श्री विष्णुमहिम्नः स्तोत्रम्

स्तोत्र - मंत्र  > विष्णु स्तोत्र Posted at 2017-01-19 11:18:00
​ श्री विष्णू महिम्न स्तोत्र म्हणजे विष्णूसाठी सर्व काही.. या स्तोत्राचे ३ / ५ / ८ / ११ / १६ / २१ वेळा पठण करावे.. प्रतिदिन /  बुधवार / गुरुवार / एकादशी / प्रदोष / विष्णू अवतार जयंती इत्यादी दिवशी जास्त वेळा पठण करावे.. हे स्तोत्र अभिषेक - पूजन आदी उपचार करताना पठण केले तरी चालते.. तसेच पिंपळाच्या झाडाखाली हे स्तोत्र किंवा विष्णू सहस्त्रनाम किंवा व्यंकटेश स्तोत्र रोज किंवा निदान शनिवारी तरी पठण करावे .. याने कुलदोष नष्ट होऊन महाविष्णू चा आशिर्वाद प्राप्त होतो. [bws_pdfprint] ॥ श्रीविष्णुमहिम्नःस्तोत्रम् ॥
श्री गणेशाय नमः । 
महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयो
विदुर्नाद्यप्यज्ञश्चलमतिरहो नाथ नु कथम् ।
विजानीयामद्धा नलिननयनात्मीयवचसो
विशुद्ध्यै वक्ष्यामीषदपि तु तथापि स्वमतितः ॥ १॥

यदाहुर्ब्रह्मैके पुरुषमितरे कर्म च
परेऽपरे बुद्धं चान्ये शिवमपि च धातारमपरे ।
तथा शक्तिं केचिद्गणपतिमुतार्कं च
सुधियो मतीनां वै भेदात्त्वमसि तदशेषं मम मतिः ॥ २॥

शिवः पादाम्भस्ते शिरसि धृतवानादरयुतं
तथा शक्तिश्चासौ तव तनुजतेजोमयतनुः ।
दिनेशं चैवामुं तव नयनमूचुस्तु नियमास्त्वदन्यः
को ध्येयो जगति किल देवो वद विभो ॥ ३॥

क्वचिन्मत्स्यः कूर्मः क्वचिदपि वराहो नरहरिः
क्वचित्खर्वो रामो दशरथसुतो नन्दतनयः ।
क्वचिद्बुद्धः कल्किर्विहरसि कुभारापहृतये
स्वतन्त्रोऽजो नित्यो विभुरपि तवाक्रीडनमिदम् ॥ ४॥

हृताम्नायेनोक्तं स्तवनवरमाकर्ण्य विधिना
द्रुतं मात्स्यं धृत्वा वपुरजरशङ्खासुरमथो ।
क्षयं नीत्वा मृत्योर्निगमगणमुद्धृत्य जलधेरशेषं
सङ्गुप्तं जगदपि च वेदैकशरणम् ॥ ५॥

निमज्जन्तं वार्धौ नगवरमुपालोक्य
सहसा हितार्थं देवानां कमठवपुषाऽऽविश्य गहनम् ।
पयोराशिं पृष्ठे तमजित सलीलं घृतवतो
जगद्धातुस्तेऽभूत्किमु सुलभभाराय गिरिकः ॥ ६॥

हिरण्याक्षः क्षोणीमविशदसुरो नक्रनिलयं
समादायामर्त्यैः कमलजुमुखैरम्बरगतैः ।
स्तुतेनानन्तात्मन्नचिरमवभाति स्म
विघृता त्वया दंष्ट्राग्रेऽसाववनिरखिला कन्दुक इव ॥ ७॥

हरिः क्वास्तीत्युक्ते दनुजपतिनाऽऽपूर्य
निखिलं जगन्नादैः स्तम्भान्नरहरिशरीरेण करजैः ।
समुत्पत्याशूरावसुरवरमादारितवतस्तवाख्याता
भूमन्किमु जगति नो सर्वगतता ॥ ८॥

विलोक्याजं द्वार्गं कपटलघुकायं सुररिपुर्निषिद्धोऽपि
प्रादादसुरगुरुणात्मीयमखिलम् ।
प्रसन्नस्तद्भक्त्या त्यजसि किल नाद्यापि
भवनं बलेर्भक्ताधीन्यं तव विदितमेवामरपते ॥ ९॥

