ऋणमोचक मङ्गल स्तोत्रम्

स्तोत्र - मंत्र  > नवग्रह स्तोत्र Posted at 2017-11-01 17:09:43
॥ ऋणमोचकमङ्गलस्तोत्रम् ॥ ज्यांना कर्ज देणे आहे , जे कर्जात अडकलेले आहेत व कर्जातून लवकर मुक्त व्हायचे आहे त्या सर्वांनी हे स्तोत्र नियमितपणे श्रद्धेने भक्तिभावाने पठण करावे , कोणत्याही एका चांगल्या दिवसापासून किंवा मंगळवार पासून सुरू करावे , लवकरात लवकर व जास्तीत जास्त चांगला परिणाम हवा असल्यास अनेकवेळा पठण करावे ( म्हणजे एकाच बैठकीत 3 / 5 / 8 / 11 / 21 / 51 असे अनेक / तेवढेच दिवस ) श्रीगणेशाय नमः॥ मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः । स्थिरासनो महाकायः सर्वकर्मविरोधकः ॥ १॥ लोहितो लोहिताक्षश्च सामगानां कृपाकरः । धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः ॥ २॥ अङ्गारको यमश्चैव सर्वरोगापहारकः । वृष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः ॥ ३॥ एतानि कुजनामानि नित्यं यः श्रद्धया पठेत् । ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ॥ ४॥ धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् । कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥ ५॥ स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभिः । न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित् ॥ ६॥ अङ्गारक महाभाग भगवन्भक्तवत्सल । त्वां नमामि ममाशेषमृणमाशु विनाशय ॥ ७॥ ऋणरोगादिदारिद्र्यं ये चान्ये ह्यपमृत्यवः । भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा ॥ ८॥ अतिवक्त्र दुरारार्ध्य भोगमुक्त जितात्मनः । तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् ॥ ९॥ विरिंचिशक्रविष्णूनां मनुष्याणां तु का कथा । तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः ॥ १०॥ पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः । ऋणदारिद्र्यदुःखेन शत्रूणां च भयात्ततः ॥ ११॥ एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम् । महतिं श्रियमाप्नोति ह्यपरो धनदो युवा ॥ १२॥

Search

Search here.