श्रीरामहृदयम् स्तोत्र

स्तोत्र - मंत्र  > विष्णु स्तोत्र Posted at 2016-07-15 06:07:33
गोंदवल्याच्या नित्योपासनेच्या पुस्तकात खाली दिलेलं श्रीरामहृदय आहे. महाराजांचे अनुग्रहीत व्यक्तींनी हे रोज वाचावं असा नियम आहे. प्रकाशकांची रितसर पुर्वपरवानगी घेउन मी हे इथे देत आहे. इंटरनेटवर हे कुठेही मिळालं नाही. श्रीरामहृदयम् ||श्रीराम समर्थ|| यः पृथ्वीभरवारणाय दिविजै: संप्रार्थितश्चिन्मयः | संजातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः || निश्चंक्रं हतराक्षसः पुनरगाद्ब्रम्हत्वमाद्यं स्थिराम्| कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे ||१|| विश्वोद्भवस्थितिलयादिषु हेतुमेकम् | मायाश्रयं विगतमायमचिन्त्यमूर्तिम् || आनन्दसान्द्रममलं निजबोधरुपम् | सीतापतिं विदिततत्वमहं नमामि ||२|| पठन्ति ये नित्यमनन्यचेतसा शृण्वन्ति चाध्यात्मिकसंज्ञितं शुभम् | रामायणं सर्वपुराणसंमतं निर्धूतपापा हरिमेव यान्ति ते ||३|| अध्यात्मरामायणमेव नित्यं पठेद्यदीच्छेदभवबन्धमुक्तिम् | गवां सहस्त्रायुतकोटिदानात् फलं लभेद्य: शृणुयात्स नित्यम् ||४|| पुरारिगिरिसंभूता श्रीरामार्णवसंगता| अध्यात्मरामगंगेयं पुनाति भुवनत्रयम् ||५|| कैलासाग्रे कदाचिद्रविशतविमले मन्दिरे रत्नपीठे | संविष्टं ध्याननिष्ठं त्रिनयनमभयं सेवितं सिद्धसड्.घै: || देवी वामान्कसंस्था गिरिवरतनया पार्वती भक्तिनम्रा | प्राहेदं देवमीशं सकलमलहरं वाक्यमानन्दकन्दम् ||६|| :पार्वत्युवाचः: नमोऽतु ते देव जगन्निवास सर्वात्मदृक् त्वं परमेश्वरोऽसि | पृच्छामि तत्वं पुरुषोत्तमस्य सनातनं त्वं च सनातनोऽसि ||७|| गोप्यं यदत्यन्तमनन्यवाच्यं वदन्ति भक्तेषु महानुभावा: | तदप्यहोऽहं तव देव भक्ता प्रियोऽसि मे त्वं वद यत्तु पृष्टम् ||८|| ज्ञानं सविज्ञानमथानुभक्ति वैराग्ययुक्तं च मितं विभास्वत् | जानाम्यहं योषिदपि त्वदुक्तं यथा तथा ब्रूहि तरन्ति येन ||९|| पृच्छामि चान्यच्च परं रहस्यं तदेव चाग्रे वद वारिजाक्ष | श्रीरामचन्द्रेऽखिललोकसारे भक्तिर्दृढा नौर्भवति प्रसिद्धा ||१०|| भक्ति: प्रसिद्धा भवमोक्षणाय नान्यत्ततः साधनमस्ति किंचित् | तथापि हृत्संशयबन्धनं मे विभेत्तुमर्हस्यमलोक्तिभिस्त्वम् || ११|| वदन्ति रामं परमेकमाद्यं निरस्तमायागुणसंप्रवाहम् | भजन्ति चाहर्निशमप्रमत्ता: परं पदं यान्ति तथैव सिद्धा: ||१२|| वदन्ति केचित्परमोऽपि रामः स्वाविद्यया संवृतमात्मसंज्ञम् | जानाति नात्मानमतः परेण संबोधितो वेद परात्मतत्वम्||१३|| यदि स्म जानाति कुतो विलापः सीताकृतेऽनेन कृतः परेण | जानाति नैवं यदि केन सेव्यः समो हि सर्वैरपि जीवजातै: ||१४|| अत्रोत्तरं किं विदितं भवद्भिस्तद्ब्रुत मे संशयभेदि वाक्यम् | : श्रीमहादेव उवाच: धन्याऽसि भक्ताऽसि परात्मनस्त्वं यज्ज्ञातुमिच्छा तव