समाधावासक्तं नृपतितनयैर्वीक्ष्य पितरं हतं
बाणै रोषाद्गुरुतरमुपादाय परशुम् ।
विना क्षत्रं विष्णो क्षितितलमशेषं कृतवसोऽसकृत्किं
भूभारोद्धरणपटुता ते न विदिता ॥ १०॥

समाराध्योमेशं त्रिभुवनमिदं वासवमुखं वशे
चक्रे चक्रिन्नगणयदनिशं जगदिदम् ।
गतोऽसौ लङ्केशस्त्वचिरमथ ते बाणविषयं
न केनाप्तं त्वत्तः फलमविनयस्यासुररिपो ॥ ११॥

क्वचिद्दिव्यं शौर्यं क्वचिदपि रणे कापुरुषता
क्वचिद्गीताज्ञानं क्वचिदपि परस्त्रीविहरणम् ।
क्वचिन्मृत्स्नाशित्वं क्वचिदपि च वैकुण्ठविभवश्चरित्रं
ते नूनं शरणद विमोहाय कुधियाम् ॥ १२॥

न हिंस्यादित्येद्घ्रुवमवितथं वाक्यमबुधैरथाग्नीषोमीयं
पशुमिति तु विप्रैर्निगदितम् ।
तवैतन्नास्थानेऽसुरगणविमोहाय गदतः समृद्धिर्नीचानां
नयकर हि दुःखाय जगतः ॥ १३॥

विभागे वर्णानां निगमनिचये चावनितले
विलुप्ते सञ्जातो द्विजवरगृहे शम्भलपुरे ।
समारुह्याश्वं स्वं लसदसिकरो
म्लेञ्च्छनिकरान्निहन्ताऽस्युन्मत्तान्किल कलियुगान्ते युगपते ॥ १४॥

गभीरे कासारे जलचरवराकृष्टचरणो रणेऽशक्तो
मज्जन्नभयद जलेऽचिन्तयदसौ ।
यदा नागेन्द्रस्त्वां सपदि पदपाशादपगतो गतः
स्वर्गं स्थानं भवति विपदां ते किमु जनः ॥ १५॥

सुतैः पृष्टो वेधाः प्रतिवचनदानेऽप्रभुरसावथात्मन्यात्मानं
शरणमगमत्त्वां त्रिजगताम् ।
ततस्तेऽस्तातङ्का ययुरथ मुदं हंसवपुषा
त्वया ते सार्वज्ञं प्रथितममरेशेह किमु नो ॥ १६॥

समाविद्धो मातुर्वचनविशिखैराशु विपिनं तपश्चक्रे
गत्वा तव परमतोषाय परमम् ।
ध्रुवो लेभे दिव्यं पदमचलमल्पेऽपि वयसि
किमस्त्यस्मिँल्लोके त्वयि वरद तुष्टे दुरधिगम् ॥ १७॥

वृकाद्भीतस्तूर्णं स्वजनभयभित्त्वां
पशुपतिर्भ्रमँल्लोकान्सर्वान् शरणभुपयातोऽथ दनुजः ।
स्वयं भस्मीभूतस्तव वचनभङ्गोद्गतमती
रमेशाहो माया तव दुरनुमेयाऽखिलजनैः ।१८॥

हृतं दैत्यैर्द्दष्ट्वाऽनृतघटमजय्यैस्तु नयतः कटाक्षैः
संमोहं युवतिवरवेषेण दितिजान् ।
समग्रं पीयूषं सुभग सुरपूगाय ददतः समस्यापि
प्रायस्तव खलु हि भृत्येष्वभिरतिः ॥ १९॥

समाकृष्टा दुष्टैर्दुपदतनयाऽलब्धशरणा सभायां
सर्वात्मंस्तव शरणमुच्चैरुपगता ।
समक्षं सर्वेषामभवदचिरं चीरनिचयः स्मृतेस्ते
साफल्यं नयनविषयं नो किमु सताम् ॥ २०॥

वदन्त्येके स्थानं तव वरद वैकुण्ठमपरे
गवां लोकं लोकं फणिनिलयपातालमितरे ।
तथान्ये क्षीरोदं हृदयनलिनं चापि तु सतां न मन्ये
तत्स्थानं त्वहमिह च यत्रासि न विभो ॥ २१॥

शिवोऽहं रूद्राणामहममरराजो दिविषदां मुनीनां
व्यासोऽहं सुरवर समुद्रोऽस्मि सरसाम् ।
कुबेरो यक्षाणामिति तव वचो मन्दमतये न
जाने तज्जातं जगति ननु यन्नासि भगवन् ॥ २२॥

