तव  ॥ ७१.१०५ ॥ द्वीपेश्वरः कपिलेश्वरस्तथा वै नरकेश्वरः  । एतान् देवान् समुत्थाय यथावत्परिकीर्तयेत् ॥ ७१.१०६ ॥ सर्वतीर्थफलं प्राप्य शिवलोके महीयते  । अघौघे च परिक्षीणे प्राप्यते सप्तकल्पगा  ॥ ७१.१०७ ॥ शिवः संनिहितो यस्यां शिवक्षेत्रं ततः परम्  । श्रवणात्कीर्तनादस्य शिवलोके महीयते  ॥ ७१.१०८ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे द्वीपेश्वरवर्णनो नामैकसप्ततितमोऽध्यायः ॥     अध्याय ७२   मार्कण्डेय उवाच - नर्मदासङ्गमं पुण्यं सुरसिद्धनिषेवितम्  । तत्र स्नात्वा दिवं यान्ति पूजयित्वा महेश्वरम्  ॥ ७२.१ ॥ आगच्छन्ती पुरा लोके नर्मदा भरतर्षभ  । स्तुता पूर्वं नमस्कृत्य देवैर्ब्रह्मर्षिभिस्तथा  ॥ ७२.२ ॥ त्वया पवित्रितं पुण्यं मर्त्यलोकं चराचरम्  । अपां रूपगता रेवा हरस्य परमा कला  ॥ ७२.३ ॥ उमा कात्यायनी गङ्गा यमुना च सरस्वती  । चामुण्डा चर्चिका देवी रेवा त्वं सप्तकल्पगा  ॥ ७२.४ ॥ शिवजा प्रवहा पुण्या मेकलाद्रिसुता स्तुता  । यज्ञयूपा च मूर्धा च स्वर्गमोक्षप्रदा तथा  ॥ ७२.५ ॥ तारिणी सर्वभूतानां पापघ्नी च तरङ्गिणी  । लक्ष्मीः स्वाहा स्वधा चैव पुरुहूता यशस्विनी  ॥ ७२.६ ॥ त्वया व्याप्तं जगत्कृत्स्नमपां रूपेण सुव्रते  । सङ्गमं सिद्धलिङ्गं च सुरासुरनमस्कृतम्  ॥ ७२.७ ॥ अत्र दत्तं हुतं सर्वमेतद्भवति चाक्षयम्  । अत्यद्भुतं महाराज नर्मदास्नानमर्चनम्  ॥ ७२.८ ॥ अनेकानि सहस्राणि विमानानि युधिष्ठिर  । नानारत्नप्रभाजालैः सूर्यकोटिसमानि च  ॥ ७२.९ ॥ गतानि धर्मराजस्य पुरीं वीणादिनिः स्वनैः  । नादयन्ति दिवं भूमिं वेदनिर्घोषणादिभिः  ॥ ७२.१० ॥ एकस्मिन् समये दृष्ट्वाश्चर्यं वैवस्वतो नृपः  । अत्रिश्चैव वशिष्ठश्च पुलस्त्यः पुलहः क्रतुः  ॥ ७२.११ ॥ इत्याद्याः सप्त मुनयो धर्माधर्मविचारकाः  । शिवेन स्थापिताः पूर्वं हरिणा ब्रह्मणा तथा  ॥ ७२.१२ ॥   युधिष्ठिर उवाच - अक्षीणकर्मबन्धुस्तु पुरुषो मुनिसत्तम  । परं पदमवाप्नोति तन्मे कथय कल्पग  ॥ ७२.१३ ॥   मार्कण्डेय उवाच - विष्णुना कथितं पूर्वं ब्रह्मणे च महात्मने  । प्रपद्ये पुण्डरीकाक्षं देवं नारायणं हरिम्  ॥ ७२.१४ ॥ लोकनाथं सहस्राक्षमक्षरं परमं पदम्  । भगवन्तं प्रपद्येऽहं भूतभव्यभवत्प्रभुम्  ॥ ७२.१५ ॥ स्रष्टारं सर्वभूतानामनन्तबलपौरुषम्  । पद्मनाभं हृषीकेशं प्रपद्ये सत्यमव्ययम्  ॥ ७२.१६ ॥ हिरण्यगर्भं भूगर्भममृतं विश्वतोमुखम्  । अनश्वरमनाथं च प्रपद्ये भास्करद्युतिम्  ॥ ७२.१७ ॥ सहस्रशिरसं देवं वैकुण्ठं तार्क्ष्यवाहनम्  । प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम्  ॥ ७२.१८ ॥ नारायणं हरिं चैव योगात्मानं सनातनम्  । शरण्यं सर्वलोकानां प्रपद्ये ध्रुवमीश्वरम्  ॥ ७२.१९ ॥ यः प्रभुः सर्वभूतानां येन सर्वमिदं ततम्  । यः संहारकरो देवः स मे विष्णुः प्रसीदतु  ॥ ७२.२० ॥ यस्माज्जातः पुरा ब्रह्मा पद्मयोनिः प्रजापतिः  । प्रसीदतु स मे विष्णुः पितामहपरः प्रभुः  ॥ ७२.२१ ॥ पुरा लये तु संप्राप्ते नष्टे लोके चराचरे  । एकस्तिष्ठति योगात्मा स मे विष्णुः प्रसीदतु  ॥ ७२.२२ ॥ जयेद्यः पृथिवीं सत्यं कालो धर्मः क्रियाफलम्  । गणाकारः स तां वाचो वासुदेवः प्रसीदतु  ॥ ७२.२३ ॥ योगावास नमस्तुभ्यं सर्वावास वरप्रद  । यज्ञभोगिन् पञ्चभोगिन्नारायण नमोऽस्तु ते  ॥ ७२.२४ ॥ चतुर्मूर्ते जगद्धाम लक्ष्मीवास वरप्रद  । विश्वावास नमस्तेऽस्तु साक्षीभूत जगत्पते  ॥ ७२.२५ ॥ अजेयः षड्विभागैकविश्वमूर्तिर्वृषाकपिः  । मृगाधिपश्च कालश्च नमस्ते ज्ञानसागर  ॥ ७२.२६ ॥ अव्यक्तादण्डमुत्पन्नमव्यक्तादपरः प्रभुः  । यस्मात्परतरं नास्ति तमस्मि शरणं गतः  ॥ ७२.२७ ॥ चिन्तयन्तो हि यं नित्यं ब्रह्मेशानादयः प्रभुम्  । एकांशेन जगत्सर्वं यो विष्टभ्य विभुः स्थितः  ॥ ७२.२८ ॥ अग्राह्यो निर्गुणः शास्ता तमस्मि शरणं गतः  । दिवाकरस्य सोमस्य मध्ये ज्योतिरिव स्थितम्  ॥ ७२.२९ ॥ क्षेत्रज्ञ इति यं प्राहुः स महात्मा प्रसीदतु  । सांख्ययोगेन ये चान्ये सिद्धाश्चैव महर्षयः  ॥ ७२.३० ॥ यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु  । नमस्ते सर्वतोभद्र सर्वतोऽक्षिशिरोमुख  ॥ ७२.३१ ॥ निर्विकार नमस्तेऽस्तु आदिकल्प हृदि स्थित  । अतीन्द्रिय नमस्तुभ्यं परमात्मन्नमोऽस्तु ते  ॥ ७२.३२ ॥ ये च त्वामभिजानन्ति संसारे न वसन्ति ते  । रागद्वेषविनिर्मुक्ता लोभमोहविवार्जिताः  ॥ ७२.३३ ॥ अशरीरः सुगुप्तः सन् सर्वदेहेषु तन्मयः  । अव्यक्तबुद्ध्यहंकारमहाभूतेन्द्रियाणि च  ॥ ७२.३४ ॥ त्वयि तानि न तेषु त्वं ते च तानि न तु स्वयम्  । अव्यक्तो नातिकूटस्थो गुणानां प्रभुरीश्वरः  ॥ ७२.३५ ॥ आवर्तो हेतुरहितः प्रभुः स्वात्मव्यवस्थितः  । नमस्ते पुण्डरीकाक्ष वासुदेव नमोऽस्तु ते  ॥ ७२.३६ ॥ ईश्वरोऽसि जगन्नाथ किमतः परमुच्यते  । भक्तानां मुक्तिदस्त्वं च गुरुश्च त्रिदशेश्वरः  ॥ ७२.३७ ॥ समे भूतपतिस्त्वं हि प्रभुर्जन्मनि जन्मनि  । अहंकारेण बद्धो वा तथा सत्त्वादिभिर्गणैः  ॥ ७२.३८ ॥ पृथिवीं यातु मे घ्राणं यातु मे रसनाजलम्  । चक्षुर्हुताशनं यातु स्पर्शो मे यातु मारुतम्  ॥ ७२.३९ ॥ शब्दश्चाकाशमायातु मनो वै कारणं तथा  । अहंकारश्च मे बुद्धिं त्वयि बुद्धिर्ममास्त्विति  ॥ ७२.४० ॥ वियोगः सर्वकरणैर्गुणैर्भूतैस्तथाऽस्तु मे  । सत्त्वं रजस्तमश्चैव प्रकृतिं स्वां विशन्तु मे  ॥ ७२.४१ ॥ प्रभोः प्रभुमनवद्यं प्रपद्येऽहं नरः प्रभुम्  । सहस्रशिरसं देवं महर्षिं भूतभावनम्  ॥ ७२.४२ ॥ ब्रह्मयोनिश्च विश्वस्य स मे विष्णुः प्रसीदतु  । ब्रह्मपत्न्यां प्रलीयन्ते नष्टे स्थावरजङ्गमे  ॥ ७२.४३ ॥ आहूतसंप्लवे चैव लीयते प्रकृतौ महत् । हूयते च पुनस्ताभ्यां स मे विष्णुः प्रसीदतु  ॥ ७२.४४ ॥ अग्निसोमार्कदेवानां ब्रह्मरुद्रेन्द्रयोगिनाम्  । यस्ते जयति तेजांसि स मे विष्णुः प्रसीदतु  ॥ ७२.४५ ॥ अजस्त्वं जगतः पन्था अमूर्तिर्वीश्वमूर्तिजित् । नवं प्रधानं च महान् पुरुषश्चेतनोऽलसः  ॥ ७२.४६ ॥ अगोप्यो यः परतरस्तमेव शरणं गतः  । सोमसूर्योपमस्तेजो योऽवतारयति स्वयम्  ॥ ७२.४७ ॥ विजायन्ते दिशो यस्मात्स महात्मा प्रसीदतु  । गुणवान्निर्गुणश्चैव चेतनोऽचेतनो स्वगः  ॥ ७२.४८ ॥ सूक्ष्मः सर्वगतो देहः स महात्मा प्रसीदतु  । सूर्यमध्ये स्थितः सोमस्तस्य मध्ये तु संस्मृतः  ॥ ७२.४९ ॥ भूतत्वाद्योऽचलो दीप्तः स महात्मा प्रसीदतु  । एकत्वात्तव नानात्वं ये विदुर्यान्ति ते परम्  ॥ ७२.५० ॥ समः सर्वेषु भूतेषु प्रद्वेष्यात्मजनप्रियः  । समं भजत्यनाकाङ्क्षी भजते नान्यचेतसः  ॥ ७२.५१ ॥ योऽयं सर्वात्मना ज्ञेयः स मे विष्णुः प्रसीदतु  । चराचरमिदं सर्वं भूतग्रामं चतुर्विधम्  ॥ ७२.५२ ॥ त्वयि तं तन्तुवत्प्रोतं सूत्रे मणिगणा इव  । न ते धर्मो ह्यधर्मोऽस्ति न गर्भो जन्म वा पुनः  ॥ ७२.५३ ॥ जराजन्मविमोक्षार्थं तमेव शरणं गतः  । इन्द्रियाणि गुणश्चैव श्वासोच्छ्वासश्च योनिषु  ॥ ७२.५४ ॥ केवलं दारुवद्देहं नश्यं यत्परमापदम्  । स्वयमेकाकिभावो मे जन्मतोऽत्र पुनर्भवः  ॥ ७२.५५ ॥ त्वद्बुद्धिस्त्वद्गतप्राणा त्वद्भक्तस्त्वत्परायणः  । त्वामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते  ॥ ७२.५६ ॥ पूर्वदेहे कृता ये तु व्याधयः प्रविशन्तु माम्  । वातादयश्च दुःखानि ऋणं तन्मुञ्चतात्प्रभो  ॥ ७२.५७ ॥ श्रेयसां च परं श्रेयस्त्वन्येषां च यशस्विनाम्  । सर्वपापविशुद्ध्यर्थं पुण्यं यत्परमं पदम्  ॥ ७२.५८ ॥ प्रातरुत्थाय सततं मध्याह्ने च दिनक्षये  । अजस्रं च तथा जप्यं सर्वपापोपशान्तिदम्  ॥ ७२.५९ ॥ हरिं कृष्णं हृषीकेशं वासुदेवं जनार्दनम्  । प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु  ॥ ७२.६० ॥ गोवर्धनधरं देवं गोब्राह्मणहिते रतम्  । प्रणतोऽस्मि गदापाणिं स मे पापं व्यपोहतु  ॥ ७२.६१ ॥ शङ्खिनं चक्रिणं विष्णुं शार्ङ्गिणं मधुसूदनम्  । प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु  ॥ ७२.६२ ॥ दामोदरं मुदा युक्तं पुण्डरीकाक्षमव्ययम्  । प्रणतोऽस्मि स्थितं स्थित्यै स मे पापं व्यपोहतु  ॥ ७२.६३ ॥ नारायणं नरं सौम्यं माधवं च जनार्दनम्  । श्रीवत्सं श्रीवपुः श्रीमच्छ्रीधरं श्रीनिकेतनम्  ॥ ७२.६४ ॥ प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु  । यमीशं सर्वभूतानां ध्यायन्ति च तमक्षरम्  ॥ ७२.६५ ॥ वासुदेवमनिर्देश्यं तमस्मि शरणं गतः  । सर्वबन्धविनिर्मुक्तो यं प्रविश्य पुनर्भवम्  ॥ ७२.६६ ॥ पुरुषो नैव प्राप्नोति तमस्मि शरणं गतः  । कृत्वा ब्रह्मवपुः सर्वं सदेवासुरमानुषम्  ॥ ७२.६७ ॥ यः करोति पुनः सृष्टिं तमस्मि शरणं गतः  । ब्रह्मरूपधरं देवं योनिरूपं जनार्दनम्  ॥ ७२.६८ ॥ सृष्टित्वे संस्थितं नित्यं प्रणतोऽस्मि जनार्दनम्  । यस्मान्नान्यत्परं किंचिद्यस्मिन् सर्वमिदं जगत् ॥ ७२.६९ ॥ यः सर्वमध्यगोऽनन्तः सर्वगं तं नमाम्यहम्  । योऽस्ति भूतेषु सर्वेषु स्थावरे जङ्गमेषु च  ॥ ७२.७० ॥ विष्णुरेव स वै पापं ममाशेषं प्रणश्यतु  । न वृत्तं निर्वृतं कर्म विष्णोर्यत्कर्म वा कृतम्  ॥ ७२.७१ ॥ अनेकजन्मकर्मोत्थं पापं नश्यति मे तथा  । निशायां च तथा प्रातर्मध्याह्णे चापराह्णयोः  ॥ ७२.७२ ॥ अज्ञानाच्च कृतं पापं कर्मणा मनसा गिरा  । यत्कृतं चाशुभं किंचित्तत्सर्वं नश्यतु क्षणात् ॥ ७२.७३ ॥ तत्सर्वं विलयं यातु तोयेषु लवणं यथा  । परपीडां च निन्दां च कुर्वतो जन्म नार्जितम्  ॥ ७२.७४ ॥ परद्रव्यपरक्षेत्रवाञ्छा क्रोधोद्भवं च यत् । तत्सर्वं विलयं यातु तोयेषु लवणं यथा  ॥ ७२.७५ ॥ विष्णवे वासुदेवाय हरये केशवाय च  । जनार्दनाय कृष्णाय नमो भूयो नमो नमः  ॥ ७२.७६ ॥ नाभागो नाम राजर्षिर्नर्मदातीरसङ्गमे  । चकार स्तोत्रमतुलं वैष्णवं तु प्रजापतिः  ॥ ७२.७७ ॥ ब्रह्मणोऽङ्गिरसा प्राप्तं तस्मादिन्द्रेण भारत  । वशिष्ठः श्रावयामास नाभागं राजसत्तमम्  ॥ ७२.७८ ॥ स्नात्वा च नर्मदातोये दत्त्वा दानान्यनेकशः  । कामिकं यानमारुह्य नाभागः स्वपुरीं ययौ  ॥ ७२.७९ ॥ स्तौति नामसहस्रेण यः स्तवेन जनार्दनम्  । न तस्य पुनरावृत्तिर्घोरे संसारसागरे  ॥ ७२.८० ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे विष्णुस्तुतिर्नाम द्विसप्ततितमोऽध्यायः ॥     अध्याय ७३   मार्कण्डेय उवाच - ततो गच्छेच्च राजेन्द्र मेघनादमिति स्मृतम्  । जलमध्ये महादेवो यत्र तिष्ठत्यदर्शितः  ॥ ७३.१ ॥   युधिष्ठिर उवाच - जलमध्ये महादेवस्तिष्ठते केन हेतुना  । उत्तरं दक्षिणं कूलं वर्जयित्वा द्विजोत्तम  ॥ ७३.२ ॥   मार्कण्डेय उवाच - एतदाख्यानमतुलं पुण्यं श्रुतिसुखावहम्  । पुराणे यच्छ्रुतं तात तत्ते वक्ष्याम्यशेषतः  ॥ ७३.३ ॥ पुरा त्रेतायुगे तात पौलस्त्यो देवकण्टकः  । त्रिलोकविजयी रौद्रः सुरासुरभयंकरः  ॥ ७३.४ ॥ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्  । अवध्यो वरदानेन यत्र पर्यटते महीम्  ॥ ७३.५ ॥ तत्र देवगिरौ रम्ये दानवो बलदर्पितः  । मयो नामेति विख्यातो महानासीन्नृपेश्वर  ॥ ७३.६ ॥ रावणस्तं ततो गत्वा विनयावनतः स्थितः  । पूजितो दानसंमानैर्मयं वचनमब्रवीत् ॥ ७३.७ ॥ कस्येयं पद्मपत्राक्षी पूर्णचन्द्रनिभानना  । किं नामधेया तपते तप उग्रं कथं विभो  ॥ ७३.८ ॥   मय उवाच - दानवानां पतिः श्रेष्ठो मयोऽहं नामनामतः  । भार्या तेजवती नाम ममेयं तनया शुभा  ॥ ७३.९ ॥ मन्दोदरीति विख्याता तपते पतिकारणात् । श्रुत्वा तु वचनं तस्य रावणो मददर्पितः  ॥ ७३.१० ॥ प्रश्रितः प्रणतो भूत्वा मयं वचनमब्रवीत् । पौलस्त्यो नाम राजाहं देवदानवदर्पहा  ॥ ७३.११ ॥ प्रार्थयामि महाभाग सुतां त्वं दातुमर्हसि  । ज्ञात्वा पैतामहं वंशं मयेनापि महात्मना  ॥ ७३.१२ ॥ सुता दत्ता रावणाय कृत्वा विधिविधानतः  । गृहीत्वा तां तदा रक्षः पूज्यमानो निशाचरैः  ॥ ७३.१३ ॥ दिव्यैर्यानैर्विमानैश्च क्रीडते तु तया सह  । पुत्रं पुत्रवतां श्रेष्ठो जनयामास भारत  ॥ ७३.१४ ॥ तेनैव जातमात्रेण रवो मुक्तो महात्मना  । संवर्तकस्य मेघस्य येन लोको जडीकृतः  ॥ ७३.१५ ॥ श्रुत्वा तन्निनदं घोरं त्रस्तो लोकपितामहः  । नाम चक्रे तदा तस्य मेघनादो भविष्यति  ॥ ७३.१६ ॥ एतन्नामकृतं सोऽपि परमं व्रतमास्थितः  । भावयामास देवेशमुमया सह शङ्करम्  ॥ ७३.१७ ॥ व्रतैर्नियमदानैश्च होमैर्जाप्यैर्विधानतः  । कृच्छ्रचान्द्रायणैर्दिव्यैः क्लिश्यते च कलेवरम्  ॥ ७३.१८ ॥ एवमन्यद्दिने तात कैलासं धरणीधरम्  । गत्वा लिङ्गमयं प्राप्य प्रस्थितो दक्षिणामुखः  ॥ ७३.१९ ॥ नर्मदातटमाश्रित्य स्नातुकामो महाबलः  । निक्षिप्यापूजयद्देवं कृत्वा जाप्यं जनेश्वरः  ॥ ७३.२० ॥ गन्तुकामः परं मार्गं लङ्कायां नृपसत्तम  । एकं समुद्धृतं लिङ्गं गृहितं सव्यपाणिना  ॥ ७३.२१ ॥ प्रथमं च द्वितीयं च भक्त्या पौलस्त्यनन्दनः  । तदा देवमहालिङ्गं पतितं नर्मदाम्भसि  ॥ ७३.२२ ॥ पाहि पाहीति तेनोक्तो लिङ्गेन परमेष्ठिना  । द्वितीयं पतितं तावदुत्तरे नर्मदातटे  ॥ ७३.२३ ॥ मेघनादेति विख्यातं लिङ्गं तत्र सुशोभनम्  । मध्यमेश्वरनामेति जलमध्ये व्यवस्थितम्  ॥ ७३.२४ ॥ यावदुद्धर्तुकामोऽसौ सप्तपातालमागमत् । देवयोर्निश्चयं ज्ञात्वा निवृत्तोऽसौ निशाचरः  ॥ ७३.२५ ॥ जगामाकाशमाविश्य पूज्यमानो निशाचरैः  । तदा प्रभृति तत्तीर्थं मेघनादेति विश्रुतम्  ॥ ७३.२६ ॥ मेघारवेति विख्यातमुत्तरे खेटकः शुभः  । पूर्वे तु गर्जनं नाम सर्वपापक्षयंकरम्  ॥ ७३.२७ ॥ तस्मिंस्तीर्थे तु राजेन्द्र यस्तु स्नानं समाचरेत् । अहोरात्रोषितो भूत्वा स लभेच्छाश्वतं शुभम्  ॥ ७३.२८ ॥ पिण्डदानं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप  । तेन द्वादश वर्षाणि पितरस्तर्पिता दिवि  ॥ ७३.२९ ॥ यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप  । यत्फलं योगिनां तत्र लभते नात्र संशयः  ॥ ७३.३० ॥ अग्निवेशं जले वापि अथवापि ह्यनाशकम्  । अनिवर्तिका गतिस्तस्य स्यादिदं शङ्करोऽब्रवीत् ॥ ७३.३१ ॥ एवं ते नरशार्दूल गर्जितेश्वरमुत्तमम्  । कथितं स्मरणादेव सर्वपापक्षयं करम्  ॥ ७३.