श्रीसद्गुरुस्तोत्र2

स्तोत्र - मंत्र  > श्री सद्‌गुरु स्तोत्र Posted at 2018-12-05 14:01:03
श्रीसद्गुरुस्तोत्र नम: श्रीगुरो मेशधीशे दयाब्धे । भयार्तिघ्न ते स्वात्मदो वासुदेव । यतीट् सेवितानंद पादाब्जयुग्मं । सदा मे हृदिस्था स्नुतां यातु देव ॥१॥ भक्तिश्रद्धे देहि मे ते दयालो । दासो दीनो भावतापेन तप्त: । सर्वैस्त्यक्तो द्वारि तेsत्र प्रसंस्थो । अहं मां मात: पालयाsद्य स्वबालम् ॥२॥ आलोक्य मामच्युत ईश्वरोsपि । भीतोगमत्सागरसूरशैलान् । सत्यं तथा च तव हृत्कमले स्थितो य: । श्रांत: स्व दर्शय यते गुरुवासुदेव ॥३॥ मा भीरिति वचनं मे देहि दयालो गुरो यतिश्रेष्ठ । नान्यो मे रक्षार्थं धावति भो: श्रीगुरो जगन्मात: ॥४॥ त्वयि भक्तिं मे वर्धय दुर्हृत्तम ईश नाशय अशेषं । यच्च तवेष्टं तत्कुरु मयि भो: सर्वज्ञ वक्तुमसमर्थ: ॥५॥ भक्तिं च मे वर्धय भोस्त्वदीये । रूपे तथा नाशय हृत्तमश्च । दुर्वासनाश्च गुरुवर्य दयानिधे ते । यच्चेष्तमेव कुरु तन्मयि सार्वभिज्ञ ॥६॥ मा भीश्च भोस्तेस्त्वभयं सदैव । याचेsहमेतद्वचनं गुरो ते । अज्ञोsहमीश करुणाघन वासुदेव । रक्षस्व मां सर्वत एव सर्वदा ॥७॥

Search

Search here.