वीरमित्रोदयस्य समयप्रकाशः

ग्रंथालय  > प्राचीन हिंदू साहित्य Posted at 2016-03-13 12:02:15
अथ वीरमित्रोदयस्य समयप्रकाशः । {१} श्रीगणेशाय नमः ।   कोपाटोपनटत्सटोद्भटमटद्भ्रूभीषणभ्रूकुटि भ्राम्यद्भैरवदृष्टि निर्भरनमद्दर्वीकरोर्वीधरम् । नीर्वाणारिवपुर्विपाटविकटाभोगत्रुटद्धाटक- ब्रह्माण्डोरुकटाहकोटि नृहरेरव्यादपूर्वं वपुः ॥ १ ॥ सटाग्रव्यग्रेन्दुस्रवदमृतबिन्दुप्रतिवलन्- महादैत्यारम्भम्फुरितगुरुसंरम्भरभसः । लिहन्नाशाचक्रं हुतवहशिखावद्रसनया नृसिंहो रंहोभिर्दमयतु मदंहो मदकलम् ॥ २ ॥ संसारध्वंसिकंसप्रमुखसुररिपुप्रांशुवशावतसभ्रंशी वंशीधरो वः प्रचुरयतु चिरं शं स राधारिरंसी । यच्चूडारूढगूढास्मतमधुरमुखाम्भोजशोबां दिदृक्षुर्गुञ्जाभिः सानुरागालिकानकटनटच्चन्द्रकव्यक्तचक्षुः ॥ ३ ॥ लीलाभ्रान्तिविसर्पदम्वरतया व्यग्राद्धकान्तं पदन्यासन्यञ्चदुदञ्चदद्रिवसुधाभोगीन्द्रकूर्माधिपम् । फूत्कारस्फुरदुत्पतत्फणिकुलं रिङ्गज्जटाताडनध्मातव्योमगभरिदुन्दुभि नटन्नव्यात्स वो धूर्ज्जटिः ॥ ४ ॥ कुम्भोद्भ्रान्तमधुव्रतावलिवलट्झङ्कारकोलाहलैः शुण्डास्फालनविह्वलैः स्तुत इव व्यालैर्वियत्प्लाविभिः । मज्जत्कुम्भमहावगाहनकृतारम्भो महाम्भोनिधौ हेरम्बः कुरुतां कृताम्बरकरालम्बश्चिरं वः शिवम् ॥ ५ ॥ समन्तात्पश्यन्ती समसमयमेव त्रिभुवनं त्रिभिर्न्नैत्रैर्द्देर्भिर्दशभिरपि पान्ती दश दिशः । दधाना पारीन्द्रोपरि चरणमेकं परपदा हतारिर्वो हन्यान्महिषमथनी मोहमहिषम् ॥ ६ ॥ वामान् भिन्दन्नवामान् भुवमनु सुखयन्पूरयन्नर्थिकामान् श्रीमान् भीमानुकारी बहलबलभरैर्मेदिनीमल्लनामा । आसीदासीविषेन्द्रद्युतिधवलयशा भूपचक्रावतसः सीकाशीराजवंशे विधुरिव जलधौ सर्वभूसार्वभौमः ॥ ७ ॥ {२} सङ्ग्रामग्रामकामो निरुपममहिमा सत्त्वविश्रामधाम क्रामन्नेवारिचक्रं मिहिर इव तमो विक्रमोरुक्रमेण । सारैर्मेरोरुदारैरपर इव गिरिर्मेदिनीमल्लनेन प्रख्यातः क्षोणिचक्र समजनि नुपातिर्मेदिनीमल्लनामा ॥ ८ ॥ निर्यद्भिस्तर्ज्जयद्भिर्विधुमिव जगतीमर्ज्जुनाभैर्यशोभिः सम्पूर्यावार्यवीर्यो विशिखवितरणैरर्ज्जुनो दुर्ज्जनानाम् । साम्राज्योपार्ज्जर्नश्रीरगणितगुणभूरर्ज्जुनप्रांशुबाहुर्- नाम्नाभूदर्ज्जुनोऽस्मान्नरपतिरतुलो मेदिनीमल्लभूपात् ॥ ९ ॥ बुद्धिः शुद्धिमती क्षमा निरुपमा विद्यानवद्या मनो गाम्भीर्यैकनिकेतनं वितरणे दीनार्तिनिर्दारणम् । आसीदर्ज्जुनभूपतेर्विदधेतो विद्रावणे विद्विषां भूमीनामवनं च कारणगुणात्कार्यं यशोऽप्यर्ज्जुनम् ॥ १० ॥ तस्मादाविरभूत्प्रभूतमहिमा भूमपितेरर्ज्जुना- त्सौजन्यैकनिधिर्गुणैरनवधिर्लावण्यवारांनिधिः । भिन्दन् दुर्जनमर्ज्जयन् बहुयशः प्रौढप्रतापोदयैर्- दुर्जेयो मलखाननाम निखिलक्ष्मामण्डलाखण्डलः ॥ ११ ॥ यस्मिन् शासति नीतिभिः क्षितिमिमां निर्वैरमासीज्जगत्पारीन्द्रेण समं करीन्द्ररभसारम्भोऽपि सम्भावितः । श्येनः क्रीडति कौतुकी स्म विहगैश्चिक्रीड नक्रैर्झषः किं वान्यद्गहनेऽभवत्सह मृगैः शार्दूलविक्रीडितम् ॥ १२ ॥ हिमविशदयशोऽभिशोभिताशो महिमतिरोहितवारिधिप्रभावः । समजनि मलखानतः प्रतापैस्त्रिजगति रुद्र इव प्रतापरुद्रः ॥ १३ ॥ शुचि धनमर्थिंनि सहसा यशसा सममानने गुणो जगतः । पुत्रे भूरभिदध्रे चेतो रुद्रे प्रतापरुद्रेण ॥ १४ ॥ जातः प्रतापरुद्रात्ससमुद्रां पालयन्नवनीम् । कृतरिपुकाननदाहो मधुकरसाहौ महीपतिः शुशुभे ॥ १५ ॥ पृथुः पुण्याभोगैर्विहितहितयोगैरनुदयत्खलायोगैर्योगैः कृतसुकतियोगैरपि गुरुः । भुजस्तम्भालम्बासशयितविश्वम्भरतया बभौ प्रौढोत्साहः स मधुकरसाहः क्षितिपतिः ॥ १६ ॥ प्रजागणरुजापहो द्युतिमहोदयाविष्कृतः सुधांशुरिव मांसलो रसभरैः सभारञ्जनः । {३} प्रदीप्तकुमुदावलिर्द्विजपतिश्च नक्षत्रपो नृपो जयति सत्कृपो मधुकरः कृतारित्रपः ॥ १७ ॥ विन्यस्य वीरसिंहे भूपतिसिंहे महीभारम् । ज्ञानानलमलदाहो मधुकरसाहो दिवं भेजे ॥ १८ ॥ अन्तर्गम्भीरतान्धूकृतरिपुनिवहो नृत्यसङ्गीतरङ्गी । सन्मातङ्गी तुरङ्गी धरणिपतिरभूद्वीरसिंहो नृसिंहः ॥ १९ ॥ अमुष्य प्रस्थाने सति सपदि नानेभनिवहैरिहैकोऽपि द्वेषी न खलु रणशेषी समजनि । परं तस्थौ दुःस्थो गहनकुहरस्थोऽपि भयतः क्षिपन्नुच्चैर्दिक्षु भ्रमितचकितं चक्षुरभितः ॥ २० ॥ दानं कल्पमहीरुहोपरि यशः क्षीरोदनीरोपरि प्रज्ञा शक्रपुरोहितोपरि महासारोऽपि मेरूपरि । दावाग्नेरुपरि प्रतापगरिमा कामोपरि श्रीरभृत्सिंहातिक्रमवीरसिंहनृपतेः किं किं न कस्योपरि ॥ २१ ॥ दानैरर्थिनमर्थनाविरहिणं प्रत्यर्थिनं च क्षणात्कुर्वाणे सति वीरसिंहनिखिलक्ष्मामण्डलाखण्डले । कामं चेतसि कामधेनुरतनोत्कल्पद्रुमः कल्पितं मोघीभूतजनिः समाश्रितखनिश्चिन्तां च चिन्तामणिः ॥ २२ ॥ भ्रामंभ्राममसम्भ्रमं त्रिजगतीवक्राणि चक्रे चिराच्चारं शीलितविष्णुपादपदवीब्रह्माण्डभाण्डोपरि । ब्रह्माण्डं निजमण्डमण्डलमिवाच्छाद्यैव सैवाधुना विश्वेषामपि यस्य भास्वरयशोहंसी वतंसीयति ॥ २३ ॥ जलकणिकामिव जलधिं कणमिव कनकाचलं मनुते । नृपसिंहवीरसिंहो वितरणरंहो यदा तनुते ॥ २४ ॥ यदा भवति कुण्डलीकृतमहाधनुर्मण्डलस्तदा नयनताण्डवत्रुजितखाण्डवः पाण्डवः । मनोवितरणोत्सुकं वहति वीरसिंहो यदा तदा पुनरुदारधीरयमवर्णि कर्णो जनैः ॥ २५ ॥ शौर्यौदार्यगभीरताधृतिदयादानादिनानागुणानुर्वीदुर्वहभारवत्यहिपतिस्पर्द्धालदोःशालिनि । {४} संयोज्यैव जुहारसिंहधरणीधौरेयचूडामणौ मज्जन् ब्रह्मणि वीरसिंहसुकृती तस्थौ स्वयं निर्गुणः ॥ २६ ॥ नद्यः स्वादुजला द्रुमाश्च सुफला भूरुर्वरा भूसुरा वेदध्वानविधूयमानदुरिता लोका विशोका बभुः । राजन्नीतिनिरीतिरीति पितरीवोर्वीमिमां शासति श्रीद्धीरजुहारसिंहनृपतौ भ्रूभङ्गभग्नद्विषि ॥ २७ ॥ सङ्गरामोत्कटताण्डवोद्भटभटैरारब्धहेलाहठैश्चण्डाडम्बरपूरिताम्बरतटक्षीराब्धिगोध्रावटैः । भूभृत्सिंहजुहारसिंहधरणीजानेः प्रयाणे रणे शौर्यौदार्यधनोऽपि को नु धरणीचक्रे न चक्रे भयम् ॥ २८ ॥ तावद्वीरगभीरहुंकृतिरवस्तावद्गजाडम्बरस्तावत्तुङ्गतुरङ्गरिङ्गणचमत्कारश्चमूनामपि । तावत्तोयमहामहीभृदटवीदुर्गग्रहो विद्विषां यावन्नैव जुहारसिंहनृपतिर्युद्धाय बद्धोत्सवः ॥ २९ ॥ अयं यदि महामना वितरणाय धत्ते धियं भियं कनकभूधरोऽञ्चति हियं च कर्णोऽटति । दधीचिरपचीयते बलिरलीकरूपायते तदातिमलिनायते स किल कल्पभूमीरुहः ॥ ३० ॥ प्रासादागतडागनागमणिभूदानादिनानातपःप्रागल्भ्येन महेन्द्रचन्द्रवरुणब्रह्मेशविष्णुस्थली । प्राचण्ड्यन जिता मिता वसुमती कोदण्डदोर्हण्डयोर्जागर्त्तीति जुहारसिंहनृपतेः कुत्र प्रतापो न वा ॥ ३१ ॥ ब्रह्माभूच्चतुराननः स्मरहरः पञ्चानन षण्मुखः स्कन्दो भूपजुहारसिंहयशसो गानोत्सवेऽत्युत्सुकः । तस्याभोगमुदीक्ष्य भूधरनभोनद्यस्त्रिलोकी दिशः सप्तद्वीपमयी मही च विधिना विज्ञेन निर्वाहिताः ॥ ३२ ॥ तुङ्गत्वादनवाप्य दैवततरोः पुष्पाणि सर्वाः समं श्रीमद्वीरजुहारसिंहनृपतेर्द्दानं समानं जगुः । व्रीडादुर्वहभारनिर्भरनमद्ग्रीवे तु देवद्रुमे श्लाघन्ते सुलभायमानकुसु प्रास्तं भूरि देवस्त्रियः ॥ ३३ ॥ भीमो यः सहदेव एव पृतनादुर्धर्षपार्स्वा लसन् श्रीभूमनिकुलः सदाजुनमहाख्यातिः क्षमामण्डले । {५} कर्णश्रीः कृतवर्मभीष्मघटनाशौटीर्यदुर्योधनो रोषादेष युधिस्थिरो यदि भवेत्कः स्यादमुष्याग्रतः ॥ ३४ ॥ सत्कीर्तिग्रामदामाभरणभृतजगद्विक्रमादित्यनामा धाम्नो भूम्ना महिम्ना विघटितरिपुणा विक्रमोपक्रमेण । सुप्रांशुः पीवरांसः पृथुभुजपरिघस्तस्य वंशावतंसो विश्वोदञ्चत्प्रशंसो गुणिगणहदयानन्दनो नन्दनोऽभूत् ॥ ३५ ॥ आशापूर्त्तिप्रकुर्वन् करवितरणतः पद्मिनीप्राणबन्धुः प्रोद्यद्दिव्याम्बरश्रीः स्फुटमहिमरुचिः सर्वदाध्वस्तदोषः । जम्भारातेरिहोच्चैरचलसमुदयात्सुप्रभातप्रकाशी पुत्रो राज्ञः पवित्रो रचयति सुदिनं विक्रमादित्य एव ॥ ३६ ॥ सार्थाकुर्वन्निरर्थीकृतसुरविटपी चार्थिसार्थं निजार्थैर् व्यर्थीभूतारिपृथ्वीपतिरमरगुरुस्पर्द्धिवर्द्धिष्णुबुद्धिः । मानैर्यानादिदानैर्बहुविधगुणिभिर्गीयते यः सभायां भ्रातर्जातः स भूयः सुकविकुलमुदे विक्रमादित्य एव ॥ ३७ ॥ दानं दीनमनोरथावधि रणारम्भोऽरिनाशावधि क्रोधो वागवधि प्रतापयशसोः पन्था दिगन्तावधि । दाक्षिण्यं क्षितिरक्षणावधि हरौ भक्तिश्च जीवावधि व्यालुप्तावधि वीरविक्रमरवेः श्रेयः परं वर्द्धते ॥ ३८ ॥ हेमाद्रेः श्रियमन्यथैव कुरुते चक्रे च गौरीं तनुं कैलाशोपरि शोभते पटयति स्पष्टं च दिङ्मण्डलम् । भोगीन्द्रं न दधे श्रुतौ बल जटागूढां च गङ्गां व्यधाल्लोकानामयमीश्वरोऽस्य यशसस्त्वैश्वर्यमुज्जृम्भते ॥ ३९ ॥ श्रीगोपाचलमौलिमण्डलमणिः श्रीदूरवारान्वये श्रीहंसोदयहंसपण्डित इति ख्यातो द्विजाधीश्वरः । यं लक्ष्मीश्च सरस्वती च विगतद्वन्द्वं चिरं भेजतुर्- भोक्तारं रभसात्समानमुभयोः सान्नाढयमाढयं गुणैः ॥ ४० ॥ पटु दिक्षु विदिक्षु कुर्वतीनां नटलीलां स्फुटकीर्त्तिनर्त्तकीनाम् । स्फुरदध्वरधूमधोरणीह च्युतवेणीति जनैरमानि यस्य ॥ ४१ ॥ ततोऽनल इवारणेरतुलधामभूर्भूभुजां शिरोमाणरुरोमणिर्धरणिनामवाभ्रुवः । रथी बहुगुणी धनी भुवि वनीपकश्रीखनी रमारमणमिश्रणी परशुराममिश्रोऽजनि ॥ ४२ ॥ {६} येनागत्व पुरा पुरारिनगरे विद्यानवद्यार्जिता श्रीचण्डीश्वरमग्निहोत्रितिलकं लब्ध्वा गरीयोगुरुम् । शुद्धा सैव महोद्यमेन बहुधा भान्ती भवन्ती स्थिरा तद्वंस्येषु कियन्न कल्पलतिकेवाद्यापि सूते फलम् ॥ ४३ ॥ आस्यारविन्दमनुपास्य गुरोरपास्य लास्यं चतुर्मुखमुखेषु सहस्वतीह । सालङ्कृतिश्च सरसा च गुणान्विता च यस्यातनोति रसनोपरि ताण्डवानि ॥ ४४ ॥ अङ्के लोमलतेव सीमनि दृशोरेकेव रेखाञ्चनी कस्तूरीमकरीव भालफलके धारेव मूर्ध्न्यालकी । ऊर्द्ध्वं भृङ्गपरम्परेव कबरी सौरभ्यलोभाकुला यस्यैवाध्वरधूमधोरणिरभूदाशाकुरङ्गीदृशः ॥ ४५ ॥ सुभासुरयशोनिधेः सुनिरवद्यविद्यानिधेः सुचारुकवितानिधेः स्मृतिनिधेः श्रुतिश्रीनिधेः । अयं सुकृतगौरवात्परशुराममिश्राङ्गणैरनूनगरिमा पितुर्जगति मित्रमिश्रोऽजनि ॥ ४६ ॥ धर्मार्थैकनिकेतनं विधिमयं कर्मावनीदर्शनं स्मृत्यम्भोजमहोदयं श्रुतिमयं श्रीवीरमित्रोदयम् । द्राक्सिद्धीकृतकार्यसिद्धिशतया श्रीवीरसिंहाज्ञया तेने विश्वमुदे पुरे पुरभिदः श्रीमित्रमिश्रः कृती ॥ ४७ ॥ हारीतगोभिलपराशरनारदादिमुन्युक्तमर्थमखिलं हृदयेऽवधार्य । श्रीवीरसिंहनृपदेशितमित्रमिश्रो विद्वन्मणिः प्रकुरुते समयप्रकाशम् ॥ ४८ ॥ तत्र कालप्रकाशे तु क्रमोऽयमभिधीयते । नित्यकालस्वरूपं प्राव्कालोपाधिरथोदितः ॥ सम्वत्सरायनर्तूनां क्रमेणाथ विनिर्णयः । मासपक्षतिथीनां च क्रमेणाथ निरूपणम् ॥ सामान्यतस्तिथीनां च ग्राह्याग्राह्यविवेचनम् । प्रतिपन्निर्णयात्पस्चात्द्वितीयाया विनिर्णयः ॥ तृतीयानिर्णयस्यान्ते चतुर्थीनिर्णयः स्मृतः । पञ्चमीनिर्णयात्पश्चात्षष्ठीनिर्णय ईरितः ॥ सप्तमीनिर्णयस्यान्तेऽष्टमीसामान्यनिर्णयः । कृष्णजस्माष्टमी पश्चाद्विस्तरेण निरूपिता ॥ नवमीनिर्णयो रामनवम्याश्चाथ निर्णयः । {७} महानवम्यास्तदनु निर्णयः समुदीरितः ॥ दशमीनिर्णयः पश्चादेकादश्या विनिर्णयः । द्वादशीनिर्णयस्यान्ते त्रयोदश्या विनिस्चयः ॥ सामान्यतश्चतुर्दश्या निर्णयोऽथ प्रकीर्त्तितः । नरसिंहचतुर्दश्या निर्णयोऽत्र प्रकीर्त्तितः ॥ अथात्रैव प्रसङ्गेन जयन्तीनां विनिश्चयः । ज्येष्ठकार्तिकमाघेषु चतुर्दश्र्या विनिर्णयः ॥ शिवरात्रिः पारणा च तत्राथ परिकीर्तिता । अथ पञ्चदशीकृत्ये श्रावणीकृत्यनिर्णयः । उषाकर्म प्रसङ्गेन उत्सर्गसमयास्त्रिधा ॥ कार्त्तिके पञ्चदश्यास्तु निर्णयस्तदनन्तरम् । होलिकानिर्णयः पर्वनिर्णयस्तदनन्तरम् ॥ ग्रहणेचैकभक्ते च नक्ते कालस्य निर्णयः । नक्तैकभक्तथोः प्राप्तौ निर्णयस्तदनन्तरम् ॥ अयाचितस्य नक्षत्रोपवासस्याथ निश्चयः । सङ्क्रान्तिनिर्णयात्पश्चान्मलमासो निरूपितः ॥ मलमासेऽथ कृत्यानामकृत्यानां च निर्णयः । गुरुशुक्रादिबाल्यादौ कार्याकार्यविवेचनम् ॥ श्राद्धकालेष्वमावास्या अष्टकान्वष्टका तथा । अष्टकापूर्वदिवसो वृद्धिः पक्षोऽसितस्ततः ॥ आश्वयुक्कृष्णपक्षश्च तत्रैव भरणी तथा । त्रयोदशीचतुर्दश्यौ क्रमेणेह निरूपिते ॥ प्रकीर्णकश्राद्धकालाः काम्यश्राद्धदिनं ततः । युगाद्याश्च युगान्ताश्च ततो मन्वन्तरादयः ॥ कल्पाद्या व्यतिपातश्च वैधृतिश्चावमं दिनम् । नवान्नश्राद्धकालश्च नवश्राद्धदिनं ततः । प्रेतपिण्डस्य कालश्च तदन्ते परिकीर्त्तितः पाथेयश्राद्धकालश्च प्रायणोत्तरमीरितः ॥ अस्थिसञ्चंयने कालो दाने प्रेतोदकस्य च दशादमध्ये दर्शस्य पाते प्रेतक्रिया ततः ॥ षोडशश्राद्धकालाश्च तदनन्तरमीरिताः । तिथिद्वैये पार्वणादिश्राद्धनिर्णय ईरितः ॥ {८} लक्षणं चापराह्णादेः कुतपस्य निरूपणम् । श्राद्धवेलापिण्डदाननिषिद्धसमयास्ततः ॥ प्रकीर्णकालाः प्रतिपदाद्या पुण्यतिथिस्ततः । नक्षत्रवारादिवशात्पुण्याश्च तिथयस्ततः ॥ अतः परं निशायां तु कृत्याकृत्यविवेचनम् । चतुष्पथस्य सेवाया निषेधस्तदनन्तरम् ॥ वर्ज्जनीयानि चोक्तानि तिथिकाल्विशेषयोः । पर्वकृत्यं युगधर्मा युगवर्ज्वानि चाप्यथ ॥ कलिधर्माः कलिवर्ज्यान्यथोक्तानि विशेषतः । दीक्षाकालस्ततस्तस्यापवादः परिकीर्त्तितः ॥ नामकी त्तनकालश्चाधानकालास्ततः परम् । पशोः कालस्ततः कालश्चातुर्मास्येष्टिसामयोः ॥ एवमत्र विशेषेण मित्रमिश्रेण सूरिणा । स्मृतीः सर्वाः समालोक्य समयोऽत्र निरूपितः ॥ तत्र तावत्कालसद्भावे प्रमाणानि श्रुत्यादीनि । तथाहि । तस्मात्काल एव दद्यात्काले न दद्यादिति ऋग्वेदश्रुतिः । अत्र काल इत्यत्र यथाक्रमं विहिते प्रतिषिद्धे इत्यध्याहारः । "तं काले काल आगते यजत"इति यजुः । तथा, "सम्वत्सरमासादिकाल आगतेऽविजायत"इति च । "अहमेव कालो नाहं कालस्य"इति च । "काच सन्ध्या कश्चसन्ध्यायाः काल"इति सामवेदः । "कालं काल विभक्तिं च"इति मनुस्मृतिः । "श्राद्धकालाः प्रकीर्त्तता"इति याज्ञवल्क्यः । तथा धारणाध्यानसमाधित्रयरूपात्संयमविशेषाद्योगिनोऽतीतादिकालं प्रत्यक्षतः पश्र्यन्तीति योगशास्त्रे प्रत्यक्षमपि मानमुक्तम् । सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति सुप्तोत्थितस्मरणान्यथानु पपत्तिकल्पितं साक्षिप्रत्यक्षमपि प्रमाणमित्यौपनिषदाः । सर्वेन्द्रियवेद्य इति जैमिनीयाः । अनादिरेष भगवान् कालोऽनन्तोऽजरः परः । इति पुराणमपि मानम् । तस्मादस्ति कालः । स द्विविधः अखण्डः सखण्डश्च । आद्य ईश्वराद्भिन्न इति तार्किकाः । अभिन्न इति वेदान्तिनो नवी-नतार्किकाश्च । ईश्वारभेदे-- श्रुतिः, स विश्वकृद्विश्वविदात्मयोनिर्ज्ञः कालकालो गुणी सर्वविद्यः । प्रधानक्षेत्रज्ञपातेर्गुणेशः सेसारमोहस्थितिबन्धहेतुः ॥ इति । कालकालः = जन्यस्य सम्वत्सरादिरूपस्य कालस्याकलनात् । {९} विष्णुधर्मोत्तरेऽपि-- अनादिनिधनः कालो रुद्रः सङ्कर्षणः स्मृतः । कलनात्सर्वभूतानां स कालः परिकीर्त्तितः ॥ कर्षणात्सर्वभूतानां स तु सङ्कर्षणः स्मृतः । सर्वभूतशमित्वाच्च स तु रुद्रः प्रकीर्त्तितः ॥ अनादिनिधनत्वेन स महान्परमेश्वरः । इति । [संवत्सरनिर्णय] एतेन परत्वापरत्वाभ्यामनुमाने आकाशादौ विनिगमकाभावादतिरिक्तकालसिद्धिरित्यपास्तं श्रुतेरेव विनिगमकत्वात् । एतच्च यथातथास्तु । नास्य कालस्यादृष्टार्थस्मरणादन्यः कर्मण्युपयोग इति न निरूप्यते । संवत्सरादिरूपस्तु सूर्यादिगत्यवच्छिन्नः कर्मणि"पोर्णमास्यां पौर्णमास्या यजेत्" "देशे काल उपायेन"इत्यादिश्रुतिस्मृतिभिरधिकरणत्वेन विनियुक्तत्वाद्विचार्यते । सूर्यादिगतिपरिच्छेद्यत्वं चोक्तम्--विष्णुधर्मोत्तरे तस्य सूक्ष्मातिसूक्ष्मस्य तथातिमहतो द्विजाः! । मानसङ्ख्या बुधैर्ज्ञेया ग्रहगत्यनुसारतः ॥ इति । प्रत्यक्षोपलभ्यमाननिमेषादिक्रियापरिच्छेदश्च तत्रैव-- लब्वक्षरसमा मात्रा निमेषः परिकीर्त्तितः । अतः सूक्ष्मतरः कालो नोपलभ्यो भृगूत्तम! ॥ नोपलभ्यं यथा द्रव्यं सुसूक्ष्मं परमाणुतः । द्वौ निमेषौ त्रुटिर्ज्ञेया प्राणो दश त्रुटिः स्मृतः ॥ विनाडिका तु षट्प्राणास्तत्षष्टया नाडिका स्मृता । अहोरात्रं तु तत्शटया नित्यमेव प्रकीर्त्तितम् ॥ त्रिंशन्मुहूर्तास्च तथा अहोरात्रेण कीर्त्तिताः । तत्र पञ्चदश प्रोक्ता राम! नित्यं दिवाचराः ॥ तथा पञ्चदश प्रोक्ता राम! नित्यं निशाचराः । उत्तरां तु यदा काष्ठां क्रमादाक्रमते रविः ॥ तथा तथा भवेद्वृद्धिर्दिवसस्य महाभुज! । दिवसश्च यथा राम! वृद्धिं समधिगच्छति ॥ तदाश्रितमुहूर्तानां तथा वृद्धिः प्रकीर्त्तिता । इत्यादि । तत्र श्रुतौ निमेषादिकालानां संवत्सरावयवत्वेनोक्तत्वादवयविरूपः संवत्सरः प्रधानत्वाद्विचार्यते । संवत्सरो नाम सम्यग्वसन्त्ययनर्तुमासपक्षतिथ्यादयोऽस्मिन्निति व्युत्पत्त्या"द्वादश मासाः संवत्सर"इतिश्रुतेश्च द्वादशमासात्मकः कालविशेषः । स पञ्चविधः । {१०} सौरबार्हस्पत्यसावनचान्द्रनाक्षत्रभेदात् । तथा च ज्योतिःशास्त्रे-- सौरबृहस्पतिसावनशशधरनाक्षत्रिकाः क्रमेण स्युः । मातुलपातालातुलविमलवराङ्गानि वत्सराः क्रमशः ॥ इति । अस्यार्थः । गणकप्रसिद्ध्या कटपया वर्गाः । शुद्धस्वरः शून्यार्थः । तत्र वर्गाक्षरसह्खययाङ्कसङ्ग्रहः । तेन मातुलेत्यत्र पवर्गात्पञ्चमेन मकारेण पञ्चसङ्ख्या लभ्यते टबर्गषष्ठेन तकारेण षट्सङ्खया । यवर्गतृतीयेन लकारेण त्रित्वसङ्खया । एवं चाङ्कानां वामतो गतिरिति प्रकारेण मेलने सावनदिनानां पञ्चषष्टयधिकशतत्रयं सौरसंवत्सरो भवति । एवं पातालशब्द एकषष्टयधिकशतत्रयसङ्ख्यामाचष्टे । तावत्सूर्योदयपरिमितो बहिस्पत्यः संवत्सरः । एवमतुलशब्दः षष्ठ्यधिकशतत्रयसङ्खयामाह । तावत्सूर्योदयपरिमितस्सावनः सवत्सरः । एवे विमलशब्दः चतुष्पञ्चाशदधिकशतत्रयसङ्ख्यामाचष्टे । तावत्सूर्योदयपरिमितश्चान्द्रः । एव वराङ्गशब्दश्चतुर्विंशत्यधिकशतत्रयसङ्ख्यामाह तावत्सूर्योदयपरिमितो नाक्षत्रः संवत्सर इति । नन्वधिकमासवान्संवत्सरः कथं द्वादशमासात्मकोऽधिमासस्य त्रयोदशत्वादिति चेत्, न । "षष्टया तु दिवसैर्मासः कथितो बादरायणैः । इतिवचनात्षष्टिदिवसात्मकस्यैकमासत्वेन द्वादशसङ्ख्यानपायात् । "अस्ति त्रयोदशो मास"इति श्रुतिस्तु त्रयोदशदर्शान्तत्वेनेत्यदोषः । ये तु प्रभवादिषष्टिसंवत्सराः ते बार्हस्पत्यस्यैव भेदाः । माघशुक्लं समारभ्य चन्द्राकारै वासवर्क्षगौ । जीवयुक्तौ यदा स्यातां षष्ट्यब्दादिस्तदा स्मृतः ॥ इति विष्णुधर्मोक्तेः । ते च-- प्रभवो विभवः शुक्लः प्रमोदोऽथ प्रजापतिः । अङ्गिराः श्रीमुखो भावो युवा धातेश्वरस्तथा ॥ बहुधान्यः प्रमाथी च विक्रमोऽथ वृषस्तथा । चित्रभानुः सुभानुश्च तारणः पार्थिवो व्ययः ॥ सर्वजित्सर्वधारी च विरोधी विकृतिः खरः । नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ ॥ हेमलम्बो विलम्बश्च विकारी शार्वरी प्लवः । शुभकृच्छोभनः क्रोधी विश्वावसुपराभवौ ॥ प्लवङ्गः कीलकः सौम्यः साधारणविरोधकृत् । परिधावी प्रमादी च आनन्दो राक्षसोऽनलः ॥ पिङ्गलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्मती । {११} दुन्दुभी रूधिरोद्गारी रक्ताक्षी क्रोधनः क्षयः ॥ इति । एते प्रभवादयश्चान्द्रा अपीति माधवः । मीनादिस्थे मेषादिस्थे वा सूर्ये सौरसंवत्सरारम्भः । बृहस्पतिमध्यमराशिभोगेन बार्हस्पत्यारम्भः । यत्किञ्चिद्दिवसमारभ्य यत्किञ्चिथिमारभ्य वा चान्द्रारम्भः । यत्किञ्चिन्नक्षत्रादिमारभ्य सावनारम्भः । अथैषां विनियोगः । तत्र चान्द्रस्य तिलकव्रताब्दिकश्राद्धादावुपयोगः । तिलकव्रतमुक्तम्-- भविष्यपुराणे: वसन्ते किंशुकाशोकशोभिते प्रतिपत्तिथिः । शुक्ला तस्यां प्रकुर्वीत स्नानं नियममास्थितः ॥ ललाटपट्टे तिलकं कुर्याच्चन्दनपङ्कजम् । ततः प्रभृत्यनुदिनं तिलकालङ्कृतं मुखम् ॥ विधार्यं वत्सरं यावच्छशिनेव नभस्तलम् । इति । अत्र प्रतिपत्तिथावुपक्रमविधानादस्य व्रतस्य चान्द्रसंवत्सरसाध्यत्वावगतिः । आब्दिके तु ब्रह्मसिद्धान्ते-- प्रतिसंवत्सरश्राद्धे मासश्चान्द्रमसः स्मृतः । इति । सुजन्मादिव्रते सौरः । विष्णुधर्मोत्तरे-- भगवन्कर्मणा केन तिर्यग्योनौ न जायते । इत्युपक्रम्य-- मेषसङ्गक्रमणे भानोः सोपवासो नरोत्तमः ॥ इत्यादिना व्रतस्वरूपमभिधाय-- व्रतं चरन् वत्सरमेतदिष्टं म्लेच्छेषु तिर्यक्षु न चापि जन्म । इत्युपसंहारात् । एवं यत्र सङ्क्रान्तिपुरस्कारेण कर्माण्युक्त्वा"संवत्सरं प्रकुर्वीत"इत्युक्तिस्तत्र संवत्सरः सौरो ग्राह्यः । "ब्रह्महा द्वादशाब्दं चरेत्"इत्यादिप्रायश्चित्तादौ सावनः । आयुर्दायविभागश्च प्रायश्चित्तक्रिया तथा । सावनेनैव कर्तव्या शत्रूणां चाप्युपासना ॥ इतिज्योतिर्गर्गोक्तेः । बार्हस्पत्यस्य तु यवदानादौ-- संवत्सरे तु दादॄणां तिलदानं महाफलम् । परिपूर्वे तथा दानं यवानां द्विजसत्तम! ॥ इदापूर्वे च वस्राणां धान्यानां चानुपूर्वके । इत्पूर्वे रजतस्यापि दानं प्रोक्तं महाफलम् ॥ इति विष्णुधर्मोक्तेः । अत्र सम्परीत्यादि वत्सरशब्दस्यादिः । {१२} तेन संवत्सरपरिवत्सरेत्यादिपञ्चनामका वत्सरा उक्ता भवन्ति । एतेषां पञ्चकस्य युगमिति संज्ञा । तथा च प्रभवादि प्रकृत्य-- ब्रह्मवैवर्त,-- संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः । इदावत्सरस्तृतीयश्चतुर्थश्चानुवत्सरः ॥ इद्वत्सरः पञ्चमस्तु कालस्तु युगसंज्ञकः । इति । बार्हस्पत्य एव कदाचिल्लुप्तसंवत्सर इत्यभिधीयते । तथाच-- वसिष्ठः: सहजां गतिमासाद्य यद्यतीचारगो गुरुः । अवशिष्टं पूर्वराशिं नायास्यत्युपभुक्तये ॥ अन्तर्भाव्योपभुक्तांशं वक्रानन्तरितं तदा । मासैर्द्वादशभिर्लुप्तसंवत्सर इतीरितः ॥ सहजां = वक्रातीचारभिन्नाम् । तथाचायमर्थः । यद्यतीचारगो गुरुः पूर्वराश्यवशिष्टांशानां भोगार्थं स्वाभाविकगतिमास्थितः पुनस्तं राशिं नैति तदोपभुक्तांशमतिचारभुक्तांशमन्तर्भांव्यारभ्य तद्दिनप्रभृतीतियावत्द्वादशमासं लुप्तसंवत्सरो भवतीत्यर्थः । अस्य क्वचिदपवादः । मेषे झषे वृषे कुम्भे यद्यतीचारगो गुरुः । न तत्र काललोपः स्यादित्याह भगवान्यमः ॥ इति । पराशरः-- मासान् दशैका दश वा प्रभुज्य राशेर्यदा राशिमुपैति जीवः । भुह्क्ते न पूर्वं न पुनस्तथापि न लुप्तसंवत्सरमाहुरार्याः ॥ लुप्तसंवत्सरे कर्मनिषेधो राजमार्तण्डे, अतीचारगतो जीवस्तं राशिं नैति चेत्पुनः । लुप्तसंवत्सरो झेयः सर्वकर्मसु गर्हितः ॥ इति । अस्यापवादमाह-- व्यासः: यदातिचारं सुरराजमन्त्री करोति गोवृश्विचमीनसंस्थः । नायात्यसौयद्यपिपूर्वराशिं शुभाय पाणिग्रहणं वदन्ति ॥ इति संवत्सरनिर्णयः । अथायनं निरूप्यते । तत्र यद्यप्ययनशब्देन"अयनं वर्त्म मार्गाध्व"इति कोशात्मार्गंसामान्यमुच्यते । तथाप्यत्र सौरर्त्तुत्रितयमयनमुच्यते । "तस्मादादित्यः षण्मासान् दक्षिणेनैति षडुतरेण"इति तैत्तिरीयश्रुतेः । {१३} सौरमृतुत्रयमुपक्रम्य विष्णुधर्मोत्तरेऽपि, ऋतुत्रयं चायनं स्यादिति । सिद्धान्तशिरोमणावपि-- कर्किमृगादिषट्के ते चायने दक्षिणसौम्यके स्तः । इति । अस्यादित्यगतिपुरस्कारेण वि धानात्सौरत्वमेव । केचित्तु मार्गशीर्षादिषण्मासा उदगयनं ज्येष्ठादिष्ण्मासा दक्षिणायनमित्याहुस्तत्र मूलं ज्थोतिःशास्रे मृग्यमिति माधवः । अनयोश्च सौम्यदक्षिणयोर्विनियोगः उदगयन आपूर्यमाणपक्षे पुण्यनक्षत्रे चौलकर्मोपनयनगोदानविवाहादिरित्यादिः । तथा-- मातृभैरववाराहनारसिंहत्रिविक्रमाः । महिषासुरहन्त्री च स्थाप्या वै दक्षिणायने ॥ इत्यादिः तत्तत्प्रकरणोदितस्तत्र तत्र बोध्यः । सामान्यतश्चोक्तं ज्योतिषरत्नमालायाम्-- गृहप्रवेशत्रिदिवप्रतिष्ठाविवाहचौलव्रतबन्धपूर्वम् । सौम्यायने कर्म शुभं विधेयं यद्गर्हितं तत्खलु दक्षिणे तु ॥ इति । इत्ययननिर्णयः । विष्णुधर्मोत्तरे: पौर्णमासीषु सर्वासु मघर्क्षसहितासु च । दत्तानामिह दानानां फलं दशगुणं स्मृतम् । महती पूर्णमासी सा युक्ता पूर्णेन्दुना गुरौ ॥ ज्योतिःशास्त्रे-- दृस्येते सहितौ यस्यां दिशि चन्द्रबृहस्पती । पौर्णमासी तु महती प्रोक्ता संवत्सरे तु सा । तस्यां दानोपवासाद्यमक्षयं परिकीर्त्तितम् ॥ तथा: मासाख्यर्क्षे चन्द्रगुरू तस्मात्पञ्चदशो रविः । पूर्णिमा जीववारे तु महच्छब्दा हि सा तिथिः ॥ इति । हरिक्षेत्रे च गङ्गायां सामुद्रे नैमिषे तथा । महाशब्दतिथौ स्नानं दानं श्राद्धमनन्तकम् ॥ इति । ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा । पूर्णमासी तु सा ज्ञेया महाज्यैष्ठीति कीर्त्तिता ॥ वायुपुराणे-- आग्नेयं च यदा ऋक्षं कार्तिक्यां तु भवेत्क्वचित् । महती सा तिथिर्ज्ञेया स्नानदानादिषूत्तमा ॥ यदा याम्यं भवेदृक्षं पुण्यं तस्यां तिथौ क्वचित् । तिथिः सापि महापुण्या ऋषिभिः परिकीर्त्तिंत्ता ॥ प्राजापत्यं यदा ऋक्षं यदा तस्यां नराधिप! । सा महाकार्त्तिकी प्रोक्ता देवानामपि दुर्लभा ॥ मन्दे वार्के गुरौ वापि वारेष्वेतेषु च त्रिषु । त्रीण्येतानि च ऋक्षाणि प्रोक्तानि व्रह्नणा स्वयम् ॥ तत्राश्वमेधिकं पुण्यं स्नातस्य च भवेन्नृप! । दानमक्षयतां याति पितॄणां तर्पणं तथा ॥ {२४७} ब्रह्मपुराणे-- पुण्या महाकार्त्तिकी स्याज्जीवेन्दौ कृत्तिकासु च । मघास्वात्योश्च जीवेन्दौ महामाघीति कथ्यते ॥ ज्योतिः शास्त्रे-- मेषस्थस्च यदा सौरिः सिंहे च गुरुचन्द्रमाः । भास्करः श्रवणाख्ये तु महामाघी तु सा स्मृता ॥ शातातपः-- अमावास्यां भवेद्वारो यदा भूमिसुतस्य वै । जाह्नवीस्नानमात्रेण गोसहस्रफलं लभेत् ॥ महाभारते: अमा सोमेन भौमेन गुरुणा रविणा तथा । तत्तीर्थं पुष्करं नाम सूर्यग्रहशताधिकम् ॥ विष्णुपुराणे: अमावास्या यदा मैत्रविशाखाऋक्षयोगिनी । श्राद्धे पितृगणस्तृप्तिं तदाप्नोत्यष्टवार्षिकीम् ॥ क्वचित्तु विशाखास्वातियोनीति पाठः । अमावास्या यदा पुष्ये रौद्रर्क्षे वा पुनर्वसौ । द्वादशाब्दीं तथा तृप्तिं प्रयान्ति पितरोऽर्च्चिताः ॥ वासवाजैकपादर्क्षे पितॄणां तृप्तिमिच्छता । वारुणे चाप्यदैवत्ये देवानामपि दुर्ल्लभा ॥ माघासिते पञ्चगशी कदाचिदुपैति योगं यदि वारुणेन । ऋक्षेण कालः स परः पितॄणां न ह्यल्पपुण्यैर्नृप! लभ्यतेऽसौ ॥ व्यासः-- वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी । गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा ॥ शनिवारेण संयुक्ता सा महावारुणी स्मृता । शुभयोगसमायुक्ता शनौ शतभिषा यदि । महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ॥ अर्धोंदय उक्तो महाभारते-- अमार्कपातश्रवणैर्युक्ता चेत्पुष्यमाघयोः । अर्धोदयः स विज्ञेयः कोटिसूर्यग्रहैः समः ॥ क्वचित्तु किञ्चिदूनो महोदय इति पाठः । दिवैव योगः शस्तोऽयं न तु रात्रौ कदाचन । इति । कपिलषष्ठी वाराहपुराणे-- नभस्ये कृष्णपक्षे या रोहिणीपातभूसुतैः । {२४८} युक्ता षष्ठी पुराणज्ञैः कपिला परिकीर्त्तिता ॥ व्रतोपवासनियमैर्भास्करं तत्र पूजयेत् । कपिलां च द्विजाग्र्याय दत्त्वा क्रतुफलं लभेत् ॥ पुराणसमुच्चये तु-- भाद्रमास्यसिते पक्षे भानौ चैव करे स्थिते । पाते कुजे च रोहिण्यां सा षष्ठी कपिलाभिधा ॥ इति । अत्र च भाद्रपदो दर्शान्तमासाभिप्रायेण । तत्रैव कृब्णपक्षे षष्ट्यां रोहिणी सम्भवति । अयं च यदा सम्पूर्णः तदैव पुण्यः । तदुक्तम्-- संयोगे तु चतुर्णां तु निर्द्दिष्टा परणेष्ठिना । हस्तस्थसूर्यश्च फलातिशयार्थः । शङ्खः-- अमावास्या तु सोमेन सप्तमी भानुना सह । चतुर्थी भूमिपुत्रेण बुधवारेण चाष्टमी ॥ चतस्नस्तिथयः पुण्यास्तुल्याः स्युर्ग्रहणादिभिः । सर्वमक्षयमत्रोक्तं स्नानदानजपादिकम् ॥ शातातपः-- अङ्गारकदिने प्राप्ते चतुर्थी वा चतुर्दशी । भोमवारेण पुण्यासौ सोमवारे कुहूर्यथा ॥ मार्कण्डेयः-- एकादश्यां सिते पक्षे पुष्यर्क्षं यदि जायते । द्वादश्यां वा तदाशेषपापक्षयकरं स्मृतम् ॥ व्यासः-- शुक्ले वा यदि वा कृष्णे चतुर्थी वा चतुर्दशी । भौमवारेण पुण्यासौ सोमवारे कुहूर्यथा ॥ इति । इति नक्षत्रवारादियोगप्रयुक्तपुण्यतिथयः । अथ रात्रिकरणीयवर्ज्यानि । रात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः । नैमित्तिकं च कुर्वीत स्नानं दानं च रात्रिषु ॥ इति रात्रिकरणीयवर्ज्यानि । अथ चतुष्पथसेवावर्जनकालः । मध्यं दिनेऽर्धरात्रे च श्राद्धं भुक्त्वा तु सामिषम् । सन्ध्यययोरुभयोश्चैव न सेवेत चतुष्पथम् ॥ इति । इति चतुष्पथवर्जनकालः । {२४९} अथ तिथिविशेषवर्ज्यानि । तत्र सिंहार्के शुक्लचतुर्थ्यां चन्द्रदर्शनं न कार्यम् । मार्कण्डेयः-- सिंहादित्ये शुक्लपक्षे चतुर्थ्यां चन्द्रदर्शनम् । मिथ्याभिदूषणं कुर्यात्तस्मात्पश्र्येन्न तं तदा ॥ इति । षष्ठीवर्ज्यानि । षष्ट्यां तैलं वर्जयेदभ्यङ्गे । तथाच रत्नमालायाम्-- षष्ठीषु तैलं पलमष्टमीषु क्षौरक्रियां चैव चतुर्दशीषु । स्त्रीसेवनं नष्टकलासु पुंसामायुःक्षयार्थं मुनयो वदन्ति ॥ इति । अथ सप्तमीवर्ज्यानि । तत्र भविष्यपुराणे-- सप्तम्यां न स्पृशेत्तैलं नीलवस्त्रं न धारयेत् । न चाप्यामलकैः स्नानं न कुर्यात्कलहं नरः ॥ सप्तम्यां नैव कुर्वीत ताम्रपात्रेण भोजनम् ॥ बुधः-- निम्बस्य भक्षणं तैलं तिलैस्तर्पणमञ्जनम् । सप्तम्यां नैव भुञ्जीत ताम्रपात्रेण भोजनम् ॥ इति । अथाष्टमीवर्ज्यानि । तत्र व्यासः-- षष्ठ्यष्टमी त्वमावास्या पक्षद्वयचतुर्दशी । अत्र सन्निहितं पापं तैले मांसे भगे क्षुरे ॥ एषां केचिदासु तिथिषु क्रमेण निषेधमिच्छन्ति । षष्ठ्यां तैलमनायुष्यमष्टम्यां पिशितं तथा । कामभोगश्चतुर्दश्याममायां तु क्षुरक्रिया ॥ इति स्मरणात्ततोऽन्यत्र दोषाभाव इति, तन्न । मांसाशने पञ्चदशी तैलाभ्यङ्गे चतुर्दशी । इति मनुनान्यत्रापि तैलादिनिषेधात् । तैलनिषेधे च सर्वत्र तिलतैलस्यैव निषेधः तैलपदस्य तत्रैव शक्तेः । सामान्यतोऽभ्यङ्गनिषेधे तु स्नेहनिषेध एवेति । अत्राष्टम्याः पर्वरूपत्वात्तत्प्रयुक्ताः सर्वे निषेधास्तत्र प्रवर्तन्ते । पर्वरूपत्वं चोक्तं-- विष्णुपुराणे: चतुर्दशी अष्टमी च अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र! रविसङ्क्रान्तिरेवच ॥ {२५०} इत्येतानि अभिधाय-- तत्रैव: तैलस्त्रीमांसभोगी यः पर्वस्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं नरः ॥ इति । पर्वपुरस्कारेण निषेधो वौधायने: पर्वसु नादीयीत न मांसमस्नीयात्पर्वसु हि रक्षःपिशाचव्यभिचारिवीन्नतम्बिनीति । मनुः-- चतुर्दश्यष्टमी दर्शः पौर्णमास्यर्कसङ्क्रमः । एषु स्त्रीतैलमांसानि दन्तकाष्ठानि वर्जयेत् ॥ पञ्चदश्यां चतुर्दश्यामष्टम्यां च विशारदः । तैलं मांसं व्यवायं च क्षुरं चैव विवर्जयेत् ॥ हारीतः-- श्लेष्मातके तथालक्ष्मीर्नित्यमेव कृतालया । भगे मांसे क्षुरे तैले नित्यं तिष्ठति पर्वसु ॥ मत्स्यपुराणे-- छिनत्ति वीरुधो यस्तु वीरुत्सेस्थे निशाकरे । पत्रं वा पाटयेत्तेषां ब्रह्महत्यां स विन्दति ॥ वीरुत्संस्थे = वनस्पतिगते । वनस्पतिगतत्वं च त्रिमुहूर्तचतुर्थस्थत्वम् । त्रिमुहूर्तं वसेदर्के त्रिमुहूर्तं वसेज्जले । त्रिमुहूर्तं वसेद्गोषु त्रिमुहूर्तं वनस्पतौ ॥ इतिस्मृतेः । पैठीनसिः-- सायंसन्ध्यां परान्नं च तिलपिष्टं तथैवच । अमावास्यां न सेवेत रात्रौ मैथुनभोजने ॥ अमावास्यां प्राप्येत्यर्थः । वस्तुतस्तु अमावास्यामिति सप्तम्यन्तम् । वस्या वास्या वसी वासी अमापूर्वा अमेति च । इत्येवं नवधा प्रोक्ता कृष्णपञ्चदशी तिथिः ॥ इति कोशात् । तथा-- नामायां हरितान् छिन्द्यात्कुशांश्च समिधस्तथा । अयं च निषेधो दैवपित्र्यकर्मार्थव्यतिरेकेण । तथाच कात्यायनेन अमायां दर्भच्छेदनिषेधमभिधायोक्तम्-- पितृदेवजपार्थं वा समादद्यादिति । {२५१} तथा कात्यायनस्मतावपि-- मासे नभस्यमावास्यां दर्भो ग्राह्यो नवः स्मृतः । अयातयामास्ते दर्भा नियोक्तव्याः पुनःपुनः ॥ इति । कुशाः शाकं च पुष्पाणि गवार्थे च तृणादिकम् । आहरेद्देवपित्र्यर्थममावास्याहनि द्विजः ॥ इति दीपिकाधृतवचनाच्च । स्मृतिससुच्चये-- सायंसन्ध्यां परान्नं च पुनर्भोजनमैथुने । तैलं मांसं शिलापिष्टममावास्यां विवर्जयेत् ॥ मार्कण्डेयः-- अमावास्यासु सर्वासु नवं वस्त्रं न धारयेत् । इति पर्ववर्ज्यानि । अथ कालविशेषवर्ज्याः । स्कन्दपुराणे-- शिरःकपालमान्त्राणि नखचर्मतिलास्तथा । पतानि क्रमशो नित्यमष्टम्यादिषु वर्जयेत् ॥ शिरो = नारिकेलम् । कपालमलावू । आन्त्रं = पटोलं दीर्घम् । नखं = निष्पावाः, चर्मौमसूर्यः । तिलाः = वृन्ताकमिति । बृहतिप्रसिद्धिरिति हेमाद्रिः । षट्त्रिंशन्मते-- सङ्क्रान्त्यां पञ्चदश्यां च द्वादश्यां श्राद्धवासरे । वस्त्रं च पीडयेन्नैव क्षुरेणापि न हिंस्यते ॥ हेमाद्रौ तु चतुर्थचरणे करेणापि हि बुध्यते इति पाठः । व्यासः-- तैलं न संस्पृशेदामं वृक्षादीन् छेदयेन्न च । पक्षादौ च रवौ षष्ट्यां रिक्तायां च तथा तिथौ ॥ अत्रामनिषेधोऽधिकनिषेधार्थः सामान्येन तैलस्य निषेधात् । बृहस्पतिः-- अमावास्येन्दुसङ्क्रान्तिचतुर्दश्यष्टमीषु च । नरश्चाण्डालयोनौ स्यात्तैलस्त्रीमांससेवनात् ॥ पुराणे तु पूर्वार्धे-- कुहूपूर्णेन्दुसङ्क्रान्तिचतुर्दश्यष्टमीषु च । इति । उत्तरार्द्धं तदेव । वामनपुराणे-- नन्दासु नाब्यङ्गमुपाचरेत क्षौरं च रिक्तासु जयासु मांसम् । पूर्णासु योषित्परिवर्जनीया भद्रासु सर्वाणि समारभेत ॥ {२५२} नाभ्यङ्गमर्के न च भूमिपुत्रे क्षीरं च शुक्रे च कुजे च मांसम् । बुधेन योषा न समाचरेत शेषेषु सर्वाणि सदैव कुर्यात् ॥ चित्रासु हस्ते श्रवणेषु तैलं क्षीरं विशाखाप्रतिपत्सु वर्ज्यम् । मूले मृगे भाद्रपदासु मांसं योषिन्मघाकृत्तिकयोत्तरासु ॥ यमः-- तथासिताष्वष्टमीषु भूताहेन्दुक्षये तथा । तैलाभ्यङ्गं क्षौरकर्म स्त्रीसङ्गं च विवर्जयते ॥ वाराहपुराणे-- न मृच्च नोदकं वापि न निशायां तु गोमयम् । गोमूत्रं च प्रदोषे च गृह्णीयाद्बुद्धिमान्नरः ॥ अयं च निषेधः शौचाद्यतिरिक्तकर्मसु तत्र मृद्ग्रहणस्य विहित त्वात् । माण्डव्यः-- श्रुतिबेधजातकान्नप्राशनयात्राप्रतिमार्चाः । रविभवनस्थे कार्यं जीवे न कार्यो विवाहस्तु ॥ रविभवनं = सिंहराशिः । अयं च नर्मदोत्तरभागे, न दक्षिणे । तथा च--- ज्योतिःशास्त्रे: सिंहे गुरौ सिंहलवे विवाहो नेष्टश्च गोदोत्तरतश्च यावत् । भागीरथीयाम्यतरं च यावत्तावच्च दोषस्तपनेऽपि मेषे ॥ स्कान्दे-- स्नानं चैव महादानं स्वाध्यायं पितृतर्पणम् । प्रथमेऽव्दे न कुर्वीत महागुरुनिपातने ॥ स्नानं काम्यं पुष्पस्नानादि । भविष्यपुराणे-- सुप्ते विष्णौ निवर्तन्ते क्रियाः सर्वाः शुभादिकाः । विवाहव्रतबन्धादिचूडासंस्कारदीक्षणम् ॥ यज्ञो गृहप्रवेशश्च प्रतिष्ठा देवभूभृताम् । पुण्यानि यानि कर्माणि न स्युः सुप्ते जगत्पतौ ॥ इति । मनुः-- चत्वारीमानि कर्माणि सन्ध्यायां परिवर्जयेत् । आहारं मैथुनं निद्रां स्वाध्यायं च चतुर्थकम् ॥ वृद्धमनुः-- आहारं मैथुनं निद्रां सन्ध्याकाले विवर्जयेत् । कर्म चाध्ययनं वापि तथा दानप्रतिग्रहौ ॥ {२५३} आहाराज्जायते व्याधिर्गर्भो रौद्रश्च भैथुनात् । स्वपनात्स्यादलक्ष्मीकः कर्म चैवात्र निष्फलम् ॥ अध्येता नरकं याति दाता नाप्नोति तत्फलम् । प्रतिग्रहे भवेत्पापी तस्मात्सन्ध्यां विवर्जयेत् ॥ तथा हेमाद्रौ स्मृतिः-- रात्रौ दानं न कुर्वीत कदाचिदपि केन चित् । हरन्ति राक्षसा यस्मात्तस्माद्दातुर्भयावहम् ॥ विशेषतो निशीथे तु न शुभं कर्म शर्मणे । अतो विवर्जयेत्प्राज्ञो दानादिषु महानिशाम् ॥ अस्यापवादो देवलेनोक्तः-- राहुदर्शनसङ्क्रान्तिविवाहात्ययवृद्धिषु । स्नानदानादिकं कुर्यान्निशि काम्यव्रतेषु च ॥ वसिष्ठोऽपि-- ग्रहणोद्वाहसङ्क्रान्तियात्रार्त्तिप्रसवेषु च । दानं नैमित्तिकं ज्ञेयं रात्रावपि तदिष्यते ॥ तथा-- यज्ञे विवाहे यात्रायां तथा पुस्तकवाचने । दानान्येतानि शस्तानि रात्रौ देवालये तथा ॥ तथा हेमाद्रौ-- अश्वत्थसागरौ सेव्यौ न स्प्रष्टव्यौ कदाचन । कोणवारे स्पृशेत्पूर्वमुत्तरं पर्वणि स्पृशेत् ॥ कोणः = शनैश्चरः । तैलाभ्यङ्गे निषेध उक्तः सुमन्तुना-- तैलाभ्यङ्गो नार्कवारे न भौमे नो सङ्क्रान्तौ वैधृतौ विष्टिषष्ठ्योः । पर्वस्वष्टम्यां च नेष्टः स इष्टः प्रोक्तान्मुक्त्वा वासरे सूर्यसूनोः ॥ योगियाज्ञबल्क्यः-- मोहात्प्रतिपदं षष्ठीं कुहूं रिक्तां तिथिं तथा । तैलेनाभ्यञ्जयेद्यस्तु चतुर्भिः सह हीयते ॥ पञ्चम्यां च चतुर्दश्यां सप्तम्यां रविसङ्क्रमे । द्वादशीं सप्तमीं षष्ठी तैलस्पर्शे विवर्जयेत् ॥ त्रयोदश्यां तृतीयायां प्रतिपन्नवमीद्वये । तैलाभ्यङ्गं न कुर्वीत कुर्युर्वा नवमीं विना ॥ यच-- पञ्चमी दशमी चैव तृतीया च त्रयोदशी । एकादशी द्वितीया च पक्षयोरुभयोरपि ॥ {२५४} अभ्यञ्चनस्पर्शनाद्यैर्योऽत्र स्नेहं निषेवते । चतुर्णां तस्य वृद्धिः स्यात्धनापत्यबलायुषाम् ॥ इति । गर्गेण कासां चिद्ग्रहणं तत्पव्कतैलपरम् । सूर्यशुक्रादिवारेषु निषिद्धासु तिथिष्वपि । स्नाने वा यदि वास्नाने पव्कतैलं न दुष्यति ॥ इति षट्त्रिंशन्मतादिति केचित् । अन्ये तु रागप्राप्ततैलविषयो निषेधः । एवं च सर्वतैलनिषेधप्राप्तौ पव्कं प्रतिप्रसूयते । विहिते च तैलाभ्यङ्गे आममप्युपादेयमेवेति सङ्क्षेपः । यमोऽपि-- घृतं च सार्षपं तैलं यत्तैलं पुष्पवासितम् । न दोषः पव्कतैलेषु स्नानाभ्यङ्गेषु नित्यशः ॥ कात्यायनोऽपि-- माङ्गल्यं विद्यते स्नानं वृद्धिपर्वोत्सवेषु च । स्नेहमात्रसमायुक्तं मध्याह्नात्प्रविशिष्यते ॥ इति । मांसनिषेधकालो नन्दिपुराणे-- यदि नाम चतुर्दश्यां सदा मांसं विवर्जयेत् । वर्जयेदयने मुख्ये कृतस्वर्गमतिर्नरः ॥ चतुर्थी चाष्टमी चैव द्वादशी च चतुर्दशी । तथा पञ्चदशी वार्या षडशीतिमुखानि च ॥ सङ्क्रमे चापि सूर्यस्य विषुवे चापि वार्षिके । मांसात्तु विरतो मर्त्यो याति स्वर्गं दिनत्रयम् ॥ तथाचाश्वयुजं मासं वर्जयेन्मांसभक्षणे । बहुमासकृतं पुण्यं लभेताश्वयुजान्नरः ॥ मांसभोजनसन्त्यागात्पुरुषः सुध्धमानसः । यो नरः कार्त्तिके मासि मांसं तु पेरिवर्जयेत् ॥ संवत्सरस्य लभते पुण्यं मांसविवर्जनात् । कालनिर्णयदीपिकायां तु यदि नाम चतुर्दश्यामिति स्थाने यदि नाम च शर्वर्यामिति पाठः । इति कालीवेशषवर्ज्यानि । अथ पर्वानुष्ठेयानि । विष्णुः--पर्वसु अवश्यं तिलहोमान् कुर्यादलङ्कृतस्तिष्ठेतेवमाचारसेवी स्यात् । मनुः--(अ. ४ श्लो. १५०) सावित्रान् शान्तिहोमांश्च कुर्यात्पर्वसु नित्यशः । {२५५} सावित्रानुसवितृदेवताकान् । अत्र च द्रव्यमक्षताः । शान्तिकामस्तु जुहुयात्गायत्र्या चाक्षतैः शुचिः । इति स्मृतेः । कात्यायनः-- पौर्णमास्याममावास्यामधः स्वापो विधीयते । अनाहिताग्नेरप्येष पश्चादग्नेर्विधीयते ॥ अनाहिताग्निः = स्मार्त्ताग्निमान् । आपस्तम्वः--दिवा आदित्यः सत्त्वीनि गोपायति । नक्तं चन्द्रमाः तस्मादमावास्यायां साधीयसीमात्मनो गुप्तिमिच्छेत् । प्राजापत्येन ब्रह्मचर्यकालेन च जायया सहैतां रात्रिं सूर्याचन्द्रमसौ वसत इति । प्राजापत्येनौरथ्योपसर्पणराहित्येन । तथा: मासे नभस्यमावास्या तस्यां दर्भोच्चयो मतः । अयातयामास्ते दर्बा नियोक्तव्याः पुनः पुनः ॥ इति पर्वानुष्ठेयानि । अथ नानायुगधर्माः । तत्रौपकायनः-- श्रुतिश्च शौचमाचारः प्रतिकालं विभिद्यते । नानाधर्माः प्रवर्तन्ते मानवानां युगे युगे ॥ श्रुत्यादिप्रमाणं शौचादिराचारश्च प्रतिकालं प्रतियुगं भिद्यते । अनेन श्लोकपूर्वार्धेन प्रतियुगमाचारशब्दवाच्याग्निहोत्रादिकर्मणां भेद उक्तस्तद्भेदादेव च तत्प्रतिपादकश्रुत्यादिप्रमाणस्यापि भेद उक्तस्तत्र कर्मभेदे हेतुमाहोत्तरार्धेन--नानाधर्मा इत्यादिना । धर्मा अरोगत्वादयस्तदुक्तं-- मनुना,(अ. १ श्लो. ८३-८४) अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । कृतत्रेतादिषु त्वेषामायुर्हसति पादशः ॥ वेदोक्तमायुर्मर्त्त्यानामाशिषश्चैव कर्मणाम् । फलन्त्यनुयुगं लोके प्रभावाश्च शरीरिणाम् ॥ इति । तथारण्यके पर्वणि हनूमद्दर्शने कृतादिधर्मानुदाहृत्योक्तम्-- पादेनैकेन कौन्तेय! धर्मः कलियुगे स्थितः । तामसं युगमासाद्य कृष्णो भवति केशवः ॥ वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा । {२५६} ईतयो व्याधयस्तन्द्रीदोषाः क्रोधादयस्तथा । उपद्रवाश्च वर्तन्ते आधयः क्षुद्भयं तथा ॥ इति । तदयमर्थः । युगस्वभावादहरहरपचीयमानज्ञानकर्मेन्द्रियशक्तीनां द्विजातीनां कतिपयाङ्गसहिताग्निहोत्रादिकर्मणां प्रमादालस्यादिभिस्तत्तदङ्गहानात्तत्त्वेनाप्रत्यभिज्ञायमानानां भेदादिव तत्प्रतिपादकानां श्रुत्यादीनामपि भेद इव भवति न पुनः श्रुत्यादीनां कर्मणां वा वास्तवो भेद इत्यभिप्रायः । अनयैव च दिशा एवञ्जातीयकानि वचनानि बोध्यानि । मनुरपि--(अ. १ श्लो. ८५-८६) अन्ये कृतयुगे धर्मास्त्रेतायां ज्ञानमुच्यते । अन्ये कलियुगे नॄणां युगह्रासानुरूपतः ॥ तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥ तपः = कृच्छ्रचान्द्रायणादि । तदुक्तम्-- स्कन्दपुराणे: वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः ॥ इति । परं = प्रधानम् । महाभारते-- तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम् । द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥ तथा-- तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम् । द्वापरे यज्ञमेवाहुः कलौ दानं दया दमः ॥ बृहस्पतिः-- तपो धर्मः कृतयुगे ज्ञानं त्रेतायुगे स्थितम् । द्वापरे चाध्वरः प्रोक्तस्तिष्ये दानं दया दमः ॥ तिष्यः = कलिः । शिवपुराणे-- ध्यानं परं कृतयुगे त्रेतायां लिङ्गपूजनम् । द्वापरेऽध्ययनं तिष्ये महादेवस्य कीर्त्तनम् ॥ तथा-- ध्यानं परं कृतयुगे त्रेतायां यजनं तथा । द्वापरे लिङ्गपूजा च कलौ शङ्करकीर्त्तनम् ॥ विष्णुधर्मोत्तरे-- ज्ञानं परं कृतयुगे त्रेतायां च ततः परम् । {२५७} द्वापरे च तथा यज्ञः प्रतिष्ठा तु कलौ युगे ॥ कृतादिषु युगेषु प्राचुर्येण प्रवर्तमानानि प्रमाणान्याह-- पराशरः: कृते तु मानवा धर्मास्त्रेतायां गौतमा मताः । द्वापरे शङ्खलिखिताः कलौ पाराशराः स्मृताः ॥ तपः परं कृतयुगे इत्याद्युक्तं तत्र हेतुमाह-- स एव: कृते त्वस्थिगताः प्राणास्त्रेतायां मांसमाश्रिताः । द्वापरे रुधिरे चैव कलौ त्वन्नादिषु स्थिताः ॥ प्राणनादिवृत्तिपञ्चकोपेतो वायुविशशेषः प्राणः, स चास्थिमांसादिमयेषु शरीरेषु कर्मसूत्रनिबद्धो युगसामर्थ्यादस्थ्यादिषु स्थितो भवति । साक्षात्प्रवत्तिनिवृत्त्यनौपयिकानां युगस्वभावादिप्रतिपादकानां वचनानां प्रतिषेधे विशेषपर्यवसायितामाह-- स एव: युगे युगे च ये धर्मास्तत्र तत्र च ये द्विजाः । तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ॥ तेषामित्युपलक्षणम् । कामक्रोधलोभादीन् सर्वान् दोषान्कालकृतान् ज्ञात्वा कस्यापि निन्दां न कुर्यादित्यर्थः । नन्वेवम्-- जितो धर्मो ह्यधर्मेण सत्यं चैवानृतेन च । जिताश्चारैश्च राजानः स्त्रीभिश्च पुरुषाः कलौ ॥ इत्यादिवचनबोधितयुगधर्मानुसारिणां प्राणिनामनिन्द्यत्वे: धर्मं चर सत्यं वद, नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् । स्थितिर्हि सत्यं धर्मस्य तस्मात्सत्यं न लोपयेत् ॥ इत्यादीनि विधिनिषेधाविषयाणि श्रुतिस्मृतिशास्त्राण्यप्रमाणीकृतानि स्युरिति चेत्, न । युगानुरूपं स्वस्वसामर्थ्यमालोच्य मुक्यकल्पेनानुकल्पे न वा नित्यनैमित्तिकानि कर्माण्यनुतिष्ठता प्रतिषिद्धानि च वर्जयतां प्रमादकृतपातकप्रायश्चित्तानि चाचरतामत्यन्ताशक्तानां वानिन्द्यत्वम् । तदन्येषां निन्द्यत्वमिति वस्तुस्थिरिः । एवं सत्यपि वस्तुतो निन्द्यस्यापि स्वयं दोषान्नाविष्कुर्यादिति तेषां निन्दा न कर्तव्येत्यस्याभिप्राय इति । बृहस्पतिः-- कृते यदब्दाद्धर्मः स्यात्तत्र्रेतायामृतुत्रयात् । द्वापरे तु त्रिपक्षेण कलावहनि तद्भवेत् ॥ {२५८} ब्रह्माण्डपुराणे-- त्रेतायामाब्दिको धर्मो द्वापरे मासिकः स्मृतः । यथाशक्ति चरन् प्राज्ञस्तदह्ना प्राप्नुयात्कलौ ॥ विष्णुपुराणे-- यत्कृते देशभिर्वर्षैस्त्रेतायां हायनेन तु । द्वापरे तत्तु मासेन चाहोरात्रेण तत्कलौ ॥ स्कन्दपुराणे-- ब्रह्माकृतयुगे देवस्त्रेतायां भगवान् रविः । द्वापरे भगवान् विष्णुः कलौ देवो महेश्वरः ॥ कृते नारायणः सूक्ष्मः शुद्धमूर्त्तिरुपास्यते । त्रेतायां यज्ञरूपेण पाञ्चरात्रेण द्वापरे ॥ भागवते-- कृतं त्रेता द्वापरं च कलिरित्यत्र केशवः । नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥ कृते शुक्लस्चतुर्बाहुर्जटिलो बल्कलाम्बरः । कृष्णाजिनोपवीती च चित्रदण्डकमण्डलुः ॥ मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः । यजन्ते तपसा देवं शमेन च दमेन च ॥ हंसानुवर्णो वैकुण्ठो वर्यो योगेश्वरोऽमलः । ईश्वरः पुरुषोऽसक्तः परमात्मेति गीयते ॥ त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः । हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्युपलक्षणः ॥ तं तदा मनुजा देवं सर्वदेवमयं हरिम् । यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः ॥ विष्णुर्यज्ञः पृस्निगर्भः सर्वदेव उरुक्रमः । वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते ॥ द्वापरे भगवान् श्यीमः पीतवासा निजायुधः । श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥ तं तथा पुरुंषं मर्त्त्या महाराजोपलक्षणम् । यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप! ॥ नमस्ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायानिरुद्धाय तुब्यं भगवते नमः ॥ नारायणाय ऋषये पुरुषाय महात्मने । विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥ {२५९} इति द्वापर उर्वीशं स्तुवन्ति जगदीश्वरम् ॥ नानातन्त्रविधानेन कलावपि यथा शृणु । कृष्णवर्णान्वितं कृष्णं साङ्गोपाङ्गास्त्रपार्षदम् ॥ यज्ञैः सङ्कीर्त्तनप्रायैर्यजन्ति हि सुमेधसः । एवं युगानुरूपेण भगवान्युगवर्त्तिभिः ॥ मनुजैरिज्यते राजन्! श्रेयसामीश्वरो हरिः । विष्णुधर्मोत्तरे-- पुष्करं तु कृते सेव्यं त्रेतायां नैमिषं तथा । द्वापरे तु कुरुक्षेत्रं कलौ गङ्गां समाश्रयेत् ॥ वामदेवः-- कृते तु सर्वतीर्थानि त्रेतायां पुष्करं परम् । द्वापरे तु कुरुक्षेत्रं कलौ गङ्गा विशिष्यते ॥ इति नानायुगधर्माः । अथ नानायुगवर्ज्यानि । तत्र शातातपः-- त्यजेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत् । द्वापरे कुलमेकं तु कर्त्तारं तु कलौ युगे ॥ कृते सम्माषणादेव त्रेतायां स्पर्शनेन च । द्वापरे चान्नमादाय कलौ पतति कर्मणा ॥ इति नानायुगवर्ज्यानि । अथ कलियुगधर्माः । महाभारते-- यस्त्वोंनमः शिवायेति मन्त्रेणानेन शङ्करम् । सकृत्कालं समभ्यर्चेत्सर्वपापैः प्रमुच्यते ॥ सर्वावस्थां गतो वापि युक्तो वा सर्वपातकैः । यस्त्वोंनमः शिवायेति मुच्यते तु कलौ नरः ॥ शाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणये । संसारदोषसङ्घानामुच्छेदनकरः कलौ ॥ तथा-- सदा तं यजते यस्तु श्रद्धया मुनिपुङ्गव! । लिङ्गेऽथ स्थण्डिले वापि कृतके विधिपूर्वकम् ॥ युगदोषं विनिर्जित्य रुदुरलोके प्रमोदते । लिङ्गपुराणे-- कलौ रुद्रो महादेवः शङ्करो नीललोहितः । {२६०} प्रकाशते प्रतिष्ठार्थं धर्मस्य विकृताकृतिः ॥ ये तं विप्रास्तु सेवन्ते येन केनापि शङ्करम् । कलिदोषं विनिर्जित्य प्रयान्ति परमं पदम् ॥ व्यासः-- ध्यायन्कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् । यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् ॥ भागवते-- कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः । यत्र सङ्कीर्त्तनेनैव सर्वः स्वार्थोऽपि लभ्यते ॥ सङ्कीर्त्तनेनौहरिसह्कीर्त्तनेन । न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह । यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ अग्निपुराणे-- नास्ति श्रेयस्करं नॄमां विष्णोराराधनान्मुने! । युगेऽस्मिंस्तामसे घोरे यज्ञदेवविवर्जिते ॥ कुर्वीताराधनं राजन्वासुदेवे कलौ युगे । यदभ्यर्च्य हरिं भत्त्या कृते वर्षशतं नृप! । विधानेन फलं लेभे अहोरात्रात्कलाविति ॥ तथा: कलौ कलिमलध्वंसं सर्वपापहरं हरिम् । येऽर्चयन्ति नरा नित्यं तेऽपि वन्द्या यथा हरिः ॥ धर्मोत्कर्षमतीवानुप्राप्नोति पुरुषः कलौ । स्वल्पायासेन धर्मज्ञस्तेन तुष्टोऽस्म्यहं कलौ ॥ धन्ये कलौ भवेद्विप्रा अल्पक्लेशैर्महत्फलम् ॥ विष्णुपुराणे-- देवतावेश्मपूर्णानि नगराणि कलौ युगे । कर्तव्यानि महीपालैः स्वर्गलोकमभीप्सुभिः ॥ कूर्मपुराणे-- गङ्गामेव निषेव्रेत प्रयागे तु विशेषतः । नान्यत्कलियुगोद्भूतं मलं हन्तुं सुदुष्करम् ॥ त्कन्दभविष्यपुराणयोः-- भुक्तिमुक्तिफलप्रेत्सुरल्पोपायेन चेन्नरः । तीर्थान्येवाश्रयेद्विद्वान्कलौ गङ्गां विशेषतः ॥ गङ्गोत्तरवहा काश्यां लिङ्गं विश्वेश्वरं मम । उभे विमुक्तिदे प्लंसां प्राप्ते दावानले कलौ ॥ {२६१} नारदीये-- कलौ तत्परमब्रह्मप्राप्तये सत्वरं नॄणाम् । गङ्गाभजनमेवाहुर्महोपायं महर्षयः ॥ कामिकसंहितायाम्-- न भवेद्वेदमन्त्राणां संसिद्धिः शुद्धिवर्जिते । मन्त्रेर्विना न सिध्द्यान्ति प्रज्ञाः शुद्धिस्तु दुर्लभा ॥ काले कलौ विशेषेण शुद्धं घस्तु न दृश्यते । कलौ युगे हि तमसा नष्टधर्मे भयङ्करे ॥ अनवच्छिन्नसन्तानो धर्मतन्तुर्हि जाह्नवी । विना गङ्गां धर्ममयीं गतिः स्याच्च कथं कलौ । शिरसः कर्त्तनं तस्य प्राणत्यागोऽपि वा वरः । समर्थस्तु कलौ काले गङ्गां यो नाभिगच्छति ॥ भविष्यपुराणे-- कलौ कलुषचित्तानां पापद्रव्यरतात्मनाम् । विधिहीनक्रियाणां च गतिर्गङ्गां विना नहि ॥ अनाश्रित्य तु गङ्गां हि मुक्तिमिच्छति यः कलौ । सूर्यं द्रष्टुमिहोद्युक्तो जात्यन्धसदृशस्तु सः ॥ वृथा कुलं वृथा विद्या वृथा यज्ञा वृथा तपः । वृथा दानानि तस्येह कलौ गङ्गां न याति यः ॥ इति कलियुगधर्माः । अथ कलियुगवर्ज्यानि । ब्रह्मपुराणे-- दीर्घकालब्रह्मचर्यं धारणं च कमण्डलोः । गोत्रान्मातृसपिण्डात्तु विवाहो गोवधस्तथा । नराश्वमेधौ मद्यं च कलौ वर्ज्यं द्विजातिभिः ॥ तथा-- ऊढायाः पुनरुद्वाहं ज्येष्ठांशो गोवधस्तथा । कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥ क्रतुः-- देवराच्च सुतोत्पत्तिर्दत्ता कन्या न दीयते । न यज्ञे गोवधः कार्यः कलौ च न कमण्डलुः ॥ आदित्यपुराणे-- शपथाः शकुनाः स्वप्नाः सामुद्रिकमुपश्रुतिः । उपयाचितमादेशाः सम्भवन्ति कलौ क्वचित् ॥ {२६२} तस्मात्तन्मात्रलाभेन कार्यं यत्तन्न कारयेत् । तथा धर्मज्ञसमयवशादन्यान्यपि कलौ वर्ज्यानि । विधवायां प्रजोत्पत्तौ देवरस्य नियोजनम् । वालिकाक्षतयोन्याश्च वरेणान्येन सङ्गतिः ॥ कन्यानामसवर्णानां विवाहश्च द्विजातिभिः । आततायिद्विजाग्रयाणां धर्मयुद्धेन हिंसनम् ॥ द्विजस्याब्धौ तु नौयातुः शोधितस्यापि सङ्ब्रहः । सत्रदीक्षा च सर्वेषां कमण्डलुविधारणम् ॥ महाप्रस्थानगमनं गोसंज्ञप्तिश्च गोसवे । सौत्रामण्यामपि सुराग्रहणस्य च सङ्ग्रहः ॥ अग्निहोत्रहवण्याश्च लेहो लीढापरिग्रहः । वानप्रस्थाश्रमस्यापि प्रवेशो विधिचोदितः ॥ वृत्तस्वाध्यायसापेक्षमघसङ्कोचनं तथा । प्रायश्चित्तविधानं च विप्राणां मरणान्तिकम् ॥ संसर्गदोषः स्तेयान्यमहापातकनिष्कृतिः । वरातिथिपितृभ्यश्च पशूपाकरणक्रिया ॥ दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः । (*)सवर्णानां तथादुष्टैः संसर्गः शोधितैरपि ॥ __________ (*) सवर्णान्याङ्गनादुष्टैरिति पाठान्तरं निर्णयसिन्ध्वादौ । __________ अयोनौ सङ्ग्रहे वृत्ते परित्यागो गुरुस्त्रियाः । परोद्देशात्मसन्त्याग उच्छिष्टस्यापि वर्जनम् ॥ प्रतिमाभ्यचनार्थाय सङ्कल्पश्च सधर्मकः । अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शनमेव च ॥ शामित्रं चैव विप्राणां सोमविक्रयणं तथा । षड्मक्तानशनेनान्नहरणं हीनकर्मणः ॥ शूद्रेषु दासगोपालकुलमित्रार्धसीरिणाम् । भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः ॥ शिष्यस्य गुरुदारेषु गुरुवद्वृत्तिशीलिता । आपद्वृत्तिर्द्विजाग्षाणामश्वस्तनिकता तथा ॥ प्रजार्थं तु द्विजाग्त्याणां प्रजारणिपरिग्रहः । व्राह्नणानां प्रवासित्वं मुखाग्निधमनक्रिया ॥ बलात्कारदिदुष्टस्त्रीसङ्ग्रहो विधिचोदितः । {२६३} यतेस्तु सर्ववर्णेषु भिक्षाचर्या विधानतः । नवोदके दशाहं च दक्षिणा गुरुचोदिता ॥ ब्राह्मणादिषु शूद्रस्य पचनादिक्रियापि च । भृग्वग्निपतनैश्चैव वृद्धादिमरणं तथा ॥ गोतृप्तिशिष्टे पयसि शिष्टैराचमनक्रिया । पितापुत्रविरोधेषु साक्षिणां दण्डकल्पनम् ॥ यतेः सायंगृहत्वं च मुनिभिस्तत्त्वतत्परैः । एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः ॥ निवर्त्तिंतानि कर्माणि व्यवस्थापूर्वकं बुधैः । समयश्चापि साधूनां प्रमाणं वेदवद्भवेत् ॥ पुराणान्तरे-- ऊढायाः पुनरुद्बाहं ज्येष्ठांशं गोवधं तथा । कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥ निगमेऽपि-- अक्षता गोपशुश्चैव श्राद्धे मांसं तथा मधु । देवराच्च सुतोत्पत्तिः कलौ पञ्च विवर्जयेत् ॥ व्यासः-- चत्वार्यब्दसहस्राणि चत्वार्य्बदशतानि च । कलेर्यदा गमिष्यन्ति तदा त्रेतापरिग्रहः ॥ सन्न्यासश्च न कर्तव्यो ब्राह्मणेन विजानता । देवलः-- यावद्वर्णविभागोऽस्ति यावद्वेदः प्रवर्तते । अग्निहोत्रं च सन्न्यासं तावत्कुर्यात्कलौ युगे ॥ लौगाक्षिः-- अर्धाधानं स्मृतं श्रौतस्मार्त्ताग्न्योस्तु पृथक्कृतिः । सर्वाधानं तयोरैक्यकृतिः पूर्वयुगाश्रया ॥ इति कलिवर्ज्यानि । अथ दीक्षाकालः । कालोत्तरे-- शरद्वसन्तयोर्योगो दीक्षाकर्मविधौ स्मृतः । तयोरसम्भवे वर्षा विनान्यत्रापि शस्यते ॥ शरद्वसन्तयोर्योग इति शरदि वसन्ते चेत्यर्थः । तत्र मासफलानि तु संहितायाम्-- असिद्धिर्भूमिसम्पत्तिर्मरणं बन्दुनाशनम् । {२६४} आयुर्वृद्धिः प्रजानाशः सम्पत्ती रत्नसञ्चयः ॥ शुभप्राप्तिः स्थाननाशो मेधार्थश्च वशीकृतिः । चैत्रादीनां फलं ज्ञेयं मलमासं विवर्जयेत् ॥ कारणे तु अन्यथा मासफलान्युक्तानि । वैशाखपूर्वजे मासे मन्त्रारम्भः सुदुःसहः । वैशाखे धनदायी च ज्येष्ठे मृत्युप्रदो भवेत् ॥ आषाढे पुत्रलाभाय श्रावणे शुभदो मतः । बाद्रे चैव ज्ञानहानिस्तथासिद्धिः प्रकीर्त्तिता ॥ आश्विने सर्वसिद्धिश्च कार्त्तिको ज्ञानसिद्धिदः । शुभकृन्मार्गशीर्षः स्यात्पौषो दुःखविधायकः ॥ माघे मेधाविवृद्धिश्च फाल्गुने सर्ववश्यता ॥ इति । अत्राषाढस्य सम्यक्फलता पूर्ववाक्येऽनिष्टफलदत्वमुक्तमतो विकल्पः । सिद्धान्तशेखरे तु विशेषः । शरत्काले च वैशाखे दीक्षा श्रेष्ठफलप्रदा । फाल्गुने मार्गशीर्षे च ज्येष्ठे दीक्षात्र मध्यमा ॥ आषाढः श्रावणो माघः कनिष्ठाः सद्भिरादृताः । निन्दितश्चैत्रमासस्तु पौषो भाद्रपदस्तथा ॥ निन्दितेष्वपि मासेषु दीक्षोक्ता ग्रहणे शुभा । कारणे-- आषाढपूर्वमासे च आषाढे मार्गशीर्षके । दीक्षां न कारयेद्धीमानन्यमासेषु कारयेत् ॥ शुक्लपक्षे शुभर्क्षे च शुभवारतिथौ तथा । इति । क्रियाकाण्डशेखरे तु-- न विना पर्व दीक्षा स्यात्वर्षासु मधुपौषयोः । अन्यत्र तु सदा कार्या विशुद्धौ गुरुशिष्ययोः ॥ वर्षादौ हि निमित्तानि प्रशस्तान्युपलक्ष्य वै । इति वर्षादिनिषिद्धकालेष्वपि शुभशकुनाद्युपलम्मे सति दक्षिकार्येत्याह हेमाद्रिः । अगस्तिसंहितायाम्-- शुक्लपक्षेऽथ कृष्णे वा दीक्षा सर्वसुखावहा । इति । कालोत्तरे विशेषः । दीक्षारम्भः प्रकर्तव्यो भूतिकामैः सिते तथा । मुक्तिकामैः कृष्णपक्ष इति । {२६६ ("२५७")} संहितायां तु-- पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा । त्रयोदशी च दशमी प्रशस्ताः सर्वकामदाः ॥ इति । अन्यत्रापि-- कृष्णाष्टम्यां चतुर्दश्यां पञ्चपर्वदिनेऽथवा । इति । मन्त्रसारसङ्ग्रहे-- द्वितीया पञ्चमी चैव षष्ठी चापि विशेषतः । द्वादश्यामपि कर्तव्यं त्रयोदश्यामथापि वा ॥ इति । मन्त्ररत्नावल्यामपि-- चतुर्थीं नवमीं षष्ठीमष्टमीं च चतुर्दशीम् । पौर्णमासीं विना शेषा हिता मुक्तौ मुमुक्षुभिः ॥ हेमाद्रौ स्मृत्यन्तरे-- सप्तम्यां च नवम्यां च एकादश्यामथापि वा । दशम्यां च त्रयोदश्यां दीक्षाकर्म प्रशस्यते ॥ क्वचित्तु त्रयोदश्याममावास्यामिति पाठः । सितेन्दुज्ञगुरूणां तु परीक्षेते गुणागुणैः ॥ गुणैर्युक्ता तु सङ्ग्राह्या गुणैर्हीनां तु व्रजयेत् । इति । सितः = शुक्रः । ज्ञो = बुधः । एषां गुणागुणैः तिथिवारसंयोगजैः उदितास्तमितवक्रातिचारुरूपैर्दीक्षालग्ने केन्द्रत्रिकोणषडष्टमान्त्यस्थितिरूपैर्गुणागुणैः । कालोत्तरे-- चतुर्थ्यामथवाष्टम्यां चतुर्दश्यां तथैव च । पूर्णिमायां प्रकर्तव्यं भूतिकामैः सिते सदा ॥ मुक्तिकामैः कृष्णपक्षे यत्किञ्चित्कर्म चाचरेत् । दिनच्छिद्राणि मुक्त्वाथ याश्चान्यास्तिथयः स्मृताः ॥ इति । तत्वसागरसंहितायां विशेषः । तां तां तिथिं समालोच्य तद्भक्तांस्तत्र दीक्षयेत् । इन्द्र उवाच । कस्य का तिथिरुद्दिष्टा समासाद्वद नांरद! । नारद उवाच ॥ ब्रह्मणः पौर्णमास्युक्ता द्वादशी चक्रधारिणः । चतुर्दशी शिवस्योक्ता वाचः प्रोक्ता त्रयोदशी ॥ द्वितीया च श्रियः प्रोक्ता पार्वत्यास्तु तृतीयिका । नित्या मार्गेषु पार्वत्या अष्टमी च चतुर्दशी ॥ {२६६ ("२५८")} चतुर्थी गणनाथस्य भानोः प्रोक्ता तु सप्तमी । एवं मुक्यास्तु तिथयः सुरेन्द्र! परिभाषिताः ॥ इति । रत्नावल्याम्-- आदित्यं मङ्गलं सौरिं त्यक्त्वा वारास्तु भूतये । इति । संहितायां तु-- रवौ गुरौ सिते सोमे कर्तव्यं बुधशुक्रयोः । इति । सिते = शुक्लपक्षे इत्यर्थः । संहितायाम्-- अश्विनीरोहिणीस्वातिविशाखाहस्तभेषु च । ज्येष्ठोत्तरात्रयेष्वेव कुर्यान्मन्त्राभिषेचनम् ॥ रत्नावल्याम्-- त्रीण्युत्तराणि रोहिण्यः पुष्यकं मृगशीर्षकम् । हस्तः स्वातिरनुराधा मघा मूलं च रेवती । अभिजित्श्रवणं चे ति शिवयोगे चतुर्दशी ॥ कारणे-- पौष्णं रोहिण्यथादित्यं श्रवणं चाश्विनी तथा । सावित्रं त्वाष्ट्रवायव्यमैन्द्रं नैरृतमेव च ॥ तिष्यं त्रिरुत्तरार्द्रा च सौम्यं शिष्यत्रिजन्मभम् । नक्षत्राणि प्रशस्तानि दीक्षाकर्मणि सुव्रत! ॥ इति । पौष्णं = रेवती । आदित्यं = पुनर्वसुः । सावित्रं = हस्तः । त्वाष्ट्रं = चित्रा । वायव्यं = स्वातिः । ऐन्द्रं = ज्येष्ठा । नैरृतं = मूलम् । सौम्यं = मृगशीर्षकम् । शिष्यत्रिजन्मभं = शिष्यजन्मनक्षत्रदशमैकोनविंशातिनक्षत्रम् । अन्यत्रापि-- उत्तरात्रयरोहिण्यो रेवतीपुष्यवासवम् । धनिष्ठावायुमित्राग्निपित्र्यं त्वाष्ट्रं च नैरृतम् ॥ ऐशवैष्णवहस्ताश्च दीक्षायां तु शुभावहाः । इति । योगा अप्युक्ता रत्नावल्याम्-- योगाश्च प्रीतिरायुष्मान्सौभाग्यः शोभनः स्मृतः । सुकर्मा च धृतिर्बृद्धिर्ध्रवः सिद्धिश्च हर्षणः ॥ वरीयांश्च शिवः सिद्धो ब्रह्मा ऐन्द्रश्च षोडश । निन्द्यानि तानि सर्वाणि प्रशस्तानि विमुक्तये ॥ प्रतिपत्पूर्वाषाढा च पञ्चमी कृत्तिका तथा । पूर्वाभाद्रपदा षष्ठी दशमी रोहिणी तथा ॥ द्वादश्यां सर्वनक्षत्रमर्यम्णा च त्रयोदशी । {२६७ ("२५९")} नक्षत्रयोगा इत्येते देवानामपि नासदाः ॥ शकुन्यादीनि विष्टिं च विशेषेण विवर्जयेत् । इति । कारणे-- राशयश्च चराः श्रेष्ठा मध्यमाश्चोभयोः स्मृताः । स्थिराश्च नैधनस्थाने ग्रहाः सर्वे विवर्जिताः । आचार्यशिष्ययोरानुकूल्ये शुभप्रदं भवेत् ॥ क्रियाकाण्डशेखरे-- राश्यादिवर्गसंशुद्धिर्लग्ने चर्न्द्राकयोरपि । बलं गोचरसिद्धिश्च ज्योतिःशास्त्रे प्रतीयताम् ॥ लग्नदोषा ग्रहदोषाः सर्वे नश्यन्ति वै शुभे । लग्नस्थे भार्गवे प्रौढे केन्द्रस्थे वा बृहस्पतौ ॥ इत्यादिनिपुणं वीक्ष्य दीक्षां कुर्वीत देशिकः । मौमुक्षवीं प्रत्ययं तु न कालनियमः स्मृतः ॥ इति । मन्त्रवर्णेषु सिद्धार्णात्सुसिद्धान्मेलयेद्बुधः । वैरिवर्णानुदासीनान् गुणयेद्दशभिः पृथक् ॥ सिद्धराशौ हरेद्भागं वसुभिर्भानुभिः स्वरैः । त्रिधा स्थाप्यात्र यः शेषो यामसङ्ख्योदिता हि सा ॥ त्रिधा स्थाप्यात्र यः शेषो यामसह्ख्योदिता हि सा ॥ रिपुराशिगतः शेषो मासोऽसौ परिकीर्त्तितः । हरेत्पञ्चदशैर्भागं तिथिज्ञानाय केवलम् ॥ मासि तस्मिन् तथा यामे कुर्वीत ग्रहणं मनोः । ज्योतिःशास्त्रशुनिर्णीते लग्ने वा दीक्षितो भवेत् ॥ इति । एतदुक्तं भवति । देयमन्त्रवर्णान् कोष्ठचक्रे चतुष्कोष्ठात्मकमेककोष्ठमङ्गीकृत्य सिद्धसाध्यसुसिद्धवैरिभेदेन पृथक्कृत्य तन्मध्ये सिद्धसुसिद्धवर्णानेकीकृत्य साध्यवैरिवर्णान् प्रत्येकं दशभिर्गुणयित्वा सर्वमेकीकृताह्कान् पृथक्स्थानत्रये संस्थाप्य प्रथममष्टभिर्हरेत् । अवशिष्टाङ्कसमो यामः । एवं भानुभिर्हृतेऽविशिष्टाङ्कसमो मासः । पञ्चदशभिर्हृते शेषाह्कसमा तिथिः । तत्र तस्मिन्मासे शुक्लपक्षे तस्मिन् दिने तस्मिन् प्रहरे मन्त्रमुपदिशेत् । मुमुक्षुदीक्षायां कृष्णपक्ष इति विशेषः । रत्नावल्याम्-- निन्द्यानि तानि सर्वाणि प्रशस्तानि विमुक्तये । संहितायाम्-- पञ्चाङ्गशुद्धदिवसे स्वोदये तिथिवारयोः । गुरुशुक्रोदये शुद्धलग्ने द्वादशसोधिते ॥ प्रवृद्धे बलसंयुक्ते शुक्रे दवगुरौ तथा । {२६८ ("२६०")} शुभे विधुसमायोगे शुभवर्गे शुभोदये ॥ इत्यादौ सर्वमन्त्राणां सङ्ग्रहः सर्वसौख्यकृत् । इति । तथान्यत्र-- शिष्यत्रिजन्मदिवसे सङ्क्रान्तिविषुवेऽयने । अन्येषु पुण्ययोगेषु ग्रहणे चन्द्रसूर्ययोः ॥ शिष्यानुकूले काले वा देहशुद्धिः सुभावहा । इति । महाकापिलपञ्चरात्रे-- एवं नक्षत्रतिथ्यादौ करणे योगवासरे । मन्त्रोपदेशो गुरुणा साधनं च शुभावहम् ॥ इति । गुरुणा कर्त्तब्य इति शेषः । साधनं = साधनारम्भ इत्यर्थः । कार्यमिति शेषः । अथ पूर्वोक्तदीक्षाकालापवादः । अगस्तिसंहिताथाम्-- सूर्यग्रहणकाले तु नान्यदन्वेषितं भवेत् । सूर्यग्रहणकालेन न समोऽन्योऽस्ति कश्चन ॥ तत्र यद्यत्कृतं सर्वमनन्तफलदं भवेत् । इति । न मासतिथिवारादिशोधनं सूर्यपर्वणि । ददातीष्टं गृहीतं यत्तस्मिन्काले गुरोर्नृषु ॥ सिद्धिर्भवति मन्त्रस्य विनायासेन वेगतः । कर्तव्यं सर्वयत्नेन मन्त्रासिद्धिमभीप्सुभिः ॥ इति । तस्मिन्काले यद्गुरोर्गृहीतं तत्नृषु इष्टं ददातीति सम्बन्धः । प्रन्थान्तरे-- सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणोः । मन्त्रदीक्षां प्रकुर्वाणो मासर्क्षादीन्न शोधयेत् ॥ कालान्तरे-- धीक्षायाममिषेके च तथा मन्त्रपरिग्रहे । व्रतग्रहणमोक्षे च द्रव्यारम्भणकर्मणि ॥ कार्त्तिक्यां चैव वैशाख्यां स्वर्भानोरपि दर्शने । चन्द्रसूर्योपरागेषु षडशीतिमुखेषु च ॥ ग्रहनक्षत्रयोगेषु विषुवेषूत्सवेषु च । अयनेषु च सर्वेषु योगः सर्वार्थसिद्धिदः ॥ क्रियाकाण्डशेखरे-- प्रसिद्धास्तिथयो राहुदर्शनं गुरुपर्व च । पवित्रकतिथिश्चापि दीक्षाकर्मविधौ परा ॥ इति । प्रसिद्धाः = समनन्तरोक्तास्तिथयः । {२६९ ("२६१")} सिद्धान्तशेखरे-- विषुवेऽप्ययनद्वन्द्वे आषाढ्यां दमनोत्सवे । दीक्षा कार्या तु कालेषु पवित्रारोपकर्मणि ॥ इति । अन्यत्रापि-- पुण्यतीर्थे कुरुक्षेत्रे देवीपीठचतुष्टये । प्रयागे श्रीगिरौ काश्यां कालाकालौ न शोधयेत् ॥ देवीपीठचतुष्टयमु = ड्डीयानजालन्धरपूर्णागिरिकामरूपाख्यम् । श्रीगिरौ = श्रीपर्वते इति केचित् । अन्यत्रापि-- शशिदिनकरयोर्ग्रहणे जन्मनि शिष्यस्य मकरसङ्क्रान्तौ । करुणासमये च गुरोर्नक्षत्रादीष्यते न दीक्षायाम् ॥ इति । तत्वसागरसंहितायाम्-- तिथिं विनापि दीक्षायां विशिष्टावसरं शृणु । दुर्लभे सद्गुरूणां हि सकृत्सङ्ग उपस्थिते ॥ तदनुज्ञाय दातव्या स दीक्षावसरो महान् । ग्रामे वा यदि वारण्ये क्षेत्रे वा दिवसे निशि ॥ आगच्छति गुरुर्दैवाद्यदा दीक्षा तदा भवेत् । यदैवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः ॥ न तिथिर्न जलं होमो न स्नानं न जपक्रिया । दीक्षायाः कारणं किन्तु स्वेच्छावाप्ते हि सद्गुरौ ॥ इह केचित्चन्द्रग्रहे दीक्षा न कार्या जडत्वं तदा स्यादित्याहुः । ते तु"सत्तीर्थेऽर्कविधुग्रासे" "चन्द्रसूर्योपरागेषु च" "शशिदिवाकरयोर्ग्रहणे" "राहुदर्शनं गुरुपर्व च"इत्यादिबहुमुनिवचनविरोधातनादरणीया इति । विष्णुदीक्षायां विशेषः-- पञ्चरात्रे: द्वादश्यां शुक्लपक्षस्य सूर्यसङ्क्रमणे तथा । द्वादश्यां कृष्णपक्षस्य पौर्णमास्यां मुनेऽथवा ॥ अमावास्यामपि तथा कालमुद्दिश्य देशिकः । नवैकद्वित्र्यहःपूर्वमधिवासनमारभेत् ॥ तत्त्व(न्त्र)सागरसंहितायामपि-- ब्रह्मणः पोर्णमास्युक्ता द्वादशी चक्रधारिणः । एवं ग्रहणादिकालेषु उक्तमासशुक्लद्वादश्यादिषु विष्णुदीक्षा कार्या इति । इति दीक्षांकालाः । {२७० ("२६२")} अथ विष्णोर्नामकीर्त्तनकालः । विष्णुधर्मोत्तरे-- अथ सर्वाणि नामानि सर्वकार्ये हरेर्जपेत् । तथा-- चक्रिणं हलिनं चैव शार्ङ्गिणं खङ्गिनं तथा । मोक्षार्थी प्रवसन् राजन्!दिक्षु प्राच्यादिषु स्मरेत् ॥ अजितं चाच्युतं चैव सर्वं सर्वेश्वरं पृथुम् । संस्मरेत्पुरुषं भत्त्या व्यवहारेषु सर्वदा ॥ कूर्मं वराहं मत्स्यं वा जलप्रतरणे स्मरेत् । भ्राजिष्णुमग्निजननं जपेन्नाम त्वतन्द्रितः ॥ सङ्ग्रामाभिमुखो गच्छन्संस्मरेदपराजितम् । केशवं पुण्डरीकाक्षं पुष्कराक्षं तथा जपेत् ॥ नेत्रबाधासु सर्वासु हृषीकेशं तथैव च । अच्युतं चामृतं चापि जपेदौषधकर्मणि ॥ गरुडध्वजानुस्मरणादापदो मुच्यते नरः । ज्वरदोषशिरोरोगविषवीर्यं प्रशाम्यति । ग्रहनक्षत्रपीडासु देवबाधाटवीषु च ॥ दस्युवैरिनिरोधेषु व्याघ्रसिंहादिसङ्कटे । अन्धकारे तथा तीव्रे नारसिंहेति कीर्त्तयेत् ॥ नारायणं शार्ङ्गधरं श्रीधरं गजमोक्षणम् । वामनं खङ्गिनं चैव दुःस्वप्नेषु च संस्मरेत् ॥ अग्निदाहे समुत्पन्ने संस्मरेज्जलशायिनम् । बलभद्रं तु युद्धार्थी कृष्यारम्भे हलायुधम् ॥ उत्तारणं वणिज्यार्थी श्रीशमभ्युदये नृप! । मङ्गल्यं मङ्गले विष्णुं माङ्गल्येषु च कीर्त्तयेत् ॥ अग्निष्वार्त्तेष्वशेषेषु विशोकेति तथा जपेत् । उत्तिष्ठन्कीर्त्तयेद्विष्णुं प्रसुप्ते माधवं नरः ॥ भोजने चैव गोविन्दं सर्वत्र मधुसूदनम् । नारायणं सर्वकाले क्षुतप्रस्खलितादिषु ॥ ध्याने देवार्चने होमे प्रणिपाते प्रदक्षिणे ॥ कीर्त्तयेद्वासुदेवं च अनुक्तेष्वपि यादवम् । कार्यारम्भे तथा राजन्! यथेष्टं नाम कीर्त्तयेत् ॥ सर्वाणि नामानि हि तस्य राजन्! सर्वार्थसिध्द्यै हि भवन्ति पुसः । {२७१ ("२६३")} तस्मद्यथेष्टं खलु देवनाम सर्वेषु कार्येषु जपेत्तु भत्क्या ॥ इति विष्णोर्नामकीर्त्तनकालः । अथाधानकालः । तत्र श्रुतिः-- जातपुत्रः कृष्णकेशोऽग्नीनादधीतेति । एतच्च वयोवस्थाविशेषोपलक्षणम्, तामाशिषमाशासे तं तवे ज्योतिष्मतीमिति ब्रूयाद्यद्यस्य पुत्रो जातः स्यात् । इत्यादिषु यद्युपबन्धदर्शनादजातपुत्रस्याप्याधानपूर्वत्वात् । एवं च उपलक्ष्यवयोवस्थाविशेषणीभूतवयस आधानकालत्वं सूचितं भवति । कालान्तरमाह-- बौधायनः, विवाहो व्याख्यातोऽत्राग्न्याधेयस्य कालो यथाश्रद्धमत ऊर्द्धं जीवति पितर्यग्नीनादधीतेति बौधायनः । जीवादिमृते वा जायामवाप्य दशमेऽहन्यग्निमादधीतेति शालाकिः । जायामवाप्येत्युत्क्या विवाहस्य सार्वकालिकत्वेन दक्षिणायनेऽपिर्वण्यपीत्युक्तं भवति । जीवति पितरीति पक्षे चौपासनं धारयतो न प्रत्यवाय इत्युक्तं बौधायनेनैव--"न दुर्ब्राह्मणो भवत्यौपासनं धारयमाण"इति । एष त्रैवर्णिकसाधारणः कालोऽधुना वर्णाविशेषपुरष्कारेण ऋतुविशेषा विविच्यन्ते । तत्र श्रुतिः--वसन्ते ब्राह्मणोऽग्नीनादधीत, ग्रीष्मे राजन्यः, शरदि वैश्यो, वर्षासु रथकार इति । रथकारो न"माहिष्येण करण्यां तु रथकारः प्रजायते"इति याज्ञबल्क्योक्तो जातिविशेषः, किन्तु सौधन्वनापरपर्यायः । आपस्तम्बस्तु--वसन्तो ब्राह्मणस्य ग्रीष्मो राजन्यस्य हेमन्तो वा शरद्वैश्यस्य वर्षासु रथकारस्य । ये त्रयाणां वर्णानामेतत्कर्म कुर्युस्तेषा मेष कालः । शिशिरः सार्ववार्णिक इति । ये त्रयाणां वर्णानामिति । ये ब्राह्मणक्षत्रियवैश्याः एतेषां त्रयाणां वर्णानां मध्ये एतत्कर्म रथकर्म कुर्युस्तेषामेष काल इति, एवं च रथकारो न जातिविशेषः किन्तु त्रैवर्णिंक एवेति । कालान्तरमाह-- बौधायनः--यदैवैनं श्रद्धोपनमेदथादधीत सैवास्यर्द्धिः तदेतदार्त्तस्यातिवेलं वा श्रद्धायुक्तस्येति । आर्त्तः = व्याधितः । अतिवेलं श्रद्धायुक्तोऽतिशयेन श्रद्धावान् । {२७२ ("२६४")} अथ कामनाविशेषेण ऋतव उक्ताः । कात्यायनेन--वसन्तो ब्राह्मणब्रह्मवर्चसकामयोः ग्रीष्मः क्षत्रियश्रीकामयोः वर्षाः प्रजापशुकामवैश्यरथकृतामिति । एतेन ब्राह्मणक्षत्रियवैश्यानां काम्या अन्येऽपि काला इति सिद्धम् । वसन्तादयो द्विविधाः । सौरचान्द्रभेदेन ऋतुविवेचने = क्ताः । सौरा अपि मीनमेषौ मेषवृषौ वेत्यादिभेदेन द्विविधा इत्यपि चोक्तम् । एवं च चैत्रवैशाखज्येष्ठास्तथा पूर्वोदाहृतात्"शिशिरः सार्ववर्णिक"इत्येतस्मान्माघफाल्गुनौ च मिलित्वा पञ्च मासा ब्राह्मणस्याधानकाल इति सिद्धम् । एतन्मूलिकैव माघादिपञ्चमासा वसन्त इति याज्ञिकप्रसिद्धिरिति । अथ तिथयः । तत्रापस्तम्बः--अमावास्यायां पौर्णमास्यां वा अधिय इति, तथा फाल्गुनीपूर्णमास आदधीतेत्युक्त्वा द्व्यहे पुरैकाहे वेति । द्व्यहे दिनद्वयं, पुरा पूर्वमेकाहे एकदिनपूर्वमित्यर्थः । एवं च द्व्यहेतिपक्षे त्रयोदश्याम् । एकाहेतिपक्षे चतुर्दश्यामादधीतेत्यर्थः । बौधायनसक्तु-या वैशाख्याः पौर्णमास्या उपरिष्टादमावास्या भवति सा सकृत्सवंत्सरस्य रोहिण्या सम्पद्यते तस्यामादधीतेति । आश्वलायनः-वसन्ते पर्वणि आदधीतेति । सत्याषाढस्तु--आदधीतेत्युपक्रम्य--आमावास्यायां पौर्णमास्यामापूर्यमाणपक्षे वा पुण्ये नक्षत्रेऽत्र यत्त्रीणि निपतन्ति तत्समूहम् । विप्रतिषेधे ऋतुनक्षत्रं बलीय इति । पुण्यनक्षत्राणि तु कृत्तिकादिचतुर्दशनक्षत्राणि"कृत्तिकाः प्रथमं"इत्यादि श्रुतेः । वाजसनेयके तु नक्षत्रनिन्दापूर्वकमुक्तम्--अमवास्यायामग्नीनादधीतेति, तेन पर्वाभ्यर्हितमिति । अथ नक्षत्राणि । तत्र कात्यायनः--कृत्तिकारोहिणीमृगशिरः फल्गुनीषु हस्तो लाभ कामस्य चित्रा चेति । बौधायनः--कृत्तिकासु रोहिण्यां पुनर्वसुफल्गुन्योश्चित्रायामिति । आश्वलायनः-अग्न्याधेयं कृत्तिकासु रोहिण्यां मृगशिरसि फल्गुनीषु विशाखयोरुत्तरयोः प्रौष्ठपदयोरेतेषामेकस्मिन् कस्मिंश्चित् । आपस्तम्बस्तु--कृत्तिकासु ब्राह्मण आदधीत मुख्यो ब्र्हनवर्चसी भवति । गृहांस्तस्याग्निर्द्दाहको भवति । रोहिण्यामाधाय सर्वान् रोहान् रोहति । मृगशीर्षे ब्रह्मवर्चसकामो यज्ञकामो वा यः पुराभद्रः सन्पापीयान् स्यात्स पुनर्वस्वोरादधीत । {२७३} पूर्वयोः फल्गुन्योर्यः कामयेत, दानकामा मे प्रजाः स्युरिति । उत्तरयोर्यः कामयेत फलदः स्यादिति । एतदेव विपरीतमथापरं पूर्वयोराधाय पापीयान् भवति उत्तरयोर्वशीयान् हस्ते यः कामयेत प्रमे दीयेतेति चित्रायां राजन्यो भ्रातृव्यवान् विशाखयोः प्रजाकामोऽनुराधे वृद्धिकामः उत्तरेषु प्रौष्ठपदेषु प्रतिष्ठाकामः सर्वाणि नित्यवदेके समामनन्ति । अस्यार्थः । मुख्यः = श्रेष्ठः । कल्वान् रोहान् गजादीन् रोहति आरोहति । पुराभद्रः = पूर्वाफल्गुनीफलमुत्तराफल्गुनीषु, उत्तराफल्गुनीफलं पूवीफल्गुनीष्वित्यर्थः । अत्र अकाम्यमानमपि अनिष्टं फलं भवति वस्तु सामर्थ्यात्"यो ब्राह्मणायावगुरेतितिवत् । गर्गसंहितायाम्-- पुष्याग्नेयत्र्युत्तरादित्यपौष्णज्येष्ठाचित्राकादिदैवत्यभेषु । कुर्युर्वह्नयाधानमाद्यं वसन्तग्रीष्मोष्मान्तेष्वेव विप्रादिवर्णाः ॥ पौष्णं = रेवती । कः = ब्रह्मा तद्देवत्या रोहिणी । आद्यं = प्रथमाधानम् । अत्राद्यमित्युपादानात्पुनराधानादौ न ऋतुनक्षत्रादिनियमः । अपूर्वेऽपि सोमपूवीधाने न ऋतुनक्षत्रादर इत्युक्तम्--आपस्तम्वेन, सोमेन यक्ष्यमाणो नर्त्तुं सूर्क्षेन्न नक्षत्रमिति । यः सर्वकर्मभ्योऽग्निहोत्रदर्शपूर्णमासादिभ्यः पूर्वं सोममेव कर्तुमिच्छति स ऋतुं नक्षत्रं च न सूर्क्षेतौनाद्रियेत । पर्व तु अपेक्षेदेव तथाच-- धूर्तस्बामिः-सोमाधानमेकदीक्षापक्षे पर्वण्येव नैकादश्यादिषु सोमाधानस्य पवीपेक्षणादिति । रुद्रदत्तेन तु नक्षत्रग्रहणं प्रदर्शनार्थमिति न पर्वादर इति उक्तम् । अत्रेदं विचार्यते । किमनेन सोमकालमात्रबाध उताधानमात्रकालबाध उक्त इति । नाद्यः, प्रकरणादाधानकालमात्रबाधो युक्तो न सोमस्य तस्याप्रकृतत्वात् । किञ्च न हि सोमे आपस्तम्बेन नक्षत्राण्युक्तानि येन कथञ्चिद्बुद्धिस्थतामात्रेण बाध उच्येतेति । न द्वितीयः । एवं सति अत्र वाक्ये ब्राह्मणं प्रति ऋत्वनादरकथनमनर्थं स्यात्, सोमकालत्वेनाधानेऽपि वसन्तस्यावर्जनीयत्वात् । न च वसन्तस्तदानीं सोमाङ्गमेव नाधानाङ्गमिति वाच्यम् । तस्य साधारणत्त्वात् । कालस्य हि अधिकरणत्वेनैवोपकारकत्वम् । सति च तस्मिन् कथं नाङ्गत्वमिति । किञ्च उत्कर्षाद्ब्राह्मणस्य सोमः स्यादित्यन्तरागर्भिण्यधिकरणे"सोमेन यक्ष्यमाण"इत्यत्र दर्शपूर्णमासोत्तरकालतारूपः सोमकाल आधानसोमयोरेकाहसम्बन्धेन बाध्यत इत्युक्तम् । {२७४} तत्तुल्यन्याये नात्रापि वसन्तानादरेण कालान्तरे आधाने क्रियमाणे सोमाधानयोरेकाहसम्बन्धार्थं सोमस्याप्यृतुर्बाध्यत एव तस्मान्न सोमकालमात्रस्य न वाधानकालमात्रस्य बाधः अतो वचनमनर्थकमिति । अत्र वदामः । सत्यं, नैकमात्रकालबाध इति, किन्तु सोमाधानयोर्द्वयोरपि कालो बाध्यते । तत्र परं वसन्त उभयाङ्गभूतो बाध्यते । नक्षत्रं तु आधानाङ्गभू तमेवेति । अत एव"यदैवैनं यज्ञ उपनमेदथादधीत"इति भारद्वाजेन नक्षत्राद्यनादर उक्तो यक्ष्यमाणत्वाभिसन्धिमत इति न किञ्चिदनुपपन्नम् । उत्तरायणं सर्वमाधानकाल इत्युक्तमाचार्यैरित्युक्तं बौधायनभाष्ये केशवस्वा मिना । यद्यपि ज्योतिःशास्त्रे लग्नाद्युक्तमाधाने, तथापि तदुपादेयमेव तस्य स्मार्त्तत्वेऽपि आधानपुरष्कारेणैव विहितत्वादनन्यथासिद्धत्वेनावश्यमुपसंहर्त्तव्यत्वात् । अपरे तु स्मार्त्तत्वेनास्य स्मार्त्ताधान एवोपसंहारो न श्रौताधान इति वदन्ति । एतच्च मलमासादिषु तथा गुरुशुक्रमौढ्यादिषु न कार्यम् । इत्याधानकालः । अथ निरूढपशुबन्धकालः । तत्र याज्ञवल्क्यः-(अ. १ श्लो. १२५) प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा । कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ॥ इति । अयनमयनं प्रतीति प्रत्ययनं प्रतिदक्षिणायनं प्रत्युत्तरायणं चेत्यर्थः । अत्रायनस्य सम्पूर्णसाधारणत्त्वेऽपि अयनाद्यदिन एव कार्यम् । "आवृत्तिमुख आवृत्तिमुखे"इत्यापस्तम्वस्मरणात् । आवृत्तिः । उत्तरावधेर्मकराद्दक्षिणावधेर्वा कर्कात्सूर्यस्य परावृत्तिस्तस्य मुखमाद्यं दिनमित्यर्थः । निरूढपशुबन्धमुपक्रम्य कालान्तरमाह-- आपस्तम्बः--संवत्सरे संवत्सरे यजेत षट्सु षटूसु वा मासेष्वित्येके । ऋतुव्यावृत्तौ सुयवसे वेति । संवत्सरे पूर्णे इति शेषः । तेन वर्षान्तरे आधानदिवस इत्यर्थ इत्येके भाष्यकृतः । केचित्तु "उपपदविभक्तेः कारकविभक्तिर्बलीयसी"इत्यनुशासनात्संवत्सरस्यैवाधिकरणत्वे तत्र च कदेत्यपेक्षिते ऋतुव्यावृत्तावित्येकः सुवयस इत्यपर इति कालद्वयम् । ऋतुव्यावृत्तौ = र्सवत्सरमध्ये यस्मिन् कस्मिंश्चितृतुव्यावृत्तिदिन इत्यर्थः । सुयवसे = सुष्ठुयवसमर्जुनं तृणं यस्मिन् वर्षास्वित्यर्थः । भाष्यकारमते ऋतुव्यावृत्तौ प्रतिऋतुव्यावृत्तावेवं संवत्सरे षटिति पक्षान्तरं सुयवस इति च पक्षान्तरं स्वतन्त्रमेव संवत्सरपक्षादिति । {२७५} षट्सु षट्सु मासेषु इति च पक्षान्तरम् । षण्मास इत्यप्याधानप्रभृतिषण्मासपूर्त्तौ बोध्यमिति भाष्यकृतः । केषांचिन्मते तु षण्मासे इत्येतत्पक्षे आवृत्तिमुख इति योजयन्ति । एवं च भाष्यकारमते प्रतिसंवत्सरमाधानदिन इत्येकः पक्षः, आधानदिनात्षट्सु षट्सु मासेष्विति द्वितीयः, संवत्सरमध्ये प्रतिऋतुव्यावृत्ताविति तृतीयः, संवत्सरमध्ये वर्षाकाल एवेति चतुर्थः । आवृत्तिमुख इति पञ्च कालाः । केषाचिन्मते तु संवत्सरे संवत्सरे इति पक्षे यस्मिन् कस्मिंश्चिदृतावेकः, सुयवसे वेत्यपरः, षट्सु षट्सु मासेषिति पक्षे च आवृत्तिमुख इति तृतीय इति । अत्र च प्रतिनियतदिनपक्षे न पर्वनियमः । पक्षान्तरे तन्नियम एव यदि स्तोतिवचनात् । कात्यायनोऽपि कालद्वयमाह--पश्विज्या संवत्सरे संवत्सरे प्रावृषि आवृत्तिमुखयोर्वेति । कालान्तरमाह बौधायनः-पशुबन्धेन यजेतेत्युपक्रम्य आमावास्येन वा हविषेष्ट्वा नक्षत्रे वेति । आमावास्येन हविषेष्ट्वेति यजनीयमहः । अपरे तु शुक्लपक्षः सम्पूर्ण इति आहुः । नक्षत्रे = कृत्तिकाः प्रथमं विशाखा उत्तममिति तैत्तिरीयशाखोक्तचतुर्दशपुण्यनक्षत्रेष्वित्यर्थः । अथवा न क्षीयते चन्द्रमा अस्मिन्निति नक्षत्रं पौर्णमासीत्यर्थ इति । एतन्मते पौर्णमास्यां दर्शपौर्णमास प्रयोगारम्भात्पौर्णमासीमारभ्य दर्शपर्यन्तं न कर्मान्तरारम्भः, न कर्मवति कर्मान्तरारम्भ इति नियमात् । भाष्यकारस्तु ततो नानीजानं पशुना संवत्सरोऽतीयादित्यर्थवादान्तर्गतवाक्यपर्यालोचनया आधानदिवसात्संवत्सरमध्ये यस्मिन् कस्मिंश्चित्पर्वणि पशुः कार्य इति षष्ठं कालमाह । एष च पुशुर्नित्यः"संवत्सरे संवत्सरे"इति प्रत्ययनमिति च वीप्साश्रवात्, एतदकरणे मन्वाद्युक्तप्रायश्चित्तस्य वक्ष्यमाणत्वाच्च । इति पशुकालः । अथ चातुर्मास्यानां कालो निर्णीयते । तत्र चातुर्मास्यानि कर्तव्यानीत्युक्तं याज्ञबल्क्येन--चातुर्मास्यानि चैव हीति । कर्तव्यानीत्यनुषङ्गः । तत्र चातुर्मास्यपदं वैश्वदेववरुणप्रघाससाकमेधशुनासीरीययागसमुदायनामधेयं राजसूयवत् । तानि च यावज्जीविकप्रयोगवन्ति, संवत्सरप्रयोगवन्ति, द्वादशाहप्रयोगवन्ति चेति त्रिविधानि । प्रयोगपर्याप्रकालपरिसमाप्यान्यपि केचिन्मन्यन्ते । तत्र संवत्सरप्रयोगवन्त्यपि द्विविधानि, ऋतकुयाजिकल्पेन चातुर्मास्ययाजिकल्पेन चेति । {२७६} एतेषां प्रयोगाणां भेदे च प्रमाणं वक्ष्यमाणतत्तत्कालविधित एवावसेयम् । तत्र सर्वेषां प्रयोगाणां दर्शपौर्णमासोत्तरकर्तव्यत्वमुक्तं,"दर्शपौर्णमासाभ्यामिष्ट्वा"इत्यनेन । अधुना सांवत्सरिकादिप्रयोगेषु कालविशेषो विविच्यते । तत्र सांवत्सरिकप्रयोगे ऋतुयाजिकल्पे वैश्वदेवादिकाल उक्त आपस्तम्बेन । वसन्ते वैश्वदेवेन यजते प्रावृषि वरुणप्रघासैः शरदि साकमेधैरिति विज्ञायते । अत्र त्रिषु पर्वसु नियतः काल उक्तः । शुनासीरीये तु ऋतुयाजिसंज्ञानुरोधाच्छिशिर एव ग्राह्य इति प्रतिभाति । अत्रापि पक्षे शुक्लपक्षः अपेक्षित एव । "उदगयन आपूर्यमाणपक्षे समस्तानि वैकल्पिकेषु अनेकेषु कालेषु सत्स्वपि"इत्यनेन भारद्वाजवचनेनोक्तस्य तस्याबाधेनैवोपपत्तौ बाधकल्पनायोगात् । चातुर्मास्ययाजिकल्पे तथा यावज्जीवप्रयोगेऽपि काल उक्तेनैव यश्चतुर्षु चतुर्षु मासेषु यजते स चातुर्मास्ययाजी । तत्रापि नियममाह-फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा वैश्वदेवेन यजेत । ततश्चतुर्षु मासेषु आषाढ्यां वा श्रावण्यां वरुणप्रघासैर्यजेत । ततश्चतुर्षु मासेषु पूर्वस्मिन् पर्वण्युपक्रम्य द्व्यहं साकमेधैर्यजेत । ततो द्व्यहेत्र्यहे चतुरहेऽर्द्धमासे मालि चतुर्षु वा मासेषु शुनासीरीयैरिति । अत्र यदा फाल्गुन्यामुपक्रमस्तादाषाढ्यामित्यादि, यदा चैत्र्यां तदा श्रावण्यामिति । अस्य पक्षस्य ऋतुयाजिपक्षादयमेव भेदो यदृतुयाजि पक्षे वसन्तान्ते वैश्वदेवैरिष्ट्वा प्रावृडाद्यपर्वणि वरुणप्रघासानुष्ठानमपि सम्भवति । चातुर्मास्ययाजिपक्षे चतुर्षु चतुर्षु च मासेष्विति नियम इति । द्वादशाहकल्पं बौधायनभारद्वाजावाहतुः । तत्र भारद्वाजः--द्वादशाहानि यक्ष्यमाणः प्रतिपदि वैश्वानरपार्जन्याभ्यां द्वितीये वैश्वदेवेन तृतीये चतुर्थे वोपरम्य पञ्चमे वरुणप्रघासैः षष्ठे सप्तमे वोपरम्याष्टमे नवमे वा साकमेधैर्दशमे एकादशे वोपरम्य द्वादशे शुनासीरीयया, त्रयोदशे पशुरिति संवत्सरप्रतिमा वै द्वादश रात्रयः संवत्सरमेव यजेतेति विज्ञायते । त्रयोदशे पशुरिति यदि पशुना समाप्तिस्तत्पक्षे बोध्यम् । अत्र द्वितीयादिपदानि द्वितीयादितिथिपराणि प्रतिपदीति उपक्रमात्स्पष्टे चोक्तं बौधायनेन-- द्वादशाहेऽपि चातुर्मास्यैर्यजेताथ प्रथमायां वैश्वदेवेनेष्ट्वा चतुर्थ्यां वरुणप्रघासैरष्टम्यां नवम्यां च साकमेधेः द्वादश्यां शुनासीरीयैः पुरुषो यजेतेति विज्ञायत इति । {२७७} कालान्तरमप्युक्तं बौधायनेन-- नक्षत्रे प्रयोग इत्येक आहुरूदगयन आपूर्यमाणपक्षे पुण्याहे प्रयुञ्जीतेति । अत्र पक्षे आपूर्यमाणस्य पक्षस्य पुण्यनक्षत्रे उपक्रमः । नक्षत्रे प्रयोग इत्येतस्य विशेषणमुदगयनत्वादीति तद्भाष्यकृतः । यावज्जीविकप्रयोगपक्षे आरम्भस्तु चातुर्मास्ययाजिकल्पेनैव । द्वितीयसंवत्सरे परं विशेष उक्तो बौधायनेन- कथमु खलु यावज्जीवप्रयुक्तानां चातुर्मास्यानामनुप्रयोगो भवतीति फाल्गुन्यां वा चैत्र्यां वा पौर्णमास्यां शुनासीरीयपुरुषो य जेताथ वैश्वदेवायोपवसेत्वैश्वदेवेनेष्ट्वा पौर्णमासवैमृधाभ्यां यजेताथ चेदिष्टया पशुना सोमेन वा यजेत कथं तत्र कुर्यादिति प्रतिकृष्यैतस्य पक्षस्य शुनासीरीयपुरुषो यजेतैषामेकेन यजेताथ वैश्वदेवायोपवसेत्वैश्वदेवेनेष्ट्वा पौर्णमासवैमृधाभ्यां यजेतेति । अथो एतद्बौधायनस्य पक्षं वेदयन्ते याव्जजीविकान्येव चातुर्मास्यानि स्युरिति । अनुप्रयोगो = द्वितीयः प्रयोगः । अत्र यदा फाल्गुन्यां पूर्वसंवत्सरे उपक्रमस्तदा फाल्गुन्यां यदा चैत्र्यामुपक्रमस्तदा चैत्र्यामिति । अथ चेदिष्ठ्येति यदि प्रयोगसमाप्त्यर्थमिष्ट्यादि क्रियते तदायं क्रमः । चेदित्युक्त्या यावज्जीवप्रयोगसमाप्त्यर्थैकत्वात्पश्वादीनां पाक्षिकत्वमिति । अथो एतद्बौधायनस्येत्याद्युत्त्या च यावज्जीविकप्रयोगोऽपि पाक्षिको बोध्यः । कालान्तरमपि बौधायन आह-- यथाप्रयोगमित्यौपमन्यव इति । यथाप्रयोगमिति यावता कालेन प्रयोगसमाप्तिर्भवति तावति काले सन्ततं पूर्वाह्नादौ कुर्यादिति । अत्र पक्षे उदगयनपुण्यनक्षत्र एवोपक्रम इति । एतद्रुद्रदत्तादयो न मन्यन्ते । न हि यथाप्रयोगमित्यनेन चातुर्मास्यकालविधानं किन्तु ब्रह्मचर्यकालस्य नियमः प्रयोगदिनमितैव व्रतचर्येति । एतच्च स्पष्टमुपक्रमानुसारादेवावगम्येत् । तथा च सूत्रं-- यावज्जीवप्रयुक्तान्येव चातुर्मास्यानि स्युरन्तरमिथुनानि प्रथमे त्वेव संवत्सरे व्रतं चरेदित्यत्रोहस्माह शालाकिः सांवत्सरिकान्येव चातुर्मास्यानि ब्रह्मचर्यवन्तीति । यथाप्रयोगमित्यौपमन्यव इति । अस्यार्थः । बौधायनमते यावज्जीविकान्येव चातुर्मास्यानि कर्तव्यानि अन्तरिमिथुनवन्ति, प्रथमसंवत्सरयवव्रतचर्योति च । शालिकिमते तु सांवत्सरिकेष्वे वायं नियमो न यावज्जीविकेषु । उपमन्युमते तु प्रयोगदिने एव व्रतचर्येति । {२७८} अपरे तु मास्तु यथाप्रयोगमित्यतः सन्ततकरणं तथापि"उदगयन आपूर्यमाणपक्षे समस्तानि"इति भारद्वाजवचनात्समस्तानां संलग्नानां प्रयोग इति । ऐहिकान्यपि चातुर्मास्यान्युक्तानि शाङ्ख्यायनेन । अथ सोमकालः । तत्र श्रुतिः--वसन्ते वसन्ते ज्योतिषा यजेतेति । याज्ञवल्क्योऽपि प्रतिसंवत्सरं सोम इति । अयमपि दर्शपौर्णमासोत्तरं कर्तव्य इत्युक्तं"दर्शपौर्णमासाभ्यामिष्ट्वा सोमेन यजेतेति वचनात् । अयमुत्सर्गः । सोमाधाने दर्शपौर्णमासेभ्यः पूर्वमपि तस्य करणात् । आश्वलायनेनापि"प्रागपि सोमेनैकेन"इत्यनेन दर्शपौर्णमासेभ्यः पूर्वमपि सोमकर्तव्यताकथनाच्च । एतच्च वसन्तेऽपि पर्वणि कार्यं यदिष्ट्येतिवचनात् । कालान्तरमण्याह बौधायनः-- आमावास्येन हविषेष्ट्वा नक्षत्रे वेति । अस्यार्थः पशुकालनिरूपणे प्रतिपादितः । इति सोमकालः । प्रत्याशं परिवर्द्धतेऽर्थिजनतादैन्यान्धकारापहे श्रीमद्वीरमृगेन्द्रदानजलधिर्यद्वक्रचन्द्रोदये ॥ राजादेशितमित्रमिश्रविदुषस्तस्योक्तिभिर्निर्मिते ग्रन्थेऽस्मिन्समयप्रकाशनपरः पूर्त्तिं प्रकाशोऽगमत् ॥ इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजितचरणकमलश्रीमन्महाराजाधिराजप्रतापरुद्रतनूज--श्रीमन्महाराजमधुकरसाहसूनुचतुरुदधिबलयवसुन्धराहृदयपुण्डरीकविकासदिनकर श्रीवीरसिंहदेवोद्योजित- श्रीहंसपण्डितात्मजपरशुराममिश्रसूनुसकलविद्यापारावारपारीणधुरीणजगद्दारिद्रयमहागजपारीन्द्रविद्वज्जनजीवातु श्रीमन्मित्रमिश्रकृते वीरमित्रोदयाभिधनिबन्धे समयप्रकाशः समाप्तः । शुभं भूयात् ।

Search

Search here.