शिरो नाको नेत्रे शशिदिनकरावम्बरमुरो दिशः
श्रोते वाणी निगमनिकरस्ते कटिरिला ।
अकूपारो बस्तिश्चरणमपि पातालमिति
वै स्वरूपं तेऽज्ञात्वा नृतनुमवजानन्ति कुधियः ॥ २३॥

शरीरं वैकुण्ठं हृदयनलिनं वाससदनं मनोवृत्तिस्तार्क्ष्यो
मतिरियमथो सागरसुता ।
विहारस्तेऽवस्थात्रितयमसवः पार्षदगणो न पश्यत्यज्ञा
त्वामिह बहिरहो याति जनता ॥ २४॥

सुघोरं कान्तारं विशति च तडागं सुगहनं
तथोत्तुङ्गं शृङ्गं सपदि च समारोहति गिरेः ।
प्रसूनार्थं चेतोम्बुजममलमेकं त्वयि विभो
समर्प्याज्ञस्तूर्णं वत न च सुखं विन्दति जनः ॥ २५॥

कृतैकान्तावासा विगतनिखिलाशाः शमपरा
जितश्वासोच्छ्वासास्त्रुटितभवपाशाः सुयमिनः ।
परं ज्योतिः पश्यन्त्यनघ यदि पश्यन्तु मम तु
श्रियाश्लिष्टं भूयान्नयनविषयं ते किल वपुः ॥ २६॥

कदा गङ्गोत्तुङ्गामलतरतरङ्गाच्छपुलिने
वसन्नाशापाशादखिलखलदाशाद् अपगतः ।
अये लक्ष्मीकान्ताम्बुजनयन तातामरपते
प्रसीदेत्याजल्पन्नमरवर नेष्यामि समयम् ॥ २७॥

कदा शृङ्गैः स्फीते मुनिगणपरीते हिमनगे द्रुमावीते
शीते सुरमधुरगीते प्रतिवसन् ।
क्वचिद्ध्यानासक्तो विषयसुविरक्तो भवहरं
स्मरँस्ते पादाब्जं जनिहर समेष्यामि विलयम् ॥ २८॥

सुधापानं ज्ञानं न च विपुलदानं न निगमो
न यागो नो योगो न च निखिलभोगोपरमणम् ।
जपो नो नो तीर्थं व्रतमिह न चोग्रं त्वयि
तपो विना भक्तिं तेऽलं भवभयविनाशाय मधुहन् ॥ २९॥

नमः सर्वेष्टाय श्रुतिशिखरदृष्टाय च नमो
नमोऽसंश्लिष्टाय त्रिभुवननिविष्टाय च नमः ।
नमोविस्पष्टाय प्रणवपरिमृष्टाय च नमो
नमस्ते सर्वात्मन्पुनरपि पुनस्ते मम नमः ॥ ३०॥

कणान्कश्चिद्वृष्टेर्गणननिपुणस्तूर्णमवनेस्तथा-
शेषान्पांसूनमित कलयेच्चापि तु जनः ।
नभः पिण्डीकुर्यादशिरमपि चेच्चर्मवदिदं
तथापीशासौ ते कलयितुमलं नाखिलगुणान् ॥ ३१॥

क्व माहात्म्यं सीमोज्झितमविषयं वेदवचसां विभो
ते मे चेतः क्व च विविधतापाहतमिदम् ।
मयेदं यत्किञ्चिद्गदितमथ बाल्येन तु गुरो
गृहाणैतच्छुद्धार्पितमिह न हेयं हि महताम् ॥ ३२॥

इति हरिस्तवनं सुमनोहरं परमहंसजनेन समीरितम् ।
सुगमसुन्दरसारपदास्पदं तदिदमस्तु हरेरनिशं मुदे ॥ ३३॥

गदारथाङ्गाम्बुजकम्बुधारिणो रमासमाश्लिष्टतनोस्तनोतु नः ।
बिलेशयाधीशशरीरशायिनः शिवं स्तवोऽस्रमयं परं हरेः ॥ ३४॥

पठेदिमं यस्तु नरः परं स्तवं समाहितोघौघघनप्रभञ्जनम् ।
स विन्दतेऽत्राखिलभोगसम्पदो महीयते विष्णुपदे ततो ध्रुवम् ॥ ३५॥

। इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं
श्रीविष्णुमहिम्नः स्तोत्रं सम्पूर्णम् ।

Search

Search here.