३२ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे मेघनादेश्वरमहिमानुवर्णनो नाम त्रिसप्ततितमोऽध्यायः ॥     अध्याय ७४   मार्कण्डेय उवाच - ततो गच्छेच्च राजेन्द्र दारुतीर्थमनुत्तमम्  । दारुको यत्र संसिद्धिमिन्द्रस्य दयितः सखा  ॥ ७४.१ ॥   युधिष्ठिर उवाच - दारुकेण कथं तात तपश्चीर्णं पुराऽनघ  । विधानं श्रोतुमिच्छामि सर्वपापक्षयं करम्  ॥ ७४.२ ॥   मार्कण्डेय उवाच - अहं ते कथयिष्यामि विचित्रं यत्पुरातनम्  । वृत्तं समभवत्तत्र ऋषीणां भावितात्मनाम्  ॥ ७४.३ ॥ सूतो वज्रधरस्यासीत्मातलिर्नामनामतः  । स पुत्रं शप्तवान् पूर्वं कथंचित्कारणान्तरे  ॥ ७४.४ ॥ शापहेतोर्वेपमान इन्द्रस्य चरणौ शुभौ  । प्रपीड्य तत्र देवेन्द्रं विज्ञापयति भारत  ॥ ७४.५ ॥ मम ताताभिशप्तस्य अनाथस्य सुरेश्वर  । कर्मणा केन शापस्य घोरस्यान्तो भविष्यति  ॥ ७४.६ ॥   शक्र उवाच - नर्मदातटमाश्रित्य तोषय त्वं महेश्वरम्  । तिष्ठ यावद्युगस्यान्तं पुनर्जननमाप्स्यसि  ॥ ७४.७ ॥ पुनर्भूत्वा यदुकुले दारुको नाम नामतः  । आरोहयित्वा देवेशं शङ्खचक्रगदाधरम्  ॥ ७४.८ ॥ मानुषं तत्र सम्पन्नं ततः सिद्धिमवाप्स्यसि  । एवमुक्तस्तु देवेन सहस्राक्षेण भारत  ॥ ७४.९ ॥ प्रणम्य शिरसा भूमिमागतोऽसौ हतप्रभः  । नर्मदा तटमाश्रित्य कर्शितस्वकलेवरः  ॥ ७४.१० ॥ व्रतोपवार्सैर्विविधैर्जपहोमपरायणः  । महादेवं महात्मानं वरदं शूलपाणिनम्  ॥ ७४.११ ॥ अभजत्परया भक्त्या यावदाहूतसम्प्लवम्  । अंशावतरणे विष्णोस्ततो भूत्वा महामतिः  ॥ ७४.१२ ॥ तोषयित्वा जगन्नाथं ततो यातः स सद्गतिम्  । एष ते सम्भवस्तात दारुतीर्थस्य सुव्रत  ॥ ७४.१३ ॥ कथितस्तु मया पूर्वं यथा मे शङ्करोऽब्रवीत् । ततो युधिष्ठिरो राजा विस्मयाविष्टचेतनः  ॥ ७४.१४ ॥ भ्रान्तोऽवलोकयामास स्तब्धरोमा मुहुर्मुहुः  । तस्मिंस्तीर्थे नरः स्नात्वा विधिपूर्वं नरेश्वर  ॥ ७४.१५ ॥ उपास्य सभ्यां तत्रैव संतर्प्य पितृदेवताः  । देहत्यागं च तत्रैव यः करोति समाहितः  ॥ ७४.१६ ॥ सोऽश्वमेधफलं प्राप्य रमते शिवसन्निधौ  । तस्मिंस्तीर्थे तु यो भक्त्या भोजयेद्ब्राह्मणं शुचिः  ॥ ७४.१७ ॥ स तु विप्रसहस्रस्य लभते फलमुत्तमम्  । स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम्  ॥ ७४.१८ ॥ यत्कृतं तु शुभं तत्र तत्सर्वं लभतेऽक्षयम्  ॥ ७४.१९ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे दारुतीर्थतमहिमानुवर्णनो नाम चतुःसप्ततितमोऽध्यायः ॥     अध्याय ७५   मार्कण्डेय उवाच - ततो गच्छेच्च राजेन्द्र देवतीर्थमनुत्तमम्  । यत्र देवास्त्रयस्त्रिंशत्तप्त्वा सिद्धिं परां गताः  ॥ ७५.१ ॥ पुरा देवासुरे युद्धे दानवैर्बलदर्पितैः  । इन्द्रो देवगणैः सार्द्धं स्वराज्याच्च्यावितो भृशम्  ॥ ७५.२ ॥ हस्त्यश्वरथयानौघैर्मर्दयित्वा च वाहिनीम्  । विशक्ता भेजिरे मार्गं प्रहारैर्जर्जरीकृताः  ॥ ७५.३ ॥ जम्भशुम्भनिशुम्भाद्यैस्तु हुण्डग्रहकैः सह  । बलिभिर्बाधिताः सर्वे ब्रह्माणमुपतस्थिरे  ॥ ७५.४ ॥ प्रणम्य शिरसा देवं ब्रह्माणं परमेष्ठिनम्  । व्यज्ञापयन्त देवेशमिन्द्राग्निकपुरोगमाः  ॥ ७५.५ ॥ पश्य पश्य महाभाग दानवैराकुलीकृताः  । बाधिताः पुत्रदाराभ्यां त्वामेव शरणं गताः  ॥ ७५.६ ॥ परित्रायस्व देवेश सर्वलोकपितामह  । नान्या गतिः सुरेशान मुक्त्वा त्वां परमेष्ठिनम्  ॥ ७५.७ ॥   ब्रह्मोवाच - दानवानां विघातार्थं नर्मदातटमाश्रिताः  । तपः कुरुत भो देवास्तपो हि परमं बलम्  ॥ ७५.८ ॥ नान्योपायो न वै मन्त्रो न विद्या न च विक्रमः  । विना रेवाजलं पुण्यं सर्वपापक्षयं करम्  ॥ ७५.९ ॥ दारिद्र्यव्याधिमरणबन्धनव्यसनानि च  । एतानि चैव पापस्य फलानीति मतिर्मम  ॥ ७५.१० ॥ एवं ज्ञात्वा विधानेन तपः कुरुत दुष्करम्  । पूज्यते शाम्भवं सर्वैः प्राप्नुयाताभयं ततः  ॥ ७५.११ ॥ तच्छ्रुत्वा वचनं देवा ब्रह्मणः परमेष्ठिनः  । नर्मदामागताः सर्वे तदेन्द्राग्निपुरोगमाः  ॥ ७५.१२ ॥ विचेरुस्तत्र विपुलं तपः परमदुःसहम्  । सकल्पैः परमां राजंस्तत्ते सिद्धिमवाप्नुवन्  ॥ ७५.१३ ॥ तदा प्रभृति तत्तीर्थं देवतीर्थमिति श्रुतम्  । गीयते सर्वलोकेषु सर्वपापक्षयंकरम्  ॥ ७५.१४ ॥ तत्र श्रद्धात्मना योऽपि विधिनापि समन्वितः  । स्नानं समाचरेद्भक्त्या स लभेन्मौक्तिकं फलम्  ॥ ७५.१५ ॥ यस्तमर्चयते देवं सर्वदेवैस्तु पूजितम्  । लभते चाश्वमेधस्य फलं यागस्य चोत्तमम्  ॥ ७५.१६ ॥ यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप  । तत्र देवशिला रम्या महापुण्याद्रिर्वधिनी  ॥ ७५.१७ ॥ संन्यासेन मृतानां तु नराणामक्षया गतिः  । अग्निप्रवेशं यः कुर्याद्देवतीर्थे युधिष्ठिर  ॥ ७५.१८ ॥ रुद्रलोके वसेत्तावद्यावदाहूतसम्प्लवम्  । एवं स्नानं जपो होमः स्वाध्यायो देवतार्चनम्  ॥ ७५.१९ ॥ सुकृतं दुष्कृतं वापि तत्र तीर्थेऽक्षयं भवेत् । एतावद्विधिरुद्दिष्टा उत्पत्तिश्चैव भारत  ॥ ७५.२० ॥ देवतीर्थस्य चरितं सर्वतीर्थेष्वनुत्तमम्  ॥ ७५.२१ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे देवतीर्थमहिमानुवर्णनो नाम पञ्चसप्ततितमोऽध्यायः ॥     अध्याय ७६   मार्कण्डेय उवाच - ततोगच्छेच्च राजेन्द्र गुहावासीति चोत्तमम्  । यत्र सिद्धो महादेवो गुहावासीति शङ्करः  ॥ ७६.१ ॥   युधिष्ठिर उवाच - केन कार्येण विप्रेन्द्र गुहावासीति शङ्करः  । एतद्विस्तरतः सर्व कथयस्व ममानघ  ॥ ७६.२ ॥ श्रोतुमिच्छाम्यहं देव सर्वं कौतूहलं हि मे  ।   मार्कण्डेय उवाच - महाप्रश्नः कृतो मां यो महाप्राज्ञ नरेश्वर  ॥ ७६.३ ॥ पुराणे विस्तरोऽप्यस्य न शक्यो हि मयाधुना  । वृद्धभावात्कथयितुमहं च बहुकालिकः  ॥ ७६.४ ॥ पूर्व दारुवने विप्रा वसन्ति स्म सुरैः समाः  । ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा  ॥ ७६.५ ॥ स्वधर्मनिरतानां च कथितं परमं पदम्  । तावद्वसन्तसमये कस्मिंश्चित्कारणान्तरे  ॥ ७६.६ ॥ विमानस्थो महादेवो गम्यमानोमया सह  । ददर्श च जनावासं वेदध्वनिनिनादितम्  ॥ ७६.७ ॥ अगतागतसंवासं सर्वपापक्षयं करम्  । तद्दृष्ट्वा मुदितां देवीं हर्षगद्गदया गिरा  ॥ ७६.८ ॥ उवाच वचनं देवो दृष्ट्वा तापसयोषितः  । नान्यं देवं न वै धर्मं ध्यायन्ति हिमनन्दिनि  ॥ ७६.९ ॥ एतच्छ्रुत्वा परं वाक्यं देवदेवेन भाषितम्  । कौतूहलसमाविष्टा शङ्करं पुनरब्रवीत् ॥ ७६.१० ॥ यत्त्वयोक्तं महादेव पतिधर्मपरास्त्रियः  । तासामनङ्गो भूत्वा त्वं चरित्रं क्षोभय प्रभो  ॥ ७६.११ ॥   महादेव उवाच - त्वयोक्तं वचनं देवि न चैतद्रोचते प्रिये  । ब्राह्मणा हि महाभागा न तेषां विप्रियं चरेत् ॥ ७६.१२ ॥ मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः  । चक्रात्तीक्ष्णतरो मन्युस्तस्माद्विप्रं न कोपयेत् ॥ ७६.१३ ॥ न ते देवा न ते लोकास्ते नागा नासुरास्तथा  । दृश्यन्ते च त्रिभिर्लोकैरेतैरुष्टैर्न वञ्चिताः  ॥ ७६.१४ ॥ तेषां क्षोभकरः प्रायः स्वर्गभोगफलच्युतः  । येषां तुष्टा महाभागा ब्राह्मणाः क्षितिदेवताः  ॥ ७६.१५ ॥ तेषां धर्मस्तथार्थश्च कामो मोक्षो न संशयः  । एवं ज्ञात्वा महाभागे आग्रहस्त्यज्यतामयम्  ॥ ७६.१६ ॥ एतल्लोकविरुद्धं हि यदीच्छसि वशे सुखम्  ।   देव्युवाच - नाहं ते दयिता देव नाहं ते वशवर्तिनी  ॥ ७६.१७ ॥ अन्यायधर्षणां चात्र सर्वासां कुरु सुव्रत  । लोकालोके महादेव अशक्यं नास्ति ते विभो  ॥ ७६.१८ ॥ क्रियतां मम देवैतत्परं कौतूहलं प्रभो  । एवमुक्तो महादेवो देव्याः प्रियहिते रतः  ॥ ७६.१९ ॥ कृत्वा कापालिकं रूपं ययौ दारुवनं प्रति  । महाहिनां जटाजूटं नियम्य शशिभूषणः  ॥ ७६.२० ॥ कङ्कत्राणं परं कृत्वा तथा सौवर्णकुण्डले  । व्याघ्रचर्मपरीधानो हारकेयूरभूषितः  ॥ ७६.२१ ॥ नूपुरारावनिर्घोषैः कम्पयंश्च वसुन्धराम्  । महाडमरुघोषेण वीरघण्टानिनादिना  ॥ ७६.२२ ॥ प्रभातसमये प्राप्ते तत्र दारुवनं गत  । तावद्विप्रजनः सर्वः पुष्पमूलफलाशनः  ॥ ७६.२३ ॥ निर्गतो बहुभिः सार्धं पठ्यमान इतस्ततः  । तद्दृष्ट्वा महदाश्चर्यरूपं देवस्य भारत  ॥ ७६.२४ ॥ युवतीजनः प्रमत्तश्च कामेन कलुषीकृतः  । सुरूपं परमं दृष्ट्वा सर्वास्ताश्च वराननाः  ॥ ७६.२५ ॥ क्लेशभावं तदागच्छन् याश्च दारुवने स्त्रियः  । विकारा बहवस्तासां देवं दृष्ट्वा मनोजवम्  ॥ ७६.२६ ॥ संजाता विप्रपत्नीनां तां शृणुष्व नृपोत्तम  । परिधानं न जानन्ति परिभ्रष्टं करोद्यताः  ॥ ७६.२७ ॥ दातुकामा तथा भैक्ष्यं चेष्टितुं नैव शक्यते  । काचिद्दृष्ट्वा महादेवं रूपयौवनगर्विता  ॥ ७६.२८ ॥ उत्सङ्गे संस्थितं वालं पतितं व्यस्मरत्ततः  । कामबाणहता चान्या बाहुभ्यां पीडति स्तनौ  ॥ ७६.२९ ॥ निःश्वसन्ती तथा चान्या न किंचित्परिजल्पते  । एवमक्षोभयत्सर्वा महेशः पतिदेवताः  ॥ ७६.३० ॥ चालितास्ता विदित्वा तु निर्जग्मुर्द्वारिसत्वराः  । संचिताः परमं कृत्वा सर्वा देवो महेश्वरः  ॥ ७६.३१ ॥ क्षोभयित्वा गणं स्त्रीणां गतश्चादर्शनं च तम्  । ततो विप्रगणः सर्वः समायातो ददर्श ह  ॥ ७६.३२ ॥ क्षोभितं स्त्रीजनं सर्वं हरेण क्रोधमाविशत् । क्रोधाविष्टो द्विजः कश्चिद्दण्डमुद्यम्य धावति  ॥ ७६.३३ ॥ कुठारहस्तो ह्यपरस्तथान्यो दर्भमुष्टिमान्  । इतश्चेतश्च ते सर्वे भ्रमित्वा तच्च काननम्  ॥ ७६.३४ ॥ एकीभूता महात्मानो व्याजहुश्च रुषा गिरम्  । यदि दत्तं हुतं किंचिद्गुरवस्तोषिता यदि  ॥ ७६.३५ ॥ तेन सत्येन देवस्य लिङ्गं पततु भूतले  । एवं सत्यप्रभावेण वचनेन द्विजन्मनाम्  ॥ ७६.३६ ॥ देवस्य पश्यतो लिङ्गं पतितं धरणीतले  । हाहाकारो महानासील्लोकालोके तु भारत  ॥ ७६.३७ ॥ देवस्य पतितं लिङ्गं जगत्येव महाक्षयम्  । पतमानस्य लिङ्गस्य शब्दोऽभूत्तत्र दारुणः  ॥ ७६.३८ ॥ पतन्ति पर्वताग्राणि शोषमायान्ति सागराः  । देवस्य पतिते लिङ्गे विमानैर्देवदानवाः  ॥ ७६.३९ ॥ समेत्य सहिताः सर्वे ब्रह्मणा परमेष्ठिना  । कृताञ्जलिपुटा देवं स्तुवन्ति विविधैः स्तवैः  ॥ ७६.४० ॥ ततस्तुष्टो जगन्नाथो देवानां वरदोऽभवत् । देवोऽपि पतिते लिङ्गे शापेन धरणीतले  ॥ ७६.४१ ॥ गत्वा दारुवनं विप्रांस्तोषयामास भारत  । विश्वामित्रो वशिष्ठाद्या जाबालिरथ काश्यपः  ॥ ७६.४२ ॥ समेत्य सहिताः सर्वे तमूचुस्त्रिपुरान्तकम्  । महाजनोऽपि बलवान्नावज्ञेयः सुरेश्वरः  ॥ ७६.४३ ॥ क्षान्तियुक्तोऽपि भूत्वा च भविष्यसि गतक्लमः  । विध्वंसिता विप्रदारा यदेतल्लिङ्गमुत्तमम्  ॥ ७६.४४ ॥ पतितं ते महादेव एतत्पुण्यं भविष्यति  । तत्पुण्यं नाग्निहोत्रेण अग्निष्टोमैर्न लभ्यते  ॥ ७६.४५ ॥ यच्छर्म रुद्र प्राप्स्यन्ति मानवा लिङ्गपूजया  । देवानां चैव यक्षाणां गन्धर्वोरगरक्षसाम्  ॥ ७६.४६ ॥ वचनेन तु विप्राणामेतत्पुण्यं भविष्यति  । ब्रह्मविष्ण्विन्द्ररुद्राणां दर्शनेन च यत्फलम्  ॥ ७६.४७ ॥ तत्फलं तस्य लिङ्गस्य दर्शने सकलं लभेत् । एवमुक्तो जगन्नाथः प्रणिपत्य द्विजोत्तमान्  ॥ ७६.४८ ॥ मुदा परमया युक्तस्तांश्चैव प्रत्यभाषत  । ब्राह्मणा जङ्गमं तीर्थं निर्जलं सर्वकामिकम्  ॥ ७६.४९ ॥ येषां वाक्योदयेनैव शुद्ध्यन्ति मलना जनाः  । किंचित्तीर्थं न हि क्षेत्रमूषरं गह्वराणि च  ॥ ७६.५० ॥ ब्राह्मणाच्छ्रेष्ठमुद्दिष्टं यत्र गत्वा विशुद्ध्यति  । पृथिव्यां यानि तीर्थानि गङ्गाद्याः सरितस्तथा  ॥ ७६.५१ ॥ एकस्या विप्रवाक्यस्य कला नार्हन्ति षोडशीम्  । अभिनन्द्य द्विजान् सर्वाननुज्ञातो महानृषिः  ॥ ७६.५२ ॥ ततोऽगाच्च महादेवो नर्मदातटमुत्तमम्  । परम व्रतमास्थाय गुहावासं महार्बुदम्  ॥ ७६.५३ ॥ मौनं चचार भगवाञ्जपध्यानरतः सदा  । समाप्ते नियमे तात स्थापयित्वा महेश्वरम्  ॥ ७६.५४ ॥ वन्द्यमानः सुरैः सार्धं कैलासमगमत्प्रभुः  । नर्मदायास्तटे येन स्थापितः परमेश्वरः  ॥ ७६.५५ ॥ तेनैव कारणेनासौ नर्मदेश्वरमुत्तमम्  । यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः  ॥ ७६.५६ ॥ स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते  । तत्र तीर्थे नरः स्नात्वा विधिना सुजितेन्द्रियः  ॥ ७६.५७ ॥ अर्चयित्वा महादेवमश्वमेधफलं लभेत् । पितृभ्यो ददते यस्तु तिलपुष्पकुशोदकम्  ॥ ७६.५८ ॥ त्रिसप्तपुरुषास्तस्य स्वर्गे पाण्डव मोदन्ते  । यस्तु भोजयते विप्रान् यथाशक्त्या नरोत्तमः  ॥ ७६.५९ ॥ तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम्  । सुवर्णं रजतं वापि ब्राह्मणेभ्यो युधिष्ठिर  ॥ ७६.६० ॥ ददते तोयमास्पृश्य सोऽग्निष्टोमफलं लभेत् । अष्टम्यां च चतुर्दश्यां पूजयेच्च विशेषतः  ॥ ७६.६१ ॥ नर्मदेश्वरमासाद्य अवाप्तं जन्मनः फलम्  । अग्निवेशे जले वापि अनाशकमृतश्च यः  ॥ ७६.६२ ॥ अनिवर्तिका गतिस्तस्य यथा मे शङ्करोऽब्रवीत् । एतत्कीर्तयते यस्तु नर्मदेश्वरमुत्तमम्  ॥ ७६.६३ ॥ भक्त्या शृणोति यो राजन्नश्वमेधफलं लभेत् ॥ ७६.६४ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे दारुवनप्रसङ्गे नर्मदेश्वरकीर्तनं नाम षट्सप्ततितमोऽध्यायः ॥     अध्याय ७७ ततो गच्छेच्च राजेन्द्र कपिलातीर्थमुत्तमम्  । स्नानमात्रः प्रसङ्गेन नर्मदेश्वरकीर्तनम्  ॥ ७७.१ ॥ तस्मिंस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति  । यावन्ति रोमकूपानि तत्प्रसूतिकुलेषु च  ॥ ७७.२ ॥ तावन्त्यब्दसहस्राणि विष्णुलोके महीयते  । जले वाग्निप्रवेशे वा अथवानशके नरः  ॥ ७७.३ ॥ तत्र तीर्थे मृतो यस्तु न गर्भे जायते क्वचित् । एव हि विधिरुद्दिष्टः सकलो नृपसत्तम  ॥ ७७.४ ॥ तीर्थस्य च फलं पुण्यं किमन्यत्परिपृच्छसि  । धन्यं यशस्यमायुष्यं सर्वदुःखघ्नमुत्तमम्  ॥ ७७.५ ॥ एतच्छ्रुत्वा नरो राजन् सर्वपापैः प्रमुच्यते  । ततो गच्छेत्तु राजेन्द्र करञ्जेश्वरमुत्तमम्  ॥ ७७.६ ॥ तत्र सिद्धो महाभाग दैत्यो वै लोकविश्रुतः  ।   युधिष्ठिर उवाच - कोऽसौ सिद्धो महाभाग तत्र तीर्थे महातपाः  ॥ ७७.७ ॥ कस्य पुत्रोऽथ किंकार्यं कालः कः कथय द्विज  ।   मार्कण्डेय उवाच - पुरा चादियुगे राजन्मानसो ब्रह्मणः सुतः  ॥ ७७.८ ॥ वेदवेदाङ्गतत्त्वज्ञो मरीचिर्नाम नामतः  । तस्याऽपि कश्यपो राजन् कालेन महतानघ  ॥ ७७.९ ॥ पुत्रोऽथ मानसो जातः साक्षाद्ब्रह्मेव चापरः  । क्षमा दमा दया दानं सत्यं शौचमथार्जवम्  ॥ ७७.