स्कंद पुराण

ग्रंथालय  > पुराण Posted at 2016-03-11 08:32:32
स्कंद पुराण नमः परमदेवाय त्रैगुण्याविजितात्मने  । सर्वतो योगरूपाय संसाराभावहेतवे  ॥ १.१ ॥ स्थितिसंरोधसर्गाणां हेतवेऽन्तःप्रसारिणे  । षड्विंशाय प्रधानाय महादेवाय धीमते  ॥ १.२ ॥ प्रजापतेर्महाक्षेत्रे गङ्गाकालिन्दिसंगमे  । प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि  ॥ १.३ ॥ मुनयः संशितात्मानस्तपसा क्षीणकल्मषाः  । तीर्थसंप्लवनार्थाय पौर्णमास्यां कृताह्निकाः  ॥ १.४ ॥ पौराणिकमपश्यन्त सूतं सत्यपरायणम्  । स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम्  ॥ १.५ ॥ दृष्ट्वा ते सूतमायान्तमृषयो हृष्टमानसाः  । आशास्यासनसंवेशं तद्योग्यं समकल्पयन्  ॥ १.६ ॥ स प्रणम्य च तान्सर्वान् सूतस्तान्मुनिपुंगवान्  । प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः  ॥ १.७ ॥ तमासीनमपृच्छन्त मुनयस्तपसैधिताः  । ब्रह्मसत्त्रे पुरा साधो नैमिशारण्यवासिनाम्  ॥ १.८ ॥ कथितं भारताख्यानं पुराणं च परं त्वया  । तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः  ॥ १.९ ॥ सर्वागमपरार्थज्ञः सत्यधर्मपरायणः  । द्विजपूजारतो नित्यं तेन पृच्छां त्वमर्हसि  ॥ १.१० ॥ भारताख्यानसदृशं पुराणाद्यद्विशिष्यते  । तत्त्वा पृच्छाम वै जन्म कार्त्तिकेयस्य धीमतः  ॥ १.११ ॥ इमे हि मुनयः सर्वे त्वदुपास्तिपरायणाः  । स्कन्दसंभवशुश्रूषा संजातौत्सुक्यमानसाः  ॥ १.१२ ॥ एवमुक्तस्तदा सूतः संसिद्धैर्मुनिपुंगवैः  । प्रोवाचेदं मुनीन्सर्वान् वचो भूतार्थवाचकम्  ॥ १.१३ ॥ शृणुध्वं मुनयः सर्वे कार्त्तिकेयस्य सम्भवम्  । ब्रह्मण्यत्वं समाहात्म्यं वीर्यं च त्रिदशाधिकम्  ॥ १.१४ ॥ मुमुक्षया परं स्थानं याते शुकमहात्मनि  । सुतशोकाभिसंतप्तो व्यासस्त्र्यम्बकमैक्षत  ॥ १.१५ ॥ दृष्ट्वैव स महेशानं व्यासोऽभूद्विगतव्यथः  । विचरन्स तदा लोकान्मुनिः सत्यवतीसुतः  ॥ १.१६ ॥ मेरुशृङ्गेऽथ ददृशे ब्रह्मणः सुतमग्रजम्  । सनत्कुमारं वरदं योगैश्वर्यसमन्वितम्  ॥ १.१७ ॥ विमाने रविसंकाशे तिष्ठन्तमनलप्रभम्  । मुनिभिर्योगसंसिद्धैस्तपोयुक्तैर्महात्मभिः  ॥ १.१८ ॥ वेदवेदाङ्गतत्त्वज्ञैः सर्वधर्मागमान्वितैः  । सकलावाप्तविद्यैस्तु चतुर्वक्त्रमिवावृतम्  ॥ १.१९ ॥ दृष्ट्वा तं सुमहात्मानं व्यासो मुनिमथास्थितम्  । ववन्दे परया भक्त्या साक्षादिव पितामहम्  ॥ १.२० ॥ ब्रह्मसूनुरथ व्यासं समायातं महौजसम्  । परिष्वज्य परं प्रेम्णा प्रोवाच वचनं शुभम्  ॥ १.२१ ॥ दिष्ट्या त्वमसि धर्मज्ञ प्रसादात्पारमेश्वरात् । अपेतशोकः सम्प्राप्तः पृच्छस्व प्रवदाम्यहम्  ॥ १.२२ ॥ श्रुत्वाथ वचनं सूनोर्ब्रह्मणो मुनिपुंगवः  । इदमाह वचो विप्राश्चिरं यद्धृदये स्थितम्  ॥ १.२३ ॥ कुमारस्य कथं जन्म कार्त्तिकेयस्य धीमतः  । किंनिमित्तं कुतो वास्य इच्छाम्येतद्धि वेदितुम्  ॥ १.२४ ॥ कथं रुद्रसुतश्चासौ वह्निगङ्गासुतः कथम्  । उमायास्तनयश्चैव स्वाहायाश्च कथं पुनः  । सुपर्ण्याश्चाथ मातॄणां कृत्तिकानां कथं च सः  ॥ १.२५ ॥ कश्चासौ पूर्वमुत्पन्नः किंतपाः कश्च विक्रमः  । भूतसंमोहनं ह्येतत्कथयस्व यथातथम्  ॥ १.२६ ॥ सूत उवाच एवं स पृष्टस्तेजस्वी ब्रह्मणः पुत्रसत्तमः  । उवाच सर्वं सर्वज्ञो व्यासायाक्लिष्टकारिणे  । तच्छृणुध्वं यथातत्त्वं कीर्त्यमानं मयानघाः  ॥ १.२७ ॥ इति स्कन्दपुराणे प्रथमोऽध्यायः   स्कन्दपुराण २   सनत्कुमार उवाच प्रपद्ये देवमीशानं सर्वज्ञमपराजितम्  । महादेवं महात्मानं विश्वस्य जगतः पतिम्  ॥ २.१ ॥ शक्तिरप्रतिघा यस्य ऐश्वर्यं चैव सर्वशः  । स्वामित्वं च विभुत्वं च स्वकृतानि प्रचक्षते  ॥ २.२ ॥ तस्मै देवाय सोमाय प्रणम्य प्रयतः शुचिः  । पुराणाख्यानजिज्ञासोर्वक्ष्ये स्कन्दोद्भवं शुभम्  ॥ २.३ ॥ देहावतारो देवस्य रुद्रस्य परमात्मनः  । प्राजापत्याभिषेकश्च हरणं शिरसस्तथा  ॥ २.४ ॥ दर्शनं षट्कुलीयानां चक्रस्य च विसर्जनम्  । नैमिशस्योद्भवश्चैव सत्त्रस्य च समापनम्  ॥ २.५ ॥ ब्रह्मणश्चागमस्तत्र तपसश्चरणं तथा  । शर्वस्य दर्शनं चैव देव्याश्चैव समुद्भवः  ॥ २.६ ॥ सत्या विवादश्च तथा दक्षशापस्तथैव च  । मेनायां च यथोत्पत्तिर्यथा देव्याः स्वयंवरम्  ॥ २.७ ॥ देवानां वरदानं च वसिष्ठस्य च धीमतः  । पराशरस्य चोत्पत्तिर्व्यासस्य च महात्मनः  ॥ २.८ ॥ वसिष्ठकौशिकाभ्यां च वैरोद्भवसमापनम्  । वाराणस्याश्च शून्यत्वं क्षेत्रमाहात्म्यवर्णनम्  ॥ २.९ ॥ रुद्रस्य चात्र सांनिध्यं नन्दिनश्चाप्यनुग्रहः  । गणानां दर्शनं चैव कथनं चाप्यशेषतः  ॥ २.१० ॥ कालीव्याहरणं चैव तपश्चरणमेव च  । सोमनन्दिसमाख्यानं वरदानं तथैव च  ॥ २.११ ॥ गौरीत्वं पुत्रलम्भश्च देव्या उत्पत्तिरेव च  । कौशिक्या भूतमातृत्वं सिंहाश्च रथिनस्तथा  ॥ २.१२ ॥ गौर्याश्च निलयो विन्ध्ये विन्ध्यसूर्यसमागमः  । अगस्त्यस्य च माहात्म्यं वधः सुन्दनिसुन्दयोः  ॥ २.१३ ॥ निसुम्भसुम्भनिर्याणं महिषस्य वधस्तथा  । अभिषेकश्च कौशिक्या वरदानमथापि च  ॥ २.१४ ॥ अन्धकस्य तथोत्पत्तिः पृथिव्याश्चैव बन्धनम्  । हिरण्याक्षवधश्चैव हिरण्यकशिपोस्तथा  ॥ २.१५ ॥ बलिसंयमनं चैव देव्याः समय एव च  । देवानां गमनं चैव अग्नेर्दूतत्वमेव च  ॥ २.१६ ॥ देवानां वरदानं च शुक्रस्य च विसर्जनम्  । सुतस्य च तथोत्पत्तिर्देव्याश्चान्धकदर्शनम्  ॥ २.१७ ॥ शैलादिदैत्यसंमर्दो देव्याश्च शतरूपता  । आर्यावरप्रदानं च शैलादिस्तव एव च  ॥ २.१८ ॥ देवस्यागमनं चैव वृत्तस्य कथनं तथा  । पतिव्रतायाश्चाख्यानं गुरुशुश्रूषणस्य च  ॥ २.१९ ॥ आख्यानं पञ्चचूडायास्तेजसश्चाप्यधृष्यता  । दूतस्यागमनं चैव संवादोऽथ विसर्जनम्  ॥ २.२० ॥ अन्धकासुरसंवादो मन्दरागमनं तथा  । गणानामागमश्चैव संख्यानश्रवणं तथा  ॥ २.२१ ॥ निग्रहश्चान्धकस्याथ युद्धेन महता तथा  । शरीरार्धप्रदानं च अशोकसुतसंग्रहः  ॥ २.२२ ॥ भस्मसोमोद्भवश्चैव श्मशानवसतिस्तथा  । रुद्रस्य नीलकण्ठत्वं तथायतनवर्णनम्  ॥ २.२३ ॥ उत्पत्तिर्यक्षराजस्य कुबेरस्य च धीमतः  । निग्रहो भुजगेन्द्राणां शिखरस्य च पातनम्  ॥ २.२४ ॥ त्रैलोक्यस्य सशक्रस्य वशीकरणमेव च  । देवसेनाप्रदानं च सेनापत्याभिषेचनम्  ॥ २.२५ ॥ नारदस्यागमश्चैव तारकप्रेषितस्य ह  । वधश्च तारकस्योग्रो यात्रा भद्रवटस्य च  ॥ २.२६ ॥ महिषस्य वधश्चैव क्रौञ्चस्य च निबर्हणम्  । शक्तेरुद्धरणं चैव तारकस्य वधः शुभः  ॥ २.२७ ॥ देवासुरभयोत्पत्तिस्त्रैपुरं युद्धमेव च  । प्रह्लादविग्रहश्चैव कृतघ्नाख्यानमेव च  । महाभाग्यं ब्राह्मणानां विस्तरेण प्रकीर्त्यते  ॥ २.२८ ॥ एतज्ज्ञात्वा यथावद्धि कुमारानुचरो भवेत् । बलवान्मतिसम्पन्नः पुत्रं चाप्नोति संमतम्  ॥ २.२९ ॥     इति स्कन्दपुराणे द्वितीयोऽध्यायः   _   स्कन्द पुराण ३   सनत्कुमार उवाच शृणुष्वेमां कथां दिव्यां सर्वपापप्रणाशनीम्  । कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमिताम्  । यां श्रुत्वा पापकर्मापि गच्छेच्च परमां गतिम्  ॥ ३.१ ॥ न नास्तिकाश्रद्दधाने शठे चापि कथंचन  । इमां कथामनुब्रूयात्तथा चासूयके नरे  ॥ ३.२ ॥ इदं पुत्राय शिष्याय धार्मिकायानसूयवे  । कथनीयं महाब्रह्मन् देवभक्ताय वा भवेत् । कुमारभक्ताय तथा श्रद्दधानाय चैव हि  ॥ ३.३ ॥ पुरा ब्रह्मा प्रजाध्यक्षः अण्डेऽस्मिन्सम्प्रसूयते  । सोऽज्ञानात्पितरं ब्रह्मा न वेद तमसावृतः  ॥ ३.४ ॥ अहमेक इति ज्ञात्वा सर्वांल्लोकानवैक्षत  । न चापश्यत तत्रान्यं तपोयोगबलान्वितः  ॥ ३.५ ॥ पुत्र पुत्रेति चाप्युक्तो ब्रह्मा शर्वेण धीमता  । प्रणतः प्राञ्जलिर्भूत्वा तमेव शरणं गतः  ॥ ३.६ ॥ स दत्त्वा ब्रह्मणे शम्भुः स्रष्टृत्वं ज्ञानसंहितम्  । विभुत्वं चैव लोकानामन्तर्धे परमेश्वरः  ॥ ३.७ ॥ तदेषोपनिषत्प्रोक्ता मया व्यास सनातना  । यां श्रुत्वा योगिनो ध्यानात्प्रपद्यन्ते महेश्वरम्  ॥ ३.८ ॥ ब्रह्मं च यो विदधे पुत्रमग्रे ज्ञानं च यः प्रहिणोति स्म तस्मै  । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्  ॥ ३.९ ॥ स व्यास पितरं दृष्ट्वा स्वदीप्त्या परया युतम्  । पुत्रकामः प्रजाहेतोस्तपस्तीव्रं चकार ह  ॥ ३.१० ॥ महता योगतपसा युक्तस्य सुमहात्मनः  । अचिरेणैव कालेन पिता सम्प्रतुतोष ह  ॥ ३.११ ॥ दर्शनं चागमत्तस्य वरदोऽस्मीत्युवाच ह  । स तुष्टाव नतो भूत्वा कृत्वा शिरसि चाञ्जलिम्  ॥ ३.१२ ॥ नमः परमदेवाय देवानामपि वेधसे  । स्रष्ट्रे वै लोकतन्त्राय ब्रह्मणः पतये नमः  ॥ ३.१३ ॥ एकस्मै शक्तियुक्ताय अशक्तिरहिताय च  । अनन्तायाप्रमेयाय इन्द्रियाविषयाय च  ॥ ३.१४ ॥ व्यापिने व्याप्तपूर्वाय अधिष्ठात्रे प्रचोदिने  । कृतप्रचेतनायैव तत्त्वविन्यासकारिणे  ॥ ३.१५ ॥ प्रधानचोदकायैव गुणिनां शान्तिदाय च  । दृष्टिदाय च सर्वेषां स्वयं वै दर्शनाय च  ॥ ३.१६ ॥ विषयग्राहिणे चैव नियमस्य च कारिणे  । मनसः करणानां च तत्रैव नियमस्य च  ॥ ३.१७ ॥ भूतानां गुणकर्त्रे च शक्तिदाय तथैव च  । कर्त्रे ह्यण्डस्य मह्यं च अचिन्त्यायाग्रजाय च  । अप्रमेय पितर्नित्यं प्रीतो नो दिश शक्वरीम्  ॥ ३.१८ ॥ तस्यैवं स्तुवतो व्यास देवदेवो महेश्वरः  । तुष्टोऽब्रवीत्स्वयं पुत्रं ब्रह्माणं प्रणतं तथा  ॥ ३.१९ ॥ यस्मात्ते विदितं वत्स सूक्ष्ममेतन्महाद्युते  । तस्माद्ब्रह्मेति लोकेषु नाम्ना ख्यातिं गमिष्यसि  ॥ ३.२० ॥ यस्माच्चाहं पितेत्युक्तस्त्वया बुद्धिमतां वर  । तस्मात्पितामहत्वं ते लोके ख्यातिं गमिष्यति  ॥ ३.२१ ॥ प्रजार्थं यच्च ते तप्तं तप उग्रं सुदुश्चरम्  । तस्मात्प्रजापतित्वं ते ददानि प्रयतात्मने  ॥ ३.२२ ॥ एवमुक्त्वा स देवेशो मूर्तिमत्योऽसृजत्स्त्रियः  । यास्ताः प्रकृतयस्त्वष्टौ विशेषाश्चेन्द्रियैः सह  । भावाश्च सर्वे ते देवमुपतस्थुः स्वरूपिणः  ॥ ३.२३ ॥ तानुवाच ततो देवः पतिर्युक्तः स्वतेजसा  । एतमद्याभिषेकेण सम्पादयत मा चिरम्  ॥ ३.२४ ॥ ताभिः स्वं स्वं समादाय भावं दिव्यमतर्कितम्  । अभिषिक्तो बभूवेति प्रजापतिरतिद्युतिः  ॥ ३.२५ ॥ तत्रैवं योगिनः सूक्ष्मं दृष्ट्वा दिव्येन चक्षुषा  । पुराणं योगतत्त्वज्ञा गायन्ति त्रिगुणान्वितम्  ॥ ३.२६ ॥ रुद्रः स्रष्टा हि सर्वेषां भूतानां तव च प्रभो  । अस्माभिश्च भवान्सार्धं जगतः सम्प्रवर्तकः  ॥ ३.२७ ॥ स देवस्तोषितः सम्यक्परमैश्वर्ययोगधृक् । ब्रह्माणमग्रजं पुत्रं प्राजापत्येऽभ्यषेचयत् ॥ ३.२८ ॥ यः कृत्वा बहुविधमार्गयोगयुक्तं तत्त्वाख्यं जगदिदमादराद्युयोज  । देवानां परममनन्तयोगयुक्तं मायाभिस्त्रिभुवनमन्धमप्रसादम्  ॥ ३.२९ ॥ सर्वेषां मनसि सदावतिष्ठमानो जानानः शुभमशुभं च भूतनाथः  । तं देवं प्रमथपतिं प्रणम्य भक्त्या नित्यं वै शरणमुपैमि सूक्ष्मसूक्ष्मम्  ॥ ३.३० ॥     इति स्कन्दपुराणे तृतीयोऽध्यायः     स्कन्द पुराण ४   सनत्कुमार उवाच प्राजापत्यं ततो लब्ध्वा प्रजाः स्रष्टुं प्रचक्रमे  । प्रजास्ताः सृज्यमानाश्च न विवर्धन्ति तस्य ह  ॥ ४.१ ॥ स कुर्वाणस्तथा सृष्टिं शक्तिहीनः पितामहः  । सृष्ट्यर्थं भूय एवाथ तपश्चर्तुं प्रचक्रमे  ॥ ४.२ ॥ सृष्टिहेतोस्तपस्तस्य ज्ञात्वा त्रिभुवनेश्वरः  । तेजसा जगदाविश्य आजगाम तदन्तिकम्  । स्रष्टा तस्य जगन्नाथोऽदर्शयत्स्वतनौ जगत् ॥ ४.३ ॥ स्वयमागत्य देवेशो महाभूतपतिर्हरः  । व्याप्येव हि जगत्कृत्स्नं परमेण स्वतेजसा  । शम्भुः प्राह वरं वत्स याचस्वेति पितामहम्  ॥ ४.४ ॥ तं ब्रह्मा लोकसृष्ट्यर्थं पुत्रस्त्वं मनसाब्रवीत् । स ज्ञात्वा तस्य संकल्पं ब्रह्मणः परमेश्वरः  । मूढोऽयमिति संचिन्त्य प्रोवाच वरदः स्वयम्  ॥ ४.५ ॥ आगतं पितरं मा त्वं यस्मात्पुत्रं समीहसे  । मन्मूर्तिस्तनयस्तस्माद्भविष्यति ममाज्ञया  ॥ ४.६ ॥ स च ते पुत्रतां यात्वा मदीयो गणनायकः  । रुद्रो विग्रहवान्भूत्वा मूढ त्वां विनयिष्यति  ॥ ४.७ ॥ सर्वविद्याधिपत्यं च योगानां चैव सर्वशः  । बलस्याधिपतित्वं च अस्त्राणां च प्रयोक्तृता  ॥ ४.८ ॥ मया दत्तानि तस्याशु उपस्थास्यन्ति सर्वशः  । धनुः पिनाकं शूलं च खड्गं परशुरेव च  ॥ ४.९ ॥ कमण्डलुस्तथा दण्डः अस्त्रं पाशुपतं तथा  । संवर्तकाशनिश्चैव चक्रं च प्रतिसर्गिकम्  । एवं सर्वर्द्धिसम्पन्नः सुतस्ते स भविष्यति  ॥ ४.१० ॥ एवमुक्त्वा गते तस्मिन्नन्तर्धानं महात्मनि  । ब्रह्मा चक्रे तदा चेष्टिं पुत्रकामः प्रजापतिः  ॥ ४.११ ॥ स जुह्वञ्छ्रमसंयुक्तः प्रतिघातसमन्वितः  । समिद्युक्तेन हस्तेन ललाटं प्रममार्ज ह  ॥ ४.१२ ॥ समित्संयोगजस्तस्य स्वेदबिन्दुर्ललाटजः  । पपात ज्वलने तस्मिन् द्विगुणं तस्य तेजसा  ॥ ४.१३ ॥ तद्धि माहेश्वरं तेजः संधितं ब्रह्मणि स्रुतम्  । प्रेरितं देवदेवेन निपपात हविर्भुजि  ॥ ४.१४ ॥ क्षणे तस्मिन्महेशेन स्मृत्वा तं वरमुत्तमम्  । प्रेषितो गणपो रुद्रः सद्य एवाभवत्तदा  ॥ ४.१५ ॥ तच्च संस्वेदजं तेजः पूर्वं ज्वलनयोजितम्  । भूत्वा लोहितमाश्वेव पुनर्नीलमभूत्तदा  ॥ ४.१६ ॥ नीललोहित इत्येव तेनासावभवत्प्रभुः  । त्र्यक्षो दशभुजः श्रीमान् ब्रह्माणं छादयन्निव  ॥ ४.१७ ॥ शर्वाद्यैर्नामभिर्ब्रह्मा तनूभिश्च जलादिभिः  । स्तुत्वा तं सर्वगं देवं नीललोहितमव्ययम्  ॥ ४.१८ ॥ ज्ञात्वा सर्वसृजं पश्चान्महाभूतप्रतिष्ठितम्  । असृजद्विविधास्त्वन्याः प्रजाः स जगति प्रभुः  ॥ ४.१९ ॥ सोऽपि योगं समास्थाय ऐश्वर्येण समन्वितः  । लोकान्सर्वान्समाविश्य धारयामास सर्वदा  ॥ ४.२० ॥ ब्रह्मणोऽपि ततः पुत्रा दक्षधर्मादयः शुभाः  । असृजन्त प्रजाः सर्वा देवमानुषसंकुलाः  ॥ ४.२१ ॥ अथ कालेन महता कल्पेऽतीते पुनः पुनः  । प्रजा धारयतो योगादस्मिन्कल्प उपस्थिते  ॥ ४.२२ ॥ प्रतिष्ठितायां वार्त्तायां प्रवृत्ते वृष्टिसर्जने  । प्रजासु च विवृद्धासु प्रयागे यजतश्च ह  ॥ ४.२३ ॥ ब्रह्मणः षट्कुलीयास्ते ऋषयः संशितव्रताः  । मरीचयोऽत्रयश्चैव वसिष्ठाः क्रतवस्तथा  ॥ ४.२४ ॥ भृगवोऽङ्गिरसश्चैव तपसा दग्धकिल्बिषाः  । ऊचुर्ब्रह्माणमभ्येत्य सहिताः कर्मणोऽन्तरे  ॥ ४.२५ ॥ भगवन्नन्धकारेण महता स्मः समावृताः  । खिन्ना विवदमानाश्च न च पश्याम यत्परम्  ॥ ४.२६ ॥ एतं नः संशयं देव चिरं हृदि समास्थितम्  । त्वं हि वेत्थ यथातत्त्वं कारणं परमं हि नः  ॥ ४.२७ ॥ किं परं सर्वभूतानां बलीयश्चापि सर्वतः  । केन चाधिष्ठितं विश्वं को नित्यः कश्च शाश्वतः  ॥ ४.२८ ॥ कः स्रष्टा सर्वभूतानां प्रकृतेश्च प्रवर्तकः  । कोऽस्मान्सर्वेषु कार्येषु प्रयुनक्ति महामनाः  ॥ ४.२९ ॥ कस्य भूतानि वश्यानि कः सर्वविनियोजकः  । कथं पश्येम तं चैव एतन्नः शंस सर्वशः  ॥ ४.३० ॥ एवमुक्तस्ततो ब्रह्मा सर्वेषामेव संनिधौ  । देवानां च ऋषीणां च गन्धर्वोरगरक्षसाम्  ॥ ४.३१ ॥ यक्षाणामसुराणां च ये च कुत्र प्रवर्तकाः  । पक्षिणां सपिशाचानां ये चान्ये तत्समीपगाः  । उत्थाय प्राञ्जलिः प्राह रुद्रेति त्रिः प्लुतं वचः  ॥ ४.३२ ॥ स चापि तपसा शक्यो द्रष्टुं नान्येन केनचित् । स स्रष्टा सर्वभूतानां बलवांस्तन्मयं जगत् । तस्य वश्यानि भूतानि तेनेदं धार्यते जगत् ॥ ४.३३ ॥ ततस्ते सर्वलोकेशा नमश्चक्रुर्महात्मने  ॥ ४.३४ ॥   ऋषय ऊचुः किं तन्महत्तपो देव येन दृश्येत स प्रभुः  । तन्नो वदस्व देवेश वरदं चाभिधत्स्व नः  ॥ ४.३५ ॥   पितामह उवाच सत्त्रं महत्समासध्वं वाङ्मनोदोषवर्जिताः  । देशं च वः प्रवक्ष्यामि यस्मिन्देशे चरिष्यथ  ॥ ४.३६ ॥ ततो मनोमयं चक्रं स सृष्ट्वा तानुवाच ह  । क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम्  ॥ ४.३७ ॥ यत्रास्य नेमिः शीर्येत स देशस्तपसः शुभः  । ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन्  ॥ ४.३८ ॥ तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत  । नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम्  ॥ ४.३९ ॥ तत्पूजितं देवमनुष्यसिद्धै रक्षोभिरुग्रैरुरगैश्च दिव्यैः  । यक्षैः सगन्धर्वपिशाचसंघैः सर्वाप्सरोभिश्च दितेः सुतैश्च  ॥ ४.४० ॥ विप्रैश्च दान्तैः शमयोगयुक्तैस्तीर्थैश्च सर्वैरपि चावनीध्रैः  । गन्धर्वविद्याधरचारणैश्च साध्यैश्च विश्वैः पितृभिः स्तुतं च  ॥ ४.४१ ॥     इति स्कन्दपुराणे चतुर्थोऽध्यायः     स्कन्द पुराण ५   सनत्कुमार उवाच तन्नैमिशं समासाद्य ऋषयो दीप्ततेजसः  । दिव्यं सत्त्रं समासन्त महद्वर्षसहस्रिकम्  ॥ ५.१ ॥ एकाग्रमनसः सर्वे निर्ममा ह्यनहंकृताः  । ध्यायन्तो नित्यमीशेशं सदारतनयाग्नयः  ॥ ५.२ ॥ तन्निष्ठास्तत्पराः सर्वे तद्युक्तास्तदपाश्रयाः  । सर्वक्रियाः प्रकुर्वाणास्तमेव मनसा गताः  ॥ ५.३ ॥ तेषां तं भावमालक्ष्य मातरिश्वा महातपाः  । सर्वप्राणिचरः श्रीमान् सर्वभूतप्रवर्तकः  । ददौ स रूपी भगवान् दर्शनं सत्त्रिणां शुभः  ॥ ५.४ ॥ तं ते दृष्ट्वार्चयित्वा च मातरिश्वानमव्ययम्  । आसीनमासने पुण्ये ऋषयः संशितव्रताः  । पप्रच्छुरुद्भवं कृत्स्नं जगतः प्रलयं तथा  ॥ ५.५ ॥ स्थितिं च कृत्स्नां वंशांश्च युगमन्वन्तराणि च  । वंशानुचरितं कृत्स्नं दिव्यमानं तथैव च  ॥ ५.६ ॥ अष्टानां देवयोनीनामुत्पत्तिं प्रलयं तथा  । पितृसर्गं तथाशेषं ब्रह्मणो मानमेव च  ॥ ५.७ ॥ चन्द्रादित्यगतिं सर्वां ताराग्रहगतिं तथा  । स्थितिं सर्वेश्वराणां च द्वीपधर्ममशेषतः  । वर्णाश्रमव्यवस्थानं यज्ञानां च प्रवर्तनम्  ॥ ५.८ ॥ एतत्सर्वमशेषेण कथयामास स प्रभुः  । दिव्यं वर्षसहस्रं च तेषां तदभियात्तथा  ॥ ५.९ ॥ अथ दिव्येन रूपेण सामवाग्दिङ्निरीक्षणा  । यजुर्घ्राणाथर्वशिराः शब्दजिह्वा शुभा सती  ॥ ५.१० ॥ न्यायश्रोत्रा निरुक्तत्व गृक्पादपदगामिनी  । कालबाहूर्वर्षकरा दिवसाङ्गुलिधारिणी  ॥ ५.११ ॥ कलादिभिः पर्वभिश्च मासैः कररुहैस्तथा  । कल्पसाधारणा दिव्या शिक्षाविद्योन्नतस्तनी  ॥ ५.१२ ॥ छन्दोविचितिमध्या च मीमांसानाभिरेव च  । पुराणविस्तीर्णकटिर्धर्मशास्त्रमनोरथा  ॥ ५.१३ ॥ आश्रमोरूर्वर्णजानुर्यज्ञगुल्फा फलाङ्गुलिः  । लोकवेदशरीरा च रोमभिश्छान्दसैः शुभैः  ॥ ५.१४ ॥ श्रद्धाशुभाचारवस्त्रा योगधर्माभिभाषिणी  । वेदीमध्याद्विनिःसृत्य प्रवृत्ता परमाम्भसा  ॥ ५.१५ ॥ तस्यान्तेऽवभृथे प्लुत्य वायुना सह संगताः  । तामपृच्छन्त का न्वेषा वायुं देवं महाधियम्  ॥ ५.१६ ॥ उवाच स महातेजा ऋषीन्धर्मानुभावितान्  । शुद्धाः स्थ तपसा सर्वे महान्धर्मश्च वः कृतः  ॥ ५.१७ ॥ यस्मादियं नदी पुण्या ब्रह्मलोकादिहागता  । इयं सरस्वती नाम ब्रह्मलोकविभूषणा  ॥ ५.१८ ॥ प्रथमं मर्त्यलोकेऽस्मिन् युष्मत्सिद्ध्यर्थमागता  । नास्याः पुण्यतमा काचित्त्रिषु लोकेषु विद्यते  ॥ ५.१९ ॥   ऋषय ऊचुः कथमेषा महापुण्या प्रवृत्ता ब्रह्मलोकगा  । कारणं किं च तत्रासीदेतदिच्छाम वेदितुम्  ॥ ५.२० ॥   वायुरुवाच अत्र वो वर्तयिष्यामि इतिहासं पुरातनम्  । ब्रह्मणश्चैव संवादं पुरा यज्ञस्य चैव ह  ॥ ५.२१ ॥ यज्ञैरिष्ट्वा पुरा देवो ब्रह्मा दीप्तेन तेजसा  । असृजत्सर्वभूतानि स्थावराणि चराणि च  ॥ ५.२२ ॥ स दृष्ट्वा दीप्तिमान्देवो दीप्त्या परमया युतः  । अवेक्षमाणः स्वांल्लोकांश्चतुर्भिर्मुखपङ्कजैः  ॥ ५.२३ ॥ देवादीन्मनुष्यादींश्च दृष्ट्वा दृष्ट्वा महामनाः  । अमन्यत न मेऽन्योऽस्ति समो लोके न चाधिकः  ॥ ५.२४ ॥ योऽहमेताः प्रजाः सर्वाः सप्तलोकप्रतिष्ठिताः  । देवमानुषतिर्यक्षु ग्रसामि विसृजामि च  ॥ ५.२५ ॥ अहं स्रष्टा हि भूतानां नान्यः कश्चन विद्यते  । नियन्ता लोककर्ता च न मयास्ति समः क्वचित् ॥ ५.२६ ॥ तस्यैवं मन्यमानस्य यज्ञ आगान्महामनाः  । उवाच चैनं दीप्तात्मा मैवं मंस्था महामते  । अयं हि तव संमोहो विनाशाय भविष्यति  ॥ ५.२७ ॥ न युक्तमीदृशं तेऽद्य सत्त्वस्थस्यात्मयोनिनः  । स्रष्टा त्वं चैव नान्योऽस्ति तथापि न यशस्करम्  ॥ ५.२८ ॥ अहं कर्ता हि भूतानां भुवनस्य तथैव च  । करोमि न च संमोहं यथा त्वं देव कत्थसे  ॥ ५.२९ ॥ तमुवाच तदा ब्रह्मा न त्वं धारयिता विभो  । अहमेव हि भूतानां धर्ता भर्ता तथैव च  । मया सृष्टानि भूतानि त्वमेवात्र विमुह्यसे  ॥ ५.३० ॥ अथागात्तत्र संविग्नो वेदः परमदीप्तिमान्  । उवाच चैव तौ वेदो नैतदेवमिति प्रभुः  ॥ ५.३१ ॥ अहं श्रेष्ठो महाभागौ न वदाम्यनृतं क्वचित् । शृणुध्वं मम यः कर्ता भूतानां युवयोश्च ह  ॥ ५.३२ ॥ परमेशो महादेवो रुद्रः सर्वगतः प्रभुः  । येनाहं तव दत्तश्च कृतस्त्वं च प्रजापतिः  ॥ ५.३३ ॥ यज्ञोऽयं यत्प्रसूतिश्च अण्डं यत्रास्ति संस्थितम्  । सर्वं तस्मात्प्रसूतं वै नान्यः कर्तास्ति नः क्वचित् ॥ ५.३४ ॥ तमेवंवादिनं देवो ब्रह्मा वेदमभाषत  । अहं श्रुतीनां सर्वासां नेता स्रष्टा तथैव च  ॥ ५.३५ ॥ मत्प्रसादाद्धि वेदस्त्वं यज्ञश्चायं न संशयः  । मूढौ युवामधर्मो वा भवद्भ्यामन्यथा कृतः  । प्रायश्चित्तं चरध्वं वः किल्बिषान्मोक्ष्यथस्ततः  ॥ ५.३६ ॥ एवमुक्ते तदा तेन महाञ्छब्दो बभूव ह  । आदित्यमण्डलाकारमदृश्यत च मण्डलम्  । महच्छब्देन महता उपरिष्टाद्वियत्स्थितम्  ॥ ५.३७ ॥ स चापि तस्माद्विभ्रष्टो भूतलं समुपाश्रितः  । हिमवत्कुञ्जमासाद्य नानाविहगनादितम्  । व्योमगश्च चिरं भूत्वा भूमिगः सम्बभूव ह  ॥ ५.३८ ॥ ततो ब्रह्मा दिशः सर्वा निरीक्ष्य मुखपङ्कजैः  । चतुर्भिर्न वियत्स्थं तमपश्यत्स पितामहः  ॥ ५.३९ ॥ स मुखं पञ्चमं दीप्तमसृजन्मूर्ध्नि संस्थितम्  । तेनापश्यद्वियत्स्थं तं सूर्यायुतसमप्रभम्  । आदित्यमण्डलाकारं शब्दवद्घोरदर्शनम्  ॥ ५.४० ॥ तं दृष्ट्वा पञ्चमं तस्य शिरो वै क्रोधजं महत् । संवर्तकाग्निसदृशं ग्रसिष्यत्तमवर्धत  ॥ ५.४१ ॥ वर्धमानं तदा तत्तु वडवामुखसंनिभम्  । दीप्तिमच्छब्दवच्चैव देवोऽसौ दीप्तमण्डलः  ॥ ५.४२ ॥ हस्ताङ्गुष्ठनखेनाशु वामेनावज्ञयैव हि  । चकर्त तन्महद्घोरं ब्रह्मणः पञ्चमं शिरः  ॥ ५.४३ ॥ दीप्तिकृत्तशिराः सोऽथ दुःखेनोस्रेण चार्दितः  । पपात मूढचेता वै योगधर्मविवर्जितः  ॥ ५.४४ ॥ ततः सुप्तोत्थित इव संज्ञां लब्ध्वा महातपाः  । मण्डलस्थं महादेवमस्तौषीद्दीनया गिरा  ॥ ५.४५ ॥   ब्रह्मोवाच नमः सहस्रनेत्राय शतनेत्राय वै नमः  । नमो विवृतवक्त्राय शतवक्त्राय वै नमः  ॥ ५.४६ ॥ नमः सहस्रवक्त्राय सर्ववक्त्राय वै नमः  । नमः सहस्रपादाय सर्वपादाय वै नमः  ॥ ५.४७ ॥ सहस्रपाणये चैव सर्वतःपाणये नमः  । नमः सर्वस्य स्रष्ट्रे च द्रष्ट्रे सर्वस्य ते नमः  ॥ ५.४८ ॥ आदित्यवर्णाय नमः शिरसश्छेदनाय च  । सृष्टिप्रलयकर्त्रे च स्थितिकर्त्रे तथा नमः  ॥ ५.४९ ॥ नमः सहस्रलिङ्गाय सहस्रचरणाय च  । संहारलिङ्गिने चैव जललिङ्गाय वै नमः  ॥ ५.५० ॥ अन्तश्चराय सर्वाय प्रकृतेः प्रेरणाय च  । व्यापिने सर्वसत्त्वानां पुरुषप्रेरकाय च  ॥ ५.५१ ॥ इन्द्रियार्थविशेषाय तथा नियमकारिणे  । भूतभव्याय शर्वाय नित्यं सत्त्ववदाय च  ॥ ५.५२ ॥ त्वमेव स्रष्टा लोकानां मन्ता दाता तथा विभो  । शरणागताय दान्ताय प्रसादं कर्तुमर्हसि  ॥ ५.५३ ॥ तस्यैवं स्तुवतः सम्यग्भावेन परमेण ह  । स तस्मै देवदेवेशो दिव्यं चक्षुरदात्तदा  ॥ ५.५४ ॥ चक्षुषा तेन स तदा ब्रह्मा लोकपितामहः  । विमाने सूर्यसंकाशे तेजोराशिमपश्यत  ॥ ५.५५ ॥ तस्य मध्यात्ततो वाचं महतीं समशृण्वत  । गम्भीरां मधुरां युक्तामथ सम्पन्नलक्षणाम्  । विशदां पुत्र पुत्रेति पूर्वं देवेन चोदिताम्  ॥ ५.५६ ॥ संस्वेदात्पुत्र उत्पन्नो यत्तुभ्यं नीललोहितः  । यच्च पूर्वं मया प्रोक्तस्त्वं तदा सुतमार्गणे  ॥ ५.५७ ॥ मदीयो गणपो यस्ते मन्मूर्तिश्च भविष्यति  । स प्राप्य परमं ज्ञानं मूढ त्वा विनयिष्यति  ॥ ५.५८ ॥ तस्येयं फलनिष्पत्तिः शिरसश्छेदनं तव  । मयैव कारिता तेन निर्वृतश्चाधुना भव  ॥ ५.५९ ॥ तस्य चैवोत्पथस्थस्य यज्ञस्य तु महामते  । शिरश्छेत्स्यत्यसावेव कस्मिंश्चित्कारणान्तरे  । स्तवेनानेन तुष्टोऽस्मि किं ददानि च तेऽनघ  ॥ ५.६० ॥   वायुरुवाच ततः स भगवान्हृष्टः प्रणम्य शुभया गिरा  । उवाच प्राञ्जलिर्भूत्वा लक्ष्यालक्ष्यं तमीश्वरम्  ॥ ५.६१ ॥ भगवन्नैव मे दुःखं दर्शनात्ते प्रबाधते  । इच्छामि शिरसो ह्यस्य धारणं सर्वदा त्वया  । ननु स्मरेयमेतच्च शिरसश्छेदनं विभो  ॥ ५.६२ ॥ भूयश्चाधर्मकार्येभ्यस्त्वयैवेच्छे निवारणम्  । तथा च कृत्यमुद्दिश्य पश्येयं त्वा यथासुखम्  ॥ ५.६३ ॥ विज्ञप्तिं ब्रह्मणः श्रुत्वा प्रोवाच भुवनेश्वरः  । स एव सुतसंज्ञस्ते मन्मूर्तिर्नीललोहितः  । शिरश्छेत्स्यति यज्ञस्य बिभर्त्स्यति शिरश्च ते  ॥ ५.६४ ॥ इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत  । गते तस्मिन्महादेवे ब्रह्मा लोकपितामहः  । सयज्ञः सहवेदश्च स्वं लोकं प्रत्यपद्यत  ॥ ५.६५ ॥   वायुरुवाच य इमं शृणुयान्मर्त्यो गुह्यं वेदार्थसंमितम्  । स देहभेदमासाद्य सायुज्यं ब्रह्मणो व्रजेत् ॥ ५.६६ ॥ यश्चेमं पठते नित्यं ब्राह्मणानां समीपतः  । स सर्वपापनिर्मुक्तो रुद्रलोके महीयते  ॥ ५.६७ ॥ नापुत्रशिष्ययोगिभ्य इदमाख्यानमैश्वरम्  । आख्येयं नापि चाज्ञाय न शठाय न मानिने  ॥ ५.६८ ॥ इदं महद्दिव्यमधर्मशासनं पठेत्सदा ब्राह्मणवैद्यसंसदि  । कृतावकाशो भवतीह मानवः शरीरभेदे प्रविशेत्पितामहम्  ॥ ५.६९ ॥     इति स्कन्दपुराणे पञ्चमोऽध्यायः     स्कन्द पुराण ६   सनत्कुमार उवाच ततः स भगवान्देवः कपर्दी नीललोहितः  । आज्ञया परमेशस्य जग्राह ब्रह्मणः शिरः  ॥ ६.१ ॥ तद्गृहीत्वा शिरो दीप्तं रूपं विकृतमास्थितः  । योगक्रीडां समास्थाय भैक्षाय प्रचचार ह  ॥ ६.२ ॥ स देववेश्मनि तदा भिक्षार्थमगमद्द्विजाः  । न चास्य कश्चित्तां भिक्षामनुरूपामदाद्विभोः  ॥ ६.३ ॥ अभ्यगात्संक्रमेणैव वेश्म विष्णोर्महात्मनः  । तस्यातिष्ठत स द्वारि भिक्षामुच्चारयञ्छुभाम्  ॥ ६.४ ॥ स दृष्ट्वा तदुपस्थं तु विष्णुर्वै योगचक्षुषा  । शिरां ललाटात्सम्भिद्य रक्तधारामपातयत् । पपात सा च विस्तीर्णा योजनार्धशतं तदा  ॥ ६.५ ॥ तया पतन्त्या विप्रेन्द्रा बहून्यब्दानि धारया  । पितामहकपालस्य नार्धमप्यभिपूरितम्  । तमुवाच ततो देवः प्रहस्य वचनं शुभम्  ॥ ६.६ ॥ सकृत्कन्याः प्रदीयन्ते सकृदग्निश्च जायते  । सकृद्राजानो ब्रुवते सकृद्भिक्षा प्रदीयते  ॥ ६.७ ॥ तुष्टोऽस्मि तव दानेन युक्तेनानेन मानद  । वरं वरय भद्रं ते वरदोऽस्मि तवाद्य वै  ॥ ६.८ ॥   विष्णुरुवाच एष एव वरः श्लाघ्यो यदहं देवताधिपम्  । पश्यामि शंकरं देवमुग्रं शर्वं कपर्दिनम्  ॥ ६.९ ॥ देवश्छायां ततो वीक्ष्य कपालस्थे तदा रसे  । ससर्ज पुरुषं दीप्तं विष्णोः सदृशमूर्जितम्  ॥ ६.१० ॥ तमाहाथाक्षयश्चासि अजरामर एव च  । युद्धेषु चाप्रतिद्वन्द्वी सखा विष्णोरनुत्तमः  । देवकार्यकरः श्रीमान् सहानेन चरस्व च  ॥ ६.११ ॥ नारासु जन्म यस्मात्ते विष्णुदेहोद्भवासु च  । नरस्तस्माद्धि नाम्ना त्वं प्रियश्चास्य भविष्यसि  ॥ ६.१२ ॥ वायुरुवाच तं तदाश्वास्य निक्षिप्य नरं विष्णोः स्वयं प्रभुः  । अगमद्ब्रह्मसदनं तौ चाविविशतुर्गृहम्  ॥ ६.१३ ॥ य इदं नरजन्मेह शृणुयाद्वा पठेत वा  । स कीर्त्या परया युक्तो विष्णुलोके महीयते  ॥ ६.१४ ॥     इति स्कन्दपुराणे षष्ठोऽध्यायः   स्कन्द पुराण ७   वायुरुवाच ब्रह्मलोकं समासाद्य भगवान्सर्वलोकपः  । भैक्ष्यं भैक्ष्यमिति प्रोच्य द्वारे समवतिष्ठत  ॥ ७.१ ॥ तं दृष्ट्वा विकृतं ब्रह्मा कपालकरभूषणम्  । ज्ञात्वा योगेन महता तुष्टाव भुवनेश्वरम्  ॥ ७.२ ॥ तस्य तुष्टस्तदा देवो वरदोऽस्मीत्यभाषत  । वृणीष्व वरमव्यग्रो यस्ते मनसि वर्तते  ॥ ७.३ ॥   ब्रह्मोवाच इच्छामि देवदेवेश त्वया चिह्नमिदं कृतम्  । येन चिह्नेन लोकोऽयं चिह्नितः स्याज्जगत्पते  ॥ ७.४ ॥ तस्य तद्वचनं श्रुत्वा भगवान्वदतां वरः  । सर्वश्रुतिमयं ब्रह्म ओमिति व्याजहार ह  ॥ ७.५ ॥ शम्भोर्व्याहारमात्रेण वागियं दिव्यरूपिणी  । निःसृता वदनाद्देवी प्रह्वा समवतिष्ठत  ॥ ७.६ ॥ तामुवाच तदा देवो वाचा संजीवयन्निव  । यस्मात्त्वमक्षरो भूत्वा मम वाचो विनिःसृता  । सर्वविद्याधिदेवी त्वं तस्माद्देवि भविष्यसि  ॥ ७.७ ॥ यस्माद्ब्रह्मसरश्चेदं मुखं मम समाश्रिता  । तस्मात्सरस्वतीत्येव लोके ख्यातिं गमिष्यसि  ॥ ७.८ ॥ इमं लोकं वराम्भोभिः पावयित्वा च सुप्रभे  । सर्वांल्लोकांस्तारयित्री पुनस्त्वं नात्र संशयः  ॥ ७.९ ॥ यज्ञभागं च देवास्ते दास्यन्ति सपितामहाः  । पुण्या च सर्वसरितां भविष्यसि न संशयः  ॥ ७.१० ॥ ततः सा समनुज्ञाता शंकरेण विभाविनी  । चक्रे ब्रह्मसरः पुण्यं ब्रह्मलोकेऽतिपावनम्  ॥ ७.११ ॥ तोयामृतसुसम्पूर्णं स्वर्णपद्मोपशोभितम्  । नानापक्षिगणाकीर्णं मीनसंक्षोभितोदकम्  । ततो विनिःसृता भूयः सेमं लोकमपावयत् ॥ ७.१२ ॥ तं गृहीत्वा महादेवः कपालममितौजसम्  । इमं लोकमनुप्राप्य देशे श्रेष्ठेऽवतिष्ठत  ॥ ७.१३ ॥ तत्र तच्च महद्दिव्यं कपालं देवताधिपः  । स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः  ॥ ७.१४ ॥ तत्स्थापितमथो दृष्ट्वा गणाः सर्वे महात्मनः  । अनदन्सुमहानादं नादयन्तो दिशो दश  । क्षुब्धार्णवाशनिप्रख्यं नभो येन व्यशीर्यत  ॥ ७.१५ ॥ तेन शब्देन घोरेण असुरो देवकण्टकः  । हालाहल इति ख्यातस्तं देशं सोऽभ्यगच्छत  ॥ ७.१६ ॥ अमृष्यमाणः क्रोधान्धो दुरात्मा यज्ञनाशकः  । ब्रह्मदत्तवरश्चैव अवध्यः सर्वजन्तुभिः  । महिषश्छन्नरूपाणामसुराणां शतैर्वृतः  ॥ ७.१७ ॥ तमापतन्तं सक्रोधं महिषं देवकण्टकम्  । सम्प्रेक्ष्याह गणाध्यक्षो गणान्सर्वान्पिनाकिनः  ॥ ७.१८ ॥ दैत्योऽयं गणपा दुष्टस्त्रैलोक्यसुरकण्टकः  । आयाति त्वरितो यूयं तस्मादेनं निहन्यथ  ॥ ७.१९ ॥ ततस्ते गणपाः सर्वे समायान्तं सुरद्विषम्  । भित्त्वा शूलेन संक्रुद्धा विगतासुं च चक्रिरे  ॥ ७.२० ॥ हते तस्मिंस्तदा देवो दिशः सर्वा अवैक्षत  । ताभ्यः पिशाचा वृत्तास्याः पिशाच्यश्च महाबलाः  । अभ्यगच्छन्त देवेशं ताभ्यस्तं विनिवेदयत् ॥ ७.२१ ॥ स ताभिरुपयुक्तश्च विनियुक्तश्च सर्वशः  । तमेव चाप्यथावासं देवादिष्टं प्रपेदिरे  ॥ ७.२२ ॥ भक्षयन्ति स्म महिषं मित्वा मित्वा यतस्तु ताः  । कपालमातरः प्रोक्तास्तस्माद्देवेन धीमता  ॥ ७.२३ ॥ कपालं स्थापितं यस्मात्तस्मिन्देशे पिनाकिना  । महाकपालं तत्तस्मात्त्रिषु लोकेषु गद्यते  ॥ ७.२४ ॥ स्थापितस्य कपालस्य यथोक्तमभवत्तदा  । ख्यातं शिवतडागं तत्सर्वपापप्रमोचनम्  ॥ ७.२५ ॥ आगत्याथ ततो ब्रह्मा देवतानां गणैर्वृतः  । कपर्दिनमुपामन्त्र्य तं देशं सोऽन्वगृह्णत  ॥ ७.२६ ॥ अर्धयोजनविस्तीर्णं क्षेत्रमेतत्समन्ततः  । भविष्यति न संदेहः सिद्धक्षेत्रं महात्मनः  ॥ ७.२७ ॥ श्मेति हि प्रोच्यते पापं क्षयं शानं विदुर्बुधाः  । ध्यानेन नियमैश्चैव श्मशानं तेन संज्ञितम्  । गुह्यं देवातिदेवस्य परं प्रियमनुत्तमम्  ॥ ७.२८ ॥ एवं तत्र नरः पापं सर्वमेव प्रहास्यति  । त्रिरात्रोपोषितश्चैव अर्चयित्वा वृषध्वजम्  । राजसूयाश्वमेधाभ्यां फलं यत्तदवाप्स्यति  ॥ ७.२९ ॥ यश्च प्राणान्प्रियांस्तत्र परित्यक्ष्यति मानवः  । स गुह्यगणदेवानां समतां समवाप्स्यति  ॥ ७.३० ॥   वायुरुवाच ततः स तत्र संस्थाप्य देवस्यार्चाद्वयं शुभम्  । शूलेश्वरं महाकायं रुद्रस्यायतनं शुभम्  ॥ ७.३१ ॥ तत्राभिगमनादेव कृत्वा पापस्य संक्षयम्  । रुद्रलोकमवाप्नोति स प्राहैवं पितामहः  ॥ ७.३२ ॥ यत्र चापि शिरस्तस्य चिच्छेद भुवनेश्वरः  । कश्मीरः सोऽभवन्नाम्ना देशः पुण्यतमः सदा  ॥ ७.३३ ॥ ततो देवः सह गणै रूपं विकृतमास्थितः  । पश्यतां सर्वदेवानामन्तर्धानमगात्प्रभुः  ॥ ७.३४ ॥ गते च देवनाथेऽथ कपालस्थानमव्ययम्  । सर्वतीर्थाभिषेकस्य फलेन समयोजयत् ॥ ७.३५ ॥ तदद्यापि महद्दिव्यं सरस्तत्र प्रदृश्यते  । महाकपालं विप्रेन्द्राः स्वर्गास्तत्राक्षयाः स्मृताः  ॥ ७.३६ ॥ इदं शुभं दिव्यमधर्मनाशनं महाफलं सेन्द्रसुरासुरार्चितम्  । महाकपालं प्रकृतोपदर्शनं सुरेशलोकादिविगाहने हितम्  ॥ ७.३७ ॥ तपोधनैः सिद्धगणैश्च संस्तुतं दिविष्ठतुल्यद्विजराजमण्डले  । पठेन्नरो यः शृणुयाच्च सर्वदा त्रिपिष्टपं गच्छति सोऽभिनन्दितः  ॥ ७.३८ ॥     इति स्कन्दपुराणे सप्तमोऽध्यायः   स्कन्द पुराण ८   वायुरुवाच एवमेषा भगवती ब्रह्मलोकानुसारिणी  । युष्माकं धर्मसिद्ध्यर्थं वेदीमध्याद्व्यवर्तत  ॥ ८.१ ॥   सनत्कुमार उवाच एवं तेषां समाप्तेऽथ सत्त्रे वर्षसहस्रिके  । प्रवृत्तायां सरस्वत्यामगात्तत्र पितामहः  ॥ ८.२ ॥   ब्रह्मोवाच भूयोऽन्येन ह सत्त्रेण यजध्वं देवमीश्वरम्  । यदा वो भविता विघ्नं तदा निष्कल्मषं तपः  ॥ ८.३ ॥ विघ्नं तच्चैव संतीर्य तपस्तप्त्वा च भास्वरम्  । योगं प्राप्य महद्युक्तास्ततो द्रक्ष्यथ शंकरम्  ॥ ८.४ ॥ तथेत्युक्त्वा गते तस्मिन् सत्त्राण्याजह्रिरे तदा  । बहूनि विविधाकाराण्यभियुक्ता महाव्रताः  ॥ ८.५ ॥ निःसोमां पृथिवीं कृत्वा कृत्स्नामेतां ततो द्विजाः  । राजानं सोममानाय्य अभिषेक्तुमियेषिरे  ॥ ८.६ ॥ अथ सोऽपि कृतातिथ्यः अदृश्येन दुरात्मना  । स्वर्भानुना हृतः सोमस्ततस्ते दुःखिताभवन्  ॥ ८.७ ॥ ते गत्वा मुनयः सर्वे कलापग्रामवासिनः   । पुरूरवसमानीय राजानं तेऽभ्यषेचयन्  ॥ ८.८ ॥ ऊचुश्चैनं महाभागा हृतः सोमो हि नः प्रभो  । केनापि तद्भवान्क्षिप्रमिहानयतु मा चिरम्  ॥ ८.९ ॥ स एवमुक्तो मृगयन्नतमासादयत्प्रभुः  । उवाच स तदा विप्रान् प्रणम्य भयपीडितः  ॥ ८.१० ॥ परमं यत्नमास्थाय मया सोमोऽभिमार्गितः  । न च तं वेद्मि केनासौ क्व वा नीत इति प्रभुः  ॥ ८.११ ॥ तमेवंवादिनं क्रुद्धा ऋषयः संशितव्रताः  । ऊचुः सर्वे सुसंरब्धा इलापुत्रं महामतिम्  ॥ ८.१२ ॥ भवान्राजा कुतस्त्राता कृतोऽस्माभिर्भयार्दितैः  । न च नस्तद्भयं शक्तो विनाशयितुमाश्वपि  ॥ ८.१३ ॥ विषयेष्वतिसक्तात्मा योगात्तं नानुपश्यसि  । तस्माद्विरोधमास्थाय द्विजेभ्यो वधमाप्स्यसि  ॥ ८.१४ ॥ वयमेव हि राजानमानयिष्याम दुर्विदम्  । तपसा स्वेन राजेन्द्र पश्य नो बलमुत्तमम्  ॥ ८.१५ ॥ ततस्ते ऋषयः सर्वे तपसा दग्धकिल्बिषाः  । अस्तुवन्वाग्भिरिष्टाभिर्गायत्रीं वेदभाविनीम्  ॥ ८.१६ ॥ स्तुवतां तु ततस्तेषां गायत्री वेदभाविनी  । रूपिणी दर्शनं प्रादादुवाचेदं च तान्द्विजान्  ॥ ८.१७ ॥ तुष्टास्मि वत्साः किं वोऽद्य करोमि वरदास्मि वः  । ब्रूत तत्कृतमेवेह भविष्यति न संशयः  ॥ ८.१८ ॥   ऋषय ऊचुः सोमो नोऽपहृतो देवि केनापि सुदुरात्मना  । तमानय नमस्तेऽस्तु एष नो वर उत्तमः  ॥ ८.१९ ॥   सनत्कुमार उवाच सा तथोक्ता विनिश्चित्य दृष्ट्वा दिव्येन चक्षुषा  । श्येनीभूता जगामाशु स्वर्भानुमसुरं प्रति  ॥ ८.२० ॥ व्यग्राणामसुराणां सा गृहीत्वा सोममागता  । आगम्य तानृषीन्प्राह अयं सोमोऽभिषूयताम्  ॥ ८.२१ ॥ ते तमासाद्य ऋषयः प्राप्य यज्ञफलं महत् । अमन्यन्त तपोऽस्माकं निष्कल्मषमिति द्विजाः  ॥ ८.२२ ॥ ततस्तत्र स्वयं ब्रह्मा सह देवोरगादिभिः  । आगत्य तानृषीन्प्राह तपः कुरुत मा चिरम्  ॥ ८.२३ ॥ ते सह ब्रह्मणा गत्वा मैनाकं पर्वतोत्तमम्  । सर्वैर्देवगणैः सार्धं तपश्चेरुः समाहिताः  ॥ ८.२४ ॥ तेषां कालेन महता तपसा भावितात्मनाम्  । योगप्रवृत्तिरभवत्सूक्ष्मयुक्तास्ततस्तु ते  ॥ ८.२५ ॥ ते युक्ता ब्रह्मणा सार्धमृषयः सह देवतैः  । महेश्वरे मनः स्थाप्य निश्चलोपलवत्स्थिताः  ॥ ८.२६ ॥ अथ तेषां महादेवः पिनाकी नीललोहितः  । अभ्यगच्छत तं देशं विमानेनार्कतेजसा  ॥ ८.२७ ॥ तद्भावभाविताञ्{}ज्ञात्वा सद्भावेन परेण ह  । उवाच मेघनिर्ह्रादः शतदुन्दुभिनिस्वनः  ॥ ८.२८ ॥ भो भो सब्रह्मका देवाः सविष्णुऋषिचारणाः  । दिव्यं चक्षुः प्रयच्छामि पश्यध्वं मां यथेप्सितम्  ॥ ८.२९ ॥   सनत्कुमार उवाच अपश्यन्त ततः सर्वे सूर्यायुतसमप्रभम्  । विमानं मेरुसंकाशं नानारत्नविभूषितं   ॥ ८.३० ॥ तस्य मध्येऽग्निकूटं च सुमहद्दीप्तिमास्थितम्  । ज्वालामालापरिक्षिप्तमर्चिभिरुपशोभितम्  ॥ ८.३१ ॥ दंष्ट्राकरालवदनं प्रदीप्तानललोचनम्  । त्रेताग्निपिङ्गलजटं भुजगाबद्धमेखलम्  ॥ ८.३२ ॥ मृष्टकुण्डलिनं चैव शूलासक्तमहाकरम्  । पिनाकिनं दण्डहस्तं मुद्गराशनिपाणिनम्  ॥ ८.३३ ॥ असिपट्टिसहस्तं च चक्रिणं चोर्ध्वमेहनम्  । अक्षसूत्रकरं चैव दुष्प्रेक्ष्यमकृतात्मभिः  । चन्द्रादित्यग्रहैश्चैव कृतस्रगुपभूषणम्  ॥ ८.३४ ॥ तमपश्यन्त ते सर्वे देवा दिव्येन चक्षुषा  । यं दृष्ट्वा न भवेन्मृत्युर्मर्त्यस्यापि कदाचन  ॥ ८.३५ ॥ तपसा विनियोगयोगिनः प्रणमन्तो भवमिन्दुनिर्मलम्  । वियतीश्वरदत्तचक्षुषः सह देवैर्मुनयो मुदान्विताः  ॥ ८.३६ ॥ प्रसमीक्ष्य महासुरेशकालं मनसा चापि विचार्य दुर्विसह्यम्  । प्रणमन्ति गतात्मभावचिन्ताः सह देवैर्जगदुद्भवं स्तुवन्तः  ॥ ८.३७ ॥     इति स्कन्दपुराणे अष्टमोऽध्यायः   स्कन्द पुराण ९   सनत्कुमार उवाच ते दृष्ट्वा देवदेवेशं सर्वे सब्रह्मकाः सुराः  । अस्तुवन्वाग्भिरिष्टाभिः प्रणम्य वृषवाहनम्  ॥ ९.१ ॥   पितामह उवाच नमः शिवाय सोमाय भक्तानां भयहारिणे  । नमः शूलाग्रहस्ताय कमण्डलुधराय च  ॥ ९.२ ॥ दण्डिने नीलकण्ठाय करालदशनाय च  । त्रेताग्निदीप्तनेत्राय त्रिनेत्राय हराय च  ॥ ९.३ ॥ नमः पिनाकिने चैव नमोऽस्त्वशनिधारिणे  । व्यालयज्ञोपवीताय कुण्डलाभरणाय च  ॥ ९.४ ॥ नमश्चक्रधरायैव व्याघ्रचर्मधराय च  । कृष्णाजिनोत्तरीयाय सर्पमेखलिने तथा  ॥ ९.५ ॥ वरदात्रे च रुद्राय सरस्वतीसृजे तथा  । सोमसूर्यर्क्षमालाय अक्षसूत्रकराय च  ॥ ९.६ ॥ ज्वालामालासहस्राय ऊर्ध्वलिङ्गाय वै नमः  । नमः पर्वतवासाय शिरोहर्त्रे च मे पुरा  ॥ ९.७ ॥ हालाहलविनाशाय कपालवरधारिणे  । विमानवरवाहाय जनकाय ममैव च  । वरदाय वरिष्ठाय श्मशानरतये नमः  ॥ ९.८ ॥ नमो नरस्य कर्त्रे च स्थितिकर्त्रे नमः सदा  । उत्पत्तिप्रलयानां च कर्त्रे सर्वसहाय च  ॥ ९.९ ॥ ऋषिदैवतनाथाय सर्वभूताधिपाय च  । शिवः सौम्यश्च देवेश भव नो भक्तवत्सल  ॥ ९.१० ॥   सनत्कुमार उवाच ब्रह्मण्यथैवं स्तुवति देवदेवः स लोकपः  । उवाच तुष्टस्तान्देवानृषींश्च तपसैधितान्  ॥ ९.११ ॥ तुष्टोऽस्म्यनेन वः सम्यक्तपसा ऋषिदेवताः  । वरं ब्रूत प्रदास्यामि सुनिश्चिन्त्य स उच्यताम्  ॥ ९.१२ ॥   सनत्कुमार उवाच अथ सर्वानभिप्रेक्ष्य संतुष्टांस्तपसैधितान्  । दर्शनेनैव विप्रेन्द्र ब्रह्मा वचनमब्रवीत् ॥ ९.१३ ॥   ब्रह्मोवाच यदि तुष्टोऽसि देवेश यदि देयो वरश्च नः  । तस्माच्छिवश्च सौम्यश्च दृश्यश्चैव भवस्व नः  ॥ ९.१४ ॥ सुखसंव्यवहार्यश्च नित्यं तुष्टमनास्तथा  । सर्वकार्येषु च सदा हितः पथ्यश्च शंकरः  ॥ ९.१५ ॥ सह देव्या ससूनुश्च सह देवगणैरपि  । एष नो दीयतां देव वरो वरसहस्रद  ॥ ९.१६ ॥   सनत्कुमार उवाच एवमुक्तः स भगवान् ब्रह्मणा देवसत्तमः  । स्वकं तेजो महद्दिव्यं व्यसृजत्सर्वयोगवित् ॥ ९.१७ ॥ अर्धेन तेजसः स्वस्य मुखादुल्कां ससर्ज ह  । तामाह भव नारीति भगवान्विश्वरूपधृक् ॥ ९.१८ ॥ साकाशं द्यां च भूमिं च महिम्ना व्याप्य विष्ठिता  । उपतस्थे च देवेशं दीप्यमाना यथा तडित् ॥ ९.१९ ॥ तामाह प्रहसन्देवो देवीं कमललोचनाम्  । ब्रह्माणं देवि वरदमाराधय शुचिस्मिते  ॥ ९.२० ॥ सा तथेति प्रतिज्ञाय तपस्तप्तुं प्रचक्रमे  । रुद्रश्च तानृषीनाह शृणुध्वं मम तोषणे  । फलं फलवतां श्रेष्ठा यद्ब्रवीमि तपोधनाः  ॥ ९.२१ ॥ अमरा जरया त्यक्ता अरोगा जन्मवर्जिताः  । मद्भक्तास्तपसा युक्ता इहैव च निवत्स्यथ  ॥ ९.२२ ॥ अयं चैवाश्रमः श्रेष्ठः स्वर्णशृङ्गोऽचलोत्तमः  । पुण्यं पवित्रं स्थानं वै भविष्यति न संशयः  ॥ ९.२३ ॥ मैनाके पर्वते श्रेष्ठे स्वर्णोऽहमभवं यतः  । स्वर्णाक्षीं चासृजं देवीं स्वर्णाक्षं तेन तत्स्मृतम्  ॥ ९.२४ ॥ स्वर्णाक्षे ऋषयो यूयं षट्कुलीयास्तपोधनाः  । निवत्स्यथ मयाज्ञप्ताः स्वर्णाक्षं वै ततश्च ह  । समन्ताद्योजनं क्षेत्रं पवित्रं तन्न संशयः  ॥ ९.२५ ॥ देवगन्धर्वचरितमप्सरोगणसेवितम्  । सिंहेभशरभाकीर्णं शार्दूलर्क्षमृगाकुलम्  । अनेकविहगाकीर्णं लतावृक्षक्षुपाकुलम्  ॥ ९.२६ ॥ ब्रह्मचारी नियमवाञ्जितक्रोधो जितेन्द्रियः  । उपोष्य त्रिगुणां रात्रिं चरुं कृत्वा निवेद्य च  । यत्र तत्र मृतः सोऽपि ब्रह्मलोके निवत्स्यति  ॥ ९.२७ ॥ योऽप्येवमेव कामात्मा पश्येत्तत्र वृषध्वजम्  । गोसहस्रफलं सोऽपि मत्प्रसादादवाप्स्यति  । नियमेन मृतश्चात्र मया सह चरिष्यति  ॥ ९.२८ ॥ यावत्स्थास्यन्ति लोकाश्च मैनाकश्चाप्ययं गिरिः  । तावत्सह मया देवा मत्प्रसादाच्चरिष्यथ  ॥ ९.२९ ॥ एवं स तानृषीनुक्त्वा दृष्ट्वा सौम्येन चक्षुषा  । पश्यतामेव सर्वेषां तत्रैवान्तरधीयत  ॥ ९.३० ॥   सनत्कुमार उवाच य इमं शृणुयान्मर्त्यो द्विजातीञ्छ्रावयेत वा  । सोऽपि तत्फलमासाद्य चरेन्मृत्युविवर्जितः  ॥ ९.३१ ॥ जयति जलदवाहः सर्वभूतान्तकालः शमदमनियतानां क्लेशहर्ता यतीनाम्  । जननमरणहर्ता चेष्टतां धार्मिकाणां विविधकरणयुक्तः खेचरः पादचारी  ॥ ९.३२ ॥ मदनपुरविदारी नेत्रदन्तावपाती विगतभयविषादः सर्वभूतप्रचेताः  । सततमभिदधानश्चेकितानात्मचित्तः करचरणललामः सर्वदृग्देवदेवः  ॥ ९.३३ ॥     इति स्कन्दपुराणे नवमोऽध्यायः   स्कन्द पुराण १०   सनत्कुमार उवाच सा देवी त्र्यम्बकप्रोक्ता तताप सुचिरं तपः  । निराहारा कदाचिच्च एकपर्णाशना पुनः  । वाय्वाहारा पुनश्चापि अब्भक्षा भूय एव च  ॥ १०.१ ॥ तां तपश्चरणे युक्तां ब्रह्मा ज्ञात्वातिभास्वराम्  । उवाच ब्रूहि तुष्टोऽस्मि देवि किं करवाणि ते  ॥ १०.२ ॥ साब्रवीत्त्र्यम्बकं देवं पतिं प्राप्येन्दुवर्चसम्  । विचरेयं सुखं देव सर्वांल्लोकान्नमस्तव  ॥ १०.३ ॥   ब्रह्मोवाच न हि येन शरीरेण क्रियते परमं तपः  । तेनैव परमेशोऽसौ पतिः शम्भुरवाप्यते  ॥ १०.४ ॥ तस्माद्धि योगाद्भवती दक्षस्येह प्रजापतेः  । जायस्व दुहिता भूत्वा पतिं रुद्रमवाप्स्यसि  ॥ १०.५ ॥ ततः सा तद्वचः श्रुत्वा योगाद्देवी मनस्विनी  । दक्षस्य दुहिता जज्ञे सती नामातियोगिनी  ॥ १०.६ ॥ तां दक्षस्त्र्यम्बकायैव ददौ भार्यामनिन्दिताम्  । ब्रह्मणो वचनाद्यस्यां मानसानसृजत्सुतान्  ॥ १०.७ ॥ आत्मतुल्यबलान्दीप्ताञ्जरामरणवर्जितान्  । अनेकानि सहस्राणि रुद्राणाममितौजसाम्  ॥ १०.८ ॥ तान्दृष्ट्वा सृज्यमानांश्च ब्रह्मा तं प्रत्यषेधयत् । मा स्राक्षीर्देवदेवेश प्रजा मृत्युविवर्जिताः  ॥ १०.९ ॥ अन्याः सृजस्व भद्रं ते प्रजा मृत्युसमन्विताः  । तेन चोक्तं स्थितोऽस्मीति स्थाणुस्तेन ततः स्मृतः  ॥ १०.१० ॥   देव उवाच न स्रक्ष्ये मृत्युसंयुक्ताः प्रजा ब्रह्मन्कथंचन  । स्थितोऽस्मि वचनात्तेऽद्य वक्तव्यो नास्मि ते पुनः  ॥ १०.११ ॥ ये त्विमे मानसाः सृष्टा महात्मानो महाबलाः  । चरिष्यन्ति मया सार्धं सर्व एते हि याज्ञिकाः  ॥ १०.१२ ॥   सनत्कुमार उवाच अथ काले गते व्यास स दक्षः शापकारणात् । अन्यानाहूय जामातॄन् सदारानर्चयद्गृहे  ॥ १०.१३ ॥ सतीं सह त्र्यम्बकेन नाजुहाव रुषान्वितः  । सती ज्ञात्वा तु तत्सर्वं गत्वा पितरमब्रवीत् ॥ १०.१४ ॥ अहं ज्येष्ठा वरिष्ठा च जामात्रा सह सुव्रत  । मां हित्वा नार्हसे ह्येताः सह भर्तृभिरर्चितुम्  ॥ १०.१५ ॥ क्रोधेनाथ समाविष्टः स क्रोधोपहतेन्द्रियः  । निरीक्ष्य प्राब्रवीद्दक्षश्चक्षुषा निर्दहन्निव  ॥ १०.१६ ॥ मामेताः सति सस्नेहाः पूजयन्ति सभर्तृकाः  । न त्वं तथा पूजयसे सह भर्त्रा महाव्रते  ॥ १०.१७ ॥ गृहांश्च मे सपत्नीकाः प्रविशन्ति तपोधनाः  । श्रेष्ठांस्तस्मात्सदा मन्ये ततस्तानर्चयाम्यहम्  ॥ १०.१८ ॥ तस्माद्यत्ते करोम्यद्य शुभं वा यदि वाशुभम्  । पूजां गृहाण तां पुत्रि गच्छ वा यत्र रोचते  ॥ १०.१९ ॥   सनत्कुमार उवाच ततः सा क्रोधदीप्तास्या न जग्राहातिकोपिता  । पूजामसंमतां हीनामिदं चोवाच तं शुभा  ॥ १०.२० ॥ यस्मादसंमतामेतां पूजां त्वं कुरुषे मयि  । श्लाघ्यां चैवाप्यदुष्टां च श्रेष्ठां मां गर्हसे पितः  ॥ १०.२१ ॥ तस्मादिमं स्वकं देहं त्यजाम्येषा तवात्मजा  । असत्कृतायाः किं मेऽद्य जीवितेनाशुभेन ह  ॥ १०.२२ ॥   सनत्कुमार उवाच ततः कृत्वा नमस्कारं मनसा त्र्यम्बकाय ह  । उवाचेदं सुसंरब्धा वचनं वचनारणिः  ॥ १०.२३ ॥ यत्राहमुपपद्येयं पुनर्देहे स्वयेच्छया  । एवं तत्राप्यसंमूढा सम्भूता धार्मिका सती  । गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः  ॥ १०.२४ ॥ ततः सा धारणां कृत्वा आग्नेयीं सहसा सती  । ददाह वै स्वकं देहं स्वसमुत्थेन वह्निना  ॥ १०.२५ ॥ तां ज्ञात्वा त्र्यम्बको देवीं तथाभूतां महायशाः  । उवाच दक्षं संगम्य इदं वचनकोविदः  ॥ १०.२६ ॥ यस्मात्ते निन्दितश्चाहं प्रशस्ताश्चेतरे पृथक् । जामातरः सपत्नीकास्तस्माद्वैवस्वतेऽन्तरे  । उत्पत्स्यन्ते पुनर्यज्ञे तव जामातरस्त्विमे  ॥ १०.२७ ॥ त्वं चैव मम शापेन क्षत्रियो भविता नृपः  । प्रचेतसां सुतश्चैव कन्यायां शाखिनां पुनः  । धर्मविघ्नं च ते तत्र करिष्ये क्रूरकर्मणः  ॥ १०.२८ ॥   सनत्कुमार उवाच तमुवाच तदा दक्षो दूयता हृदयेन वै  । मया यदि सुता स्वा वै प्रोक्ता त्यक्तापि वा पुनः  । किं तवात्र कृतं देव अहं तस्याः प्रभुः सदा  ॥ १०.२९ ॥ यस्मात्त्वं मामभ्यशपस्तस्मात्त्वमपि शंकर  । भूर्लोके वत्स्यसे नित्यं न स्वर्लोके कदाचन  ॥ १०.३० ॥ भागं च तव यज्ञेषु दत्त्वा सर्वे द्विजातयः  । अपः स्प्रक्ष्यन्ति सर्वत्र महादेव महाद्युते  ॥ १०.३१ ॥   सनत्कुमार उवाच ततः स देवः प्रहसंस्तमुवाच त्रिलोचनः  । सर्वेषामेव लोकानां मूलं भूर्लोक उच्यते  ॥ १०.३२ ॥ तमहं धारयाम्येको लोकानां हितकाम्यया  । भूर्लोके हि धृते लोकाः सर्वे तिष्ठन्ति शाश्वताः  । तस्मात्तिष्ठाम्यहं नित्यमिहैव न तवाज्ञया  ॥ १०.३३ ॥ भागान्दत्त्वा तथान्येभ्यो दित्सवो मे द्विजातयः  । अपः स्पृशन्ति शुद्ध्यर्थं भागं यच्छन्ति मे ततः  । दत्त्वा स्पृशन्ति भूयश्च धर्मस्यैवाभिवृद्धये  ॥ १०.३४ ॥ यथा हि देवनिर्माल्यं शुचयो धारयन्त्युत  । अशुचिं स्प्रष्टुकामाश्च त्यक्त्वापः संस्पृशन्ति च  ॥ १०.३५ ॥ देवानामेवमन्येषां दित्सवो ब्राह्मणर्षभाः  । भागानपः स्पृशन्ति स्म तत्र का परिदेवना  ॥ १०.३६ ॥ त्वं तु मच्छापनिर्दग्धो विपरीतो नराधमः  । स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि  ॥ १०.३७ ॥   सनत्कुमार उवाच एवं स भगवाञ्छप्त्वा दक्षं देवो जगत्पतिः  । विरराम महातेजा जगाम च यथागतम्  ॥ १०.३८ ॥ चन्द्रदिवाकरवह्निसमाक्षं चन्द्रनिभाननपद्मदलाक्षम्  । गोवृषवाहममेयगुणौघं सततमिहेन्दुवहं प्रणताः स्मः  ॥ १०.३९ ॥ य इमं दक्षशापाङ्कं देव्याश्चैवाशरीरताम्  । शृणुयाद्वाथ विप्रान्वा श्रावयीत यतव्रतः  । सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् ॥ १०.४० ॥     इति स्कन्दपुराणे दशमोऽध्यायः   स्कन्द पुराण ११   सनत्कुमार उवाच कदाचित्स्वगृहं प्राप्तं कश्यपं द्विपदां वरम्  । अपृच्छद्धिमवान्प्रश्नं लोके ख्यातिकरं नु किम्  ॥ ११.१ ॥ केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने  । तथैव चार्चनीयत्वं सत्सु तं कथयस्व मे  ॥ ११.२ ॥   कश्यप उवाच अपत्येन महाबाहो सर्वमेतदवाप्यते  । मम ख्यातिरपत्येन ब्रह्मणो ऋषिभिश्च ह  ॥ ११.३ ॥ किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि  । वर्तयिष्यामि तच्चापि यन्मे दृष्टं पुराचल  ॥ ११.४ ॥ वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि  । विमानं स्वनवद्दिव्यमनौपम्यमनिन्दितम्  ॥ ११.५ ॥ तस्याधस्तादार्तनादं गर्तास्थाने शृणोम्यहम्  । तानहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः  ॥ ११.६ ॥ अथागात्तत्र शैलेन्द्र विप्रो नियमवाञ्छुचिः  । तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः  ॥ ११.७ ॥ अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः  । विवेश तं तदा देशं सा गर्ता यत्र भूधर  ॥ ११.८ ॥ गर्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन्  । अपश्यदार्तो दुःखार्तानपृच्छत्तांश्च स द्विजः  ॥ ११.९ ॥ के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः  । दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः  ॥ ११.१० ॥   पितर ऊचुः वयं तेऽकृतपुण्यस्य पितरः सपितामहाः  । प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्मणा  ॥ ११.११ ॥ नरकोऽयं महाभाग गर्तारूपं समास्थितः  । त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम्  ॥ ११.१२ ॥ यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः  । मृते त्वयि गमिष्यामो नरकं पापचेतसः  ॥ ११.१३ ॥ यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम्  । उत्पादयसि तेनास्मान्मुच्येम वयमेकशः  ॥ ११.१४ ॥ नान्येन तपसा पुत्र न तीर्थानां फलेन च  । तत्कुरुष्व महाबुद्धे तारयस्व पितॄन्भयात् ॥ ११.१५ ॥ स तथेति प्रतिज्ञाय आराध्य च वृषध्वजम्  । पितॄन्गर्तात्समुद्धृत्य गणपान्प्रचकार ह  ॥ ११.१६ ॥ स्वयं च रुद्रदयितः सुकेशो नाम नामतः  । संमतो बलवांश्चैव रुद्रस्य गणपोऽभवत् ॥ ११.१७ ॥ तस्मात्कृत्वा तपो घोरमपत्यं गुणवत्तरम्  । उत्पादयस्व शैलेन्द्र ततः कीर्तिमवाप्स्यसि  ॥ ११.१८ ॥   सनत्कुमार उवाच स एवमुक्तो ऋषिणा शैलेन्द्रो नियमे स्थितः  । तपश्चकार विपुलं येन ब्रह्मा तुतोष ह  ॥ ११.१९ ॥ तमागत्य तदा ब्रह्मा वरदोऽस्मीत्यभाषत  । ब्रूहि तुष्टोऽस्मि ते शैल तपसानेन सुव्रत  ॥ ११.२० ॥   हिमवानुवाच भगवन्पुत्रमिच्छामि गुणैः सर्वैरलंकृतम्  । एतद्वरं प्रयच्छस्व यदि तुष्टोऽसि नः प्रभो  ॥ ११.२१ ॥   ब्रह्मोवाच कन्या भवित्री शैलेन्द्र सुता ते वरवर्णिनी  । यस्याः प्रभावात्सर्वत्र कीर्तिमाप्स्यसि पुष्कलाम्  ॥ ११.२२ ॥ अर्चितः सर्वदेवानां तीर्थकोटीसमावृतः  । पावनश्चैव पुण्यश्च देवानामपि सर्वतः  । ज्येष्ठा च सा भवित्री ते अन्ये चानु ततः शुभे  ॥ ११.२३ ॥   सनत्कुमार उवाच एवमुक्त्वा ततो ब्रह्मा तत्रैवान्तरधीयत  । सोऽपि कालेन शैलेन्द्रो मेनायामुपपादयत् । अपर्णामेकपर्णां च तथा चाप्येकपाटलाम्  ॥ ११.२४ ॥ न्यग्रोधमेकपर्णा तु पाटलं चैकपाटला  । आश्रिते द्वे अपर्णा तु अनिकेता तपोऽचरत् । शतं वर्षसहस्राणां दुश्चरं देवदानवैः  ॥ ११.२५ ॥ आहारमेकपर्णेन सैकपर्णा समाचरत् । पाटलेन तथैकेन विदधात्येकपाटला  ॥ ११.२६ ॥ पूर्णे पूर्णे सहस्रे तु आहारं तेन चक्रतुः  । अपर्णा तु निराहारा तां माता प्रत्यभाषत  । निषेधयन्ती ह्यु मेति मातृस्नेहेन दुःखिता  ॥ ११.२७ ॥ सा तथोक्ता तदा मात्रा देवी दुश्चरचारिणी  । तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता  ॥ ११.२८ ॥ एतत्तत्त्रिकुमारीणां जगत्स्थावरजङ्गमम्  । एतासां तपसा लब्धं यावद्भूमिर्धरिष्यति  ॥ ११.२९ ॥ तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः  । सर्वाश्चैव महाभागाः सर्वाश्च स्थिरयौवनाः  ॥ ११.३० ॥ ता लोकमातरश्चैव ब्रह्मचारिण्य एव च  । अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा  ॥ ११.३१ ॥ उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी  । महायोगबलोपेता महादेवमुपस्थिता  ॥ ११.३२ ॥ दत्तकश्चोशना तस्याः पुत्रः स भृगुनन्दनः  । असितस्यैकपर्णा तु देवलं सुषुवे सुतम्  ॥ ११.३३ ॥ या तु तासां कुमारीणां तृतीया ह्येकपाटला  । पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता  । तस्यापि शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ  ॥ ११.३४ ॥ उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी  । अथ तस्यास्तपोयोगात्त्रैलोक्यमखिलं तदा  । प्रधूपितं समालक्ष्य ब्रह्मा वचनमब्रवीत् ॥ ११.३५ ॥   ब्रह्मोवाच देवि किं तपसा लोकांस्तापयस्यतिशोभने  । त्वया सृष्टमिदं विश्वं मा कृत्वा तद्विनाशय  ॥ ११.३६ ॥ त्वं हि धारयसे लोकानिमान्सर्वान्स्वतेजसा  । ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रसीद नः  ॥ ११.३७ ॥   देव्युवाच यदर्थं तपसो ह्यस्य चरणं मे पितामह  । जानीषे तत्त्वमेतन्मे ततः पृच्छसि किं पुनः  ॥ ११.३८ ॥   ब्रह्मोवाच यदर्थं देवि तपसा श्राम्यसे लोकभावनि  । स त्वां स्वयं समागम्य इहैव वरयिष्यति  ॥ ११.३९ ॥ सर्वदेवपतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः  । वयं सदेवा यस्येशे वश्याः किंकरवादिनः  ॥ ११.४० ॥ स देवदेवः परमेश्वरेश्वरः स्वयं तवायास्यति लोकपोऽन्तिकम्  । उदाररूपो विकृताभिरूपवान् समानरूपो न हि यस्य कस्यचित् ॥ ११.४१ ॥ महेश्वरः पर्वतलोकवासी चराचरेशः प्रथमोऽप्रमेयः  । विनेन्दुना इन्दुसमानवक्त्रो विभीषणं रूपमिहास्थितोऽग्रम्  ॥ ११.४२ ॥     इति स्कन्दपुराणे एकादशोऽध्यायः   स्कन्द पुराण १२   सनत्कुमार उवाच ततः स भगवान्देवो ब्रह्मा तामाह सुस्वरम्  । देवि येनैव सृष्टासि मनसा यस्त्वया वृतः  । स भर्ता तव देवेशो भविता मा तपः कृथाः  ॥ १२.१ ॥ ततः प्रदक्षिणं कृत्वा ब्रह्मा व्यास गिरेः सुताम्  । जगामादर्शनं तस्याः सा चापि विरराम ह  ॥ १२.२ ॥ सा देवी युक्तमित्येवमुक्त्वा स्वस्याश्रमस्य ह  । द्वारि जातमशोकं वै समुपाश्रित्य संस्थिता  ॥ १२.३ ॥ अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः  । विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च  ॥ १२.४ ॥ विभुग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः  । उवाच विकृतास्यश्च देवि त्वां वरयाम्यहम्  ॥ १२.५ ॥ अथोमा योगसंसिद्धा ज्ञात्वा शंकरमागतम्  । अन्तर्भावविशुद्धा सा क्रियानुष्ठानलिप्सया  ॥ १२.६ ॥ तमुवाचार्घ्यमानाय्य मधुपर्केण चैव हि  । सम्पूज्य ससुखासीनं ब्राह्मणं ब्राह्मणप्रिया  ॥ १२.७ ॥   देव्युवाच भगवन्नस्वतन्त्रास्मि पिता मेऽस्त्यरणी तथा  । तौ प्रभू मम दाने वै कन्याहं द्विजपुंगव  ॥ १२.८ ॥ गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम्  । स चेद्ददाति मां विप्र तुभ्यं तद्रुचितं मम  ॥ १२.९ ॥   सनत्कुमार उवाच ततः स भगवान्देवस्तथैव विकृतः प्रभुः  । उवाच शैलराजं तमुमां मे यच्छ शैलराट् ॥ १२.१० ॥ स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम्  । भीतः शापाच्च विमना इदं वचनमब्रवीत् ॥ १२.११ ॥ भगवन्नावमन्यामि ब्राह्मणान्भूमिदैवतान्  । मनीषितं तु यत्पूर्वं तच्छृणुष्व महातपः  ॥ १२.१२ ॥ स्वयंवरो मे दुहितुर्भविता विप्रपूजितः  । वरयेद्यं स्वयं तत्र स भर्तास्या भवेदिति  ॥ १२.१३ ॥   सनत्कुमार उवाच तच्छ्रुत्वा शैलवचनं भगवान्गोवृषध्वजः  । देव्याः समीपमागत्य इदमाह महामनाः  ॥ १२.१४ ॥ देवि पित्रा तवाज्ञप्तः स्वयंवर इति श्रुतम्  । तत्र त्वं वरयित्री यं स ते भर्ता किलानघे  ॥ १२.१५ ॥ तदापृच्छे गमिष्यामि दुर्लभा त्वं वरानने  । रूपवन्तं समुत्सृज्य वृणीथा मादृशं कथम्  ॥ १२.१६ ॥   सनत्कुमार उवाच तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम्  । भावं च रुद्रनिहितं प्रसादं मनसस्तथा  ॥ १२.१७ ॥ सम्प्राप्योवाच देवेशं मा ते भूद्बुद्धिरन्यथा  । अहं त्वां वरयिष्यामि नान्यद्भूतं कथंचन  ॥ १२.१८ ॥ अथ वा तेऽस्ति संदेहो मयि विप्र कथंचन  । इहैव त्वां महाभाग वरयामि मनोरथम्  ॥ १२.१९ ॥   सनत्कुमार उवाच गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थितम्  । स्कन्धे शम्भोः समादाय देवी प्राह वृतोऽसि मे  ॥ १२.२० ॥ ततः स भगवान्देवस्तथा देव्या वृतस्तदा  । उवाच तमशोकं वै वाचा संजीवयन्निव  ॥ १२.२१ ॥ यस्मात्तव सुपुष्पेण स्तबकेन वृतो ह्यहम्  । तस्मात्त्वं जरया त्यक्तः अमरः सम्भविष्यसि  ॥ १२.२२ ॥ कामरूपः कामपुष्पः कामगो दयितो मम  । सर्वाभरणपुष्पाढ्यः सर्ववृक्षफलोपगः  ॥ १२.२३ ॥ सर्वान्नभक्षदश्चैव अमृतस्रव एव च  । सर्वगन्धश्च देव्यास्त्वं भविष्यसि दृढं प्रियः  । निर्भयः सर्वलोकेषु चरिष्यसि सुनिर्वृतः  ॥ १२.२४ ॥ आश्रमं चैवमत्यर्थं चित्रकूटेति विश्रुतम्  । योऽभियास्यति पुण्यार्थी सोऽश्वमेधमवाप्स्यति  । यत्र तत्र मृतश्चापि ब्रह्मलोकं गमिष्यति  ॥ १२.२५ ॥ यश्चात्र नियमैर्युक्तः प्राणान्सम्यक्परित्यजेत् । स देव्यास्तपसा युक्तो महागणपतिर्भवेत् ॥ १२.२६ ॥   सनत्कुमार उवाच एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम्  । अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः  ॥ १२.२७ ॥ सापि देवी गते तस्मिन् भगवत्यमितात्मनि  । तत एवोन्मुखी स्थित्वा शिलायां संविवेश ह  ॥ १२.२८ ॥ उन्मुखी सा गते तस्मिन्महेष्वासे प्रजापतौ  । निशेव चन्द्ररहिता सा बभौ विमनास्तदा  ॥ १२.२९ ॥ अथ शुश्राव सा शब्दं बालस्यार्तस्य शैलजा  । सरस्युदकसम्पूर्णे समीपे चाश्रमस्य ह  ॥ १२.३० ॥ स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः  । क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तोऽभवत्तदा  ॥ १२.३१ ॥ योगमायामथास्थाय प्रपञ्चोद्भवकारणम्  । तद्रूपं सरसो मध्ये कृत्वेदं समभाषत  । त्रातु मां कश्चिदेत्येह ग्राहेण हृतचेतसम्  ॥ १२.३२ ॥ धिक्कष्टं बाल एवाहमप्राप्तार्थमनोरथः  । यास्यामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः  ॥ १२.३३ ॥ शोचामि न स्वकं देहं ग्राहग्रस्तोऽपि दुःखितः  । यथा शोचामि पितरं मातरं च तपस्विनीम्  ॥ १२.३४ ॥ मां श्रुत्वा ग्राहवदने प्राप्तं निधनमुत्सुकौ  । प्रियपुत्रावेकपुत्रौ प्राणान्नूनं विहास्यतः  ॥ १२.३५ ॥   सनत्कुमार उवाच श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना  । उत्थाय प्रद्रुता तत्र यत्र तिष्ठत्यसौ द्विजः  ॥ १२.३६ ॥ सापश्यदिन्दुवदना बालकं चारुरूपिणम्  । ग्राहेण ग्रस्यमानं तं वेपमानमवस्थितम्  ॥ १२.३७ ॥ सोऽपि ग्राहवरः श्रीमान् दृष्ट्वा देवीमुपागताम्  । तं गृहीत्वा द्रुतं यातो मध्यं सरस एव ह  ॥ १२.३८ ॥ स कृष्यमाणस्तेजस्वी नादमार्तं तदाकरोत् । अथाह देवी दुःखार्ता बालं दृष्ट्वा महाव्रता  ॥ १२.३९ ॥ ग्राहराज महासत्त्व बालकं ह्येकपुत्रकम्  । विसृजैनं महादंष्ट्र क्षिप्रं भीमपराक्रम  ॥ १२.४० ॥   ग्राह उवाच यो देवि दिवसे षष्ठे प्रथमं समुपैति माम्  । स आहारो मम पुरा विहितो लोककर्तृभिः  ॥ १२.४१ ॥ सोऽयं मम महाभागे षष्ठेऽहनि गिरीन्द्रजे  । ब्रह्मणा विहितो नूनं नैनं मोक्ष्ये कथंचन  ॥ १२.४२ ॥   देव्युवाच यन्मया हिमवच्छृङ्गे चरितं तप उत्तमम्  । तेन बालमिमं मुञ्च ग्राहराज नमोऽस्तु ते  ॥ १२.४३ ॥   ग्राह उवाच मा व्ययं तपसो देवि कार्षीः शैलेन्द्रनन्दने  । नैनं मोचयितुं शक्तो देवराजोऽपि स स्वयम्  ॥ १२.४४ ॥ मह्यमीशेन तुष्टेन शर्वेणोग्रेण शूलिना  । अमरत्वमवध्यत्वमक्षयं बलमेव च  ॥ १२.४५ ॥ स्वयंग्रहणमोक्षश्च ज्ञानं चैवाव्ययं पुनः  । दत्तं ततो ब्रवीमि त्वां नायं मोक्षमवाप्स्यति  ॥ १२.४६ ॥ अथ वा ते कृपा देवि भृशं बाले शुभानने  । ब्रवीमि यत्कुरु तथा ततो मोक्षमवाप्स्यति  ॥ १२.४७ ॥   देव्युवाच ग्राहाधिप वदस्वाशु यत्सतामविगर्हितम्  । तत्कृतं नात्र संदेहो मान्या मे ब्राह्मणा दृढम्  ॥ १२.४८ ॥   ग्राह उवाच यत्कृतं वै तपः किंचिद्भवत्या स्वल्पमन्तशः  । तत्सर्वं मे प्रयच्छस्व ततो मोक्षमवाप्स्यति  ॥ १२.४९ ॥   देव्युवाच जन्मप्रभृति यत्पुण्यं महाग्राह कृतं मया  । तत्ते सर्वं मया दत्तं बालं मुञ्च ममाग्रतः  ॥ १२.५० ॥   सनत्कुमार उवाच प्रजज्वाल ततो ग्राहस्तपसा तेन बृंहितः  । आदित्य इव मध्याह्ने दुर्निरीक्ष्यस्तदाभवत् ॥ १२.५१ ॥ उवाच चेदं तुष्टात्मा देवीं लोकस्य धारिणीम्  । देवि किं कृतमेतत्ते अनिश्चित्य महाव्रते  । तपसो ह्यर्जनं दुःखं तस्य त्यागो न शस्यते  ॥ १२.५२ ॥ गृहाण तप एतच्च बालं चेमं शुचिस्मिते  । तुष्टोऽस्मि ते विप्रभक्त्या वरं तस्माद्ददामि ते  ॥ १२.५३ ॥ सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता  । सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम्  । न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः  ॥ १२.५४ ॥ दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विदितं हि ते  । न हि कश्चिन्नरो ग्राह प्रदत्तं पुनराहरेत् ॥ १२.५५ ॥ दत्तमेतन्मया तुभ्यं नाददानि हि तत्पुनः  । त्वय्येव रमतामेतद्बालश्चायं विमुच्यताम्  ॥ १२.५६ ॥ तथोक्तस्तां प्रशस्याथ मुक्त्वा बालं नमस्य च  । देवीमादित्यसद्भासं तत्रैवान्तरधीयत  ॥ १२.५७ ॥ बालोऽपि सरसस्तीरे मुक्तो ग्राहेण वै तदा  । स्वप्नलब्ध इवार्थौघस्तत्रैवान्तरधीयत  ॥ १२.५८ ॥ तपसोऽथ व्ययं मत्वा देवी हिमगिरीन्द्रजा  । भूय एव तपः कर्तुमारेभे यत्नमास्थिता  ॥ १२.५९ ॥ कर्तुकामां तपो भूयो ज्ञात्वा तां शंकरः स्वयम्  । प्रोवाच वचनं व्यास मा कृथास्तप इत्युत  ॥ १२.६० ॥ मह्यमेतत्तपो देवि त्वया दत्तं महाव्रते  । तेनैवमक्षयं तुभ्यं भविष्यति सहस्रधा  ॥ १२.६१ ॥ इति लब्ध्वा वरं देवी तपसोऽक्षय्यमुत्तमम्  । स्वयंवरमुदीक्षन्ती तस्थौ प्रीतिमुदायुता  ॥ १२.६२ ॥ इदं पठेद्यो हि नरः सदैव बालानुभावाचरणं हि शम्भोः  । स देहभेदं समवाप्य पूतो भवेद्गणस्तस्य कुमारतुल्यः  ॥ १२.६३ ॥     इति स्कन्दपुराणे द्वादशमोऽध्यायः   स्कन्द पुराण १३   सनत्कुमार उवाच विस्तृते हिमवत्पृष्ठे विमानशतसंकुले  । अभवत्स तु कालेन शैलपुत्र्याः स्वयंवरः  ॥ १३.१ ॥ अथ पर्वतराजोऽसौ हिमवान्ध्यानकोविदः  । दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम्  ॥ १३.२ ॥ जानन्नपि महाशैलः समाचारक्रियेप्सया  । स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् ॥ १३.३ ॥ देवदानवसिद्धानां सर्वलोकनिवासिनाम्  । वृणुयात्परमेशानं समक्षं येन मे सुता  ॥ १३.४ ॥ तदेव सुकृतं श्लाघ्यं ममाभ्युदयसंमतम्  । इति संचिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम्  ॥ १३.५ ॥ आब्रह्मकेषु लोकेषु देव्याः शैलेन्द्रसत्तमः  । कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत् ॥ १३.६ ॥ अथैवमाघोषितमात्र एव स्वयंवरे व्यास महीध्रपुत्र्याः  । देवादयः सर्वजगन्निवासाः समाययुर्दिव्यगृहीतवेषाः  ॥ १३.७ ॥ प्रफुल्लपद्मासनसंनिविष्टः सिद्धैर्वृतो योगिभिरप्रमेयैः  । विज्ञापितस्तेन महीध्रराज्ञा पितामहस्तत्र समाजगाम  ॥ १३.८ ॥ अक्ष्णां सहस्रं सुरराट्स बिभ्रद्दिव्याङ्गहारस्रगुदात्तरूपः  । ऐरावतं सर्वगजेन्द्रमुख्यं स्रवन्मदासारकृतप्रवाहम्  । आरुह्य सर्वामरराट्स वज्रं बिभ्रत्समागात्पुरतः सुराणाम्  ॥ १३.९ ॥ तेजःप्रतापाधिकदिव्यरूपः प्रोद्भासयन्सर्वदिशो विवस्वान्  । हैमं विमानं सचलत्पताकमारुह्य आगात्त्वरितं जवेन  ॥ १३.१० ॥ मणिप्रदीप्तोज्ज्वलकुण्डलश्च वह्न्यर्कतेजःप्रतिमे विमाने  । समभ्यगात्कश्यपविप्रसूनुरादित्य आगाद्भगनामधारी  ॥ १३.११ ॥ पीनाङ्गयष्टिः सुकृताङ्गहारस्तेजोबलाज्ञासदृशप्रभावः  । दण्डं समादाय कृतान्त आगादारुह्य भीमं महिषं जवेन  ॥ १३.१२ ॥ महामहीध्रोच्छ्रयपीनगात्रः स्वर्णादिरत्नाचितचारुवेषः  । समीरणः सर्वजगद्विभर्ता विमानमारुह्य समभ्यगाद्धि  ॥ १३.१३ ॥ संतापयन्सर्वसुरासुरेशांस्तेजोधिकस्तेजसि संनिविश्य  । वह्निः समभ्येत्य सुरेन्द्रमध्ये ज्वलन्प्रतस्थौ वरवेषधारी  ॥ १३.१४ ॥ नानामणिप्रज्वलिताङ्गयष्टिर्जगच्चरन्दिव्यविमानमग्र्यम्  । आरुह्य सर्वद्रविणाधिपेशः स राजराजस्त्वरितोऽभ्यगाच्च  ॥ १३.१५ ॥ आप्याययन्सर्वसुरासुरेशान् कान्त्या च वेषेण च चारुरूपः  । ज्वलन्महारत्नविचित्ररूपं विमानमारुह्य शशी समागात् ॥ १३.१६ ॥ श्यामाङ्गयष्टिः सुविचित्रवेषः सर्वस्रगाबद्धसुगन्धमाली  । तार्क्ष्यं समारुह्य महीध्रकल्पं गदाधरोऽसौ त्वरितं समेतः  ॥ १३.१७ ॥ तथाश्विनौ देवभिषग्वरौ तु एकं विमानं त्वरयाभिरुह्य  । मनोहरावुज्ज्वलचारुवेषावाजग्मतुर्देवसदः सुवीरौ  ॥ १३.१८ ॥ शेषः सहस्रं स्फुरदग्निवर्णं बिभ्रत्स्फटानां ज्वलनार्कतेजाः  । सार्धं स नागैरपरैर्महात्मा विमानमारुह्य समभ्यगाच्च  ॥ १३.१९ ॥ दितेः सुतानां च महासुराणां वह्न्यर्कशक्रानिलतुल्यभासाम्  । वरानुरूपं प्रविधाय वेषं वृन्दं समागात्पुरतः सुराणाम्  ॥ १३.२० ॥ गन्धर्वराजः स च चारुरूपी दिव्यङ्गमो दिव्यविमानचारी  । गन्धर्वसंघैः सहितोऽप्सरोभिः शक्राज्ञया तत्र समाजगाम  ॥ १३.२१ ॥ अन्ये च देवास्त्रिदिवौकसेशाः पृथक्पृथक्चारुगृहीतवेषाः  । आजग्मुरारुह्य विमानपृष्ठं गन्धर्वयक्षोरगकिंनराश्च  ॥ १३.२२ ॥ शचीपतिस्तत्र सुरेन्द्रमध्ये राजाधिकाराधिकलक्ष्यमूर्तिः  । आज्ञाबलैश्वर्यकृतप्रमोहो वृथाधिकं यत्नमुपाचकार  ॥ १३.२३ ॥ हेतुस्त्रिलोकस्य जगत्प्रसूतेर्माता च तेषां ससुरासुराणाम्  । पत्नी च शम्भोः पुरुषस्य धाम्नो गीता पुराणे प्रकृतिः परार्था  । दक्षस्य कोपाद्धिमवद्गृहं सा कार्यार्थमागात्परमेशपत्नी  ॥ १३.२४ ॥ एवं यतस्तां न विदुः सुरेशा मोहस्ततस्तान्पर आविवेश  । वरार्थमाजग्मुरतो विमूढा ईशेन यस्माद्वृडिताः कृतास्ते  ॥ १३.२५ ॥ ततः प्रनृत्ताभिरथाप्सरोभिर्गन्धर्वसंघैश्च सुगीतशब्दैः  । स्थितैश्च नानाविधरूपवेषैर्देवासुरादित्रिदिवौकसंघैः  ॥ १३.२६ ॥ विमानपृष्ठे मणिहेमचित्रे स्थिता चलच्चामरवीजिताङ्गी  । सर्वर्तुपुष्पां सुसुगन्धमालां प्रगृह्य देवी प्रसभं प्रतस्थे  ॥ १३.२७ ॥   सनत्कुमार उवाच मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि  । शक्राद्यैरागतैर्देवैः स्वयंवरमुपागतैः  ॥ १३.२८ ॥ देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः  । उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः  ॥ १३.२९ ॥ अकस्मादथ तं देवी शिशुं पञ्चशिखं स्थितम्  । ज्ञात्वा योगसमाधानाज्जहृषे प्रीतिसंयुता  ॥ १३.३० ॥ अथ सा शुद्धसंकल्पा काङ्क्षितप्राप्तसत्फला  । निर्वृतेव तदा तस्थौ कृत्वा हृदि तमेव तु  ॥ १३.३१ ॥ ततो दृष्ट्वा शिशुं देवा देव्या उत्सङ्गवर्तिनम्  । कोऽयमत्रेति संमन्त्र्य चुक्रुधुर्भृशमार्दिताः  ॥ १३.३२ ॥ वज्रमाकारयत्तस्य बाहुमुत्क्षिप्य वृत्रहा  । स बाहुरुत्थितस्तस्य तथैव समतिष्ठत  ॥ १३.३३ ॥ स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना  । वज्रं क्षेप्तुं न शशाक बाहुं चालयितुं न च  ॥ १३.३४ ॥ भगो नाम ततो देव आदित्यः काश्यपो बली  । उत्क्षिप्य मुशलं दीप्तं क्षेप्तुमैच्छद्विमोहितः  । तस्यापि भगवान्बाहुं तथैवास्तम्भयत्तदा  ॥ १३.३५ ॥ शिरः प्रकम्पयन्विष्णुः सक्रोधस्तमवैक्षत  । तस्यापि शिरसो देवः खालित्यं प्रचकार ह  ॥ १३.३६ ॥ पूषा दन्तान्दशन्दन्तैः शर्वमैक्षत मोहितः  । तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शम्भुना  ॥ १३.३७ ॥ यमस्य स्तम्भितो दण्डस्तेजो वह्नेः शशेः प्रभा  । बलं वायोस्तथान्येषां तस्मिन्सर्वदिवौकसाम्  । बलं तेजश्च योगं च तथैवास्तम्भयद्विभुः  ॥ १३.३८ ॥ अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु तु  । ब्रह्मा परमसंविग्नो ध्यानमास्थाय सादरम्  । बुबुधे देवदेवेशमुमोत्सङ्गसमास्थितम्  ॥ १३.३९ ॥ स बुद्ध्वा परमेशानं शीघ्रमुत्थाय सादरम्  । ववन्दे चरणौ शम्भोरस्तुवच्च पितामहः  । पौराणैः सामसंगीतैः पुण्याख्यैर्गुह्यनामभिः  ॥ १३.४० ॥ अजस्त्वममरो देव स्रष्टा हर्ता विभुः परः  । प्रधानपुरुषस्तत्त्वं ब्रह्म ध्येयं तदक्षयम्  ॥ १३.४१ ॥ अमृतं परमात्मा च ईश्वरः कारणं महत् । ब्रह्मकृत्प्रकृतेः स्रष्टा सर्वसृक्परमेश्वरः  ॥ १३.४२ ॥ इयं च प्रकृतिर्देवी सदा ते सृष्टिकारणम्  । पत्नीरूपं समास्थाय जगत्कारणमागता  ॥ १३.४३ ॥ नमस्तुभ्यं सदेशान देव्याश्चैव सदा नमः  । प्रसादात्तव देवेश नियोगाच्च मया प्रजाः  ॥ १३.४४ ॥ देवाद्यास्त इमे सृष्टा मूढास्त्वद्योगमोहिताः  । कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे  ॥ १३.४५ ॥ तत एवं तदा ब्रह्मा विज्ञाप्य परमेश्वरम्  । स्तम्भितान्सर्वदेवांस्तानिदमाह महाद्युतिः  ॥ १३.४६ ॥ मूढाः स्थ देवताः सर्वे नैनं बुध्यत शंकरम्  । देवदेवमिहायातं ममैवोत्पत्तिकारणम्  ॥ १३.४७ ॥ अयं रुद्रो महादेवः शर्वो भीमः कपर्दिमान्  । उग्र ईशान आत्मा च अजः शंकर एव च  ॥ १३.४८ ॥ देवदेवः परं धाम ईशः पशुपतिः पतिः  । जगत्स्रष्टा जगद्धर्ता जगत्संस्थितिकारणम्  ॥ १३.४९ ॥ गच्छध्वं शरणं शीघ्रमेवमेवामरेश्वराः  । सार्धं मयैव देवेशं परमात्मानमव्ययम्  ॥ १३.५० ॥ ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः  । प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा  ॥ १३.५१ ॥ अथ तेषां प्रसन्नोऽभूद्देवदेवो महेश्वरः  । यथापूर्वं चकाराशु देवतानां तनूस्तदा  ॥ १३.५२ ॥ तत एवं प्रवृत्ते तु सर्वदेवनिवारणे  । वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम्  । तेजसा यस्य देवास्ते चक्षुरप्रार्थयन्विभुम्  ॥ १३.५३ ॥ तेभ्यः परमकं चक्षुः स्ववपुर्दृष्टिशक्तिमत् । प्रादात्परमदेवेशः अपश्यंस्ते तदा प्रभुम्  ॥ १३.५४ ॥ ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम्  । ब्रह्माद्या नेमिरे तूर्णं सर्व एव सुरेश्वराः  ॥ १३.५५ ॥ तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम्  । पादयोः स्थापयामास स्रग्मालाममितद्युतेः  ॥ १३.५६ ॥ साधु साध्विति सम्प्रोच्य देवतास्ते पुनर्विभुम्  । सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः  ॥ १३.५७ ॥ अथास्मिन्नन्तरे व्यास ब्रह्मा लोकपितामहः  । हिमवन्तं महाशैलमिदमाह महाद्युतिः  ॥ १३.५८ ॥ श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां नस्त्वमद्य हि  । शर्वेण सह सम्बन्धो यस्य तेऽभूदयं महान्  । क्रियतां चाशु उद्वाहः किमर्थं स्थीयते परम्  ॥ १३.५९ ॥ ततः प्रणम्य हिमवांस्तं देवं प्रत्यभाषत  । त्वमेव कारणं देव येन शर्वादयं मम  ॥ १३.६० ॥ प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि  । उद्वाहं तु यथा यादृक्तद्विधत्स्व पितामह  ॥ १३.६१ ॥ तत एवं वचः श्रुत्वा गिरिराज्ञः पितामहः  । उद्वाहः क्रियतां देव इति देवमुवाच ह  । तमाह शंकरो देवं यथेष्टमिति लोकपः  ॥ १३.६२ ॥ तत्क्षणाच्च ततो व्यास ब्रह्मणा कल्पितं पुरम्  । उद्वाहार्थं महेशस्य नानारत्नोपशोभितम्  ॥ १३.६३ ॥ रत्नानि मणयश्चित्रा हेम मौक्तिकमेव च  । मूर्तिमन्त उपागम्य अलंचक्रुः पुरोत्तमम्  ॥ १३.६४ ॥ चित्रा मारकती भूमिः सौवर्णस्तम्भशोभिता  । भास्वत्स्फटिकभित्तीभिर्मुक्ताहारप्रलम्बिता  ॥ १३.६५ ॥ तस्मिञ्छिवपुरे रम्ये उद्वाहार्थं विनिर्मिते  । शुशुभे देवदेवस्य महेशस्य महात्मनः  ॥ १३.६६ ॥ सोमादित्यौ समं तत्र भासयन्तौ महामणी  । सौरभेयं मनोरम्यं गन्धमाघ्राय मारुतः  । प्रववौ सुखसंस्पर्श ईशे भक्तिं प्रसादयन्  ॥ १३.६७ ॥ समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः  । देवनद्यो महानद्यः सिद्धा मुनय एव च  ॥ १३.६८ ॥ गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः  । गुह्यकाः खेचराश्चान्ये किंनरा देवचारणाः  ॥ १३.६९ ॥ तुम्बुरुर्नारदो हाहा हूहू चैव तु सामगाः  । रत्नान्यादाय वाद्यांश्च तत्राजग्मुस्तदा पुरम्  ॥ १३.७० ॥ ऋषयः कृत्स्नशस्तत्र वेदगीतांस्तपोधनाः  । पुण्यान्वैवाहिकान्मन्त्राञ्जेपुः संहृष्टमानसाः  ॥ १३.७१ ॥ जगतो मातरः सर्वा देवकन्याश्च कृत्स्नशः  । गायन्ति हृषिताः सर्वा उद्वाहे परमेष्ठिनः  ॥ १३.७२ ॥ ऋतवः षट्समं तत्र नानागन्धसुखावहाः  । उद्वाहः शंकरस्येति मूर्तिमन्त उपस्थिताः  ॥ १३.७३ ॥ नीलजीमूतसंघातमन्द्रध्वानप्रहर्षितैः  । केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः  ॥ १३.७४ ॥ विलोलपिङ्गलस्पष्ट विद्युल्लेखावभासिता  । कुमुदापीतशुक्लाभिर्बलाकाभिश्च शोभिता  ॥ १३.७५ ॥ प्रत्यग्रसंजातशिलीन्ध्रकन्दला लताद्रुमाभ्युद्गतचारुपल्लवा  । शुभाम्बुधाराप्रणयप्रबोधितैर्मदालसैर्भेकगणैश्च नादिता  ॥ १३.७६ ॥ प्रियेषु मानोन्नतमानसानां सुनिश्चितानामपि कामिनीनाम्  । मयूरकेकाभिरुतैः क्षणेन मनोहरैर्मानविभङ्गकर्त्री  ॥ १३.७७ ॥ तथा त्रिवर्णोज्ज्वलचारुमूर्तिना शशाङ्कलेखाकुटिलेन सर्वतः  । पयोदसंघातसमीपवर्तिना महेन्द्रचापेन भृशं विराजिता  ॥ १३.७८ ॥ विचित्रपुष्पस्पर्शात्सुगन्धिभिर्घनाम्बुसम्पर्कतया सुशीतलैः  । विकम्पयन्ती पवनैर्मनोहरैः सुराङ्गनानामलकावलीः शुभाः  ॥ १३.७९ ॥ गर्जत्पयोदस्थगितेन्दुबिम्बा नवाम्बुसेकोद्गतचारुदूर्वा  । निरीक्षिता सादरमुत्सुकाभिर्निश्वासधूम्रं पथिकाङ्गनाभिः  ॥ १३.८० ॥ हंसनूपुरशब्दाढ्या समुन्नतपयोधरा  । चलद्विद्युल्लताकाञ्ची स्पष्टपद्मविलोचना  ॥ १३.८१ ॥ असितजलदवृन्दध्वानवित्रस्तहंसा विमलसलिलधारापातनम्रोत्पलाग्रा  । सुरभिकुसुमरेणुकॢप्तसर्वाङ्गशोभा गिरिदुहितृविवाहे प्रावृडागाद्विभूत्यै  ॥ १३.८२ ॥ मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्गतस्तनी  । हंसनूपुरनिर्ह्रादा सर्वरम्यदिगन्तरा  ॥ १३.८३ ॥ विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला  । प्रफुल्लेन्दीवराभोग विलोचनमनोहरा  ॥ १३.८४ ॥ पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी  । नवश्यामालताश्याम रोमराजीपरिष्कृता  ॥ १३.८५ ॥ चन्द्रांशुहारवर्येण सौधोरःस्थलसर्पिणा  । प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम्  ॥ १३.८६ ॥ समदालिकुलोद्गीत मधुरस्वरभाषिणी  । चलत्कुमुदसंघात चारुकुण्डलशोभिनी  ॥ १३.८७ ॥ रक्ताशोकाग्रशाखोत्थ पल्लवाङ्गुलिधारिणी  । तत्पुष्पसंचयमयैर्वासोभिः समलंकृता  ॥ १३.८८ ॥ रक्तोत्पलाग्रचरणा जातीपुष्पनखावली  । कदलीस्तम्भचारूरुः शशाङ्कवदना तथा  ॥ १३.८९ ॥ पद्मकिञ्जल्कसम्पृक्त पवनाग्रकरैः सुरान्  । प्रेम्णा स्पृशन्ती कान्तेव शरदागान्मनोरमा  ॥ १३.९० ॥ निर्मुक्तासितमेघकञ्चुकपुटा पूर्णेन्दुबिम्बानना नीलाम्भोजविलोचनारविन्दमुकुलप्रोद्भिन्नचारुस्तनी  । नानापुष्परजःसुगन्धिपवनप्रह्लादनी चेतसां तत्रागात्कलहंसनूपुररवा देव्या विवाहे शरत् ॥ १३.९१ ॥ अत्यर्थशीतलाम्भोभिः प्लावयन्तौ गिरेः शिलाः  । ऋतू शिशिरहेमन्तावाजग्मतुरतिद्युती  ॥ १३.९२ ॥ ताभ्यामृतुभ्यां प्राप्ताभ्यां हिमवान्स नगोत्तमः  । प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्य इवाबभौ  ॥ १३.९३ ॥ तेन प्रालेयवर्षेण घनेन स हिमाचलः  । अगाधेन तदा रेजे क्षीरोद इव सागरः  ॥ १३.९४ ॥ हिमस्थानेषु हिमवान्नाशयामास पादपान्  । साधूपचारान्सहसा कृतार्थ इव दुर्जनः  ॥ १३.९५ ॥ प्रालेयपटलच्छन्नैः शृङ्गैः स शुशुभे नगः  । छत्रैरिव महाभोगैः पाण्डरैः पृथिवीपतिः  ॥ १३.९६ ॥ पाण्डराणि विशालानि श्रीमन्ति सुभगानि च  । तुङ्गानि चाद्रिशृङ्गाणि सौधानीव चकाशिरे  ॥ १३.९७ ॥ तस्याचलेन्द्रस्य दरीष्वतीव विचित्रसारङ्गकुलाकुलासु  । प्रालेयधाराः शशिपादगौरा गोक्षीरधारा इव संनिपेतुः  ॥ १३.९८ ॥ बहुकुसुमरजोभिरुत्कराङ्गा हिमकणसङ्गसुशीतलाः समीराः  । ववुरमरगणेश्वराम्बराणि प्रतनुतमानि शनैर्विकम्पयन्तः  ॥ १३.९९ ॥ निर्धूतरूक्षानिलशीतदोषः प्रोद्भिन्नचूताङ्कुरकर्णपूरः  । वसन्तकालश्च तमद्रिपुत्री सेवार्थमागाद्धिमवन्तमाशु  ॥ १३.१०० ॥ तस्मिन्नृतावद्रिसुताविवाह सिषेवया तं गिरिमभ्युपेते  । प्रादुर्बभूवुः कुसुमावतंसाः समन्ततः पादपगुल्मषण्डाः  ॥ १३.१०१ ॥ ववुः सुगन्धाः सुभगाः सुशीता विचित्रपुष्पाग्ररजोत्कराङ्गाः  । मनोभवोद्रेककराः सुराणां सुराङ्गनानां च मुहुः समीराः  ॥ १३.१०२ ॥ स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः पद्मोत्पलानां मुकुलैरुपेताः  । ईषत्समुद्भिन्नपयोधराग्रा नार्यो यथा रम्यतमा बभूवुः  ॥ १३.१०३ ॥ ऋतोः स्वभावाच्च मदोद्भवाच्च फुल्लासु शाखासु निलीनपक्षाः  । चेतोभिरामं त्रिदशाङ्गनानां पुंस्कोकिलाश्चातिकलं विनेदुः  ॥ १३.१०४ ॥ नात्युष्णशीतानि सरःपयांसि किञ्जल्कचूर्णैः कपिलीकृतानि  । चक्राह्वयुग्मैरुपनादितानि पपुः प्रहृष्टाः सुरदन्तिमुख्याः  ॥ १३.१०५ ॥ प्रियङ्गूश्चूततरवश्चूतांश्चापि प्रियङ्गवः  । तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे  ॥ १३.१०६ ॥ हिमशुक्लेषु शृङ्गेषु तिलकाः कुसुमोत्कराः  । शुशुभुः कार्यमुद्दिश्य वृद्धा इव समागताः  ॥ १३.१०७ ॥ फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः  । कामिन्य इव कान्तानां कण्ठालम्बितमूर्तयः  ॥ १३.१०८ ॥ समदालिकुलोद्गीत लताकुसुमसंचयाः  । परस्परं हि मालत्यो भाषन्त्य इव रेजिरे  ॥ १३.१०९ ॥ नीलानि नीलाम्बुरुहैः पयांसि गौराणि गौरैश्च सनालदण्डैः  । रक्तैश्च रक्तानि भृशं कृतानि मत्तद्विरेफार्धविदष्टपत्रैः  ॥ १३.११० ॥ हैमानि विस्तीर्णजलेषु केषुचिन्निरन्तरं मारकतानि केषुचित् । वैदूर्यनालानि सरःसु केषुचित्प्रजज्ञिरे पद्मवनानि सर्वतः  ॥ १३.१११ ॥ वाप्यस्तत्राभवन्रम्याः कमलोत्पलभूषिताः  । नानाविहगसंघुष्टा हेमसोपानपङ्क्तयः  ॥ १३.११२ ॥ शृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः  । समुच्छ्रितान्यविरलैर्हैमानीव बभुर्मुने  ॥ १३.११३ ॥ ईषदुद्भिन्नकुसुमैः पाटलैश्चापि पाटलाः  । सम्बभूवुर्दिशः सर्वाः पवनाकम्पिमूर्तिभिः  ॥ १३.११४ ॥ कृष्णाञ्जनाद्रिशृङ्गाभा नीलाशोकमहीरुहाः  । गिरौ ववृधिरे फुल्लाः स्पर्धयेव परस्परम्  ॥ १३.११५ ॥ चीरुवाकविघुष्टानि किंशुकानां वनानि च  । पर्वतस्य नितम्बेषु सर्वेष्वेवाभिजज्ञिरे  ॥ १३.११६ ॥ तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा  । नीलजीमूतसंघातैर्निलीनैरिव सन्धिषु  ॥ १३.११७ ॥ निकामपुष्पैः सुविशालशाखैः समुच्छ्रितैश्चम्पकपादपैश्च  । प्रमत्तपुंस्कोकिलसम्प्रलापैर्हिमाचलोऽतीव तदा रराज  ॥ १३.११८ ॥ श्रुत्वा शब्दं ऋतुमदकलं सर्वतः कोकिलानां चञ्चत्पक्षाः सुमधुररुतं नीलकण्ठा विनेदुः  । तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः  ॥ १३.११९ ॥ पटुसूर्यातपश्चापि प्रायः सोष्णजलाशयः  । देवीविवाहसेवार्थं ग्रीष्म आगाद्धिमाचलम्  ॥ १३.१२० ॥ स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः  । शोभयामास शृङ्गाणि प्रालेयाद्रेः समन्ततः  ॥ १३.१२१ ॥ तस्यापि च ऋतोस्तत्र वायवः सुमनोहराः  । ववुः पाटलविस्तीर्ण कदम्बार्जुनगन्धिनः  ॥ १३.१२२ ॥ वाप्यः प्रफुल्लपद्मौघाः केसरारुणमूर्तयः  । अभवंस्तटसंघुष्ट कलहंसकदम्बकाः  ॥ १३.१२३ ॥ तथा कुरवकाश्चापि कुसुमापाण्डुमूर्तयः  । सर्वेषु जज्ञुः शृङ्गेषु भ्रमरावलिसेविताः  ॥ १३.१२४ ॥ बकुलाश्च नितम्बेषु विशालेषु महीभृतः  । उत्ससर्जुर्मनोज्ञानि कुसुमानि समन्ततः  ॥ १३.१२५ ॥ इति कुसुमविचित्रसर्ववृक्षा विविधविहंगमनादरम्यदेशाः  । हिमगिरितनयाविवाहभूत्यै षडुपययुरृतवो मुनिप्रवीर  ॥ १३.१२६ ॥ तत एवं प्रवृत्ते तु सर्वभूतसमागमे  । नानावाद्यशताकीर्णे ब्रह्मा मम पिता स्वयम्  ॥ १३.१२७ ॥ शैलपुत्रीमलंकृत्य योग्याभरणसम्पदा  । पुरं प्रवेशयामास स्वयमादाय लोकधृक् ॥ १३.१२८ ॥ ततस्तु पुनरेवेशं ब्रह्मा व्यज्ञापयद्विभुम्  । हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः  । ददासि मह्यं यद्याज्ञां कर्तव्योऽयं क्रियाविधिः  ॥ १३.१२९ ॥ तमाह शंकरो देवं देवदेवो जगत्पतिः  । यद्यदिष्टं सुरेशान तत्कुरुष्व यथेप्सितम्  । कर्तास्मि वचनं सर्वं ब्रह्मंस्तव जगद्विभो  ॥ १३.१३० ॥ ततः प्रणम्य हृष्टात्मा ब्रह्मा लोकपितामहः  । हस्तं देवस्य देव्याश्च योगबन्धे युयोज ह  ॥ १३.१३१ ॥ ज्वलनं च स्वयं कृत्वा कृताञ्जलिमुपस्थितं   । श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः  ॥ १३.१३२ ॥ यथोक्तविधिना हुत्वा सर्पिस्तदमृतं च हि  । त्रिश्च तं ज्वलनं देवं कारयित्वा प्रदक्षिणम्  ॥ १३.१३३ ॥ मुक्त्वा हस्तसमायोगं सहितः सर्वदेवतैः  । सुतैश्च मानसैः सर्वैः प्रहृष्टेनान्तरात्मना  । वृत्ते उद्वाहकाले तु प्रणनाम वृषध्वजम्  ॥ १३.१३४ ॥ योगेनैव तयोर्व्यास तदोमापरमेशयोः  । उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् ॥ १३.१३५ ॥ इति ते सर्वमाख्यातं स्वयंवरमिदं शुभम्  । उद्वाहश्चैव देवस्य शृण्वतः परमाद्भुतम्  ॥ १३.१३६ ॥     इति स्कन्दपुराणे नाम त्रयोदशोऽध्यायः     स्कन्द पुराण १४   सनत्कुमार उवाच अथ वृत्ते विवाहे तु भवस्यामिततेजसः  । प्रहर्षमतुलं गत्वा देवाः सहपितामहाः  । तुष्टुवुर्वाग्भिरिष्टाभिः प्रणमन्तो महेश्वरम्  ॥ १४.१ ॥ नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः  । नमः पवनवेगाय विरूपायाजिताय च  ॥ १४.२ ॥ नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम्  । नमो नीलशिखण्डाय अम्बिकापतये नमः  ॥ १४.३ ॥ नमः पवनरूपाय शतरूपाय वै नमः  । नमो भैरवरूपाय विरूपनयनाय च  ॥ १४.४ ॥ नमः सहस्रनेत्राय सहस्रचरणाय च  । नमो वेदरहस्याय वेदाङ्गाय नमो नमः  ॥ १४.५ ॥ विष्टम्भनाय शक्रस्य बाहोर्वेदाङ्कुराय च  । चराचराधिपतये शमनाय नमो नमः  ॥ १४.६ ॥ सलिलेशयलिङ्गाय युगान्तायतलिङ्गिने  । नमः कपालमालाय कपालस्रग्मिणे नमः  ॥ १४.७ ॥ नमः कपालहस्ताय दंष्ट्रिणे गदिने नमः  । नमस्त्रैलोक्यवाहाय सप्तलोकरथाय च  ॥ १४.८ ॥ नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च  । नमो यज्ञशिरोहर्त्रे कृष्णकेशापहारिणे  ॥ १४.९ ॥ भगनेत्रनिपाताय पूष्णो दन्तहराय च  । नमः पिनाकशूलासि खड्गमुद्गरधारिणे  ॥ १४.१० ॥ नमोऽस्तु कालकालाय तृतीयनयनाय च  । अन्तकान्तकृते चैव नमः पर्वतवासिने  ॥ १४.११ ॥ सुवर्णरेतसे चैव सर्पकुण्डलधारिणे  । वाड्वलेर्योगनाशाय योगिनां गुरवे नमः  ॥ १४.१२ ॥ शशाङ्कादित्यनेत्राय ललाटनयनाय च  । नमः श्मशानरतये श्मशानवरदाय च  ॥ १४.१३ ॥ नमो दैवतनाथाय त्र्यम्बकाय नमो नमः  । अशनीशतहासाय ब्रह्मण्यायाजिताय च  ॥ १४.१४ ॥ गृहस्थसाधवे नित्यं जटिने ब्रह्मचारिणे  । नमो मुण्डार्धमुण्डाय पशूनां पतये नमः  ॥ १४.१५ ॥ सलिले तप्यमानाय योगैश्वर्यप्रदाय च  । नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे  ॥ १४.१६ ॥ नमोऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः  । नमो रुद्राय वसवे आदित्यायाश्विने नमः  ॥ १४.१७ ॥ नमः पित्रेऽथ साध्याय विश्वेदेवाय वै नमः  । नमः शर्वाय सर्वाय उग्राय वरदाय च  ॥ १४.१८ ॥ नमो भीमाय सेनान्ये पशूनां पतये नमः  । शुचये रेरिहाणाय सद्योजाताय वै नमः  ॥ १४.१९ ॥ महादेवाय चित्राय नमश्चित्ररथाय च  । प्रधानाय प्रमेयाय कार्याय करणाय च  ॥ १४.२० ॥ पुरुषाय नमस्तेऽस्तु पुरुषेच्छाकराय च  । नमः पुरुषसंयोग प्रधानगुणकारिणे  ॥ १४.२१ ॥ प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः  । कृताकृतस्य संवेत्त्रे फलसंयोगदाय च  ॥ १४.२२ ॥ कालज्ञाय च सर्वत्र नमो नियमकारिणे  । नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च  ॥ १४.२३ ॥ नमस्ते देवदेवेश नमस्ते भूतभावन  । शिवः सौम्यः सुखो द्रष्टुं भव सोमो हि नः प्रभो  ॥ १४.२४ ॥   सनत्कुमार उवाच एवं स भगवान्देवो जगत्पतिरुमापतिः  । स्तूयमानः सुरैः सर्वैरमरानिदमब्रवीत् ॥ १४.२५ ॥ द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भो सुराः  । वरं ब्रूत यथेष्टं च दातास्मि वदतानघाः  ॥ १४.२६ ॥ ततस्ते प्रणताः सर्वे ऊचुः सब्रह्मकाः सुराः  । तवैव भगवन्हस्ते वर एषोऽवतिष्ठताम्  । यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम्  ॥ १४.२७ ॥ एवमस्त्विति तानुक्त्वा विसृज्य च सुरान्हरः  । लोकांश्च प्रमथैः सार्धं विवेश भवनं ततः  ॥ १४.२८ ॥ यस्तु हरोत्सवमद्भुतमेतं गायति दैवतविप्रसमक्षम्  । सोऽप्रतिरूपगणेशसमानो देहविपर्ययमेत्य सुखी स्यात् ॥ १४.२९ ॥   सनत्कुमार उवाच पाराशर्य स्तवं हीदं शृणुयाद्यः पठेत वा  । स स्वर्गलोकगो देवैः पूज्यतेऽमरराडिव  ॥ १४.३० ॥     इति स्कन्दपुराणे चतुर्दशमोऽध्यायः     स्कन्द पुराण १५   सनत्कुमार उवाच प्रविष्टे भवनं देवे सूपविष्टे वरासने  । स बहिर्मन्मथः क्रूरो देवं वेद्धुमनाभवत् ॥ १५.१ ॥ तमनाचारसंयुक्तं दुरात्मानं कुलाधमम्  । लोकान्सर्वांस्तापयानं सर्वेष्वकरुणात्मकम्  ॥ १५.२ ॥ ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह  । चक्राह्वयस्य रूपेण रत्या सह तमागतम्  ॥ १५.३ ॥ अथाततायिनं व्यास वेद्धुकामं सुरेश्वरम्  । नयनेन तृतीयेन सावज्ञं तमवैक्षत  ॥ १५.४ ॥ ततोऽस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान्  । संवृत्य रतिभर्तारमदहत्सपरिच्छदम्  ॥ १५.५ ॥ स दह्यमानः करुणमार्तोऽक्रोशत विस्वरम्  । प्रसादयंश्च तं देवं पपात स महीतले  ॥ १५.६ ॥ आशु सोऽग्निपरीताङ्गो मन्मथो लोकतापनः  । पपात भस्मसाच्चैव क्षणेन समपद्यत  ॥ १५.७ ॥ पत्नी तु करुणं तस्य विललाप सुदुःखिता  । देवं देवीं च दुःखार्ता अयाचत्करुणायती  ॥ १५.८ ॥ तस्याश्च करुणां श्रुत्वा देवौ तौ करुणात्मकौ  । ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम्  ॥ १५.९ ॥ दग्ध एष ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते  । अशरीरोऽपि ते काले कार्यं सर्वं करिष्यति  ॥ १५.१० ॥ यदा तु विष्णुर्भविता वसुदेवसुतः शुभे  । तदा तस्य सुतोऽयं स्यात्पतिस्ते स भविष्यति  ॥ १५.११ ॥   सनत्कुमार उवाच ततः सा तं वरं लब्ध्वा कामपत्नी शुभानना  । जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा  ॥ १५.१२ ॥   सनत्कुमार उवाच एवं दग्ध्वा स कामं तु शंकरो मूढचेतसम्  । प्रोवाच हिमवत्पुत्रीं भक्त्या मुनिवरस्य ह  ॥ १५.१३ ॥ वसिष्ठो नाम विप्रेन्द्रो मां कृत्वा हृदि तप्यते  । तस्याहं वरदानाय प्रयास्यामि महाव्रते  ॥ १५.१४ ॥ एवमुक्त्वा स देवीं तु भक्तिप्रीत्या तदा विभुः  । जगाम तप्यतोऽभ्याशं वसिष्ठस्य मुनेर्विभुः  ॥ १५.१५ ॥ ततो मुनिवरश्रेष्ठं वरिष्ठं तपतां वरम्  । वसिष्ठमृषिशार्दूलं तप्यमानं परं तपः  ॥ १५.१६ ॥ पूर्णे वर्षसहस्रे तु ज्वलमानमिवानलम्  । उवाच भगवान्गत्वा ब्रूहि किं ते ददानि ते  । ददामि दिव्यं चक्षुस्ते पश्य मां सगणं द्विज  ॥ १५.१७ ॥ दृष्ट्वा स तु तमीशानं प्रणम्य शिरसा प्रभुम्  । शिरस्यञ्जलिमाधाय तुष्टाव हृषिताननः  ॥ १५.१८ ॥   वसिष्ठ उवाच नमः कनकलिङ्गाय वेदलिङ्गाय वै नमः  । नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः  ॥ १५.१९ ॥ नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः  । नमः पवनलिङ्गाय ब्रह्मलिङ्गाय वै नमः  ॥ १५.२० ॥ नमस्त्रैलोक्यलिङ्गाय दाहलिङ्गाय वै नमः  । नमः पर्वतलिङ्गाय स्थितिलिङ्गाय वै नमः  ॥ १५.२१ ॥ नमो रहस्यलिङ्गाय सप्तद्वीपोर्ध्वलिङ्गिने  । नमः सर्वार्थलिङ्गाय सर्वलोकाङ्गलिङ्गिने  ॥ १५.२२ ॥ नमोऽस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः  । नमोऽहंकारलिङ्गाय भूतलिङ्गाय वै नमः  ॥ १५.२३ ॥ नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने  । नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः  ॥ १५.२४ ॥ नमः सर्वार्थलिङ्गाय तमोलिङ्गाय वै नमः  । नमो रजोर्ध्वलिङ्गाय सत्त्वलिङ्गाय वै नमः  ॥ १५.२५ ॥ नमो गगनलिङ्गाय तेजोलिङ्गाय वै नमः  । नमो वायूर्ध्वलिङ्गाय शब्दलिङ्गाय वै नमः  ॥ १५.२६ ॥ नमो ऋक्स्तुतलिङ्गाय यजुर्लिङ्गाय वै नमः  । नमस्तेऽथर्वलिङ्गाय सामलिङ्गाय वै नमः  ॥ १५.२७ ॥ नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः  । नमस्तेऽनन्तलिङ्गाय देवानुगतलिङ्गिने  ॥ १५.२८ ॥ दिश नः परमं योगमपत्यं मत्समं तथा  । ब्रह्म चैवाक्षयं देव शमं चैव परं विभो  । अक्षयत्वं च वंशस्य धर्मे च मतिमक्षयाम्  ॥ १५.२९ ॥   सनत्कुमार उवाच एवं स भगवान्व्यास वसिष्ठेनामितात्मना  । स्तूयमानस्तुतोषाथ तुष्टश्चेदं तमब्रवीत् ॥ १५.३० ॥   भगवानुवाच तुष्टस्तेऽहं ददान्येतत्तव सर्वं मनोगतम्  । योगं च परमं सूक्ष्ममक्षयं सर्वकामिकम्  ॥ १५.३१ ॥ पौत्रं च त्वत्समं दिव्यं तपोयोगबलान्वितम्  । ददानि ते ऋषिश्रेष्ठ प्रतिभास्यन्ति चैव ते  ॥ १५.३२ ॥ दमः शमस्तथा कीर्तिस्तुष्टिरक्रोध एव च  । नित्यं तव भविष्यन्ति अमरत्वं च सर्वशः  ॥ १५.३३ ॥ अवध्यत्वमसह्यत्वमक्षयत्वं च सर्वदा  । वंशस्य चाक्षतिर्विप्र धर्मे च रतिरव्यया  । ब्रूहि चान्यानपि वरान् ददामि ऋषिसत्तम  ॥ १५.३४ ॥   वसिष्ठ उवाच भगवन्विदितं सर्वं भविष्यं देवसत्तम  । न स्याद्धि तत्तथा देव यथा वा मन्यसे प्रभो  ॥ १५.३५ ॥   देव उवाच भविष्यं नान्यथा कुर्यादिति मे निश्चिता मतिः  । अहं कर्ता भविष्यस्य कथं कुर्यात्तदन्यथा  ॥ १५.३६ ॥ तथा तन्नात्र संदेहो विहितं यद्यथा मया  । तस्मात्तेऽनुग्रहं कर्ता भूयः पुत्रस्तवाव्ययः  ॥ १५.३७ ॥   सनत्कुमार उवाच एवमुक्त्वा ततो देवः कपर्दी नीललोहितः  । पश्यतस्तस्य विप्रर्षेः क्षणादन्तरधीयत  ॥ १५.३८ ॥     इति स्कन्दपुराणे पञ्चदशमोऽध्यायः     स्कन्द पुराण १६   व्यास उवाच वरान्स लब्ध्वा भगवान् वसिष्ठोऽस्मत्पितामहः  । कं पुत्रं जनयामास आत्मनः सदृशद्युतिम्  ॥ १६.१ ॥   सनत्कुमार उवाच तेनासौ वरदानेन देवदेवस्य शूलिनः  । अरुन्धत्यामजनयत्तपोयोगबलान्वितम्  । ब्रह्मिष्ठं शक्तिनामानं पुत्रं पुत्रशताग्रजम्  ॥ १६.२ ॥ तस्य बाल्यात्प्रभृत्येव वासिष्ठस्य महात्मनः  । परेण चेतसा भक्तिरभवद्गोवृषध्वजे  ॥ १६.३ ॥ स कदाचिदपत्यार्थमाराधयदुमापतिम्  । तस्य तुष्टो महादेवो वरदोऽस्मीत्यभाषत  ॥ १६.४ ॥ अथ दृष्ट्वा तमीशानमिदमाहानताननः  । केन स्तोष्यामि ते देव यस्त्वं सर्वजगत्पतिः  । सर्वान्धारयसे लोकानात्मना समयाद्विभो  ॥ १६.५ ॥ त्वमेव भोक्ता भोज्यं च कर्ता कार्यं तथा क्रिया  । उत्पादकस्तथोत्पाद्य उत्पत्तिश्चैव सर्वशः  ॥ १६.६ ॥ आत्मानं पुत्रनामानं मम तुल्यं गुणैर्विभो  । इच्छामि दत्तं देवेश एष मे दीयतां वरः  ॥ १६.७ ॥   सनत्कुमार उवाच तमेवंवादिनं देवः प्रहस्य वदतां वरः  । उवाच वचसा व्यास दिशः सर्वा विनादयन्  ॥ १६.८ ॥ त्वयाहं याचितः शक्ते स च ते संभविष्यति  । त्वत्समः सर्ववेदज्ञस्त्वदीयो मुनिपुंगव  ॥ १६.९ ॥ बीजात्मा च तथोद्भूतः स्वयमेवाङ्कुरात्मना  । बीजात्मना न भवति परिणामान्तरं गतः  ॥ १६.१० ॥ एवं स आत्मनात्मा वः संभूतोऽपत्यसंज्ञितः  । स्वेनात्मना न भविता परिणामान्तरं गतः  ॥ १६.११ ॥   सनत्कुमार उवाच एवमुक्त्वा तु तं देवः प्रहस्य च निरीक्ष्य च  । जगाम सहसा योगी अदृश्यत्वमतिद्युतिः  ॥ १६.१२ ॥ तस्मिन्गते महादेवे शक्तिस्तव पितामहः  । वचस्तत्परिनिश्चिन्त्य एवमेवेत्यमन्यत  ॥ १६.१३ ॥ अथ कालेऽतिमहति समतीते शुभव्रते  । तपसा भावितश्चापि महताग्निसमप्रभः  । अदृश्यन्त्यां महाप्रज्ञ आदधे गर्भमुत्तमम्  ॥ १६.१४ ॥ तस्यामापन्नसत्त्वायां राजा कल्माषपादृषिम्  । भक्षयामास संरब्धो रक्षसा हृतचेतनः  ॥ १६.१५ ॥     इति स्कन्दपुराणे षोडशोऽध्यायः     स्कन्द पुराण १७   व्यास उवाच कस्मात्स राजा तमृषिं चखाद तपसान्वितम्  । रक्षसा स किमर्थं च हृतचेताभवन्नृपः  ॥ १७.१ ॥   सनत्कुमार उवाच वसिष्ठयाज्यो राजासीन्नाम्ना मित्रसहः प्रभुः  । सुदासपुत्रो बलवानिन्द्रचन्द्रसमद्युतिः  ॥ १७.२ ॥ तमागम्योचिवाञ्छक्तिश्चरिष्ये दीक्षितो व्रतम्  । तत्र मे निशि राजेन्द्र सदैव पिशिताशनम्  ॥ १७.३ ॥ इहागतस्य यच्छस्व शुचि सर्वगुणान्वितम्  । अप्रतीकारसंयुक्तमेकदैकान्त एव च  ॥ १७.४ ॥ एवमस्त्विति तेनोक्तो जगाम स महामनाः  । अथास्यान्तर्हितं रक्षो नृपतेरभवत्तदा  । नाज्ञापयत्तदा सूदं तस्यार्थे मुनिसत्तम  ॥ १७.५ ॥ गतेऽथ दिवसे तात संस्मृत्य प्रयतात्मवान्  । सूदमाहूय चोवाच आर्तवत्स नराधिपः  ॥ १७.६ ॥   सौदास उवाच मयामृतवसो प्रातर्गुरुपुत्रस्य धीमतः  । पिशितं सम्प्रतिज्ञातं भोजनं निशि संस्कृतम्  । तत्कुरुष्व तथा क्षिप्रं कालो नो नात्यगाद्यथा  ॥ १७.७ ॥ स एवमुक्तः प्रोवाच सूदोऽमृतवसुस्तदा  । राजंस्त्वया नो नाख्यातं प्रागेव नरपुंगव  । साम्प्रतं नास्ति पिशितं स्तोकमप्यभिकाङ्क्षितम्  ॥ १७.८ ॥ पिशितस्यैव चाल्पत्वाद्बहूनां चैव तद्भुजाम्  । अमितस्य प्रदानाच्च न किंचिदवशिष्यते  ॥ १७.९ ॥   राजोवाच जाने सर्वोपयोगं च जाने चादुष्टतां तव  । जाने स्तोकं च पिशितं कार्यं चेदं तथाविधम्  । मृग्यतां पिशितं क्षिप्रं लब्धव्यं यत्र मन्यसे  ॥ १७.१० ॥   सनत्कुमार उवाच एवमुक्तोऽमृतवसुः प्रयत्नं महदास्थितः  । पिशितं मृगयन्सम्यङ्नाप्यविन्दत कर्हिचित् ॥ १७.११ ॥ यदा न लब्धवान्मांसं तदोवाच नराधिपम्  । गत्वा निशि महाराजमिदं वचनमर्थवत् ॥ १७.१२ ॥ राजन्न पिशितं त्वस्ति पुरेऽस्मिञ्छुचि कर्हिचित् । मृगयन्परिखिन्नोऽस्मि शाधि किं करवाणि ते  ॥ १७.१३ ॥   सनत्कुमार उवाच स एवमुक्तः सूदेन तस्मिन्काले नराधिपः  । नोवाच किंचित्तं सूदं तूष्णीमेव बभूव ह  ॥ १७.१४ ॥ तदन्तरमभिप्रेक्ष्य विश्वामित्रसमीरितः  । राक्षसो रुधिरो नाम संविवेश नराधिपम्  ॥ १७.१५ ॥ रक्षसा स तदाविष्टो रुधिरेण दुरात्मना  । उवाच सूदं शनकैः कर्णमूले महाद्युतिः  ॥ १७.१६ ॥ गच्छ यत्किंचिदानीय मांसं मानुषमन्ततः  । गार्दभं वाप्यथौष्ट्रं वा सर्वं संस्कर्तुमर्हसि  ॥ १७.१७ ॥ किमसौ ज्ञास्यते रात्रौ त्वया भूयश्च संस्कृतम्  । रसवद्गन्धवच्चैव क्षिप्रमेव समाचर  ॥ १७.१८ ॥   सनत्कुमार उवाच स एवमुक्तस्तेनाथ मानुषं मांसमाददे  । राजापकारिणो व्यास मृतोत्सृष्टस्य कस्यचित् ॥ १७.१९ ॥ अथार्धरात्रसमये भास्कराकारवर्चसम्  । शतानलसमप्रख्यमपश्यन्मुनिसत्तमम्  ॥ १७.२० ॥ स तमर्घ्येण पाद्येन आसनाग्र्यवरेण च  । समर्चयित्वा विधिवदन्नमस्योपपादयत् ॥ १७.२१ ॥ स तदन्नं समानीतं समालभ्य महातपाः  । चुकोप कुपितश्चाह पार्थिवं प्रदहन्निव  ॥ १७.२२ ॥   शक्तिरुवाच पार्थिवाधम विप्राणां भोजनं राक्षसोचितम्  । न दीयते विधिज्ञेन त्वं तु मामवमन्यसे  ॥ १७.२३ ॥ यस्मात्त्वं राक्षसमिदं मह्यं दित्ससि भोजनम्  । तस्मात्त्वं कर्मणा तेन पुरुषादो भविष्यसि  ॥ १७.२४ ॥   सनत्कुमार उवाच एवमुक्तस्तु तेजस्वी राजा संचिन्त्य तत्तदा  । उवाच क्रोधरक्ताक्षो राक्षसाविष्टचेतनः  ॥ १७.२५ ॥ पुरुषादो भवेत्येवं मामवोचद्भवान्यतः  । ततस्त्वां भक्षयिष्यामि भ्रातृभिः सहितं द्विज  ॥ १७.२६ ॥ भक्षयित्वा विशुद्ध्यर्थं मुक्तशापस्ततः परम्  । चरिष्यामि तपः शुद्धं संयम्येन्द्रियसंहतिम्  । पित्रा तवाभ्यनुज्ञातः स्वर्गे वत्स्ये यथेप्सितम्  ॥ १७.२७ ॥     इति स्कन्दपुराणे सप्तदशमोऽध्यायः     स्कन्द पुराण १८   सनत्कुमार उवाच ततः स राजा स्वं राज्यमुत्सृज्य सह भार्यया  । वनं विवेश तत्राभूत्पुरुषादो महाबलः  ॥ १८.१ ॥ सोऽभक्षयत तत्राग्रे शक्तिमेव महामुनिम्  । ततो भ्रातृशतं तस्य वसिष्ठस्यैव पश्यतः  ॥ १८.२ ॥ ततः पुत्रवधं घोरं दृष्ट्वा ब्रह्मसुतः प्रभुः  । नोत्ससर्ज तदा क्रोधं वसिष्ठः कौशिकं प्रति  । पुत्रशोकेन महता भृशमेवान्वकीर्यत  ॥ १८.३ ॥ स बद्ध्वा महतीं कण्ठे शिलां ब्रह्मसुतः प्रभुः  । नद्यामात्मानमुत्सृज्य शतधा साद्रवद्भयात् । शतद्रूरिति तां प्राहुर्मुनयः संशितव्रताः  ॥ १८.४ ॥ पुनः पाशैर्दृढैर्बद्ध्वा अन्यस्यामसृजद्वशी  । तस्यां विपाशः संवृत्तो विपाशा साभवत्ततः  ॥ १८.५ ॥ ततोऽटवीं समासाद्य निराहारो जितेन्द्रियः  । वायुभक्षस्तदा तस्थौ स्वं देहं परितापयन्  ॥ १८.६ ॥ अथ शुश्राव वेदानां ध्वनिमेकस्य सुस्वरम्  । अधीयानस्य तत्राशु ध्यानमेवान्वपद्यत  ॥ १८.७ ॥ अथैनं चारुसर्वाङ्गी पीनोन्नतपयोधरा  । उपतस्थेऽग्रतः पत्नी शक्तेर्दीनाननेक्षणा  ॥ १८.८ ॥ तामुवाच कुतस्त्वं वै कस्यैष श्रूयते ध्वनिः  । सोवाच दीनया वाचा रुदती श्वशुरं तदा  ॥ १८.९ ॥   अदृश्यन्त्युवाच यदैव सुतदुःखेन निर्गतोऽस्याश्रमाद्गुरो  । तदाप्रभृत्येवादृश्या भगवन्तमनुव्रता  ॥ १८.१० ॥ अधीयानस्य चैवायं ध्वनिः पुत्रस्य ते विभो  । उदरस्थस्य ते सूनोर्मा दुःखे त्वं मनः कृथाः  ॥ १८.११ ॥   सनत्कुमार उवाच इदानीमस्ति मे वत्से जीविताशेति सोऽब्रवीत् । क्षान्तिं धृतिं च संस्थित्य प्रययावाश्रमं मुनिः  ॥ १८.१२ ॥ तदाश्रमपदं गच्छन् पथि राजानमैक्षत  । वसारुधिरदिग्धाङ्गं सौदासं रक्तलोचनम्  ॥ १८.१३ ॥ अभिद्रवन्तं वेगेन मन्त्रैरस्तम्भयन्मुनिः  । ततोऽस्य निर्गतः कायाद्रक्षः परमदारुणः  ॥ १८.१४ ॥ उवाच चैनं दुष्टात्मन् दहेयं त्वां सबान्धवम्  । दग्धेन च त्वया किं मे गच्छ मुक्तोऽसि दुर्मते  ॥ १८.१५ ॥ ततः स मुक्तो दीनात्मा राक्षसः क्रूरकर्मकृत् । प्रणम्य शिरसा भीतो जगाम कुशिकान्तिकम्  ॥ १८.१६ ॥ गते निशाचरे राजा प्रणम्य शिरसा मुनिम्  । प्रसादयामास तदा स चोवाचेदमर्थवत् ॥ १८.१७ ॥ न दोषस्तव राजेन्द्र रक्षसाधिष्ठितस्य वै  । कृतान्तेन हताः पुत्रा निमित्तं तत्र राक्षसः  ॥ १८.१८ ॥ प्रशाधि राज्यं राजेन्द्र पितृपैतामहं विभो  । ब्रूहि किं वा प्रियं तेऽद्य करोमि नरपुंगव  ॥ १८.१९ ॥   राजोवाच इच्छामि भगवन्पुत्रं त्वयोत्पादितमच्युत  । देव्यामस्यां महासत्त्वं तत्कुरुष्व मम प्रियम्  ॥ १८.२० ॥   सनत्कुमार उवाच एवमस्त्वित्यथोक्त्वासौ तस्यां पत्न्यां महाव्रतः  । पुत्रं च शोणकं नाम जनयामास निर्वृतः  ॥ १८.२१ ॥ तं शोणकं ततो राज्ये स्वं पुत्रमभिषिच्य सः  । जगाम वनमेवाशु सभार्यस्तपसि स्थितः  ॥ १८.२२ ॥ वसिष्ठस्यापि कालेन शक्तेः पुत्रः प्रतापवान्  । अदृश्यन्त्यां समभवत्पुत्रो नाम्ना पराशरः  ॥ १८.२३ ॥ वसिष्ठं तु तदा धीमांस्तातमेवाभ्यमन्यत  । तात तातेति च मुहुर्व्याजहार पितुर्गुरुम्  ॥ १८.२४ ॥ ततः कदाचिद्विज्ञाय भक्षितं रक्षसा शुचिम्  । पितरं तपसा मन्त्रैरीजे रक्षःक्रतौ तदा  ॥ १८.२५ ॥ तत्र कोटीः स पञ्चाशद्रक्षसां क्रूरकर्मणाम्  । जुहावाग्नौ महातेजास्ततो ब्रह्माभ्यगाद्द्रुतम्  ॥ १८.२६ ॥ सुतमभ्येत्य सम्पूज्य वसिष्ठसहितः प्रभुः  । ऋषिभिर्दैवतैश्चैव इदमाह पराशरम्  ॥ १८.२७ ॥   ब्रह्मोवाच देवतास्ते पतन्ति स्म यज्ञैर्मन्त्रपुरस्कृतैः  । अष्टमं स्थानमेतद्धि देवानामाद्यमीदृशम्  ॥ १८.२८ ॥   