रामतत्वम् ||१५|| पुरा न केनाप्यभिचोदितोऽहं वक्तुं रहस्यं परमं निगूढम् | त्वयाऽद्य भक्त्या परिनोदितोऽहं वक्ष्ये नमस्कृत्य रघूत्तमं ते ||१६|| रामः परात्मा प्रकृतेरनादिरानन्द एकः पुरुषोत्तमो हि | स्वमायया कृत्स्नमिदं हि सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः ||१७|| सर्वान्तरस्थोऽपि निगूढ आत्मा स्वमायया सृष्टमिदं विचष्टे | जगन्ति नित्यं परितो भ्रमन्ति यत्संनिधौ चुम्बकलोहवृद्धि ||१८|| एतन्न जानन्ति विमूढचित्ता: स्वाविद्यया संवृतमानसा ये | स्वाज्ञानमप्यात्मनि शुद्धबुद्धे स्वारोपयन्तीह निरस्तमाये ||१९|| संसारमेवानुसरन्ति ते वै पुत्रादिसक्ता: पुरुकर्मयुक्ता: | जानन्ति नैवं हृदये स्थितं वै चामीकरं कण्ठगतं यथाऽज्ञा: ||२०|| यथाऽप्रकाशो न तु विद्यते रवौ ज्योति:स्वभावे परमेश्वरे तथा | विशुद्धविज्ञानघने रघूत्तमेऽविद्या कथं स्यात्परतः परात्मनि ||२१|| यथा हि चाक्ष्णा भ्रमता गृहादिकं विनष्टदृष्टेर्भ्रमतीव दृश्यते | तथैव देहेन्द्रियकर्तुरात्मनः कृतं परेऽध्यस्य जनो विमुह्यति ||२२|| नाहो न रात्रि: सवितुर्यथा भवेत्प्रकाशरुपाव्यभिचारतः क्वचित | ज्ञानं तथाऽज्ञानमिदं द्वयं हरौ रामे कथं स्थास्यति शुद्धचिदघने ||२३|| तस्मात्परानन्दमये रघुत्तमे विज्ञानरुपे हि न विद्यते तमः | अज्ञानसाक्षिण्यरविन्दलोचने मायाश्रयत्वान्न हि मोहकारणम् ||२४|| अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम् | सीताराममरुत्सूनुसंवादं मोक्षसाधनम् ||२५|| पुरा रामायणे रामो रावणं देवकण्टकम् | हत्वा रणे रणश्लाघी सपुत्रबलवाहनम् ||२६|| सीतया सह सुग्रीवलक्ष्मणाभ्यां समन्वितः | अयोध्यामगमद्रामो हनूमत्प्रमुखैर्वृतः ||२७|| अभिषिक्तः परिवृतो वसिष्ठाद्यैर्महात्मभि: | सिंहासने समासीनः कोटिसूर्यसमप्रभः ||२८|| दृष्टवा तदा हनूमन्तं प्रांजलिं पुरतः स्थितम् | कृतकार्यं निराकांक्षं ज्ञानापेक्षं महामतिम् ||२९|| रामः सीतामुवाचेदं ब्रूहि तत्वं हनूमते | निष्कल्मषोऽयं ज्ञानस्य पात्रं नौ नित्यभक्तिमान् ||३०|| तथेति जानकी प्राह तत्वं रामस्य निश्चितम् | हनूमते प्रपन्नाय सीता लोकविमोहिनी ||३१|| :सीतोवाचः रामं विद्धि परं ब्रम्ह सच्चिदानन्दमद्वयम् | सर्वोपाधिविनिर्मुक्तं सत्तामात्रमगोचरम् ||३२|| आनन्दं निर्मलं शान्तं निर्विकारं निरंजनम् | सर्वव्यापिनमात्मानं स्वप्रकाशमकल्मषम् ||३३|| मां विद्धि मूलप्रकृतिं सर्गस्थित्यन्तकारिणीम् | तस्य संनिधिमात्रेण सृजामीदमतन्द्रिता ||३४|| तत्सान्निध्यान्मया सृष्टं तस्मिन्नारोप्यतेऽबुधै: | अयोध्यानगरे जन्म रघुवंशेऽतिनिर्मले ||३५|| विश्वामित्रसहायत्वं मखसंरक्षणं तथा| अहल्याशापशमनं चापभन्गो महेशितु: ||३६|| मत्पाणिग्रहणं पश्चादभार्गवस्य मदक्षयः | अयोध्यानगरे वासो मया द्वादशवार्षिकः ||३७|| दण्डकारण्यगमनं