१० ॥ मरीचेस्तु गुणास्त्वेते सन्ति भान्ति च भारत  । एवं गुणगणाः कीर्तिः कश्यपे द्विजसत्तमे  ॥ ७७.११ ॥ ज्ञात्वा प्रजापतिर्दक्षो भार्यार्थे स्वसुतां ददौ  । अदितिर्वै दनुश्चैव तथा ह्येकादशा पराः  ॥ ७७.१२ ॥ यासां पुत्राश्च पौत्राश्च जाता भ्रातरसंख्यकाः  । अदितिर्जनयामास पुत्रानिन्द्रपुरोगमान्  ॥ ७७.१३ ॥ नागान् प्रेतपिशाचांश्च पतत्रीन् यक्षराक्षसान्  । सिंहव्याघ्रवराहांश्च अन्या इत्येवमादयः  ॥ ७७.१४ ॥ जातास्तस्य महाबाहो कश्यपस्य प्रजापतेः  । यैस्तु लोकत्रयं व्याप्तं स्थावरं जङ्गमं महत् ॥ ७७.१५ ॥ तथान्यश्च महाभागो दनोः पुत्रो व्यजायत  । सर्वलक्षणसम्पन्नः करञ्जो नाम नामतः  ॥ ७७.१६ ॥ बलेरिव महाभाग चचार सुमहत्तपः  । वरेण छन्दयामास त्रिपुरान्तकरः प्रभुः  ॥ ७७.१७ ॥ भोः करञ्ज महासत्त्व परितुष्टोऽस्मि तेऽनघ  । वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते  ॥ ७७.१८ ॥   करञ्ज उवाच - यदि तुष्टोऽसि मे देव त्रिपुरान्तकर प्रभो  । ततः पुत्रैश्च पौत्रैश्च सहितं मे धनं कुरु  ॥ ७७.१९ ॥ तथेत्युक्त्वा महादेव उमया सहितस्तदा  । वृषारूढो गणैः सार्धं तत्रैवान्तरधीयत  ॥ ७७.२० ॥ गते चादर्शनं देवे सोऽपि दैत्यो मुदान्वितः  । स्वनाम्ना च महादेवं स्थापयित्वा गृहं ययौ  ॥ ७७.२१ ॥ तदा प्रभृति तत्तीर्थं करञ्जेश्वरमुत्तमम्  । स्नानमात्रो नरो राजन्मुच्यते ब्रह्महत्यया  ॥ ७७.२२ ॥ तस्मिंस्तीर्थे महाराज तर्पयेत्पितृदेवताः  । सोऽग्निष्टोमस्य यत्पुण्यं फलं प्राप्नोत्यसंशयम्  ॥ ७७.२३ ॥ अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नरोत्तम  ॥ ७७.२४ ॥ अथाग्नौ च जले प्राणान् भूतले वापि यस्त्यजेत् । स्वर्गे स तु वसेन्नूनं वर्षाणामयुतद्वयम्  ॥ ७७.२५ ॥ धनवान् सुकुले चान्ते जायते विपुले कुले  । वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः  ॥ ७७.२६ ॥ राजा वा राजतुल्यो वा जायते नात्र संशयः  । पुत्रपौत्रसमायुक्तः सर्वव्याधिविवर्जितः  ॥ ७७.२७ ॥ एतत्ते सर्वमाख्यातं यत्त्वं मां परिपृच्छसि  । तीर्थस्य तु फलं युक्त्या सर्वदानेषु भारत  ॥ ७७.२८ ॥ एतत्पुण्यं पापहरं धन्यं दुःखप्रणाशनम्  । पठतां शृण्वतां चैव तीर्थमाहात्म्यमुत्तमम्  ॥ ७७.२९ ॥ यस्तु श्रावयते श्राद्धे स तत्पितृपरायणः  । अक्षयं तस्य सर्वं स्याच्छङ्करस्त्विदमब्रवीत् ॥ ७७.३० ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे करञ्जेश्वरमहिमानुवर्णनो नाम सप्तसप्ततितमोऽध्यायः ॥     अध्याय ७८ अथ अष्टसप्ततितमोऽध्यायः     मार्कण्डेय उवाच - ततो गच्छेच्च राजेन्द्र कुण्डलेश्वरमुत्तमम्  । यत्र सिद्धिं गतो देवः कुण्डधारो नृपोत्तम  ॥ ७८.१ ॥ तपः कृत्वा तु विपुलं सुरासुरभयं करम्  । कुण्डधारो मन्दरस्थः क्रीडते स नृपोत्तम  ॥ ७८.२ ॥   युधिष्ठिर उवाच - कस्यान्वये समुत्पन्नः कस्य पुत्रो महामतिः  । तपस्तप्त्वा सुविपुलं तोषितो येन शङ्करः  ॥ ७८.३ ॥ एतद्विस्तरतस्तात कथयस्व ममानघ  ।   मार्कण्डेय उवाच - पुरा त्रेतायुगे राजन् पौलस्त्यो नाम विश्रवाः  ॥ ७८.४ ॥ उपये मे महाभाग भरद्वाजसुतां नृप  । पुत्रः पुत्रगुणैर्युक्तस्तस्यां जातो धनं जयः  ॥ ७८.५ ॥ जातमात्रं सुतं ज्ञात्वा ब्रह्मा लोकपितामहः  । चकार नाम सुप्रीत ऋषिदेवसमन्वितः  ॥ ७८.६ ॥ यस्माद्विश्रवसो जातो मम पौत्रत्वमागतः  । तस्माद्वैश्रवणो नाम मया दत्तं तवानघ  ॥ ७८.७ ॥ यः स्वयं सर्वदेवानां धनगोप्ता भविष्यति  । चतुर्थो लोकपालानामक्षयो यक्षपोऽपि वा  ॥ ७८.८ ॥ यक्षो यक्षाधिपः श्रेष्ठः कुण्डधारोऽभवत्सुतः  । सुस्वंरूपवयः प्राप्य मातापित्रोरनुज्ञया  ॥ ७८.९ ॥ तपश्चकार विपुलं नर्मदातीरमाश्रितः  । यत्र व्याघ्रेश्वरं लिङ्गं व्याघ्रखेटकमुत्तमम्  ॥ ७८.१० ॥ कुण्डधारेण तत्रैव तपस्तप्तं सुदारुणम्  । ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षास्वासारथारणः  ॥ ७८.११ ॥ शिशिरे जलमध्यस्थो वायुभक्षः शतं समाः  । एवं वर्षशते पूर्णे एकाङ्गुष्ठोऽभवत्ततः  ॥ ७८.१२ ॥ चक्रवद्भ्रमते सूर्यमभितो भरतर्षभ  । चतुर्थे पञ्चमे तावत्तुतोष वृषवाहनः  ॥ ७८.१३ ॥ वरं वृणीष्व हे वत्स यत्ते मनसि रोचते  । तद्ददामि न सन्देहस्तपसा तोषितो ह्यहम्  ॥ ७८.१४ ॥   कुण्डधार उवाच - यदि तुष्टोऽसि मे देव वरदित्सुरिहागतः  । ततो मन्नामकं लिङ्गं तीर्थं चैतद्भवत्विति  ॥ ७८.१५ ॥ तथेत्युक्त्वा महादेवः सोमोऽन्तर्धानमागमत् । जगामा काशमाविश्य कैलासं धरणिधरम्  ॥ ७८.१६ ॥ गते चादर्शन देव सोऽपि यक्षो मुदान्वितः  । स्थापयामास देवेशं कुण्डलेश्वरमुत्तमम्  ॥ ७८.१७ ॥ अलंकृत्वा गजं धेनुं धूपपुष्पविलेपनैः  । वितानैश्चामरैश्छत्रैस्तथैव लिङ्गपूजनैः  ॥ ७८.१८ ॥ तर्पयित्वा द्विजान् सम्यगन्नपानादि भूषणैः  । प्रीणयित्वा महादेवं ततः स्वभवनं ययौ  ॥ ७८.१९ ॥ तदा प्रभृति तत्तीर्थं त्रिषु लोकेषु विश्रुतम्  । युधिष्ठिर परं पुण्यं कुण्डलेश्वरसंज्ञकम्  ॥ ७८.२० ॥ तत्र तीर्थे तु यः कश्चिदुपवासपरायणः  । अर्चयेद्देवमीशानं सर्वपापैः प्रमुच्यते  ॥ ७८.२१ ॥ सुवर्णं रजतं वापि मणिं मौक्तिकमेव च  । ब्राह्मणेभ्यो ददात्यत्र स मुख्यो मोदते दिवि  ॥ ७८.२२ ॥ तत्र तीर्थे नरः स्नात्वा ऋग्यजुः सामसु द्विजः  । ऋचमेकां जपित्वा च चतुर्वेदफलं लभेत् ॥ ७८.२३ ॥ तस्मिंस्तीर्थे तु गोदानमन्नदानमथापि वा  । यः प्रयच्छति विप्रेभ्यस्तत्फलं शृणु पाण्डव  ॥ ७८.२४ ॥ यावन्ति तस्य रोमाणि तत्प्रसूतिकुलेषु च  । तावद्वर्षसहस्राणि स्वर्गलोके महीयते  ॥ ७८.२५ ॥ स्वर्गवासो भवेत्तस्य पुत्रपौत्रसमन्वितः  । तस्मिंस्तीर्थे महाभाग व्याघ्रश्चैव पिपासितः  ॥ ७८.२६ ॥ निषादानां भयेनैव अटव्यामटति स्वयम्  । निषादानां भर्यैर्नष्टः पतितो नर्मदाजले  ॥ ७८.२७ ॥ जलप्लुतो महाभाग लिङ्गरूपधरोऽभवत् । उक्तश्चाकाशवाण्या वै व्याघ्रेश्वरमनुत्तमम्  ॥ ७८.२८ ॥ पूज्यं वै त्रिषु लोकेषु ख्यातिं यास्यत्यसंशयम्  । तत्र तीर्थे नरः स्नात्वा तल्लिङ्गमर्चयेत्तु यः  ॥ ७८.२९ ॥ ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः  । एतत्ते कथितं राजन् कुण्डलेश्वरमुत्तमम्  ॥ ७८.३० ॥ श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् ॥ ७८.३१ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे कुण्डलेश्वरमहिमा अनुवर्णनोनाम अष्टसप्ततितमोऽध्यायः ॥     अध्याय ७९   मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र पिप्पलेश्वरमुत्तमम्  । यत्र सिद्धो महायोगी पिप्पलादो महातपाः  ॥ ७९.१ ॥   युधिष्ठिर उवाच - पिप्पलादस्य चरितं श्रोतुमिच्छाम्यहं प्रभो  । माहात्म्यं तस्य तीर्थस्य यत्र सिद्धो महातपाः  ॥ ७९.२ ॥ कस्य पुत्रो महाभाग किमर्थं तप्तवांस्तपः  । एतद्विस्तरतः सर्वं कथयस्व ममानघ  ॥ ७९.३ ॥   मार्कण्डेय उवाच - मिथिलास्थो महाभाग वेदवेदाङ्गपारगः  । याज्ञवल्क्यश्च पुरतश्चचार विपुलं तपः  ॥ ७९.४ ॥ तापसी तस्य भगिनी याज्ञवल्क्यस्य धीमतः  । चचार सापि तत्रस्था शुश्रूषन्ती महत्तपः  ॥ ७९.५ ॥ ततस्त्वेकस्मिन् समये स्नाताहनि रजस्वला  । अन्तर्वासं कृतवती दृष्ट्वा कर्कटकं रहः  ॥ ७९.६ ॥ याज्ञवल्क्योऽपि तद्रात्रौ परिधानेन तेन वै  । स्वप्नं दृष्ट्वात्यजच्छुक्रं प्रभातेऽन्वैषयत्पुनः  ॥ ७९.७ ॥ तत सा ब्राह्मणी तात किमन्वेष्यसि भारत  । केन कार्यं तव विभो वदस्व मम तत्त्वतः  ॥ ७९.८ ॥   याज्ञवल्क्य उवाच - अपवित्रो मया भद्रे स्वप्नो दृष्टोऽद्य वै निशि  । शुक्लं मे चात्र वस्त्रं स्वं निक्षिप्तं तन्न दृश्यते  ॥ ७९.९ ॥ तच्छ्रुत्वा ब्राह्मणी वाक्यं भीतभीताभवन्नृप  । तद्वस्त्रं तु मया ब्रह्मन् स्नात्वान्तर्धानकं कृतम्  ॥ ७९.१० ॥ तस्यास्तद्वचनं श्रुत्वा हाहेत्युक्त्वा महातपाः  । पपात सहसा भूमौ छिन्नमूल इव द्रुमः  ॥ ७९.११ ॥ किमेतदिति जल्पन्तमाकाशाद्वाग्विनिर्गता  । तोषयन्ती च तं विप्रं प्रोवाच नृपते तदा  ॥ ७९.१२ ॥ नास्य दोषो मया दृष्टस्तव चैव शुभव्रते  । तव गर्भोदयो येन तत्र दैवं परायणम्  ॥ ७९.१३ ॥ न विनाशोऽस्य कर्तव्यो यावत्कालस्य पर्ययः  । तथेति व्रीडिता सा च दुर्मनेति विमानतः  ॥ ७९.१४ ॥ पालयामास तं गर्भं यावत्पुत्रो व्यजायत  । जातमात्रं तु तं गर्भं कथयित्वा न कंचन  ॥ ७९.१५ ॥ अश्वस्थवृक्षमासाद्य सोत्ससर्ज महीतले  । यानि सत्त्वानि लोकेषु स्थावराणि चराणि वै  ॥ ७९.१६ ॥ तानि वै पालयन्त्वेनं बालकं त्यजति स्म सा  । एवमुक्त्वा ततः साध्वी ब्राह्मणी नृपसत्तम  ॥ ७९.१७ ॥ यथागतं जगामाथ सावस्थाय मुहूर्तकम्  । पादौ पाणी विनिक्षिप्य विमृज्य नयने शूभे  ॥ ७९.१८ ॥ आस्यं च विकृतं कृत्वा रुरोदोच्चैरनाथवत् । तेन शब्देन वित्रस्ताः स्थावरा जङ्गमाश्च ये  ॥ ७९.१९ ॥ अकम्पयत्महीं तात सशैलवनकन्दराम्  । ततो ज्ञात्वा महद्भूतं क्षुधाविष्टं द्विजर्षभम्  ॥ ७९.२० ॥ न जहाति नगश्छायामार्पयच्च ततः पयः  । आप्यायितस्ततस्तेन अमृतेनैव भारत  । ततः स चिन्तयाविष्टो निर्ममे ग्रहगोचरम्  ॥ ७९.२१ ॥ तेन क्रूरसमाचारः क्रूरदृष्ट्या निरीक्षितः  । पपात सहसा भूमौ शनैश्चारी शनैश्चरः  ॥ ७९.२२ ॥ शनैश्चरं बालकोऽपि पादेनैव परामृशत् । पीडितः सोऽपि बालेन उवाच वचनं तदा  ॥ ७९.२३ ॥ किं मयाऽपकृतं विप्र पिप्पलाद महामुने  । निष्क्रामन् गगने चैव पातितो धरणीतले  ॥ ७९.२४ ॥ सौरिणाप्येवमुक्तस्तु पिप्पलादो महामुनिः  । क्रोधरूपोऽब्रवीद्वाक्यं तच्छृणुष्व नराधिप  ॥ ७९.२५ ॥ पितृमातृविहीनस्य बालभावस्य दुर्मते  । पीडां करोषि कस्मात्त्वं सौरे त्वमवशेषितः  ॥ ७९.२६ ॥   शनैश्चर उवाच - क्रूरस्वभावसंजाता मम दृष्टि द्विजोत्तम  । मुञ्च त्वं मां च कर्ताहं यद्ब्रवीषि न संशयः  ॥ ७९.२७ ॥   पिप्पलाद उवाच - अद्य प्रभृतिबालानां जन्मतः षोडशीः समाः  । पीडा त्वया न कर्तव्या एष ते समयः परः  ॥ ७९.२८ ॥ एवमस्त्विति तं चोक्त्वा प्रजगाम यथागतः  । देवमार्गं शनैश्चारी प्रणम्य ऋषिसत्तमम्  ॥ ७९.२९ ॥ ततश्चादर्शनं तत्र गतवान् स महाग्रहः  । विचिन्तयानश्चैकाकी क्रोधेन कलुषीकृतः  ॥ ७९.३० ॥ आग्नेयीं हि दिशं ध्यात्वा जनयामास पावकम्  । कृत्त्वा मांसं जुहावाग्नौ क्रियासम्भवतत्त्वतः  ॥ ७९.३१ ॥ तावच्च जनिता कृत्या ज्वालामालाविभूषिता  । हुतभुक्सदृशाकारा किंकरोमीति चाब्रवीत् ॥ ७९.३२ ॥ शोषयामि समुद्रं किं चूर्णयामि च पर्वतम्  । भूमिं च वेष्टयामीह पातयित्वा नभस्तलम्  ॥ ७९.३३ ॥ कस्य मूर्ध्नि पतिष्यामि घातयामि च कं द्विज  । शीघ्रमादिश मे कार्यं न कालातिक्रमो भवेत् ॥ ७९.३४ ॥ तस्यास्तद्वचनं श्रुत्वा पिप्पलादो महातपाः  । क्रोधरक्तान्तनयन इदं वचनमब्रवीत् ॥ ७९.३५ ॥ महता क्रोधवेगेन मया त्वं चिन्तिता शुभे  । पिता मे याज्ञवल्क्यस्तु तं त्वं घातय माचिरम्  ॥ ७९.३६ ॥ एवमुक्ता तु सा शीघ्रं स्फुटन्तीव नभस्तलम्  । मिथिलास्थो महाप्राज्ञो यत्र तेपे महातपाः  ॥ ७९.३७ ॥ यावत्पश्यति दिङ्मार्गं ज्वलनार्कसमप्रभम्  । याज्ञवल्क्यो महातेजास्तद्भूतं समुपस्थितम्  ॥ ७९.३८ ॥ तां दृष्ट्वा सहसायान्तीं भीतभीतो महामुनिः  । भूतेनाक्रमितो विप्रो जनकं नृपतिं ययौ  ॥ ७९.३९ ॥ शरणार्थमनुप्राप्तं विद्धि मां नृपसत्तम  । महाभूताच्च मां रक्ष यदि शक्नोषि मानद  ॥ ७९.४० ॥   राजोवाच - ब्रह्मतेजोभवं भूतमनिवार्यं दुरासदम्  । प्रभुर्नैवाद्य शक्नोमि अन्यं गच्छ महामते  ॥ ७९.४१ ॥ ततश्चान्यं नृपश्रेष्ठं शरणार्थी महातपाः  । जगाम तेन चैवोक्त इन्द्रस्य शरणं ययौ  ॥ ७९.४२ ॥ देवराज नमस्तेऽस्तु महाभूताच्च रक्ष माम्  । तस्य तद्वचनं श्रुत्वाब्रवीदिन्द्रस्तदा वचः  ॥ ७९.४३ ॥ न च शक्तः परित्रातुं ब्रह्मतेजो हि दुःसहम्  । ततश्च ब्रह्मभवनं ब्राह्मणो ब्रह्मवित्तमः  ॥ ७९.४४ ॥ जगाम विष्णुभवनं शक्तोऽपि त्यक्तवान् भयात् । ततः स परमोद्विग्नो निराशो जीविते नृप  ॥ ७९.४५ ॥ अनुगम्यमानो भूतेन अगच्छच्च महेश्वरम्  । तस्य योगबलोपेतो महादेवस्य पाण्डव  ॥ ७९.४६ ॥ नखमांसान्तरे लुप्तो यथा देवो न पश्यति  । अदृष्टमगमद्भूतं ज्वलनार्कसमप्रभम्  ॥ ७९.४७ ॥ मुञ्च मुञ्चेति पुरुष मुञ्चेश्वरमुवाच ह  । एवमुक्तो महादेवस्तेन भूतेन भारत  ॥ ७९.४८ ॥ योगीन्द्रं दर्शयामास नखमांसान्तरे स्थितम्  । संस्थाप्य कृत्यां भूतेशो ज्वलत्कालानलप्रभाम्  ॥ ७९.४९ ॥ उवाच मा भैस्त्वं विप्र मा च गच्छ महामुने  । ततस्तं सूक्ष्मदेहस्थं महादेवोऽब्रवीदिदम्  ॥ ७९.५० ॥ किमस्य त्वं महाभूत कर्ता कृत्य वदस्व मे  ।   कृत्योवाच - क्रोधदीप्तेन देवेश पिप्पलादेन चिन्तिता  ॥ ७९.५१ ॥ अस्य देहे पतिष्यामि अहिंस्यां विद्धि मां प्रभो  । एतच्छ्रुत्वा महादेवो भूतस्य वदनाच्च्युतम्  ॥ ७९.५२ ॥ वरिष्ठं बन्धयामास याज्ञवल्क्यस्य घातकम्  । योगीश्वरं तं विप्रेन्द्रं दत्त्वाभीतिं युधिष्ठिर  ॥ ७९.५३ ॥ विसर्जयित्वा देवस्तं तत्रैवान्तरधीयत  । प्रेषयित्वा तु तं भूतं पिप्पलादोऽपि दुर्मनाः  ॥ ७९.५४ ॥ मातापितृविहीनस्तु नर्मदातटमाश्रितः  । एकनिष्ठो निराहारो वर्षाणि षोडशैव तु  ॥ ७९.५५ ॥ तोषयामास देवेशमुमया सह शङ्करम्  ।   हर उवाच - परितुष्टोऽस्मि ते विप्र तपसानेन सुव्रत  ॥ ७९.५६ ॥ वरं वृणीष्व ते दद्यां मनसाभीप्सितं शुभम्  ।   पिप्पलाद उवाच - यदि मे भगवांस्तुष्टो यदि देयो वरो मम  ॥ ७९.५७ ॥ अत्र सन्निहितो देव मम नाम्ना च शङ्कर  । एवमुक्तस्तथेत्युक्त्वा पिप्पलादं महामुनिम्  ॥ ७९.५८ ॥ जगामादर्शनं देवो भूतसङ्घैर्निषेवितः  । पिप्पलादो गते देवे स्नात्वा तत्र महाम्भसि  ॥ ७९.५९ ॥ स्थापयित्वा महदेवं जगामोत्तरपर्वतम्  । तत्र तीर्थे नरो भक्त्या स्नात्वा मन्त्रयुतो नृप  ॥ ७९.६० ॥ तर्पयित्वा पितॄन् देवान् पूजयित्वा महेश्वरम्  । अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्  ॥ ७९.६१ ॥ मृतो रुद्रपुरं याति पिप्पलेश्वरसन्निधौ  । अथवा भोजयेद्विप्रान् पितॄनुद्दिश्य भक्तितः  ॥ ७९.६२ ॥ द्वादशाब्दसहस्राणि तृप्ता गच्छन्ति सद्गतिम्  । संन्यासेन तु यः कश्चित्तत्र तीर्थे तनुं त्यजेत् ॥ ७९.६३ ॥ अनिवर्तिका गतिस्तस्य यथा मे शङ्करोऽब्रवीत् । एतत्सर्वं समाख्यातं यत्त्वं मां परिपृष्टवान्  ॥ ७९.६४ ॥ माहात्म्यं पिप्पलादस्य पिप्पलेश्वरमुत्तमम्  । एतत्पुण्यं पापहरं धन्यं दुःखप्रणाशनम्  ॥ ७९.६५ ॥ पठतां शृण्वतां चैव सर्वपापप्रमोचनम्  ॥ ७९.६६ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे पिप्पलेश्वरमहिमानुवर्णनो नामैकोनाशीतितमोऽध्यायः ॥     अध्याय ८०   मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र विमलेश्वरमुत्तमम्  । तत्र देवशिला रम्या महादेवेन भाषिता  ॥ ८०.१ ॥ गर्जनं खेटकं नाम तत्र देवशिला शुभा  । तत्र स्नात्वा तु यो भक्त्या तर्पयेत्पितृदेवताः  ॥ ८०.२ ॥ तस्य ते द्वादशाब्दानि सुतृप्ता दिवि मोदिताः  । तस्मिंस्तीर्थे तु यो भक्त्या ब्राह्मणान् पूजयेन्नृप  ॥ ८०.३ ॥ स्वल्पेनापि हि दानेन तस्य चान्तो न विद्यते  ।   युधिष्ठिर उवाच - कानि दानानि विप्रेन्द्र शस्तानि धरणीतले  ॥ ८०.४ ॥ यानि दत्त्वा नरो भक्त्या मुच्यते सर्वकिल्बिषैः  ।   मार्कण्डेय उवाच - सुवर्णं रजतं ताम्रं मणिं मौक्तिकमेव च  ॥ ८०.५ ॥ भूमिदानं तथा गावो मोचयन्त्यंशुमान्नरम्  । तत्र तीर्थे तु यः कश्चित्कुरुते प्राणसंक्षयम्  ॥ ८०.६ ॥ रुद्रलोके वसेत्तावद्यावदाहूतसंप्लवम्  । ततः पुष्करिणीं गच्छेत्कुरुक्षेत्रसमां नृप  ॥ ८०.७ ॥ पूर्वं पुष्करिणी नाम कुरुक्षेत्रं कलौ स्मृतम्  । तत्र स्नात्वा यजेद्देवं तेजोराशिं दिवाकरम्  ॥ ८०.८ ॥ ऋचमेकां जपेत्सौम्यः सामवेदफलं लभेत् । यजुर्वेदस्य जपनं ऋग्वेदस्य तथैव च  ॥ ८०.९ ॥ त्र्यक्षरं वा जपेन्मन्त्रं ध्यायमानो दिवाकरम्  । आदित्यहृदयं जप्त्वा मुच्यते सर्वकिल्बिषैः  ॥ ८०.१० ॥ तत्र तीर्थे तु यः स्नात्वा विधिना पूजयेद्द्विजान्  । तस्य कोटिगुणं दानं जायते नात्र संशयः  ॥ ८०.११ ॥ कार्तिक्यां च तथा माध्यां वैशाख्यां तु विशेषतः  । अमावास्यां व्यतीपाते संक्रमे वैधृतौ रवौ  ॥ ८०.१२ ॥ कुरुक्षेत्रे नरः स्नात्वा रुद्रस्यानुचरो भवेत् । अनाशके जले ह्यग्नौ पञ्चाग्नौ वा तथापि वा  ॥ ८०.१३ ॥ तस्मिंस्तीर्थे मृतो यस्तु स याति परमां गतिम्  । ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा नृपसत्तम  ॥ ८०.१४ ॥ विहितं कर्मकुर्वाणः स गच्छति सतां गतिम्  ।   युधिष्ठिर उवाच - किं जपन्मुच्यते व्याधेर्ज्ञात्वा वर्णं द्विजोत्तम  ॥ ८०.१५ ॥ किं कुर्वन्मुच्यते प्राणी याति लोकमनामयम्  ।   मार्कण्डेय उवाच - शृणु राजन्नवहित इतिहासं पुरातनम्  ॥ ८०.१६ ॥ गुह्यतीर्थे समासाद्य ब्राह्मणो मुक्तवान् यथा  । पुरा द्विजवरश्चासीद्गोविन्दो नाम नामतः  ॥ ८०.१७ ॥ तस्य भार्या सुसम्पन्ना ब्राह्मणी च पतिव्रता  । तस्यां संजनयामास पुत्रमेकं च सुन्दरम्  ॥ ८०.१८ ॥ स बाल एव भवने क्रीडते शिशुलीलया  । कदाचिद्ब्राह्मणश्रेष्ठः काष्ठमानयितुं गतः  ॥ ८०.१९ ॥ वनान्नीत्वा काष्ठभारं गृहे पश्चाच्च क्षिप्तवान्  । क्रीडन्नास्ते शिशुस्तत्र काष्ठभारेण पीडितः  ॥ ८०.२० ॥ ममार बालकस्तत्र द्विजो न ज्ञातवांस्तदा  । ब्राह्मण्यपि तदा तस्मै न शशंस भयात्तथा  ॥ ८०.२१ ॥ पुर्नद्विजः स गोविन्दो विपिनं संजगाम ह  ॥ ८०.२२ ॥   ब्राह्मण्युवाच - रावणो ब्रह्मणः पौत्रस्त्रैलोक्यं यस्य शङ्कते  । स हतो रामचन्द्रेण सपुत्रामात्यबान्धवः  ॥ ८०.२३ ॥ एवं पुत्रं विना सौख्यं मर्त्ये नाके न विद्यते  । यश आख्यायितं यस्य स्वर्गार्थं यस्य भारती  ॥ ८०.२४ ॥ मिष्टान्नं ब्राह्मणस्यार्थे स्वर्गवासोऽपि विद्यते  । पुत्रोत्पत्तिविनाशाभ्यां नापरं सुखदुःखयोः  ॥ ८०.२५ ॥ ब्रह्महत्याश्वमेधाभ्यां नापरं पापपुण्ययोः  । किं ब्रवीमीति हे वत्स नानुसौख्यं सुतं विना  ॥ ८०.२६ ॥ एवं बहुविधं दुःखं प्रलपित्वा पुनः पुनः  । बालं गृहगते विप्रे संगोप्य ब्राह्मणी तथा  ॥ ८०.२७ ॥ एवं तस्यां विलपन्त्यां गता रात्रिर्युधिष्ठिर  । भूम्यां प्रसुप्तं गोविन्दं पुत्रशोकेन पीडिता  ॥ ८०.२८ ॥ यावन्निरीक्षते भार्या भर्तारं दुःखपीडितम्  । कृमिराशिमयं तावद्गोविन्दं नृपसत्तम  ॥ ८०.२९ ॥ दुःखाद्दुःखतरे मग्ना दृष्ट्वा तं पातकान्वितम्  । एवं दुःखनिमग्नायाः शर्वरी विगता तदा  ॥ ८०.३० ॥ पुनः प्रातस्तु गोविन्दो दर्भाय च वनं गतः  । एवं न ज्ञातवान् विप्रः काष्ठेन च हतं सुतम्  ॥ ८०.३१ ॥ गताश्च दिवसाः पञ्चब्राह्मण्या गोपितं च यत् । पशुपालः पञ्चमेऽह्नि महिषीरुत्तमाश्च गाः  ॥ ८०.३२ ॥ अरण्ये महिषीर्मुक्त्वा गाश्च भोक्तुं गृहं गतः  । विज्ञप्तः पशुपालेन गोविन्दो ब्राह्मणोत्तमः  ॥ ८०.३३ ॥ यावद्भक्षाम्यहं स्वामिन्महिषीर्गाश्च रक्षय  । ततः स त्वरितो गाश्च ब्राह्मणो महिषीः प्रति  ॥ ८०.३४ ॥ जगाम महिषीर्गाश्च विप्रस्य तस्य रक्षतः  । धावमानस्य गावश्च महिष्यः सङ्गमं गताः  ॥ ८०.३५ ॥ तत्र प्रविष्टास्तु जले नद्या रेवासुसङ्गमे  । तज्जलं पीतमात्रं तु त्वरया तेन वारिताः  ॥ ८०.३६ ॥ अकामात्सलिलं पीत्वा प्रक्षाल्य नयने शुभे  । आजगाम ततः पश्चाद्भवनं दिनसंक्षये  ॥ ८०.३७ ॥ भुक्त्वा दुःखान्वितो रात्रौ गोविन्दः शयनं ययौ  । निद्राभिभूतो दुःखेन श्रमेणैव तु खेदितः  ॥ ८०.३८ ॥ पुनस्तं चार्धरात्रे तु तस्य भार्या निरीक्षते  । कृमिभिर्वेष्टितं गात्रं क्वचित्पश्यत्यवेष्टितम्  ॥ ८०.३९ ॥ पुनः सा विस्मयाविष्टा तस्य भार्या गुणान्विता  । उवाच दुष्कृतं तस्य साध्वसाविष्टचेतना  ॥ ८०.४० ॥   भार्योवाच - अतीते पञ्चमे चाह्णि इन्धनं क्षिपता तु ते  । गृहे पश्चात्स्थितो बालस्त्वज्ञातो घातितस्त्वया  ॥ ८०.४१ ॥ मया तत्पातकं घोरं त्वत्कृतं न प्रकाशितम्  । तेन प्रच्छन्नपापेन दह्यमाना दिवानिशम्  ॥ ८०.४२ ॥ न सुखं तव गात्रस्य न च पश्यामि चात्मनः  । निद्रा प्रणष्टा मे नाथ रतिश्चैव त्वया सह  ॥ ८०.४३ ॥ श्रूयते मानवे शास्त्रे श्लोको गीतो महर्षिभिः  । स्मृत्वा स्मृत्वा च तं रात्रौ परितापो न शाम्यति  ॥ ८०.४४ ॥ कीर्तनान्नश्यतेऽधर्मो वर्धतेऽसौ च गूहनात् । इह लोके परे चैव पापस्यान्तो न विद्यते  ॥ ८०.४५ ॥ एवं संचिन्त्यमानाहं स्थिता रात्रौ भयातुरा  । कृमिराशिमयं त्वां तु पश्यामि कथयामि किम्  ॥ ८०.४६ ॥ पुनश्च कान्त त्वद्देहं भ्रूणहत्याकृमिप्लुतम्  । क्वचित्तुदन्ति ते चैव क्वचिन्नष्टाः समन्ततः  ॥ ८०.४७ ॥ एतत्संस्मृत्य संस्मृत्य विमृशन्ती पुनः पुनः  । न जाने कारणं किंचित्पृच्छामि कथयस्व मे  ॥ ८०.४८ ॥ तडागं वापि सरितं तीर्थं वा देवतालयम्  । यं गतोऽसि प्रभावोऽयं तस्य नान्यस्य मे मतिः  ॥ ८०.४९ ॥ एवमुक्तस्त्वसौ विप्रः कथयामास भारत  । भार्यया पूर्ववृत्तान्तं रममाणो नृपोत्तम  ॥ ८०.५० ॥ गोलुलायी निवृत्त्यर्थं नर्मदा सङ्गमं गतः  । नाभिमात्रे जले मग्नस्तोयं पीतं यथेष्टतः  ॥ ८०.५१ ॥ नान्यत्तीर्थं विजानामि नर्मदा च सरिद्वरा  । एवं श्रुत्वा च तत्सर्वमुपवासः कृतः क्षणात् ॥ ८०.५२ ॥ भर्त्रा सह गता तत्र सङ्गमे वरवर्णिनी  । स्नात्वा विधिप्रयुक्तेन सङ्गमे सुरपूजिते  ॥ ८०.५३ ॥ तर्पयामास देवेशं शङ्करं च सहोमया  । पञ्चामृतैः स्नापयित्वा ब्राह्मण्या सहितो द्विज  ॥ ८०.५४ ॥ गन्धमाल्यादिधूपैश्च नैवेद्यैश्च सुशोभनैः  । अपूजयत्तत्र लिङ्गं देवीं कात्यायनीं शुभाम्  ॥ ८०.५५ ॥ रात्रौ जागरणं कृत्वा भर्त्रा तेन सहैव सा  । ततः प्रभाते विमले द्विजं सम्पूज्य यत्नतः  ॥ ८०.५६ ॥ गोदानेन हिरण्येन वस्त्रेणान्नेन भारत  । गोविन्दः पूजयामास स्वशक्त्या ब्राह्मणं शुभम्  ॥ ८०.५७ ॥ उक्तश्चाकाशवाण्या तु तीर्थं गुह्यावती त्विदम्  । गुह्येश्वरं तत्र लिङ्गं पातालादुत्थितं तदा  ॥ ८०.५८ ॥ गुह्यावतीनर्मदयोः सङ्गमो गुणवानभूत् । मुक्तपापो गृहं यातः स्वभार्यासहितो द्विजः  ॥ ८०.५९ ॥ एतत्तीर्थं पापहरं बालहत्याप्रणाशनम्  । तत्र स्नात्वा च जप्त्वा च दत्त्वा ब्राह्मणभोजनम्  ॥ ८०.६० ॥ उपास्य श्राद्धकरणात्तिलोदकप्रदानतः  । निवसेच्छिवलोके हि यावदाहूत संप्लवम्  ॥ ८०.६१ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे गुह्यावतीतीर्थमहिमानुवर्णनो नामाशीतितमोऽध्यायः ॥     अध्याय ८१   मार्कण्डेय उवाच - ततो गच्छेत्तु राजेन्द्र उत्तरे नर्मदातटे  । मेघनादसमीपे तु विश्वरूपा सरिद्वरा  ॥ ८१.१ ॥ निर्गता विश्वरूपस्य शरीरादुपकुर्वतः  । पुरा दारुवने देवो लिङ्गहीनः कृतो द्विजैः  ॥ ८१.२ ॥ नर्मदातटमाश्रित्य तपः कुर्वंस्तदा नृप  । विश्वरूपोऽभवद्देवो निर्गता सरितां वरा  ॥ ८१.३ ॥ गता सा नर्मदातोयं सङ्गमो गुणवानभूत् । तस्मिंस्तीर्थे नरः स्नात्वा स भवे न पुनर्भवेत् ॥ ८१.४ ॥ तत्र यत्क्रियते कर्म सर्वं तदक्षयं भवेत् । सारिका सिद्धिमायाता पतिता तीर्थसङ्गमे  ॥ ८१.५ ॥ पूर्वमप्सरसां श्रेष्ठा शक्रशापादकामतः  । चित्राङ्गदेन रमिता काचित्कष्टमवाप ह  ॥ ८१.६ ॥ सारिका भव कल्याणि वर्षाणां साऽग्रविंशतिम्  । मृत्वा त्वं नर्मदातोये विश्वरूपा सुसङ्गमे  ॥ ८१.७ ॥ विचित्रा बहुचार्वङ्गी सञ्जाता सारिका नृप  । जातिस्मरा सुराभावा नर्मदातटमाश्रिता  ॥ ८१.८ ॥ ततः काले च संप्राप्ते प्रज्वाल्य पावकं शुभम्  । प्रविष्टा सा शुभाचारा विश्वरूपा सुसङ्गमे  ॥ ८१.९ ॥ दिव्यदेहधरी राजन् प्राप्ता शक्रस्य मन्दिरम्  । एतदन्तरमासाद्य सारिकातीर्थमुच्यते  ॥ ८१.१० ॥ तत्र यत्क्रियते कर्म श्राद्धं यज्ञः शिवार्चनम्  । सर्वं कोटिगुणं विद्यान्मेघनादस्य दर्शनात् ॥ ८१.११ ॥ अवशः स्ववशो वापि यस्तु प्राणान् परित्यजेत् । न तस्य पुनरावृत्तिर्घोरे संसारसागरे  ॥ ८१.१२ ॥ ख्यातानि पञ्चलिङ्गानि यानि दृष्ट्वा शिवं व्रजेत् । मानवो मनुजश्रेष्ठ शृणु तानि युधिष्ठिर  ॥ ८१.१३ ॥ मेघनादं च गोष्ठेशं वागीशं काकडेश्वरम्  । लक्षेश्वरं पञ्चलिङ्गान्येकाहे यस्तु पूजयेत् ॥ ८१.१४ ॥ अनेनैव शरीरेण स नरो हि शिवं व्रजेत् । कोटियज्ञफलं प्राप्य पश्चान्मोक्षमवाप्नुयात् ॥ ८१.१५ ॥ आख्यानं कथयिष्यामि पुरावृत्तं तवानघ  । धर्मसेनः पुरा राजा अयोध्याधिपतिर्बली  ॥ ८१.१६ ॥ धर्मेण राज्यं कृतवान् यज्ञांश्च बहुदक्षिणान्  । शृण्वन् स धर्मशास्त्राणि नर्मदाचरितं तथा  ॥ ८१.१७ ॥ श्रुत्वा विनिर्गतो राजा रेवाया उत्तरे तटे  । मेघनादं समभ्यर्च्य स्नात्वा वै नर्मदाजले  ॥ ८१.१८ ॥ उद्गच्छति दिनकरे अश्वारूढो नरेश्वरः  । उत्तरां दिशमाश्रित्य गतो गोष्ठेश्वरं शिवम्  ॥ ८१.१९ ॥ यथाविधानं सम्पूज्य वागीश्वरं गतस्ततः  । तत्र स्नात्वा विधानेन पूजयित्वा शिवं नृपः  ॥ ८१.२० ॥ चन्दनागुरुकर्पूरैर्धूपैर्दीपैर्विधानकैः  । अश्वारूढो नृपश्रेष्ठः काकडेश्वरमागतः  ॥ ८१.२१ ॥ तं प्रपूज्य ततो राजा गत्वा वै नार्मदे जले  । लक्षेश्वरं पूजयित्वा स्थितं वै विधिपूर्वकम्  ॥ ८१.२२ ॥ मेघनादं ततो गत्वा सूर्यश्चास्तमुपागमत् । ध्यात्वा स्वयं कालरूपं यावत्तिष्ठति वै नृपः  ॥ ८१.२३ ॥ तावद्घोरोऽपि तुरगो ह्यन्तरिक्षचरस्तदा  । दिव्यदेहधरः सश्चाप्यप्सरोभिः समावृतः  ॥ ८१.२४ ॥ विमाने देवराजस्य ययाविन्द्रपुरीं स्थितः  । शुनी पृष्ठे तु या राज्ञस्तीर्थयात्रां प्रकुर्वती  ॥ ८१.२५ ॥ दिव्यदेहधरा सापि विमानेन गता दिवि  । धर्मसेनोऽपि तां दृष्ट्वा विस्मयाविष्टचेतनः  ॥ ८१.२६ ॥ अश्वरूपं जगादाथ किमेतदिति भारत  । उवाचाकाशगो वाचं कथं त्वं खिद्यसे नृप  ॥ ८१.२७ ॥ शरीरजेन कष्टेन तपः साध्या विभूतयः  । पादचारी हि गच्छ त्वं परपादैर्गतो ह्यसि  ॥ ८१.२८ ॥ भूयो यात्रां प्रकुरुषे तदा सिद्धिमवाप्स्यसि  । ततो राजा च तस्याथ श्रुत्वा तद्वचनं तदा  ॥ ८१.२९ ॥ पुनर्द्वितीयदिवसे प्रस्थितो लिङ्गपूजनम्  । पञ्चलिङ्गान् समभ्यर्च्य समायातस्तु नर्मदाम्  ॥ ८१.३० ॥ मेघनादं यदापश्यद्द्वारे देवं च दृष्टवान्  । पञ्चवक्त्रं दशभुजं त्रिनेत्रं शूलपाणिनम्  ॥ ८१.३१ ॥ वृषारूढं जगद्गर्भं शशाङ्ककृतशेखरम्  । दृष्ट्वा तं देवदेवेशं तुष्टाव परमेश्वरम्  ॥ ८१.३२ ॥ जय देव महादेव महापातकनाशन  । संसारसागरे मग्नं मां समुद्धर साम्प्रतम्  ॥ ८१.३३ ॥   हर उवाच - वरं वृणु महाभाग यत्ते मनसि वर्तते  । तद्ददामि न सन्देहश्श्विभक्तो हि पुत्रक  ॥ ८१.३४ ॥ यदि तुष्टोऽसि मे देव तन्मां सहचरं कुरु  । एकाहे पञ्चलिङ्गानि पूजयिष्यति यो नरः  ॥ ८१.३५ ॥ स तवानुचरो देव भवत्वेष वरो मम  । धर्मसेनवचः श्रुत्वा भवत्वेवं हरोऽब्रवीत् ॥ ८१.३६ ॥ तं गृहीत्वा तु राजानं कैलासं स जगाम ह  । स्वदेहस्थं चकारासौ धर्मसेनं नृपं नृप  ॥ ८१.३७ ॥ एतत्ते कथितं राजन्नितिहासं पुरातनम्  । श्रवणात्कीर्तनादस्य अश्वमेधफलं लभेत् ॥ ८१.३८ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चलिङ्गमहिमानुवर्णनो नामैकाशीतितमोऽध्यायः ॥     अध्याय ८२   मार्कण्डेय उवाच - अथान्यत्कथयिष्यामि तीर्थं पापप्रणाशनम्  । मयूरकुक्कुटं नाम ब्रह्महत्या व्यपोहनम्  ॥ ८२.१ ॥ मृकण्डस्याश्रमं पुण्यं नर्मदादक्षिणे तटे  । मृकण्डो नाम भूपाल ऋषिः परमधार्मिकः  ॥ ८२.२ ॥ तपस्तेपे महाभाग दिव्यैर्वर्षसहस्रकैः  । तस्याश्रमपदे रम्ये मुनयः शंसितव्रताः  ॥ ८२.३ ॥ वसन्ति स्म जलाहाराः शुष्कपत्रकृताशनाः  । केचित्तन्न निराहारा मोक्षोपायविचिन्तकाः  ॥ ८२.४ ॥ एतस्मिन्नन्तरे राजन् गन्धर्वौ शक्रगायनौ  । हेतिप्रहेतिनामानौ गतौ शक्रसभां नृप  ॥ ८२.५ ॥ वधूरप्सरसां श्रेष्ठा दृष्टा ताभ्यां युधिष्ठिर  । दृष्टमात्रौ तु गन्धर्वौ कामबाणप्रपीडितौ  ॥ ८२.६ ॥ हेतिः कुक्कुटशब्देन प्रहेतिर्बर्हिणस्तथा  । घोष्यमाणौ सुमधुरं सादयामास तु च ताम्  ॥ ८२.७ ॥ वृत्रहा तदभिप्रायं ज्ञात्वा शापं ददौ तवा  ॥ ८२.८ ॥ पूर्णे दिव्यशते वर्षे पश्चादत्रागमिष्यथः  । तिर्यग्योनौ तु संप्राप्तौ गन्धर्वौ हि युधिष्ठिर  ॥ ८२.९ ॥ जातिस्मरौ दुराचारौ पक्षिणौ प्रियदर्शीनौ  । सर्वतीर्थान्युत्तरन् तौ नारदं च ददर्शतुः  ॥ ८२.१० ॥   गन्धर्वावूचतुः॒ भविष्यावः शुभाचार ब्रह्मपुत्र तपोधन  । कर्मणा केन चावां हि मुक्तावेतौ वदस्व तत् ॥ ८२.११ ॥   नारद उवाच - नर्मदा दक्षिणे तीरे मृकण्डस्याश्रमं शुभम्  । तिर्यग्योनिविमोक्षं च तीर्थं हि परमं मतम्  ॥ ८२.१२ ॥ जलाप्लुतौ नर्मदायाः सर्वं तत्र भविष्यति  । ततो हेतिः प्रहेतिश्च सुस्नातौ दिव्यरूपिणौ  ॥ ८२.१३ ॥ एकेन स्नानमात्रेण पक्षिणौ दिव्यतां गतौ  । स्नात्वा तु विधिनाऽनेन ध्यात्वा देवं सदाशिवम्  ॥ ८२.१४ ॥ उच्चार्य्याघोरमन्त्रं तौ सदा ध्यानस्थितौ नृप  । एतस्मिन्नन्तरे राजन् पातालादुत्थितं शुभम्  ॥ ८२.१५ ॥ शतसूर्यप्रकाशं हि लिङ्गं तत्र युधिष्ठिर  । कुक्कुटेश्वरमेकं तु मयूरेश्वरमेव च  ॥ ८२.१६ ॥ गन्धर्वौ तु विमानस्थौ गतौ शक्रस्य मन्दिरम्  । तस्मिंस्तीर्थे नरः स्नात्वा भवे नैव पुनर्भवेत् ॥ ८२.१७ ॥ स्नात्वा तिलोदकं दत्त्वा पितॄणां परमा गतिः  । अवशः स्ववशोऽवापि यस्तु प्राणान् परित्यजेत् ॥ ८२.१८ ॥ न तस्य पुनरावृत्तिर्घोरे संसारसागरे  । तत्र कीटाः पतङ्गाश्च पक्षिणोऽथ सरीसृपाः  ॥ ८२.१९ ॥ मण्डूकाः पापवृक्षाश्च मृता यान्ति शिवं पदम्  ॥ ८२.२० ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे मृकण्डाश्रमकीर्तनो नाम द्व्यशीतितमोऽध्यायः ॥     अध्याय ८३   मार्कण्डेय उवाच - ततोऽन्यत्परमं तीर्थं चन्द्रमत्यास्तु सङ्गमे  । चन्द्रेश्वरं सिद्धलिङ्गं तथा सिद्धेश्वरं पुनः  ॥ ८३.१ ॥ घण्टेश्वरं महिषेशमश्वतीर्थमतः परम्  । वृषसेनं हयग्रीवं शुकतीर्थमतः परम्  ॥ ८३.२ ॥ रमेश्वरं ततो गच्छेत्तीर्थं पापप्रणाशनम्  । मेकलायास्तटे राजन्महापातकनाशनम्  ॥ ८३.३ ॥ यदा दारुवने पूर्वं महादेवेन मोहिताः  । ब्राह्मणानां स्त्रियस्तत्र रममाणाः समागताः  ॥ ८३.४ ॥ चिन्तयन्त्यश्च ता मोक्षं मेकलातीरमाश्रिताः  । ताभिश्च रममाणाभिरावृतं शिवपूजनम्  ॥ ८३.५ ॥ नीलोत्पलदलैर्बिल्वैर्मल्लिकाजातिकुन्दकैः  । शून्यं प्रपूजितं यावत्तावल्लिङ्गं समुत्थितम्  ॥ ८३.६ ॥ पातालादागतं लिङ्गं ज्वलत्कालानलप्रभम्  । रमेश्वरेति विख्यातं रममाणात्समुत्थितम्  ॥ ८३.७ ॥ स्त्रीणां उवाच देवेशः शापमोक्षो भवत्विति  । गच्छन्तु सर्वाः स्वगृहं साम्प्रतं गतकल्मषाः  ॥ ८३.८ ॥ इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत  । तस्मिंस्तीर्थे नरः स्नात्वा स भवे न पुनर्भवेत् ॥ ८३.९ ॥ अनाशकेन चाग्नौ हि ये मृता न पुनर्भवाः  । तिलोदकं पितॄणां तु पिण्डदानं यथाविधि  ॥ ८३.१० ॥ श्राद्धेनैव च दानेन पितॄणां परमा गतिः  । इन्द्रेण ब्रह्मणा पूर्वं विष्णुना धनदेन च  ॥ ८३.११ ॥ रक्षसा रावणेनाथ तथा चेन्द्रजिता नृप  । जपो जप्तस्तपस्तप्तं यज्ञानि विविधानि च  ॥ ८३.१२ ॥ कृतानि नृपशार्दूल गता हि परमां गतिम्  । अन्यच्च कथयिष्यामि हारिणं तीर्थमुत्तमम्  ॥ ८३.१३ ॥ हरिणेशं सिद्धलिङ्गं तथा वै धनुरीश्वरम्  । बाणेश्वरं परविद्धि तथा वै लुब्धकेश्वरम्  ॥ ८३.१४ ॥ लिङ्गरूपाणि पूजयित्वा शिवं व्रजेत् । आख्यानं कथयिष्यामि पुरावृत्तं युधिष्ठिर  ॥ ८३.१५ ॥ अर्जुनो लुब्धको नाम मन्दजातिसमुद्भवः  । पर्यटन्मृगयां राजन्नर्मदातीरमागतः  ॥ ८३.१६ ॥ दृष्ट्वा यूथं मृगाणां तु धावमानः पुनः पुनः  । पलायमानाः सर्वे ते एकः पश्चात्स्थितो मृगः  ॥ ८३.१७ ॥ हतो मध्यदिने सोऽद्य कुरङ्गो नर्मदातटे  । पतितोऽसौ गतप्राणो दिव्यदेहधरः पुनः  ॥ ८३.१८ ॥ विमाने हंसयुक्ते वै ब्रह्मलोकं जगाम ह  । गते तु हरिणे सोऽथ लुब्धकश्चिन्तयान्वितः  ॥ ८३.१९ ॥ महापापान्यनेकानि कृतानि तु मया पुनः  । का गतिं याम्यहं चाथ श्रेयसे मरणं मम  ॥ ८३.२० ॥ चिन्तयित्वा ततो राजन् पतितो नर्मदाजले  । तत्क्षणाद्दिव्यदेहोऽसौ गन्धर्वपुरमाययौ  ॥ ८३.२१ ॥ गते तस्मिन् देवलोके धनुर्बाणौ जले स्थितौ  । चत्वार्येतानि लिङ्गानि ख्यातानि भुवनत्रये  ॥ ८३.२२ ॥ हरिणेश्वरं च बाणेशं लुब्धेशं धनुरीश्वरम्  । रमेश्वरं पञ्चमं तु पञ्चलिङ्गानि कीर्तयेत् ॥ ८३.२३ ॥ न तस्य पुनरावृत्तिर्घोरे संसारसागरे  । तस्मिंस्तीर्थे नरो राजन् स्नात्वा शिवपुरं व्रजेत् ॥ ८३.२४ ॥ ब्रह्महत्यादि पापानि विलयं यान्ति पार्थिव  । अनाशके चार्धजले मृतः शिवमवाप्नुयात् ॥ ८३.२५ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे रमेश्वरहरिणेश्वरलुब्धकेश्वरधनुरीश्वरबाणेश्वरकथनो नाम त्र्यशीतितमोऽध्यायः ॥     अध्याय ८४   मार्कण्डेय उवाच - तत्र स्नात्वा तु भक्त्या य उपवासपरायणः  । क्षपाजागरणं कुर्याद्दद्याद्दानं च यत्नतः  ॥ ८४.१ ॥ देवस्य स्नपनं कुर्यादमृतैः पञ्चभिस्तथा  । समालभेद्यथाशक्त्या पूजां कृत्वा विधानतः  ॥ ८४.२ ॥ पात्रं परीक्ष्य दातव्यमात्मनः श्रेय इच्छता  । पितरस्तस्य तृप्यन्ति द्वादशाब्दं न संशयः  ॥ ८४.३ ॥ गच्छति तत्र दाता च यत्र देवो निरञ्जनः  । गृहमध्ये प्रविष्टस्तु स्मरन्नामास्य शक्तितः  ॥ ८४.४ ॥ नीलाद्रौ तु च यत्पुण्यं तत्समस्तं लभेत सः  । शूलभेदे च यः कुर्याच्छ्राद्धं पर्वणि पर्वणि  ॥ ८४.५ ॥ विशेषाच्चैव मासान्ते तस्य पुण्यफलं शृणु  । केदारे चैव यत्पुण्यं कुब्जायां च तथा नृप  ॥ ८४.६ ॥ कनखले चैव यत्पुण्यं गङ्गासागरसङ्गमे  । सितासिते तु यत्पुण्यमन्यतीर्थे विशेषतः  ॥ ८४.७ ॥ अर्बुदे चैव यत्पुण्यं पुण्यं चामरपर्वते  । गङ्गाद्यैः सर्वतीर्थैश्च फलं प्राप्नोति मानवः  ॥ ८४.८ ॥ अस्मिंस्तीर्थे तथा पुण्यं लभते नात्र संशयः  । विधिमन्त्रसमायुक्तं तर्पयेत्पितृदेवताः  ॥ ८४.९ ॥ कुलानि तारयत्येव दश पूर्वापराणि सः  । दक्षिणां चैव मर्त्यश्च शुचिर्भूत्वा समाहितः  ॥ ८४.१० ॥ न्यासं कृत्वा तु पूर्वोक्तं प्रदद्यादष्टपुष्पकम्  । शास्त्रोक्तैरष्टभिर्मन्त्रैर्मानसैः शृणु तांस्तथा  ॥ ८४.११ ॥ वारिजं सौम्यमाग्नेयं वायव्यं पार्थिवं पुनः  । वानस्पत्यं भवेत्पुष्पं प्राजापत्यं तु सप्तमम्  ॥ ८४.१२ ॥ अष्टमं शिवपुष्पं च शृण्वेतेषां विनिर्णयम्  । वारिजं सलिलं ज्ञेयं सौम्यं मधुयुतं पयः  ॥ ८४.१३ ॥ आग्नेयं धूपदीपं च वायव्यं चन्दनादिकम्  । पार्थिवं कन्दमूलाद्यं वानस्पत्यफलात्मकम्  ॥ ८४.१४ ॥ प्राजापत्यमन्नाद्यं च शिवपुष्पमुपासनम्  । अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः  ॥ ८४.१५ ॥ तृतीयं च दयापुष्पमेभिस्तुष्यन्ति देवताः  । तपसा चार्चयेद्भक्त्या अत्र तीर्थे नराधिप  ॥ ८४.१६ ॥ छत्रं च चामरं दद्याच्छय्यां चोपानहौ तथा  । तेन पूजनमात्रेण पूजिताः पुरुषास्त्रयः  ॥ ८४.१७ ॥ स्वर्गलोके वसेत्तावद्यावदाहुत संप्लवम्  । शूलपाणेस्तु यो भक्त्या स्नपनं चैव कारयेत् ॥ ८४.१८ ॥ पञ्चामृतेन यश्चैव यक्षकर्दमकुंकुमैः  । समालभेच्च देवेशं श्रीखण्डैरगरादिभिः  ॥ ८४.१९ ॥ नानाविधैश्च पुष्पैश्चार्चां कुर्वन्ति ये द्विजाः  । रुद्रं पुरुषसूक्तं च लोके यः स्वस्वसूत्रकम्  ॥ ८४.२० ॥ इषे त्वादिकमन्त्रादि ज्योतिर्ब्राह्मणमेव च  । गायत्री च मधुश्चैव मण्डलब्राह्मणमेव च  ॥ ८४.२१ ॥ एतज्जपं तु ये भक्त्या यजुर्वेदसमुद्भवम्  । देवव्रतं नाम दैव्यं पुरुषास्तत्पुरं ययुः  ॥ ८४.२२ ॥ आसीत्पुरा महाराज अन्धको नाम दुर्जय  । आराधयामास शिवं चिरकालमुपस्थितः  ॥ ८४.२३ ॥ प्रसन्नो भगवान् देवो वरं याचस्व सुव्रत  । वरं लब्ध्वा तदा दैत्योऽधावत्सहर्षतोऽन्धकः  ॥ ८४.२४ ॥ पुरे जनाश्च दृश्यन्ते भाजनैर्रत्नपूरितैः  । साक्षतैर्भाजनैस्तस्य शतसाहस्रयोषितः  ॥ ८४.२५ ॥ मन्त्रान् पठन्ति विप्राश्च माङ्गल्यनिस्वनेन च  । भूपं चामात्यभृत्यैश्च राज्याश्वरथदन्तिभिः  ॥ ८४.२६ ॥ वर्धापयन्ति ते सर्वे ये केचित्पुरवासिनः  । हृष्टः पुष्टो वसंस्तत्र स सुरैर्नाभिभूयते  ॥ ८४.२७ ॥ वरलब्धं तु तं ज्ञात्वा गीर्वाणाः शङ्कितास्तदा  । एकीभूताश्च ते सर्वे शक्रस्य शरणं ययुः  ॥ ८४.२८ ॥ समागतान् सुरान् दृष्ट्वा शक्रो वचनमब्रवीत् । कथं समागतास्सर्वे यूयं च त्रिदिवौकसः  ॥ ८४.२९ ॥ कथं च भयमुत्पन्नं कथयध्वं महासुराः  ॥ ८४.३० ॥   देवा ऊचुः॒ मृत्युलोकेऽभवत्पापस्त्वन्धको नाम दुर्मदः  ॥ ८४.३१ ॥ तस्माच्च भयमापन्ना भवच्छरणमागताः  । एतस्मिन्नन्तरे रौद्रो दानवो बलदार्पितः  ॥ ८४.३२ ॥ एकाकी स्यन्दनारूढ आयुधैर्विविधैर्युतः  । अन्धको राजशार्दूल ययौ शक्रपुरीं ततः  ॥ ८४.३३ ॥ स्वर्णप्राकारसंयुक्तां शोभितां विविधैर्गृहैः  । दुर्गमां शत्रुवर्गस्य सदा पार्थिवसत्तम  ॥ ८४.३४ ॥ प्रविवेशासुरस्तत्र लीलया स्वगृहं यथा  । समुत्थाय ततः शक्रः स्वकीयंचासनं ददौ  ॥ ८४.३५ ॥ उपविष्टोऽन्धकस्तत्र शक्रस्यैवासने शुभे  ।   शक्र उवाच - किं वो ह्यागमनं चात्र किं कार्यं कथयस्व मे  ॥ ८४.३६ ॥ यदस्मदीयं वित्तं च तत्ते दास्यामि दानव  ।   अन्धक उवाच - न चाहं कामये वित्तं न गजान्न तुरंगमान्  ॥ ८४.३७ ॥ स्वकीयं दर्शयस्वाद्य स्वर्गशृङ्गारभूमिकम्  । ऐरावतं महानागं सैन्धवोच्चैः श्रवोहयम्  ॥ ८४.३८ ॥ उर्वश्यादीनि सर्वाणि वादित्रत्रितयानि च  । अन्याः स्वीया विभूतीश्च दर्शयस्व शचीपते  ॥ ८४.३९ ॥ तस्यैतद्वचनं श्रुत्वा शक्रोऽपि भयविह्वलः  । सर्वाणि च पदार्थानि दर्शयामास चान्धकम्  ॥ ८४.४० ॥ तदागत्य सुरैः सार्धं यक्षगन्धर्वकिन्नरैः  । नृत्यन्त्यप्सरसस्तत्र वादित्रैर्विविधैर्नृप  ॥ ८४.४१ ॥ तत्तस्य विभ्रमच्चित्तं दृष्ट्वाप्यप्सरसस्तदा  । तेन देवगणास्सर्वे त्रस्ताः पार्थिवसत्तम  ॥ ८४.४२ ॥ संग्रामैर्विविधैस्तत्र चक्रवज्रारिभीषणैः  । सन्तापिताः सुरास्सर्वे क्षयं नीता ह्यनेकशः  ॥ ८४.४३ ॥ आदित्य मरुताद्याश्च भग्नास्संग्राममण्डले  । यथा सिंहकराक्रान्ताः श्वापदा व्यचरन् वने  ॥ ८४.४४ ॥ तद्वदेकेन ते देवाः कृतास्सर्वे पराङ्मुखाः  । बलाद्देशेषु ग्रामेषु प्रजाः पीडयतेऽनिशम्  ॥ ८४.४५ ॥ आकम्प्य गृह्यते क्षीरं शाकं वासस्तथैव च  । न सम्माने वचस्तेषां प्रजासन्तापने रतः  ॥ ८४.४६ ॥ गृहीत्वा शक्रभार्यां च दानवोऽपि गृहं गतः  । ततः सुराश्च शक्रश्च ब्रह्माणं शरणं ययुः  ॥ ८४.४७ ॥ गजैश्च पर्वताकारैरश्वैश्चैव गजोपमैः  । स्यन्दनैर्गगनाकारैः सिंहशार्दूलयोजितैः  ॥ ८४.४८ ॥ कच्छपैर्मकरैश्चापि मृगमेषैस्तथोरगैः  । ब्रह्मलोकमनुप्राप्ता देवाश्चेन्द्रपुरोगमाः  ॥ ८४.४९ ॥ दृष्ट्वा पद्मोद्भवं देवं प्रणम्येशं प्रतुष्टुवुः  । जयदेव जगन्नाथ जयसंभूति कारक  ॥ ८४.५० ॥ पद्मयोने सुरश्रेष्ठ त्वामेव शरणं गताः  । सोद्वेगं भाषितं श्रुत्वा देवानां भावितात्मनाम्  ॥ ८४.५१ ॥ मेघगम्भीरया वाचा ब्रह्मा प्रोवाच वासवम्  । किं वो ह्यागमनं देवास्सर्वेषां वै विवर्णता  ॥ ८४.५२ ॥ केनावमानितास्सर्वे तत्सर्वं मे निवेद्यताम्  ।   देवा ऊचुः॒ अन्यको नाम नाम्नेति दानवो बलदर्पितः  ॥ ८४.५३ ॥ तेन देवगणास्सर्वे धनरत्नैर्विवर्जिताः  । हत्वा देवगणान्नाथ पर्शुचक्रासितोमरैः  ॥ ८४.५४ ॥ गृहीत्वा शक्रभार्यां वै दानवो विगतो बलात् । ततः श्रुत्वा वचस्तेषां ब्रह्मा लोकपितामहः  ॥ ८४.५५ ॥ चिन्तयामास भगवान् वधं तस्य तु रक्षसः  । अवध्यो दानवः पापः सर्वैरपि सुरासुरैः  ॥ ८४.५६ ॥ ततः प्रतुष्टुवुः सर्वे देवाः शक्रपुरोगमाः  । जय त्वं देव देवेश लक्ष्म्या चार्धशरीरवान्  ॥ ८४.५७ ॥ आशु रक्षय देवेश तस्मात्ते शरणं गताः  ।   जनार्दन उवाच - स्वागतं वो महाभागा ब्रुवतां चैव स्वागतम्  ॥ ८४.५८ ॥ किं कार्यं प्रोच्यतां सर्वं कारणं यन्मयेप्सितम्  । पराभवः कृतो येन स गच्छतु यमालयम्  ॥ ८४.५९ ॥ एवमुक्तास्सुरास्सर्वे कथयन्ति स्म तत्त्वतः  । प्रदर्शयन्ति चाङ्गानि वेपमानास्त्वधोमुखाः  ॥ ८४.६० ॥ हृतराज्याः कृता नाथ अन्धकेन पराजिताः  ॥ ८४.६१ ॥ पितेव पुत्रान् परिरक्ष देव जहीह शत्रुं सह पुत्रगोत्रैः  । तथेति चोक्त्वा कमलासनं प्रभुः सुरासुरैर्वन्दितपादपीठः  ॥ ८४.६२ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डेऽन्धकोपाख्याने चतुरशीतितमोऽध्यायः ॥     अध्याय ८५   मार्कण्डेय उवाच - शङ्खं चक्रं गदां पाशं संगृह्य परमेश्वरः  । उत्थितः शयनात्तूर्णं देवानां च जयप्रदः  ॥ ८५.१ ॥   केशव उवाच - पाताले यदि वा स्वर्गे मर्त्ये वा यदि वा सुराः  । अन्धकं तं वधिष्यामि येन सन्तापितास्सुराः  ॥ ८५.२ ॥ गच्छन्तु स्वगृहं देवास्सन्तोषे भावितात्मनः  । विष्णोस्तु वचनं श्रुत्वा ब्रह्माद्यास्तु सवासवाः  ॥ ८५.३ ॥ स्वं स्वं यानं समारुह्य हृदि तुष्टा दिवं ययुः  । ततो देवो माधवस्तु यत्र तिष्ठति चान्धकः  ॥ ८५.४ ॥ तत्र गत्वा हृषीकेश आग्नेयास्त्रं मुमोच ह  । दृष्ट्वा ज्वलन्तं चाग्नेयं केशवेन विसर्जितम्  ॥ ८५.५ ॥ विसर्जयामास तदा वारुणं चास्त्रमुत्तमम्  । वारुणास्त्रेण बाणेन आग्नेय शोषितं तदा  ॥ ८५.६ ॥ अन्धकश्चिन्तयामास केन बाणो विसर्जितः  । कस्येयं पौरुषी शक्तिः को यास्यति यमालयम्  ॥ ८५.७ ॥ ततोऽन्धकः कोपयुक्तो बाणमार्गस्य संचरन्  । दृष्ट्वा युद्धपथे प्राप्तं देवं तं चान्धकोऽब्रवीत् ॥ ८५.८ ॥ न शर्म प्राप्नुषे चात्र मम दृष्ट्या निरीक्षितः  । तथा न शक्नुषे त्वं तु शार्दूलाद्गवयो हरे  ॥ ८५.९ ॥ आगतं च यथाभक्षं मार्जारस्य च मूषकम्  । तथा न शक्नुषे त्वं तु संस्थितोऽपि ममाग्रतः  ॥ ८५.१० ॥ ततस्तु देव देवेशं शङ्खचक्रगदाधरम्  । चतुर्भुजावदात्तं च द्वन्द्वयुद्धप्रदायिनम्  ॥ ८५.११ ॥ दृष्ट्वा गदाधरं देवं साष्टाङ्गं प्रणतो भुवि  ।   अन्धक उवाच - जय कृष्ण परस्त्वं हि विष्णो जिष्णो नमो नमः  ॥ ८५.१२ ॥ हृषीकेशाय केशाय जगद्धात्रेऽच्युताय च  । नमः पङ्कजनाभाय नमः पङ्कजमालिने  ॥ ८५.१३ ॥ जनार्दनाय देवाय पीताम्बरधराय च  । गोविन्दाय नमो नित्यं नमश्चोदधिशायिने  ॥ ८५.१४ ॥ नमः करालवक्त्राय नृसिंहाय निनादिने  । शार्ङ्गिणे स्मितवक्त्राय शङ्खचक्रगदाभृते  ॥ ८५.१५ ॥ नमो वामनरूपाय क्रान्तलोकत्रयाय च  । नमो वराहरूपाय यज्ञरूपाय ते नमः  ॥ ८५.१६ ॥ वासुदेव नमस्तुभ्यं नमः कैटभनाशिने  । वसुदेवसुतश्चेश नमस्ते सुरनायक  ॥ ८५.१७ ॥ विष्णो देवाधिदेवेश जगद्धातः प्रजापते  । प्रणामं येऽपि कुर्वन्ति तेभ्यश्चापि नमो नमः  ॥ ८५.१८ ॥ समस्तभूतदेवाय वासुदेवाय धीमते  । तस्मै यज्ञवराहाय विष्णवेऽमिततेजसे  ॥ ८५.१९ ॥ गुणानां हि विधानाय नमस्तेऽस्तु पुनः पुनः  ।   देव उवाच - तुष्टो ह्यहं दानवेन्द्र वरं वृणु यथेप्सितम्  ॥ ८५.२० ॥ ददामि ते वरं चाद्य याचमानस्य साम्प्रतम्  ।   अन्धक उवाच - यदि तुष्टोऽसि मे देव वरं दातुमिहेच्छसि  ॥ ८५.२१ ॥ तदा ददस्व मे देव युद्धं परमशोभनम्  ।   श्रीभगवानुवाच - कथं ददामि ते युद्धं तोषितोऽहं त्वया पुनः  ॥ ८५.२२ ॥ न त्वां प्रति भवेत्कोपः कथं युध्येऽहमन्धक  । यदि ते वर्तते बुद्धिर्युद्धं प्रति न संशयः  ॥ ८५.२३ ॥ तर्हि त्वं गच्छ शीघ्रं वै देवं प्रति महेश्वरम्  ।   अन्धक उवाच - प्रसादात्तस्य देवस्य विजयी भुवनत्रये  ॥ ८५.२४ ॥ कथं युद्धं चरे तेन शङ्करेण वदस्व नः  । एतच्छ्रुत्वा दानवस्य भगवानब्रवीदिदम्  ॥ ८५.२५ ॥ अहं ते कथयिष्यामि येन युद्धं त्वया सह  । कैलासशिखरं गत्वा धुनु तं च पुनः पुनः  ॥ ८५.२६ ॥ धुनिते पर्वते तस्मिन् कम्पितं भुवनत्रयम्  । पतन्ति शिखराग्राणि शीर्यमाणान्यनेकशः  ॥ ८५.२७ ॥ चत्वारः सागरा राजन्नेकीभूताः समन्ततः  । उमया सहितो रुद्रो विषयासक्तचेतनः  ॥ ८५.२८ ॥ कम्पमानश्च पतितः पार्वत्या सह शङ्करः  । गाढमालिङ्ग्य देवेशमुमा वचनमब्रवीत् ॥ ८५.२९ ॥ किमर्थं कम्पते शैलः कथं वै कम्पते धरा  । पातालानि तु सप्तैव कम्पते स्वर्गसप्तकम्  ॥ ८५.३० ॥ किं वा युगक्षयो देव तन्ममाख्यातुमर्हसि  ।   महेश्वर उवाच - कस्यैषा दुर्मतिर्जाताऽपि पार्श्वचरस्य नु  ॥ ८५.३१ ॥ ललाटे चेदयं भग्नः प्रयास्यति यमालयम्  । कैलासे संस्थितो ध्याने सुप्तोऽहं प्रतिबोधितः  ॥ ८५.३२ ॥ वधिष्ये तं न सन्देहः षण्मुखो वा भवेद्यदि  । ततः स चिन्तयामास जानातीत्यन्धकोऽप्ययम्  ॥ ८५.३३ ॥ उपायं चिन्तयामास येनासौ वध्यते क्षणात् । ततस्समागता देवा इन्द्रब्रह्मपुरोगमाः  ॥ ८५.३४ ॥ रथं देवमयं कृत्वा सर्वलक्षणसंयुतम्  । केचिद्देवाः स्थिताश्चक्रे केचित्तुण्डाग्रसंस्थिताः  ॥ ८५.३५ ॥ केचिदक्षे स्थिता राजन् युगरश्मिषु संस्थिताः  । रथस्तम्भे ध्वजाग्रे तु केचिदन्यत्र संस्थिताः  ॥ ८५.३६ ॥ एवं देवमयं कृत्वा समारूढो जगत्प्रभुः  । निर्ययौ दानवो यत्र क्रोधेनाऽपि महेश्वरः  ॥ ८५.३७ ॥ दानवानर्दयामास आकाशं चाशुमानिव  । न तत्र दृश्यते सूर्यो न काष्ठा न च चन्द्रमाः  ॥ ८५.३८ ॥ ततो दानवराजेन आग्नेयास्त्रं सुयोजितम्  । दह्यमानं शरैस्तत्र सर्वं गीर्वाणमण्डलम्  ॥ ८५.३९ ॥ दह्यमानाः शरैश्चैवं देवं शरणमाययुः  । ततो देवाधिदेवेन वारुणास्त्रं विसर्जितम्  ॥ ८५.४० ॥ वारुणास्त्रेण तेनैव आग्नेयास्त्रं प्रशामितम्  । दानवेन ततो मुक्तं वायव्यास्त्रं नृपोत्तम  ॥ ८५.४१ ॥ पन्नगास्त्रं च देवोऽपि कोपाविष्टः प्रमुक्तवान्  । मारुतो भक्षितः सर्पैः क्रोधाविष्टैर्न संशयः  ॥ ८५.४२ ॥ दानवेन तदा मुक्तं गरुडास्त्रं बलीयसा  । तेन तच्छतधा नीतं पन्नगास्त्रं न दृश्यते  ॥ ८५.४३ ॥ ततो देवाधिदेवेन नारसिंहं विसर्जितम्  । अस्त्रैरस्त्राणि संवार्य युध्येते च परस्परम्  ॥ ८५.४४ ॥ समं युद्धमभूत्तात सुरासुरभयङ्करम्  । चक्रेणालीकनाराचैस्तोमरैः खड्गमुद्गरैः  ॥ ८५.४५ ॥ वत्सदन्तैस्तथा भल्लैः कर्णिकारैश्च शोभनैः  । एवं न शक्यते हन्तुं दानवैर्विविधायुधैः  ॥ ८५.४६ ॥ ततो दंष्ट्राकरालेन खड्गनाराचतोमरैः  । श्वश्रून् दृष्ट्वा यथा याति लज्जमाना ह्यधोमुखी  ॥ ८५.४७ ॥ न संस्पृशन्ति गात्राणि शस्ता गौडवधूर्यथा  । आयुधानि ततस्त्यक्त्वा बाहुयुद्धमुपस्थितौ  ॥ ८५.४८ ॥ करैः करांस्तु संगृह्य प्रहरन्तौ हि मुष्टिभिः  । बन्धैः करप्रहाराद्यैर्युध्येते स्म परस्परम्  ॥ ८५.४९ ॥ दानवोऽपि च तं देवं कक्षान्तरमपीडयत् । निश्चेष्टश्च तदा देवो मूर्छितस्तु महेश्वरः  ॥ ८५.५० ॥ मूर्च्छागतं तु तं ज्ञात्वा चिन्तयामास दानवः  । हा हा कष्टं कृतं वाद्य पापेन च दुरात्मना  ॥ ८५.५१ ॥ किं नु कार्यं मया चात्र कथं वापि व्रजाम्यहम्  । तं गृहीत्वाथ देवेशं गतः कैलासपर्वतम्  ॥ ८५.५२ ॥ मुक्त्वा शयानम्मुच्चेतमन्धकोऽपि ययौ क्षणात् । ततस्स चेतनो भूत्वा देवदेवो महेश्वरः  ॥ ८५.५३ ॥ यावत्पश्यति चात्मानं स्वकीये भवने स्थितम्  । तावत्स चिन्तयामास पराभूतो दुरात्मना  ॥ ८५.५४ ॥ क्रोधवेगसमाविष्टो निर्ययौ दानवं प्रति  । आयसं लगुडं धृत्वा प्रभुर्भारसहस्रकम्  ॥ ८५.५५ ॥ दानवं दृष्टवान् देवः प्राक्षिपत्तस्य मूर्धनि  । खड्गेन ताडयामास दानवः प्रहसन् रणे  ॥ ८५.५६ ॥ गृहीत्वा देव देवेशः कौवेरं बाणमुत्तमम्  । हृदये ताडयामास ज्वलितेन च तत्क्षणात् ॥ ८५.५७ ॥ ततस्स दानवस्तत्र रुधिरोद्गारमुद्गिरन्  । अधोमुखस्ततो भूत्वा शूलेन विदलीकृतः  ॥ ८५.५८ ॥ शूलाग्रविक्षतः पापश्चक्रवद्भ्रमते तदा  । ये तु भूमौ पतन्ति स्म देहतो रक्तबिन्दवः  ॥ ८५.५९ ॥ तेभ्य उदभवन् पापा दानवाः शस्त्रपाणयः  । व्याकुलश्च ततो देवो दानवैश्च पुनः पुनः  ॥ ८५.६० ॥ देवेन संस्मृता दुर्गा चामुण्डा भीषणा तदा  । आगता भीषणा देवी आयुधायुतसंयुता  ॥ ८५.६१ ॥ महादंष्ट्रा महाकाया पिङ्गाक्षी लम्बकर्णिका  । उवाच देवी देवेशं समादिश महेश्वर  ॥ ८५.६२ ॥   देव उवाच - पिब त्वं रुधिरं भद्रे यथेष्टं दानवस्य च  । पतितं च पृथिव्यां तु दुर्गे यत्नाद्गृहाण तत् ॥ ८५.६३ ॥ दानवस्य वधे चाद्य सहायं कर्तुमर्हसि  । ततो हताश्च ते सर्वे खड्गेनापि सहस्रशः  ॥ ८५.६४ ॥ अन्धकोऽपि च तान् दृष्ट्वा दानवान्निधनं गतान्  । ततो वाग्भिः सुपुष्टाभिः स्तुवन् देवं महेश्वरम्  ॥ ८५.६५ ॥ तिष्ठ तिष्ठेति देवेशं चण्डीं प्रति महाबलः  । शूलविक्षतरन्ध्रेण रक्तं वै स्रावयन् बहु  ॥ ८५.६६ ॥ पृथिवीं पूरयामास चतुः सागरमेखलाम्  । अन्तरिक्षे स्थितेनापि शूलाग्रे संस्थितेन च  ॥ ८५.६७ ॥ स्कन्धे धृतेन देवेन रुधिरौघप्रवर्षिणा  । पृथिवी पूरिता तेन सशैलवनकानना  ॥ ८५.६८ ॥ रुधिरेण कटिं यावद्वारितोऽपि महेश्वरः  । ततो हृदयपर्यन्तं देवस्य च समागमत् ॥ ८५.६९ ॥ व्याकुलाश्च ततो देवाः प्रणष्टाश्च दिशं गताः  । स तु स्वस्य शरीरस्य अङ्गान्यष्टौ व्यमर्दयत् ॥ ८५.७० ॥ अष्टौ भैरवरूपाश्च समुत्पन्ना महेश्वरात् । दंष्ट्राकरालिनः सर्वे हाहाकारं प्रकुर्वतः  ॥ ८५.७१ ॥ खर्पराग्रकरास्सर्वे खड्गिनः कर्तिनस्तथा  । पिबन्तु रुधिरं सर्वमित्याह परमेश्वर  ॥ ८५.७२ ॥ पीतं तु तैश्च रुधिरं क्षीणं रक्तं स्थितं स्थलम्  । शरीरं शोषितं तस्य अस्थिचर्मावशेषितम्  ॥ ८५.७३ ॥ दानवश्चान्धकः प्राह अन्तरिक्षचरस्तथा  ।   अन्धक उवाच - जयदेव जगन्नाथ उमाङ्गार्धशरीरभृत् ॥ ८५.७४ ॥ वृषभासनमारूढ शशाङ्ककृतशेखर  । जयखट्वाङ्गहस्ताय गङ्गां शिरसि धारिणे  ॥ ८५.७५ ॥ स्मरप्रमथनायेह ईश्वराय नमोऽस्तु ते  । पूष्णोदन्तविनाशाय गणनाथ नमो नमः  ॥ ८५.७६ ॥ जय सुरूपदेहाय अरूपाय नमो नमः  । ब्रह्मोत्तमाङ्गनाशाय विश्वेश्वर सनातन  ॥ ८५.७७ ॥ श्मशानवासिने नित्यं नित्यं भैरवरूपिणे  । त्वं सर्वगश्च कर्ता त्वं त्वं हर्ता नान्य एव च  ॥ ८५.७८ ॥ त्वं भूमिस्त्वं दिशश्चैव ज्योतिस्त्वं तेजसस्तथा  । त्वं वायुः सर्वभूतानां जन्तुरूपो महेश्वरः  ॥ ८५.७९ ॥ त्वं सोमस्त्वं बुधश्चैव त्वं गुरुर्भार्गवस्तथा  । सौरिस्त्वं देवदेवेश भूमिपुत्रस्तथैव च  ॥ ८५.८० ॥ ऋक्षाणि यानि दृश्यन्ते गगने शशिभास्करौ  । एतान्येव च सर्वाणि त्वत्प्रसादान्महेश्वर  ॥ ८५.८१ ॥ एवं बहुविधं स्तुत्वा देवदेवं स दानवः  । संहताभ्यां च हस्ताभ्यां तं प्रणम्य महेश्वरम्  ॥ ८५.८२ ॥   शङ्कर उवाच - साधु साधु महासत्त्व वरं याचस्व दानव  । दाताहं याचकस्त्वं तु ददामीति यथेप्सितम्  ॥ ८५.८३ ॥   अन्धक उवाच - यदि तुष्टोऽसि देवेश यदि देयो वरो मम  । तदात्मनः समीपेऽहं स्थापितव्यो हि नान्यथा  ॥ ८५.८४ ॥ भस्मी जटी त्रिशूली च त्रिनेत्री च चतुर्भुजः  । व्याघ्रचर्मोत्तरीयश्च नागयज्ञोपवीतकः  ॥ ८५.८५ ॥ एतदिच्छाम्यहं सर्वं यदि दास्यसि शङ्कर  । शूलाग्रस्थो वदद्यावत्तावत्तुष्टो महेश्वरः  ॥ ८५.८६ ॥   ईश्वर उवाच - ददामि ते वरं चाद्य यस्त्वया परिभाषितः  । मया त्वमुदितः पूर्वं भृङ्गिरीटिर्भविष्यसि  ॥ ८५.८७ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डेऽन्धकवरप्रदानो नाम पञ्चाशीतितमोऽध्यायः ॥ अध्याय ८६   मार्कण्डेय उवाच - अन्धकस्य वरं दत्त्वा तेनैव सह शङ्करः  । उमया सहितश्चापि कैलासं पर्वतं गतः  ॥ ८६.१ ॥ ततस्समागता देवा ब्रह्माद्यास्सह वासवाः  । हृष्टपुष्टाश्च ते सर्वे महेश तं प्रणेमिरे  ॥ ८६.२ ॥   देव उवाच - स्वागतं वो महाभागा ये केचित्त्विह चागताः  । निहतो दानवस्तत्र भवदर्थे न संशयः  ॥ ८६.३ ॥ रक्तेन तस्य मे शूलं निर्मलं च न दृश्यते  । कर्तव्यं किं मया चाद्य कथ्यतां हि पितामह  ॥ ८६.४ ॥ सुतस्तु भवतो ब्रह्मन् यश्चाऽसौ निहतो मया  । कर्तुमिच्छाम्यहं सम्यक्तीर्थयात्रां न संशयः  ॥ ८६.५ ॥ उत्थाय गम्यतां सर्वे ये केचित्त्विह चागताः  । ततस्सर्वैः सुरैः सार्धं प्रभासं प्रति निर्ययौ  ॥ ८६.६ ॥ प्रभासाद्यानि तीर्थानि गङ्गासागरसङ्गमे  । अवगाह्य तु सर्वाणि निर्मलत्वं न विद्यते  ॥ ८६.७ ॥ नीलीभूतं यथावस्त्रं सितत्वं नैव गच्छति  । तथा कृष्णत्रिशूलस्य निर्मलत्वं न जायते  ॥ ८६.८ ॥ नर्मदा तु ततो गत्वा देवो देवैः समन्वितः  । उत्तरं दक्षिणं कूलमवगाह्य प्रयत्नतः  ॥ ८६.९ ॥ गत्वा तु दक्षिणे कूले पर्वते भृगुसंज्ञिते  । तत्र स्थित्वा महादेवो देवैः सह धरापते  ॥ ८६.१० ॥ मनोहरं तु तत्स्थानं सर्वेषां हि दिवौकसाम्  । ज्ञात्वा तीर्थविशेषं तु स्थितो देवो महेश्वरः  ॥ ८६.११ ॥ गिरिं बिभेद शूलेन तेन भिन्नं रसातलम्  । निर्मलं चाभवच्छूलं न लेपो दृश्यते क्वचित् ॥ ८६.१२ ॥ पातालान्निःसृता गङ्गा नाम्ना भोगवतीति सा  । तत्र तीर्थं समुत्पन्नं शूलभेदेति विश्रुतम्  ॥ ८६.१३ ॥ सूर्ये राहुगते तत्र महापुण्या सरस्वती  । द्वितीयं सङ्गमं तत्र यथा वेणी सितासितम्  ॥ ८६.१४ ॥ तत्र ब्रह्मा स्वयं देवो ब्रह्मेशं लिङ्गमुत्तमम्  । यस्य याम्यदिशाभागे स्वयं देवो जनार्दनः  ॥ ८६.१५ ॥ विद्यते च स्वयं तत्र विष्णुः पीठेषु संस्थितः  । शूलेन च कृता रेखा तत्र तोयवहा नृप  ॥ ८६.१६ ॥ तत्तोयं च गतं तत्र यत्र रेवा नदीजलम्  । तत्र लिङ्गं महापुण्यं चक्रतीर्थेति विश्रुतम्  ॥ ८६.१७ ॥ शूलभेदे च देवेशः स्नानं कृत्वा यथा विधि  । आत्मानं मन्यते शुद्धं न किंचित्कलुषं तनौ  ॥ ८६.१८ ॥ तस्य चैवोत्तरे भागे देव देवं जगद्गुरुम्  । शूलपाणिं ततः प्राप्य पूजयामास यत्नतः  ॥ ८६.१९ ॥ सर्वतीर्थमयं तीर्थं सर्वतीर्थाधिकं परम्  । सर्वपुण्याधिकं पुण्यं सर्वद्रुःखघ्नमुत्तमम्  ॥ ८६.२० ॥ तत्र तीर्थं प्रतिष्ठाप्य देवदेवो जगद्गुरुः  । रक्षकांस्तु ततो मुक्त्वा तत्र स्थाप्य विनायकम्  ॥ ८६.२१ ॥ क्षेत्रपालशतं चाष्टौ तीर्थं रक्षन्ति यत्नतः  । विघ्नानि तस्य कुर्वन्ति यस्तत्र स्थातुमिच्छति  ॥ ८६.२२ ॥ केचित्कुटुम्बचिन्तां तु केचिच्चिन्तां कृषीषु च  । सेवां च कुर्वते केचिद्द्रव्यार्जनपरायणाः  ॥ ८६.२३ ॥ परोक्षवादं कुर्वन्ति अन्ये हिसारता जनाः  । परदारान् प्रसर्पन्ति अन्ये च वित्तचिन्तकाः  ॥ ८६.२४ ॥ अन्येऽपि च वदन्त्येवं कथं तीर्थेषु गम्यते  । क्षुधया पीड्यते भार्या ह्यपत्यानि तथैव च  ॥ ८६.२५ ॥ मोहजाले निपतिताः पापाचाराश्च ये नराः  । तेभ्यो रक्षन्ति तत्तीर्थं देवस्य च गणाः शुभम्  ॥ ८६.२६ ॥ पुण्या जनाः स्थिरा ये च स्नानं तेषां च जायते  । पयोष्ण्यां देवनद्यां च भोगवत्यां विशेषतः  ॥ ८६.२७ ॥ एतच्च सङ्गमं पुण्यं यथा वेण्यां सितासिते  । दृष्ट्वा तीर्थं तु ते सर्वे गीर्वाणा हृष्टमानसाः  ॥ ८६.२८ ॥ देवस्य सन्निधो भूत्वा वर्णयन्ति परस्परम्  । इदं तीर्थं च देवेश गयातीर्थसमं विदुः  ॥ ८६.२९ ॥ गुह्याद्गुह्यतरं तीर्थं न भूतं न भविष्यति  । शूलपाणिं समभ्यर्च्य ब्रह्माद्याश्च सुरैः सह  ॥ ८६.३० ॥ ये गणाश्चैव गन्धर्वा यमो वरुणवासवौ  । नृत्यगीतैस्तथा स्तोत्रैः सर्वे चैव सुरासुराः  ॥ ८६.३१ ॥ देवेन भोदितो यत्र शूलाग्रेण नृपोत्तम  । त्रयो गर्तास्तु संजातास्तोयपूर्णा नराधिप  ॥ ८६.३२ ॥ आर्यावर्ता नरश्रेष्ठ महाकुलिशलाञ्छिताः  । सर्वपापक्षयकराः सर्वदुःखापहारकाः  ॥ ८६.३३ ॥ तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः  । दीक्षामन्त्रविहीनोऽपि मुच्यते भवबन्धनात् ॥ ८६.३४ ॥ यः पुनर्विधिवत्स्नात्वा मन्त्रैः पञ्चभिरेव च  । वेदोक्तैः पञ्चभिर्मन्त्रैः सहिरण्यैर्घटैस्तथा  ॥ ८६.३५ ॥ अक्षरैर्दशभिश्चैव पञ्चाक्षरैस्त्रिभिस्तथा  । पृथग्भूतैर्द्विजातीनां तीर्थं शस्तं नराधिप  ॥ ८६.३६ ॥ ब्रह्मक्षत्रविशां वापि शूद्रस्याथ स्त्रियास्तथा  । ध्यात्वा देवत्रयं राजन् स्नानं चैव यथाविधि  ॥ ८६.३७ ॥ दशाक्षरेण मन्त्रेण तोयं पिबति यो नरः  । केदारे च यथा पीतं तथा कुण्डे न संशयः  ॥ ८६.३८ ॥ पञ्चरेफसमायुक्तं क्षकाराक्षरभूषितम्  । ओंकारद्वयसंयुक्तमेतदत्रानुकीर्तनम्  ॥ ८६.३९ ॥ यस्तत्र कुरुते स्नानं विधियुक्तो जितेन्द्रिय  । तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः  ॥ ८६.४० ॥ कुलं तारयते विंशद्दशपूर्वान् दशापरान्  । गङ्गायां पञ्चतीर्थे च श्राद्धं वै कुरुते तु यः  ॥ ८६.४१ ॥ स तत्र फलमाप्नोति शूलभेदे न संशयः  । यस्तत्र विधिना युक्तो दानं दद्याच्च भक्तितः  ॥ ८६.४२ ॥ तदक्षयं फलं तत्र कृतस्य सुकृतोऽथवा  । गयाक्षेत्रे यथापुण्यं सर्वकार्येषु चैव हि  ॥ ८६.४३ ॥ शूलभेदे तथा पुण्यं स्नानदानादितर्पणैः  । भक्त्या च यो ददात्यत्र कांचनं गां महीं जलम्  ॥ ८६.४४ ॥ अन्नं कृषीभवं शय्यां वासांसि भूषणानि च  । अन्नादिभिर्धनैश्चैव गृहं पूर्णं च सर्वतः  ॥ ८६.४५ ॥ युग्ययुग्लाङ्गलं मुख्यं नवं चैव धुरन्धरौ  । दानान्येतानि यो दद्याद्ब्राह्मणे वेदपारगे  ॥ ८६.४६ ॥ श्रोत्रियं च कुलीनं च शुचिं च विजितेन्द्रियम्  । ज्ञात्वा दानं च यो दद्यात्तस्यान्तो नैव विद्यते  ॥ ८६.४७ ॥ त्रयोदशदिनेष्वेकं त्रयोदशगुणं भवेत् ॥ ८६.४८ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे शूलभेदोत्पत्तिर्नाम षडशीतितमोऽध्यायः ॥     अध्याय ८७   मार्कण्डेय उवाच - उत्तानपादो राजेन्द्र पृच्छति स्म महेश्वरम्  । सिद्धाश्च कीदृशा देव अपूज्याश्चैव कीदृशाः  ॥ ८७.१ ॥ श्राद्धे चैवाह्निके यज्ञे दाने चैव विशेषतः  । एतदाख्याहि मे देव कस्य दानं न दीयते  ॥ ८७.२ ॥   ईश्वर उवाच - यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः  । ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः  ॥ ८७.३ ॥ रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा  । अवकीर्णः कुण्डगोलौ श्राद्धे दाने न शुद्ध्यति  ॥ ८७.४ ॥ माहिष्यो वृषलः स्तेनो वार्धक्योऽथ विशेषतः  । एते विप्राः सदा त्याज्याः पश्चान्मानं प्रशंसति  ॥ ८७.५ ॥ प्रतिग्रहं तु गृह्णाति कालज्ञानं विना द्विजः  । तस्य दानं न दातव्यं वृथा भवति निष्फलम्  ॥ ८७.६ ॥ दरिद्रान् देहि राजंस्त्वं मा समृद्धान् कदाचन  । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधम्  ॥ ८७.७ ॥   उत्तानपाद उवाच - विधिश्च कीदृशी देव कथं श्राद्धस्य च क्रिया  । दानं च दीयते येन तन्ममाख्यातुमर्हसि  ॥ ८७.८ ॥   देव उवाच - श्राद्धं कृत्वा गृहे भक्त्या सुस्नातो विजितेन्द्रियः  । वाग्यतस्तर्पयेत्तावद्यावत्संख्यामलङ्घयन्  ॥ ८७.९ ॥ शूलभेदं ततो गत्वा स्नानं कृत्वा यथाविधि  । पञ्चस्थानेषु यः श्राद्धं हव्यकव्यादिभिश्चरेत् ॥ ८७.१० ॥ पिण्डदानं च य कुर्यात्पायसैर्मधुसर्पिषा  । तस्य तत्फलमाप्नोति तस्मिंस्तीर्थे न संशयः  ॥ ८७.११ ॥ उपानहौ च यो दद्याद्ब्राह्मणेभ्यो विशेषतः  । गच्छेद्विमानमारूढस्त्वमरैः परिवारितः  ॥ ८७.१२ ॥ उत्तमं च गृहं दद्यात्सप्तधान्यैश्च पूरितम्  । स स्वर्गलोके वसति काञ्चने भवनोत्तमे  ॥ ८७.१३ ॥ तिलधेनुं च यो दद्यात्सवत्सां विधिपूर्वकम्  । नाकपृष्ठे वसेत्तावद्यावदाहूतसंप्लवम्  ॥ ८७.१४ ॥ गृहे वा यदि वारण्ये तीर्थे वा कुपथेषु च  । तोयमन्नं च यो दद्याद्यमलोकं न पश्यति  ॥ ८७.१५ ॥ अक्षयं चान्नदानं च तोयभूमिस्तथैव च  । अन्नदानात्परं दानं न भूतो न भविष्यति  ॥ ८७.१६ ॥   उत्तानपाद उवाच - कन्यादानं कथं देव कर्तव्यं कथयस्व तत् । प्रतिग्रहं तथा तोष्यं कन्योद्वाहमुपस्करम्  ॥ ८७.१७ ॥ दातव्यं कस्य वै दानं दत्तं भवति चाक्षयम्  । उत्तमं मध्यमं वापि कनीयांसं कथंचन  ॥ ८७.१८ ॥ राजसं तामसं वापि निःश्रेयसमथापि वा  ।   ईश्वर उवाच - सर्वेषामेव दानानां कन्यादानं विशिष्यते  ॥ ८७.१९ ॥ यो दद्यात्परया भक्त्या अभिगम्य च यत्नतः  । कुलीनस्य स्वरूपस्य गुणज्ञस्य विशेषतः  ॥ ८७.२० ॥ सुलग्ने च मुहूर्ते च दद्यात्कन्यामलंकृताम्  । अश्वान्नागांश्च वासांसि यो दद्याच्चैव भक्तितः  ॥ ८७.२१ ॥ तस्य वासो भवेत्तत्र पदं यत्र निरामयम्  । येन सा दुहिता दत्ता प्राणेभ्योऽपि गरीयसी  ॥ ८७.२२ ॥ तेन सर्वमिदं दत्तं त्रैलोक्यं सचराचरम्  । धनं कन्यार्थतः कल्प्यो न रोचयति दुर्मतिः  ॥ ८७.२३ ॥ स भवेत्कर्मचाण्डालः कोशकारो भवेन्मृतः  । कन्यार्थं याचते यस्तु स धनी निर्धनोऽपि वा  ॥ ८७.२४ ॥ अभोज्यो भवते मर्त्यः सर्ववस्तुषु वर्जितः  । गृहे तस्य च योऽश्नीयाज्जिह्वालम्पटको नृप  ॥ ८७.२५ ॥ चान्द्रायणेन शुद्धः स्यात्तप्तकृच्छ्रमथापि वा  ।   राजोवाच - वित्तं न विद्यते यस्य कन्योद्वाहेऽवतिष्ठति  ॥ ८७.२६ ॥ कथं चोद्वाहनं कुर्यादेतदाचक्ष्व मे प्रभो  ।   देव उवाच - स्ववित्तेनानुकर्तव्यं कन्योद्वाहनमेव च  ॥ ८७.२७ ॥ कन्या नाम समुच्चार्य न दोषो याचकस्य च  । अभिगम्योत्तमं दानमाहूतं चैव मध्यमम्  ॥ ८७.२८ ॥ अधमं प्रोच्यमानं तु सेवादानं च निष्फलम्  । असमर्थे न दातव्यं कन्यादानं तथैव च  ॥ ८७.२९ ॥ समर्थस्तारयेद्विद्वान् काष्ठं क्षिप्तं यथा जले  । यथा नौका तथा विद्वांस्तारयेत्परमं तटम्  ॥ ८७.३० ॥ आहिताग्निस्तु यो भूत्वा गृह्नञ्शूद्रप्रतिग्रहम्  । इह जन्मनि शूद्रत्वं मृतः श्वा चोपजायते  ॥ ८७.३१ ॥ वृथा क्लेशाश्च जायन्ते ब्राह्मणस्याग्निहोत्रिणः  । असत्प्रतिग्रहं गृह्णन्नापदं च विना द्विजः  ॥ ८७.३२ ॥ तत्सर्वं नाशयेत्तस्य भिन्ना नौका यथाम्भसि  । अतिक्लेशवशार्जितं विनाशयति तत्क्षणात् ॥ ८७.३३ ॥ एवं दुःखार्जितं पुण्यं शूद्रे गच्छति नान्यथा  । लक्षदाक्षिण्यलाभाय प्रदानं चापराधकम्  ॥ ८७.३४ ॥ कीर्तिपात्रेषु यद्दत्तं वृथा भवति पार्थिव  ॥ ८७.३५ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे दानमहिमानुवर्णनं नाम सप्ताशीतितमोऽध्यायः ॥     अध्याय ८८   उत्तानपाद उवाच - कस्मिन् काले च क्रियते श्राद्धं दानं च शङ्कर  । तीर्थयात्रा कथं कार्या आतिथ्यं कथयस्व नः  ॥ ८८.१ ॥   शङ्कर उवाच - पितुरर्थं यथा पुण्यं सार्वकालिकमुत्तमम्  । इदं तीर्थं तथा पुण्यं स्नानदानादितर्पणैः  ॥ ८८.२ ॥ विशेषेण च कुर्वन्ति श्राद्धं चतुर्युगादिषु  । मन्वन्तरादयो वत्स श्रूयतां च चतुर्दश  ॥ ८८.३ ॥ आश्विने नवमी शुक्ला द्वादशी कार्तिकस्य च  । तृतीया चैत्रमासे तु तथा भाद्रपदस्य च  ॥ ८८.४ ॥ आषाढदशमी तथा माघस्यैव चसप्तमी  । श्रावणस्याष्टमी कृष्णा तथाषाढी तु पूर्णिमा  ॥ ८८.५ ॥ फाल्गुनस्य अमावास्या पौषस्यैकादशी शुभा  । कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता  ॥ ८८.६ ॥ मन्वन्तरादयश्चैव ह्यनन्तफलदाः स्मृताः  । अयने तूत्तरे चैव दक्षिणे च तथैव हि  ॥ ८८.७ ॥ कार्त्तिक्यां च तथा माध्यां वैशाख्यां च तृतीयया  । चैत्र्यां चैव तथा षष्ठ्यां प्रौष्ठपद्यां तथैव च  ॥ ८८.८ ॥ श्राद्धकालाश्च ते सर्वे दत्तं भवति चाक्षयम्  । मधुमासे सिते पक्ष एकादश्यामुपोषितः  ॥ ८८.९ ॥ क्षपाजागरणं कुर्याद्विष्णोः पदसमीपतः  । दद्याद्दानं तथा शक्त्या हिरण्यं गोऽम्बराणि च  ॥ ८८.१० ॥ धूपं दीपं च नैवेद्यं स्रक्पुष्पचन्दनानि च  । अर्चां करोति यो विष्णोः कथां पौराणकीर्तनम्  ॥ ८८.११ ॥ ऋग्यजुःसामाथर्वाणां सूक्तं तज्जपति द्विजः  । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति  ॥ ८८.१२ ॥ प्रभाते कुरुते श्राद्धं द्विजान् भोज्य प्रयत्नतः  । ददेद्दानं यथा शक्त्या हिरण्यं गोऽम्बराणि च  ॥ ८८.१३ ॥ पितरस्तस्य तृप्यन्ति यावदाहूतसंप्लवम्  । श्राद्धदश्च वसेत्तत्र यत्र देवो जनार्दनः  ॥ ८८.१४ ॥ त्रयोदश्यां ततो गच्छेद्गुहावासीति तिष्ठति  । दृष्ट्वा मार्कण्डमीशानं सर्वपापैः प्रमुच्यते  ॥ ८८.१५ ॥   उत्तानपाद उवाच - गुहामध्ये यथा देव लिङ्गं परमशोभनम्  । प्रतिष्ठा येन देवस्य तन्ममाख्यातुमर्हसि  ॥ ८८.१६ ॥   ईश्वर उवाच - त्रिषु लोकेषु विख्यातं मार्कण्डेश्वरसंज्ञिकम्  । बृहद्रथान्तरं यच्च सामवेदं द्विजोत्तमः  ॥ ८८.१७ ॥ अथर्वाथर्वशीर्षाणि तथा हृच्च वृषाकपिम्  । शिवसंकल्पितं जप्त्वा मुच्यते सर्वपातकैः  ॥ ८८.१८ ॥ स याति परमं स्थानं यत्र देवो महेश्वरः  । पादशौचं तथा तस्य कुर्वते ये च भक्तितः  ॥ ८८.१९ ॥ गोदानेनैव यत्पुण्यं लभन्ते नाऽत्र संशयः  । ब्राह्मणान् भोजयेत्तत्र पायसैर्मधुसर्पिषा  ॥ ८८.२० ॥ एकेन भोजितेनापि सहस्रं तेन भोजितम्  । सुवर्णं रजतं वस्त्रं दद्याद्भक्त्या द्विजातिषु  ॥ ८८.२१ ॥ तेन तृप्यन्ति ते देवा मनुष्याः पितरस्तथा  । चन्द्रसूर्यग्रहे भक्त्या स्नानं कुर्वन्ति ये नराः  ॥ ८८.२२ ॥ देवार्चनं च यः कुर्याज्जपं होमं विशेषतः  । दह्याद्दानं यथाशक्त्या ब्राह्मणे वेदपारगे  ॥ ८८.२३ ॥ अश्वरत्नं गजरत्नं तूलापुरुषमेव च  । यो दद्याच्छकटं तत्र सप्तधान्यप्रपूरितम्  ॥ ८८.२४ ॥ युक्तं च लाङ्गलं दद्याद्युवानौ तु धुरन्धरौ  । गोभूतिलहिरण्यं च पात्रे दातव्यमीप्सितम्  ॥ ८८.२५ ॥ अपात्रे विदुषा किंचित्न देयं श्रेय इच्छता  । सर्वभूतानि चात्मैव यतो धारयते मही  ॥ ८८.२६ ॥ ततो विप्राय सा देया सर्वसस्यानुशालिनी  । अन्यच्च शृणु राजेन्द्र गोदानस्य च यत्फलम्  ॥ ८८.२७ ॥ यावद्वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते  । तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति  ॥ ८८.२८ ॥ येन केनाप्युपायेन ब्राह्मणाय समर्पयेत् । पृथ्वी दत्ता भवेत्तेन सशैलवनकानना  ॥ ८८.२९ ॥ तारयन्ती च सा दत्ता कुलानामेकविंशतिम्  । रौप्यखुरीं कांस्यदोहां सवत्सां च पयस्विनीम्  ॥ ८८.३० ॥ प्रयच्छन्ति जनाः पुण्या राहुग्रस्ते निशाकरे  । सर्वस्यैव तु दानस्य संख्या चास्ति नराधिप  ॥ ८८.३१ ॥ चन्द्रसूर्योपरागे च दानसंख्या न विद्यते  । यत्र गावः प्रदृश्यन्ते सर्वतीर्थानि तत्र वै  ॥ ८८.३२ ॥ तत्र यज्ञं विजानीयात्नात्र कार्या विचारणा  । पुनः स्मृत्वा तु तत्तीर्थं गमनं कुरुते नरः  ॥ ८८.३३ ॥ अथवा श्रूयते यस्तु रुद्रस्यानुचरो भवेत् ॥ ८८.३४ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे शूलभेदमहिमानुकथनं नामाष्टाशीतितमोऽध्यायः ॥     अध्याय ८९   ईश्वर उवाच - अन्यच्चाख्यानकं वक्ष्ये पुरावृत्तं नराधिप  । सकुटुम्बो गतः स्वर्गमृषिर्दीर्घतपा महान्  ॥ ८९.१ ॥   शङ्कर उवाच - काशिराजेति विख्यातश्चित्रसेनो महाबलः  । तस्य पुर्यां स वसते सर्वकामसमन्वितः  ॥ ८९.२ ॥ सा पुरी जनसम्पूर्णा नानारत्नोपशोभिता  । वाराणासीति विख्याता गङ्गातीरे समाश्रिता  ॥ ८९.३ ॥ इन्द्रप्रस्थसमप्रख्या गौरीगोकुलसंयुता  । बहुद्विजसमाकीर्णा वेदध्वनितनिःस्वना  ॥ ८९.४ ॥ वणिग्जनैर्बहुविधैः क्रयविक्रयसंयुतैः  । अट्टाट्टालैः प्रतोलीभिरुत्सवाद्यैस्तु मण्डिता  ॥ ८९.५ ॥ देवतायतनैर्दिव्यैरारामैरुपशोभिता  । नानापुष्पफलैर्रम्यैः कदलीषण्डमण्डिता  ॥ ८९.६ ॥ तस्या उत्तरदिग्भागे आरामश्चोत्तमः शुभः  । समन्दारवनं नाम त्रिषु लोकेषु विश्रुतम्  ॥ ८९.७ ॥ नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम्  । बहुमन्दारसंयुक्तं तेन मन्दारकं वनम्  ॥ ८९.८ ॥ विप्रो दीर्घतपा नाम सर्वदा तत्र तिष्ठति  । तपस्तपति सोऽत्यर्थं तेन दीर्घतपाः स्मृतः  ॥ ८९.९ ॥ स तिष्ठते सपत्नी कस्तिष्ठते पुत्रसंयुतः  । शुश्रूषयन्ति तं सर्वे सुताः पञ्च समीपगाः  ॥ ८९.१० ॥ तस्य पुत्रः कनीयांस्तु ऋष्यशृङ्गो महातपाः  । वेदाध्ययनसंयुक्तो ब्रह्मचारी गुणान्वितः  ॥ ८९.११ ॥ योगाभ्यासरतो नित्यं कन्दमूलफलाशनः  । तिष्ठते मृगरूपेण मृगमध्ये वसन् सदा  ॥ ८९.१२ ॥ दिनारम्भे दिनान्ते च मातापित्रग्रतः स्थितः  । अभिवादयते नित्यं भाक्तमानृषिपुत्रकः  ॥ ८९.१३ ॥ पुनर्जगाम तत्रैव कानने गिरिगह्वरे  । क्रीडन् बालमृगैः सार्धं राजबाणमृतस्तु सः  ॥ ८९.१४ ॥   राजोवाच - आश्रमे वसतस्तत्र सुदीर्घतपसस्तदा  । सूनुस्तस्य कनीयांस्तु कथं मृत्युवशं गतः  ॥ ८९.१५ ॥   श्रीभगवानुवाच - शृणुष्वैकमना भूत्वा कथां चित्रां महीपते  । श्रवणादेव तस्या हि सर्वपापैः प्रमुच्यते  ॥ ८९.१६ ॥ काशिराजो महाराजा महाबलपराक्रमः  । चित्रसेन इति ख्यातो वाराणस्यां वसत्यसौ  ॥ ८९.१७ ॥ एवं वसंस्तत्र राज्ये मन्त्रिणो वाक्यमब्रवीत् । मृगया च गमिष्यामि यूयं राज्ये प्रतिष्ठिताः  ॥ ८९.१८ ॥ गम्यतां मन्त्रिभिः प्रोक्तो गतोऽसौ वसुधाधिपः  ॥ ८९.१९ ॥ छत्रैश्छत्राणि दृश्यन्ते गच्छन्तं काननं प्रति  । रजस्तत्रोत्थितं भूरि गजवाजिपदाहतम्  ॥ ८९.२० ॥ तेनैवाच्छादितं सर्वं सादित्यं भूमिमण्डलम्  । न तत्र दृश्यते सूर्यो न काष्ठा न च चन्द्रमाः  ॥ ८९.२१ ॥ पादपाश्च न दृश्यन्ते गिरिसातूनि सर्वशः  । तत्रापि च महाराज मृगयूथमदृश्यत  ॥ ८९.२२ ॥ अधावन् पुरुषाः सर्वे सराजाराजपुत्रकाः  । वृन्दलोपोऽभवत्तेषां शीघ्रं जग्मुर्दिशो दश  ॥ ८९.२३ ॥ एकमार्गं गतो राजा चित्रसेनो महीपतिः  । एकाकी स गतस्तत्र यत्र यत्र च ते मृगाः  ॥ ८९.२४ ॥ प्रविष्टस्तु ततो दुर्गे कानने पक्षिवर्जिते  । वल्मीगुल्मलताकीर्णे प्रविष्टो नैव दृश्यते  ॥ ८९.२५ ॥ एकाक्यपश्यदात्मानं न चाश्वं न पदातिकान्  । न कोऽपि चात्र जानाति नाहं वेद्मि दिशो दश  ॥ ८९.२६ ॥ एवं कष्टं गतो राजा चित्रसेनो नराधिपः  । छायां समाश्रितस्तत्र विश्रम्य च पुनः पुनः  ॥ ८९.२७ ॥ क्षुत्तृषार्तो भ्रमन् दुर्गे कानने गिरिगह्वरे  । ततोऽपश्यत्सरो दिव्यं पद्मिनीषण्डमण्डितम्  ॥ ८९.२८ ॥ हंसकारण्डवाकीर्णं चक्रवाकोपकूजितम्  । सरो दृष्ट्वा तु राजेन्द्रः संप्रहृष्टतनूरुहः  ॥ ८९.२९ ॥ कुमुदानि गृहीत्वा तु तत्र स्नानं समाचरत् । तर्पयित्वा पितॄन् देवान्मनुष्यांश्च यथा विधि  ॥ ८९.३० ॥ पपौ पानीयममलं यथावत्समभीप्सितम्  । उत्तीर्य स जलात्तीरे दृष्ट्वा वृक्षं समीपतः  ॥ ८९.३१ ॥ चिन्तयाऽनुपविष्टोऽसौ किं तु कर्म करोम्यहम्  । ततश्छायाश्रितान् पश्यन् वनोद्देशे मृगान् बहून्  ॥ ८९.३२ ॥ केचित्पूर्वमुखास्तत्र अपरे दक्षिणामुखा  । वारुण्यभिमुखाः केचित्केचित्कौबेरमाश्रिताः  ॥ ८९.३३ ॥ केचिन्निद्रां प्रकुर्वन्ति ऊर्ध्वकर्णाः स्थिताः परे  । मृगमध्ये स्थितो योगी ऋष्यशृङ्गो महातपाः  ॥ ८९.३४ ॥ मृगान् दृष्ट्वा ततो राजा प्रहारार्थमचिन्तयत् । वधित्वा च मृगं चैकं भक्षयामि यदृच्छया  ॥ ८९.३५ ॥ स्वस्थावस्थो भविष्यामि मृगमांसस्य भक्षणात् । काशीं प्रति गमिष्यामि मार्गमन्वेषयंस्ततः  ॥ ८९.३६ ॥ विचिन्त्यैवं ततो राजा वृक्षमूलं समाश्रितः  । चापं धृत्वा कराग्रेण प्राक्षिपत्तच्छरं विभुः  ॥ ८९.३७ ॥ क्षिप्तमात्रे शरे तस्मिन् सर्वे नष्टा मृगास्ततः  । तेषां मध्ये स चैवेक ऋष्यशृङ्गो महातपाः  ॥ ८९.३८ ॥ शरेण विद्धः पतितः कृष्ण कृष्णेति चाब्रवीत् । हाहा शब्दं कृतं तेन केनाहं पातितोऽधुना  ॥ ८९.३९ ॥ कस्यैषा दुर्मतिर्जाता यया बुद्धिर्ममोपरि  । मृगमध्ये स्थितश्चाहं न किंचदपराद्धवान्  ॥ ८९.४० ॥ वाचां तां मानुषीं श्रुत्वा स राजा विस्मयान्वितः  । शीघ्रं गत्वा ततोऽपश्यद्ब्राह्मणं ब्रह्मवर्चसम्  ॥ ८९.४१ ॥ हा हा कष्टं कृतं मेऽद्य येनासौ घातितो मया  ।   ब्राह्मण उवाच - न ते सिद्धिर्भवेत्किंचिन्मयि पञ्चत्वमागते  ॥ ८९.४२ ॥ तवैव विहिता हत्या मयि पञ्चत्वमागते  । जननी मे पिता वृद्धौ भ्रातरो हि तपस्विनः  ॥ ८९.४३ ॥ भ्रातृजाया मरिष्यन्ति मयि पञ्चत्वमागते  । एता हत्या भविष्यन्ति तव शुद्धिः कथं भवेत् ॥ ८९.४४ ॥ उपायं कथयिष्यामि कर्तुं त्वं यदि मन्यसे  ॥ ८९.४५ ॥   राजोवाच - उपायः कथ्यतां मेऽद्य यस्ते मनसि वर्तते  । करिष्ये तदहं सर्वं प्रयत्नेन महामुने  ॥ ८९.४६ ॥   शृङ्ग्युवाच - पृच्छामि त्वां कुतः को वा कथं त्वमिह चागतः  । ब्रह्मक्षत्रविशां मध्येऽन्त्यजः शूद्रोऽथवा पुनः  ॥ ८९.४७ ॥   राजोवाच - नाहं विप्रो न वैश्योऽहं न शूद्रः क्षत्रियो ह्यहम्  ।   शृङ्ग्युवाच - मां गृहीत्वाश्रमं पुण्यं यत्र तौ पितरौ मम  ॥ ८९.४८ ॥ आवेदयस्व दयस्व चात्मानं पुत्रपापिनमागतम्  । तौ दृष्ट्वा मां करिष्येते कारुण्यं च तवोपरि  ॥ ८९.४९ ॥ उपायं वा करिष्येते येन शान्तिर्भविष्यति  । तस्य तद्वचनं श्रुत्वा चित्रसेनो नृपोत्तमः  ॥ ८९.५० ॥ स्कन्धे कृत्वा च तं विप्रं जगामाश्रमकं प्रति  । न शक्नोति च तं वोढुं विश्रम्य च पुनः पुनः  ॥ ८९.५१ ॥ तावत्पश्यति तं विप्रं मूर्छितं विकलेन्द्रियम्  । मुमोच चित्रसेनस्तु छायां न्यग्रोधकस्य च  ॥ ८९.५२ ॥ विश्रामं च ततः कृत्वा वाचं कुर्वन्मुहुर्मुहुः  । पश्यतस्तस्य राजेन्द्र ऋष्यशृङ्गो महातपाः  ॥ ८९.५३ ॥ पञ्चत्वमगमच्छीघ्रं ध्यानयोगेन योगवित् । दाहयामास तं विप्रं विधिदृष्टेन कर्मणा  ॥ ८९.५४ ॥ स्नानं कृत्वा तु शोकार्तो रुरोद च मुमोह च  । ततश्चानन्तरं राजा उद्वेगं परमं गतः  ॥ ८९.५५ ॥ कथं यास्ये गृहानद्य वाराणस्यां हतो ह्यहम्  । ब्रह्महत्या समाविष्टो जुहोम्यग्नौ कलेवरम्  ॥ ८९.५६ ॥ अथवा ऋषिवाक्येन गच्छाम्येवाश्रमं प्रति  । कथयामि यथावृत्तं गत्वा तस्य महा ऋषेः  ॥ ८९.५७ ॥ एवं विचिन्त्य राजासौ जगामाश्रमसन्निधौ  । ऋष्यशृङ्गस्य चास्थीनि गृहीत्वा स नृपोत्तमः  ॥ ८९.५८ ॥ दृष्टिमार्गे स्थितस्तस्य ब्रह्मर्षेर्भावितात्मनः  ।   दीर्घतपा उवाच - आगच्छ स्वागतं तेऽद्य आसने उपविश्यताम्  ॥ ८९.५९ ॥ दीर्घतपास्म्यहं तेऽद्य मधुपर्कः सविष्टरः  ।   राजोवाचा॒ अर्घस्यैव न योग्योऽहं महर्षेर्भावितात्मनः  ॥ ८९.६० ॥ मृगमध्ये स्थितो विप्र तव पुत्रो मया हतः  । पुत्रघ्नं शाधि मां विप्र तीव्रदण्डेन दण्डय  ॥ ८९.६१ ॥ मृगभ्रान्त्या हतो विप्र ऋष्यशृङ्गो महातपाः  । इति ज्ञात्वा च मां विप्र कुरुष्व च यथोचितम्  ॥ ८९.६२ ॥ माता तस्य वचः श्रुत्वा गृहान्निर्गत्य विह्वला  । हा हतास्मीत्युवाचाथ पतिता च महीतले  ॥ ८९.६३ ॥ विललाप सुदुःखार्ता पुत्रशोकेन पीडिता  । हा पुत्र पुत्रेति वदन् करुणं कुररी यथा  ॥ ८९.६४ ॥ श्रुत्यध्ययनसम्पूर्णो जपहोमपरायणः  । आगतं त्वां गृहद्वारे कदा पृच्छामि पुत्रक  ॥ ८९.६५ ॥ त्रिलोक्यामपि श्रूयते चन्दनं किल शीतलम्  । पुत्रगातपरिष्वङ्गश्चन्दनादपि शीतलः  ॥ ८९.६६ ॥ परिष्वजितुमिच्छामि त्वामहं पुत्रसुप्रियम्  । पञ्चत्वं च गमिष्यामि त्वद्विहीना सुदुःखिता  ॥ ८९.६७ ॥ एवं विलपती दीना पुत्रशोकेन पीडिता  । मूर्छिता विह्वला दीना निपपात महीतले  ॥ ८९.६८ ॥ भार्यां च पतितां दृष्ट्वा पुत्रशोकेन पीडितः  । चुकोप मुनिश्रेष्ठश्चित्रसेनं नृपं तदा  ॥ ८९.६९ ॥   दीर्घतपा उवाच - याहि याहि महापाप मा मुखं दर्शयस्व मे  । किं त्वया घातितो विप्र ह्यकामाच्च सुतो मम  ॥ ८९.७० ॥ ब्रह्महत्या भविष्यन्ति बहवस्ते नराधिप  । सकुटुम्बस्य मे त्वं हि मृत्युरेवमुपागतः  ॥ ८९.७१ ॥ एवमुक्त्वा ततो विप्रो विचिन्त्य च पुनः पुनः  । क्रोधं परित्यज्य ततो मुनिमार्गं जगाम ह  ॥ ८९.७२ ॥   ऋषिरुवाच - उद्वेगं त्यज भो राजन् दुरुक्तं गदितं मया  । पुत्रशोकाभिभूतेन दुःखमाप्तेन मानद  ॥ ८९.७३ ॥ किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मभिः  । प्रायेण हि मनुष्याणां बुद्धिः कर्मानुसारिणी  ॥ ८९.७४ ॥ अनेनैव प्रकारेण यत्त्वया लिखितं मम  । परं तव भविष्यन्ति विप्रहत्या न संशयः  ॥ ८९.७५ ॥ ब्रह्मक्षत्रविशां मध्ये शूद्रो वा चान्त्यजादिषु  । कस्त्वं कथय सत्यं मे कस्माच्च निहतः सुतः  ॥ ८९.७६ ॥   चित्रसेन उवाच - विज्ञापयामि विप्रर्षे क्षन्तव्यं च ममोपरि  । नाहं विप्रोऽस्मि भो तात न शूद्रो नैव वैश्यजः  ॥ ८९.७७ ॥ नचापि चान्त्यजातीयः क्षत्रियोऽहं द्विजोत्तम  । काशिराजो मृगान् हन्तुमागतो वनमुत्तमम्  ॥ ८९.७८ ॥ भ्रमता पातितस्तत्र मृगरूपधरो मुनिः  । किं कर्तव्यं मया विप्र उपायं कथयस्व मे  ॥ ८९.७९ ॥   दीर्घतपा उवाच - ब्रह्महत्या न शक्येत एकेन तरितुं विभो  । देशे काले यथाशक्त्या तच्छृणुष्व नराधिप  ॥ ८९.८० ॥ चत्वारो मे सुता राजन् सभार्या मातृपूर्वकाः  । मया सह न जीवन्ति ऋष्यशृङ्गस्य कारणे  ॥ ८९.८१ ॥ उपायं शोभनं तात कथयामि शृणुष्व भोः  । शक्यते यदि चेत्कर्तुं सुखोपायं नरेश्वर  ॥ ८९.८२ ॥ सकुटुम्बसमस्तान्नो दाहयस्वानले नृप  । अस्थीनि नर्मदातोये शूलभेदे विनिक्षिपेः  ॥ ८९.८३ ॥ नर्मदादक्षिणे कूले शूलभेदेति विश्रुतम्  । सर्वपापहरं तीर्थं सर्वतीर्थोत्तमोत्तमम्  ॥ ८९.८४ ॥ शुचिर्भूत्वा ममास्थीनि क्षिप त्वं शूलभेदके  । मुच्यते सर्वपापेभ्यो मम वाक्यात्न संशयः  ॥ ८९.८५ ॥   राजोवाच - आदेशो दीयतां तात करिष्यामि न संशयः  । सर्वस्वमपि यत्किंचिद्राज्यं कोशः स्त्रियः सुताः  ॥ ८९.८६ ॥ तव दानं प्रयच्छामि विप्र मां त्वं प्रसीद च  । परस्परं विवदतोर्मुनिराज्ञोस्तदा नृप  ॥ ८९.८७ ॥ स्फुटित्वा हृदयं शीघ्रं मुनेर्भार्या मृता तदा  । पुत्रशोकसमाक्रान्ता निर्जीवा पतिता क्षितौ  ॥ ८९.८८ ॥ पुत्राश्च मातृशोकेन सर्वे पञ्चत्वमागताः  । स्नुषाश्चैव तु ताः सर्वा मृताश्च सह भर्तृभिः  ॥ ८९.८९ ॥ पञ्चत्वं तु गतान् सर्वान्मुनिमुख्यान्निरीक्ष्य तान्  । विप्राश्चाह्वानितास्तेन ते तत्राश्रमवासिनः  ॥ ८९.९० ॥ तेभ्यो निवेदयामास यथा वृत्तं नरोत्तमः  । संहतैस्तैरनुज्ञातः कथंचिद्दह्य यत्नतः  ॥ ८९.९१ ॥ देहं स्वं पावनं कृत्वास्थीनि प्रगृह्य यत्नतः  । याम्यां हि प्रस्थितो राजा पादचारी महीपतिः  ॥ ८९.९२ ॥ न शक्नोति यदा गन्तुं छायामाश्रित्य तिष्ठति  । विश्रम्य च पुनर्गच्छन् विश्रम्य च पुनः पुनः  ॥ ८९.९३ ॥ सचैलं कुरुते स्नानमस्थीन् वोढा पदे पदे  । विना जलं निराहारः सोऽगच्छद्दक्षिणामुखः  ॥ ८९.९४ ॥ अचिरेणैव कालेन स गतो नर्मदातटे  । आश्रमस्थान् द्विजान् सर्वान् पप्रच्छ राजसत्तमः  ॥ ८९.९५ ॥ कथ्यतां मे द्विजश्रेष्ठाः शूलभेदस्य मार्गकः  ॥ ८९.९६ ॥   विप्रा ऊचुः॒ नर्मदादक्षिणे कूले गतो द्रक्ष्यसि नान्यथा  ॥ ८९.९७ ॥ ऋषिवाक्येन वै राजा गतोऽथ हि नरेश्वरः  । स ददर्श ततस्तीर्थं बहुद्विजसमाकुलम्  ॥ ८९.९८ ॥ बहुद्रुमलताकीर्णं बहुपुष्पोपशोभितम्  । बहुमूलफलोपेतं बहुश्वापदशोभितम्  ॥ ८९.९९ ॥ ऋषिसङ्घैः समाकीर्णं नानाव्रतधरैः शुभैः  । एकपादस्थिताः केचिदपरे सूर्यवर्चसः  ॥ ८९.१०० ॥ एकदृष्टिस्थिताः केचिदूर्ध्वबाहुस्थिताः परे  । चान्द्रायणपरा केचित्केचित्पक्षोपवासिनः  ॥ ८९.१०१ ॥ मासोपवासिनः केचित्केचिदृतुमुपोषिताः  । शीर्णपर्णाशिनः केचित्केचिन्मारुतभोजनाः  ॥ ८९.१०२ ॥ योगाभ्यासरताः केचिद्ध्यायन्तः परमं पदम्  । गार्हस्थमास्थिताः केचित्केचिच्चैवाग्निहोत्रिणः  ॥ ८९.१०३ ॥ एवं विधान् द्विजान् दृष्ट्वा जानुभ्यामवनीं गतः  । प्रणम्य शिरसा राजन् राजा वचनमब्रवीत् ॥ ८९.१०४ ॥ कस्मिन् देशे तु तत्तीर्थं कथयध्वं द्विजोत्तमाः  । सर्वेषां वाञ्छितां सिद्धिं दद्याच्च फलमीप्सितम्  ॥ ८९.१०५ ॥   ऋषिरुवाच - धन्वन्तरशतं गच्छ भृगुतुङ्गस्य मूर्धनि  । कुण्डं द्रक्ष्यसि विस्तीर्णं तोयपूर्णं सुशोभनम्  ॥ ८९.१०६ ॥ तेषां तद्वचनं श्रुत्वा गतः कुण्डस्य मूर्धनि  । दृष्ट्वा हि चैव तत्तीर्थं भ्रान्तिर्जाता नृपस्य हि  ॥ ८९.१०७ ॥ वीक्ष्य कुण्डं महाभागं गङ्गां चैव विशेषतः  । प्राचीं सरस्वतीं दृष्ट्वा भ्रान्तिर्जाता नृपस्य हि  ॥ ८९.१०८ ॥ ततो विस्मयमापन्नश्चिन्तयानो मुहुर्मुहुः  । आकाशसंस्थितं दृष्ट्वा सामिषं कुररं तथा  ॥ ८९.१०९ ॥ भ्रममाणं गृहीत्वा तं वध्यमानं निरामिषैः  । परस्परं हि युध्यन्ते सर्वे चामिषभक्षकाः  ॥ ८९.११० ॥ हतश्चञ्चुप्रहारैस्तु कुररः पतितोऽम्भसि  । शूलेन शूलिना यत्र भूभागं भेदितं पुरा  ॥ ८९.१११ ॥ तत्तीर्थस्य प्रभावेण स सद्यः पुरुषोऽभवत् । विमानस्थं तु तं दृष्ट्वा क्रौंच वै दिव्यरूपिणम्  ॥ ८९.११२ ॥ अप्सरोभिर्गीयमानं नृपस्तत्तीर्थमागतः  । अस्थीनि भूमौ निक्षिप्य स्नानं कृत्वा यथा विधि  ॥ ८९.११३ ॥ तिलमिश्रेण तोयेन तर्पयित्वेष्टदेवताः  । धृत्वास्थीनि ततो राजा निक्षिप्यान्तर्जले तथा  ॥ ८९.११४ ॥ क्षणमेकं ततो वीक्ष्य राजा ऊर्ध्वमुखः स्थितः  । तां ददर्श ततः सर्वान् देवमूर्तिधरान् शुभान्  ॥ ८९.११५ ॥ दिव्यवस्त्रैश्च संवीतान् दिव्याभरणभूषितान्  । विमानैः काञ्चनैर्दिव्यैरप्सरोगणसेवितैः  ॥ ८९.११६ ॥ पृथग्भूताश्च तान् सर्वान् विमानेषु व्यवस्थितान्  । उत्पततः समालोक्य स राजा हर्षितोऽभवत् ॥ ८९.११७ ॥ ऋषिर्विमानमारूढश्चित्रसेनमथाब्रवीत् । भो भोः साधु महाराज चित्रसेन महामते  ॥ ८९.११८ ॥ त्वत्प्रसादान्नृपश्रेष्ठ गतिर्दिव्या ममाद्य वै  । इदं च यत्त्वया किंचित्कृतं परमदुष्करम्  ॥ ८९.११९ ॥ स्वसुतोऽपि न शक्नोति पितॄणां कर्तुमीदृशम्  । मदीयवचनाद्राजन्निष्पापस्त्वं भविष्यसि  ॥ ८९.१२० ॥ यत्त्वं द्रक्ष्यसि राजेन्द्र कामिकं मनसेप्सितम्  । आशीर्वादं ततो दत्त्वा चित्रसेनाय धीमते  ॥ ८९.१२१ ॥ स्वर्गं जगाम स्वसुतैस्ततो दीर्घतपा मुनिः  ॥ ८९.१२२ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे दीर्घतपाख्यानो नामैकोननवतितमोऽध्यायः ॥     अध्याय ९०   उत्तानपाद उवाच - दृष्ट्वा तत्तीर्थमाहात्म्यं चित्रसेनो नरेश्वरः  । विपुलं तीक्ष्णधारं च कण्ठे चासि नृपोत्तम  ॥ ९०.१ ॥ देवान् सर्वान् हृदि ध्यायन् ब्रह्मविष्णुमहेश्वरान्  । विनिक्षिपन्नथात्मानौ प्रत्यक्षौ विष्णुशङ्करौ  ॥ ९०.२ ॥ करे धृत्वा तु राजानं रुद्रो वचनमब्रवीत् ।   हर उवाच - प्राणत्यागं महाराज अकाले मा कुरुष्व ह  ॥ ९०.३ ॥ अद्यापि तु युवासि त्वं न युक्तं मरणं तव  । स्वस्थानं गच्छ वै शीघ्रं भोगान् भुङ्क्ष्व यथेप्सितान्  ॥ ९०.४ ॥ भुङ्क्ष्व निष्कण्टकं राज्यं नाकं शक्र इवापरः  ।   चित्रसेन उवाच - न राज्यं कामये देव न पुत्रान्न च बान्धवान्  ॥ ९०.५ ॥ न भार्यां न च कोशं च न गाश्च न तुरङ्गमान्  । मुञ्चस्व मां महादेव अविघ्नं क्रियतां मम  ॥ ९०.६ ॥ स्वर्गप्राप्तिर्ममाद्यैव त्वत्प्रसादान्महेश्वर  ।   देव उवाच - यस्याग्रतो भवेद्विष्णुर्ब्रह्मा रुद्रस्तथैव च  ॥ ९०.७ ॥ स्वर्गेण तस्य किं कार्यं गतोऽसौ किं करिष्यति  । तुष्टाव त्वां त्रयो देवा वृणीष्व वरमुत्तमम्  ॥ ९०.८ ॥ यथेप्सितं महाराज सत्यमेतन्न संशयः  ।   चित्रसेन उवाच - यदि तुष्टास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः  ॥ ९०.९ ॥ अद्य प्रभृति युष्माभिः स्थातव्यमिह सर्वदा  । गयाशिरं यथा पुण्यं कृतं युष्माभिरेव च  ॥ ९०.१० ॥ तथैवेदं तु कर्तव्यं शूलभेदं च पावनम्  । यत्र यत्र स्थिता यूयं तत्र तत्र वसाम्यहम्  ॥ ९०.११ ॥ गणानामिह सर्वेषामवध्योऽहं सुरेश्वर  ।   ईश्वर उवाच - अद्य प्रभृति तिष्ठाम शूलभेदे नरेश्वर  ॥ ९०.१२ ॥ कलांशेन त्रयो देवास्त्रिकालं निवसामहे  । नन्दिसंज्ञो गणश्च त्वं भविष्यसि न संशय  ॥ ९०.१३ ॥ भविष्यत्यग्रपूजा ते मत्समीपे सदा नृप  । प्रक्षिप्य च निजास्थीनि यथा दीर्घतपा ययौ  ॥ ९०.१४ ॥ सकुटुम्बो विमानस्थः स्वर्गे तिष्ठति तत्कुरु  । एवं देवा वरं दत्त्वा चित्रसेनाय पार्थिव  ॥ ९०.१५ ॥ कुण्डमूर्धनि यास्यामस्त्रयो देवास्तदा स्थिताः  । परस्परं वदन्त्येवमिदं तीर्थं तथा शुभम् ॥ ९०.१६ ॥ यथा गयाशिरं पुण्यं सर्वमासि च पठ्यते  । तथा रेवातटे पुण्यं शूलभेदं न संशयः  ॥ ९०.१७ ॥   ब्रह्मोवाच - इदं तीर्थं महाराज यथापुण्यं गयाशिरः  । स्नात्वा चैवोदके तस्मिन्नरो निर्मलतां व्रजेत् ॥ ९०.१८ ॥ एकं गयाशिरं मुक्त्वा सर्वतीर्थानि शङ्कर  । शूलभेदस्य तीर्थस्य कलां नार्हन्ति षोडशीम्  ॥ ९०.१९ ॥ कुण्डस्य दक्षिणे भागे दशहस्तप्रमाणतः  । ऐन्द्रवारुणवायव्यां प्रमाणन्त्वेकविंशतिः  ॥ ९०.२० ॥ एतत्प्रमाणं तीर्थस्य पिण्डदानादिकर्मसु  । नराः पुण्याश्च ते सर्वे अत्र दानं कृतं च यैः  ॥ ९०.२१ ॥ विष्णुस्त्रिनेत्ररूपेण ब्रह्मरूपी पितामहः  । तस्मिंस्तीर्थे स्थिता नित्यं पूजां गृह्णन्ति भक्तितः  ॥ ९०.२२ ॥ जातं जातं निरीक्ष्यन्ते स्वपुत्रं हि पितामहाः  । कदा यास्यति पुत्रोऽसौ कदा दाता भविष्यति  ॥ ९०.२३ ॥ पञ्चस्थानेषु यः श्राद्धं कुरुते भक्तिमान्नरः  । स्वकुलानि तु सर्वाणि प्रेतभूतानि तारयेत् ॥ ९०.२४ ॥ एकविंशत्पितृपक्षे मातृपक्षैकविंशतिम्  । भार्याया एकादशैवेति सर्वाण्येतानि तारयेत् ॥ ९०.२५ ॥ द्विजदेवप्रसादेन पितॄणां च तथैव हि  । श्राद्धदो वसते तत्र यत्र देवो महेश्वरः  ॥ ९०.२६ ॥ आत्मनो घातका ये च गोघ्नाः स्त्रैणहताश्च ये  । दंष्ट्रिभिर्जलपातेन विद्युत्पातेन ये हताः  ॥ ९०.२७ ॥ न तेषामग्निसंस्कारो न शौचं नोदकक्रिया  । तत्र तीर्थे तु यः श्राद्धं तेषां कुर्यात्स्वभक्तितः  ॥ ९०.२८ ॥ मोक्षप्राप्तिर्भवेत्तेषां त्रिस्थानेषु न संशयः  । तृप्तिस्तु जायते तेषां वर्षमेकं न संशयः  ॥ ९०.२९ ॥ अजानता कृतं पापं बालभावेषु यत्कृतम्  । तत्सर्वं नश्यति क्षिप्रं सकृत्स्नानेन भूपते  ॥ ९०.३० ॥ रजकेन यथा धौतवस्त्रं निर्मलतां व्रजेत् । पापोपलिप्तस्तीर्थेऽस्मिन् स्नातो निर्मलतां व्रजेत् ॥ ९०.३१ ॥ संन्यासं कुरुते यस्तु तस्मिंस्तीर्थे नराधिप  । ध्यायमानो महादेवं स गच्छेत्परमं पदम्  ॥ ९०.३२ ॥ क्रीडित्वा च यथा कामं स्वेच्छया शिवमन्दिरे  । वेदवेदाङ्गतत्त्वज्ञो जायते विपुले कुले  ॥ ९०.३३ ॥ रूपवान् सुभगश्चैव सर्वव्याधिविवर्जितः  । सर्वधर्मसमोपेतः सर्वाचारसमन्वितः  ॥ ९०.३४ ॥ एतत्ते कथितं राजंस्तीर्थस्य फलमुत्तमम्  । तच्छ्रुत्वा मानवो नित्यं मुच्यते सर्वपातकैः  ॥ ९०.३५ ॥ यश्चैनं श्रावयेद्भक्त्या आख्यानं द्विजसन्निधौ  । श्राद्धे देवगृहे चैव पठेत्पर्वणि पर्वणि  ॥ ९०.३६ ॥ गीर्वाणास्तस्य तुष्यन्ति मनुष्याः पितृभिः सह  । पठतां शृण्वतां चैव नश्येद्वै पापसंचयः  ॥ ९०.३७ ॥ लिखित्वा तीर्थमाहात्म्यं ब्राह्मणेभ्यो ददाति यः  । जातिस्मरं स लभते प्राप्नोत्यभिमतं फलम्  ॥ ९०.३८ ॥   इति श्रीस्कन्दपुराणे रेवाखण्डे चित्रसेनकथावर्णनो नाम नवतितमोऽध्यायः ॥

Search

Search here.