विराधवध एव च | मायामारीचमरणं मायासीताहृतिस्तथा ||३८|| जटायुषो मोक्षलाभः कबन्धस्य तथैव च | शबर्या: पूजनं पश्चात्सुग्रीवेण समागमः ||३९|| वालिनश्च वधः पश्चात्सीतान्वेषणमेव च | सेतुबन्धश्च जलधौ लंकायाश्च निरोधनम् ||४०|| रावणस्य वधो युद्धे सपुत्रस्य दुरात्मन: | विभीषणे राज्यदानं पुष्पकेण मया सह | अयोध्यागमनं पश्चाद्राज्ये रामाभिषेचनम् ||४१|| एवमादीनि कर्माणी मयैवाचरितान्यपि | आरोपयन्ति रामेऽस्मिन्निर्विकारेऽखिलात्मनि ||४२|| रामो न गच्छति न तिष्ठति नानुशोच- त्याकान्क्षते त्यजति नो न करोति किन्चित् | आनन्दमूर्तिरचलः परिणामहीनो मायागुणाननुगतो हि तथा विभाति ||४३|| :श्रीमहादेव उवाच : ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम्। श्रृणु तत्त्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम्॥४४॥ आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान्। जलाशये महाकाशस्तदवच्छिन्न एव हि॥४५॥ प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः। बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम्॥४६॥ आभासस्त्वपरं बिंबभूत-मेवं त्रिधा चितिः। साभासबुद्धेः कर्तृत्वमविच्छिन्नेविकारिणि॥४७॥ साक्षिण्यारोप्यते भ्रांत्या जीवत्वं च तथाऽबुधैः। आभासस्तु मृषाबुद्धिःअविद्याकार्यमुच्यते॥४८॥ अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः। अविच्छिन्नस्य पूर्णेन ह्येकत्वं प्रतिपाद्यते॥४९॥ तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा। ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः॥५०॥ तदाऽविद्या स्वकार्येश्च नश्यत्येव न संशयः। एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते ॥५१॥ मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम्। न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि॥५२॥ इदं रहस्यं ह्रदयं ममात्मनो मयैव साक्षात्कथितं तवानघ। मद्भक्तिहीनाय शठाय च त्वया दातव्यमैन्द्रादपि राज्यतोऽधिकम्॥१०॥ :श्रीमहादेव उवाचः एतत्तेऽभिहितं देवि श्रीरामहृदयं मया | अतिगुह्यतमं हृद्यं पवित्रं पापशोधनम् ||५३|| साक्षाद्रामेण कथितं सर्ववेदान्तसंग्रहम् | यः पठेत्सततं भक्त्या स मुक्तो नात्र संशयः ||५४|| ब्रम्हहत्यादिपापानि बहुजन्मार्जितान्यपि | नश्यन्त्येव न संदेहो रामस्य वचनं यथा ||५५| योऽतिभ्रष्टोऽतिपापी परधनपरदारेषु नित्योद्यतो वा| स्तेयी ब्रम्हघ्नमातापितृवधनिरतो योगिवृन्दापकारी || यः संपूज्याभिरामं पठति च हृदयं रामचन्द्रस्य भक्त्या| योगीन्द्रैरप्यलभ्यं पदमिह लभते सर्वदेवै: सुपूज्यम ||५६|| ||इति श्रीमदध्यात्मरामायणे बालकाण्डे उमामहेश्वरसंवादे श्रीरामहृदयं नाम प्रथम: सर्गः || With kind help of Shri. Anant Deo kaka Wai Satara ...

Search

Search here.