पराशर उवाच सह देवैरहं सर्वांल्लोकान्धक्ष्यामि पावकैः  । दग्ध्वान्यान्प्रथयिष्यामि तत्र लोकान्न संशयः  ॥ १८.२९ ॥   सनत्कुमार उवाच तस्यैवं गर्वितं वाक्यं श्रुत्वा देवः पितामहः  । उवाच श्लक्ष्णया वाचा सान्त्वयंस्तमिदं वचः  ॥ १८.३० ॥   पितामह उवाच कृतमेतन्न संदेहो यथा ब्रूषे महामते  । क्षन्तव्यं सर्वमेतत्तु अस्मत्प्रियचिकीर्षया  ॥ १८.३१ ॥ यैस्ते पिता महाभाग भक्षितः सह सोदरैः  । त एवाग्नौ च होतव्या विश्वामित्रस्य पश्यतः  । अन्येषां स्वस्ति सर्वत्र देवानां सह राक्षसैः  ॥ १८.३२ ॥ तस्य संकल्पसंतप्तो मन्युमूलमुदाहरत् । वसिष्ठस्य महाभाग त्वं निवारय पुत्रक  ॥ १८.३३ ॥ देवाः प्राञ्जलयः सर्वे प्रणेमुस्ते महामुनिम्  । ऋषयश्चैव ते सर्वे वाग्भिस्तुष्टुविरे तदा  ॥ १८.३४ ॥ ततस्तेषां महातेजा वचांसि प्रत्यपूजयत् । विश्वामित्रस्य मिषत इदं प्रोवाच सुस्वरम्  ॥ १८.३५ ॥ य एषां ब्राह्मणो वापि क्षत्रियो वा दुरात्मवान्  । रक्षसां पक्षमास्थाय प्रतीकारं करिष्यति  ॥ १८.३६ ॥ तमप्यत्रापि संक्रुद्धस्तपोयोगबलान्वितः  । विहत्य तपसो योगाद्धोष्ये दीप्ते विभावसौ  ॥ १८.३७ ॥   सनत्कुमार उवाच ततो देवाः सगन्धर्वाः पितामहपुरःसराः  । प्रभावं तस्य तं ज्ञात्वा पराशरमपूजयन्  ॥ १८.३८ ॥ हुतेषु च ततस्तेषु राक्षसेषु दुरात्मसु  । संजहार ततः सत्त्रं ब्रह्मणोऽनुमते तदा  ॥ १८.३९ ॥   सनत्कुमार उवाच य इमं श्राद्धकाले वा दैवे कर्मणि वा द्विजान्  । श्रावयीत शुचिर्भूत्वा न तं हिंसन्ति राक्षसाः  ॥ १८.४० ॥ पराशरस्येदमदीनसम्भवं विशुद्धवाक्कर्मविधानसम्भवम्  । निशाम्य विप्रः कुलसिद्धिसम्भवं न राक्षसं गच्छति योनिसम्भवम्  ॥ १८.४१ ॥     इति स्कन्दपुराणेऽष्टादशमोऽध्यायः     स्कन्द पुराण १९   सनत्कुमार उवाच एवं तव पिता व्यास रक्षःसत्त्रं समाहरत् । समापयित्वा च पुनस्तपस्तेपे च भास्वरम्  ॥ १९.१ ॥ तमागत्य वसिष्ठस्तु तपसा भास्करद्युतिम्  । उवाच प्रीतिसम्पन्नमिदमर्थवदव्ययः  ॥ १९.२ ॥   वसिष्ठ उवाच पितरः पुत्रकामा वै तपः कृत्वातिदुश्चरम्  । पुत्रमुत्पादयन्ति स्म तपोज्ञानसमन्वितम्  ॥ १९.३ ॥ अयं नः संततिं चैव ज्ञानवांस्तपसान्वितः  । करिष्यति गतिं चैव इति वेदविदो विदुः  ॥ १९.४ ॥ स त्वं तपोन्वितश्चैव ज्ञानवान्यशसान्वितः  । पुत्रः पुत्रवतां श्रेष्ठो विहीनः प्रजया विभो  ॥ १९.५ ॥ तस्मात्पितॄणामानृण्यं गच्छ व्रतवतां वर  । सुतमुत्पादय क्षिप्रमधिकं सममेव वा  ॥ १९.६ ॥   सनत्कुमार उवाच स एवमुक्तस्तेजस्वी वसिष्ठेनामितात्मना  । मैनाकं पर्वतं प्राप्य तपस्तेपे सुदुश्चरम्  ॥ १९.७ ॥ तस्य कालेन महता तपसा भावितस्य तु  । उमापतिर्वरं प्रादात्स च वव्रे सुतं शुभम्  ॥ १९.८ ॥ स लब्धवर आगम्य ययाचे पुत्रकारणात् । क्षेत्रं सुपरिशुद्धं च स्वपुत्रो यत्र सम्भवेत् ॥ १९.९ ॥ सम्भ्रमन्दाशराजस्य दुहितृत्वमुपागताम्  । पितृकन्यां ततः कालीमपश्यद्दिव्यरूपिणीम्  ॥ १९.१० ॥ मत्सीगर्भसमुत्पन्नां वसोर्बीजाशनात्पुरा  । अद्रिकामप्सरःश्रेष्ठां ब्रह्मतेजोमयीं शुभाम्  ॥ १९.११ ॥ तस्यां स जनयामास वरं दत्त्वा महातपाः  । भवन्तं तपसां योनिं श्रौतस्मार्तप्रवर्तकम्  ॥ १९.१२ ॥ तव पुत्रोऽभवच्चापि शुको योगविदां वरः  । तस्य पुत्राश्च चत्वारः कन्या चैका सुमध्यमा  ॥ १९.१३ ॥   व्यास उवाच कथं वैरं समभवद्विश्वामित्रवसिष्ठयोः  । कथं चापगतं भूय एतदिच्छामि वेदितुम्  ॥ १९.१४ ॥   सनत्कुमार उवाच पराशरे तु गर्भस्थे विप्रत्वं गाधिजे गते  । सरस्वत्यां कुरुक्षेत्रे द्वयोरप्याश्रमौ तयोः  ॥ १९.१५ ॥ तत्र वैरमनुस्मृत्य विश्वामित्रेण धीमता  । मिषतस्तु वसिष्ठस्य हतं पुत्रशतं रुषा  ॥ १९.१६ ॥ मुनिरप्याह तत्रासौ विश्वामित्रः प्रतापवान्  । सरस्वतीमथैकान्ते वसिष्ठं मे महापगे  । स्रोतसा महताक्षिप्य स्नायमानमिहानय  ॥ १९.१७ ॥ सैवमुक्ता तु तं गत्वा वसिष्ठं प्राह दुःखिता  । यदुक्तवांस्तु गाधेयः स चोवाच महानदीम्  ॥ १९.१८ ॥ एवं कुरु महाभागे मां नयस्व यथेप्सितम्  । मा ते क्रूरः स गाधेयः शापं दद्यात्सुदुस्तरम्  ॥ १९.१९ ॥   सनत्कुमार उवाच गाधेयस्य ततः सा तु जुह्वतोऽग्निं दिवाकरे  । मध्यं प्राप्तेऽनयद्वेगाद्वसिष्ठं स्रोतसा शुभा  ॥ १९.२० ॥ तं दृष्ट्वापहृतं व्यास स्रोतसा मुनिसत्तमम्  । उवाच च्छद्मना यस्माद्वेगेनापहृतस्त्वया  । तस्मात्त्वं कर्मणानेन सासृक्तोया भविष्यसि  ॥ १९.२१ ॥ विश्वामित्रेण सा शप्ता नदी लोकसुखप्रदा  । अवहद्रुधिरं चैव मांसमेदस्तथैव च  ॥ १९.२२ ॥ अथ तीर्थप्रसङ्गेन मुनिभिः समुपागतैः  । अनुग्रहः कृतस्तस्या येन स्वच्छजलाभवत् ॥ १९.२३ ॥ महतस्तपसः शक्त्या कालेन महता तदा  । वसिष्ठस्य च तां क्षान्तिं ज्ञात्वा स ऋषिपुंगवः  ॥ १९.२४ ॥ विश्वामित्रो महातेजा वसिष्ठे वैरमत्यजत् । एवं तौ वैरमन्योन्यं जहतुर्मुनिसत्तमौ  ॥ १९.२५ ॥   सनत्कुमार उवाच य इमं शृणुयान्नित्यं ब्राह्मणाञ्छ्रावयीत वा  । स दुस्तराणि दुर्गाणि तरत्यश्रान्तपौरुषः  ॥ १९.२६ ॥ ह्रीपौरुषौदार्यविहारसत्त्वैः समन्वितः सोज्ज्वलचारुवेषः  । भवेच्च सर्वामरराजतुल्यस्त्रिपिष्टपे क्रीडति चेच्छया स्वयम्  ॥ १९.२७ ॥ एवं तदभवद्व्यास विश्वामित्रवसिष्ठयोः  । वैरं समाप्तं लोकानां हितार्थं पुनरेव च  ॥ १९.२८ ॥     इति स्कन्दपुराणे ऊनविंशतितमोऽध्यायः     स्कन्द पुराण २०   व्यास उवाच उमाहरौ तु देवेशौ चक्रतुर्यच्च संगतौ  । तन्मे सर्वमशेषेण कथयस्व महामुने  ॥ २०.१ ॥   सनत्कुमार उवाच उमाहरौ तु संगम्य परस्परमनिन्दितौ  । शालङ्कस्यान्वये विप्रं युयुजाते वरेण ह  ॥ २०.२ ॥ स चाप्ययोनिजः पुत्र आराध्य परमेश्वरम्  । रुद्रेण समतां लब्ध्वा महागणपतिर्बभौ  ॥ २०.३ ॥   व्यास उवाच कथं नन्दी समुत्पन्नः कथं चाराध्य शंकरम्  । समानत्वमगाच्छम्भोः प्रतीहारत्वमेव च  ॥ २०.४ ॥   सनत्कुमार उवाच अभूदृषिः स धर्मात्मा शिलादो नाम वीर्यवान्  । तस्याभूच्छिलकैर्वृत्तिः शिलादस्तेन सोऽभवत् ॥ २०.५ ॥ अपश्यल्लम्बमानांस्तु गर्तायां स पितॄन्द्विजः  । विच्छिन्नसंततीन्घोरं निरयं वै प्रपेतुषः  ॥ २०.६ ॥ तैरुक्तोऽपत्यकामैस्तु देवं लोकेशमव्ययम्  । आराधय महादेवं सुतार्थं द्विजसत्तम  ॥ २०.७ ॥ तस्य वर्षसहस्रेण तप्यमानस्य शूलधृक् । शर्वः सोमो गणवृतो वरदोऽस्मीत्यभाषत  ॥ २०.८ ॥ तं दृष्ट्वा सोममीशेशं प्रणतः पादयोर्विभोः  । हर्षगद्गदया वाचा तुष्टाव विबुधेश्वरम्  ॥ २०.९ ॥ नमः परमदेवाय महेशाय महात्मने  । स्रष्ट्रे सर्वसुरेशानां ब्रह्मणः पतये नमः  ॥ २०.१० ॥ नमः कामाङ्गनाशाय योगसम्भवहेतवे  । नमः पर्वतवासाय ध्यानगम्याय वेधसे  ॥ २०.११ ॥ ऋषीणां पतये नित्यं देवानां पतये नमः  । वेदानां पतये चैव योगिनां पतये नमः  ॥ २०.१२ ॥ प्रधानाय नमो नित्यं तत्त्वायामरसंज्ञिणे  । वरदाय च भक्तानां नमः सर्वगताय च  ॥ २०.१३ ॥ तन्मात्रेन्द्रियभूतानां विकाराणां गुणैः सह  । स्रष्ट्रे च पतये चैव नमश्च प्रभविष्णवे  ॥ २०.१४ ॥ जगतः पतये चैव जगत्स्रष्ट्रे नमः सदा  । प्रकृतेः पतये नित्यं पुरुषात्परगामिने  ॥ २०.१५ ॥ ईश्वराय नमो नित्यं योगगम्याय रंहसे  । संसारोत्पत्तिनाशाय सर्वकामप्रदाय च  ॥ २०.१६ ॥ शरण्याय नमो नित्यं नमो भस्माङ्गरागिणे  । नमस्तेऽयोग्रहस्ताय तेजसां पतये नमः  ॥ २०.१७ ॥ सूर्यानिलहुताशाम्बु चन्द्राकाशधराय च  । स्थिताय सर्वदा नित्यं नमस्त्रैलोकवेधसे  ॥ २०.१८ ॥ स्तोतव्यस्य कुतो देव विश्रामस्तव विद्यते  । यदा हेतुस्त्वमेवास्य जगतः स्थितिनाशयोः  ॥ २०.१९ ॥ अशरण्यस्य देवेश त्वत्तश्च शरणार्थिनः  । प्रसादं परमालम्ब्य वरदो भव विश्वकृत् ॥ २०.२० ॥   सनत्कुमार उवाच यः स्तोत्रमेतदखिलं पठते द्विजन्मा प्रातः शुचिर्नियमवान्पुरतो द्विजानाम्  । तं ब्रह्मराक्षसनिशाचरभूतयक्षा हिंसन्ति नो द्विपदपन्नगपूतनाश्च  ॥ २०.२१ ॥ ततः स भगवान्देवः स्तूयमानः सहोमया  । उवाच वरदोऽस्मीति ब्रूहि यत्ते मनोगतम्  ॥ २०.२२ ॥ तमेवंवादिनं देवं शिलादोऽभ्यर्चयत्तदा  । उवाच चेदं देवेशं स वाचा सज्जमानया  ॥ २०.२३ ॥ भगवन्यदि तुष्टोऽसि यदि देयो वरश्च मे  । इच्छाम्यात्मसमं पुत्रं मृत्युहीनमयोनिजम्  ॥ २०.२४ ॥ एवमुक्तस्ततो देवः प्रीयमाणस्त्रिलोचनः  । एवमस्त्विति तं प्रोच्य तत्रैवान्तरधीयत  ॥ २०.२५ ॥ गते तस्मिन्महेष्वासे ऋषिः परमपूजितः  । स्वमाश्रममुपागम्य ऋषिभ्योऽकथयत्ततः  ॥ २०.२६ ॥ तैः प्रशस्तस्ततश्चैव कालेन मुनिसत्तम  । यियक्षुर्यज्ञभूमिं स्वां लाङ्गलेन चकर्ष ताम्  ॥ २०.२७ ॥ तस्यां तु कृष्यमाणायां सीतायां तत्समुत्थितः  । संवर्तकानलप्रख्यः कुमारः प्रत्यदृश्यत  ॥ २०.२८ ॥ स तं दृष्ट्वा तथोद्भूतं कुमारं दीप्ततेजसम्  । राक्षसोऽयमिति ज्ञात्वा भयान्नोपससार तम्  ॥ २०.२९ ॥ कुमारोऽपि तथोद्भूतः पितरं दीप्ततेजसम्  । उपासर्पत दीनात्मा तात तातेति चाब्रवीत् ॥ २०.३० ॥ स तातेत्युच्यमानोऽपि यदा तं नाभ्यनन्दत  । ततो वायुस्तमाकाशे शिलादं प्राह सुस्वरम्  ॥ २०.३१ ॥   वायुरुवाच शालङ्कायन पुत्रस्ते योऽसौ देवेन शम्भुना  । अयोनिजः पुरा दत्तः स एष प्रतिनन्दय  ॥ २०.३२ ॥ यस्मान्नन्दीकरस्तेऽयं सदैव द्विजसत्तम  । तस्मान्नन्दीति नाम्नायं भविष्यति सुतस्तव  ॥ २०.३३ ॥   सनत्कुमार उवाच ततः स वायुवचनान्नन्दिनं परिषस्वजे  । गृहीत्वा चाश्रमं स्वेन सोऽनयत्तुष्टिवर्धनम्  । चूडोपनयनादीनि कर्माण्यस्य चकार सः  ॥ २०.३४ ॥ कृत्वा चाध्यापयामास वेदान्साङ्गानशेषतः  । आयुर्वेदं धनुर्वेदं गान्धर्वं शब्दलक्षणम्  ॥ २०.३५ ॥ हस्तिनां चरितं यच्च नरनार्योश्च लक्षणम्  । शिल्पानि चैव सर्वाणि निमित्तज्ञानमेव च  ॥ २०.३६ ॥ भूतग्रामचिकित्सां च मातॄणां चरितं च यत् । भुजंगानां च सर्वेषां यच्च किंचिद्विचेष्टितम्  । अब्दैरधीतवान्सर्वं व्यास पञ्चभिरेव च  ॥ २०.३७ ॥ दक्षः शुचिरदीनात्मा प्रियवागनसूयकः  । सर्वलोकप्रियो नित्यं मनोनयननन्दनः  ॥ २०.३८ ॥ तस्याथ सप्तमे वर्षे ऋषी दिव्यौ तपोधनौ  । आश्रमं समनुप्राप्तौ शिलादस्य महौजसौ  ॥ २०.३९ ॥ तावभ्यर्च्य यथान्यायं शिलादः सुमहातपाः  । सुखासीनौ समालक्ष्य आसने परमार्चितौ  ॥ २०.४० ॥ मित्रावरुणनामानौ तपोयोगबलान्वितौ  । अभिज्ञौ सर्वभूतानां त्रैलोक्ये सचराचरे  ॥ २०.४१ ॥ ताभ्यामनुज्ञातश्चैव निषसाद वरासने  । उपविष्टस्ततः प्रीत इष्टाभिर्वाग्भिरस्तुवत् ॥ २०.४२ ॥ ताभ्यां पृष्टश्च कच्चित्ते पुत्रस्तुष्टिप्रदः शुभः  । स्वाध्यायनियतः कच्चित्कच्चिद्धर्मस्य संततिः  ॥ २०.४३ ॥ कच्चिन्न वृद्धान्बालो न गुरून्वाप्यवमन्यते  । कच्चिन्नियमवांश्चैव कच्चित्तुष्टिप्रदः सताम्  ॥ २०.४४ ॥ स एवमुक्तस्तेजस्वी शिलादः पुत्रवत्सलः  । उवाच गुणवान्सम्यक्कुलवंशविवर्धनः  ॥ २०.४५ ॥ तमाहूय स तुष्ट्या तु पुत्रं नन्दिनमच्युतम्  । तयोः पादेषु शिरसा अपातयत नन्दिनम्  ॥ २०.४६ ॥ तौ तु तस्याशिषं देवौ प्रयुङ्क्तो धर्मनित्यताम्  । गुरुशुश्रूषणे भावं लोकांश्चैव तथाक्षयान्  ॥ २०.४७ ॥   सनत्कुमार उवाच शिलादस्तामथालक्ष्य आशिषं देवयोस्तदा  । विसृज्य नन्दिनं भीतः सोऽपृच्छदृषिसत्तमौ  ॥ २०.४८ ॥   शिलाद उवाच भगवन्तावृषी सत्यौ गतिज्ञौ सर्वदेहिनाम्  । किमर्थं मम पुत्रस्य दीर्घमायुरुभावपि  । प्रयुक्तवन्तौ सम्यक्तु नाशिषं मुनिसत्तमौ  ॥ २०.४९ ॥   मित्रावरुणावूचतुः तवैष तनयस्तात अल्पायुः सर्वसंमतः  । अतोऽन्यद्वर्षमेकं वै जीवितं धारयिष्यति  ॥ २०.५० ॥   सनत्कुमार उवाच ततः स शोकसंतप्तो न्यपतद्भुवि दुःखितः  । विसृज्य ऋषिशार्दूलावेकाकी विललाप च  ॥ २०.५१ ॥ तस्य शोकाद्विलपतः स्वरं श्रुत्वा सुतः शुभः  । नन्द्यागात्तमथापश्यत्पितरं दुःखितं भृशम्  ॥ २०.५२ ॥   नन्द्युवाच केन त्वं तात दुःखेन दूयमानः प्ररोदिषि  । दुःखं ते कुत उद्भूतं ज्ञातुमिच्छाम्यहं पितः  ॥ २०.५३ ॥   शिलाद उवाच पुत्र त्वं किल वर्षेण जीवितं सम्प्रहास्यसि  । ऊचतुस्तावृषीत्येवं ततो मां कृच्छ्रमाविशत् ॥ २०.५४ ॥   नन्द्युवाच सत्यं देवऋषी तात न तावनृतमूचतुः  । तथापि तु न मृत्युर्मे प्रभविष्यति मा शुचः  ॥ २०.५५ ॥   शिलाद उवाच किं तपः किं परिज्ञानं को योगः कः श्रमश्च ते  । येन त्वं मृत्युमुद्युक्तं वञ्चयिष्यसि कथ्यताम्  ॥ २०.५६ ॥   नन्द्युवाच न तात तपसा मृत्युं वञ्चयिष्ये न विद्यया  । महादेवप्रसादेन मृत्युं जेष्यामि नान्यथा  ॥ २०.५७ ॥ द्रक्ष्यामि शंकरं देवं ततो मृत्युर्न मे भवेत् । नष्टे मृत्यौ त्वया सार्धं चिरं वत्स्यामि निर्वृतः  ॥ २०.५८ ॥   शिलाद उवाच मया वर्षसहस्रेण तपस्तप्त्वा सुदुश्चरम्  । महादेवः पुरा दृष्टो लब्धस्त्वं मे यतः सुतः  ॥ २०.५९ ॥ भवांस्तु वर्षेणैकेन तपसा नातिभावितः  । कथं द्रष्टा महादेवमेतदिच्छामि वेदितुम्  ॥ २०.६० ॥   नन्द्युवाच न तात तपसा देवो दृश्यते न च विद्यया  । शुद्धेन मनसा भक्त्या दृश्यते परमेश्वरः  ॥ २०.६१ ॥ त्वया विसृष्टो गत्वाहमचिरेण त्रिलोचनम्  । द्रष्टा तात न संदेहो विसृजाशु ततस्तु माम्  ॥ २०.६२ ॥ तिष्ठन्तं मां यमोऽभ्येत्य पश्यतस्तेऽभिसंमतम्  । न हिंसति तथा तस्मादितस्तात व्रजाम्यहम्  ॥ २०.६३ ॥ तिष्ठन्तं वा शयानं वा धावन्तं पतितं तथा  । न प्रतीक्षति वै मृत्युरिति बुद्ध्वा शमं व्रज  ॥ २०.६४ ॥ अवतीर्य जलं दिव्यं भावं शुद्धं समास्थितः  । अभ्यस्य रौद्रमध्यायं ततो द्रक्ष्यामि शंकरम्  ॥ २०.६५ ॥ जपतश्चापि युक्तस्य रुद्रभावार्पितस्य च  । न मृत्युकाला बहवः करिष्यन्ति मम व्यथाम्  ॥ २०.६६ ॥   सनत्कुमार उवाच तमेवंवादिनं मत्वा ब्रुवाणं शुद्धया गिरा  । व्यसर्जयददीनात्मा कृच्छ्रात्पुत्रं महातपाः  ॥ २०.६७ ॥ अभिवन्द्य पितुः पादौ शिरसा स महायशाः  । प्रदक्षिणं समावृत्य सम्प्रतस्थेऽतिनिश्चितः  ॥ २०.६८ ॥ अभिवाद्य ऋषीन्सर्वान् स दिदृक्षुरुदारधीः  । मुनिः स देवमगमत्प्रणतार्तिहरं हरम्  ॥ २०.६९ ॥     इति स्कन्दपुराणे विंशतितमोऽध्यायः     स्कन्द पुराण २१   सनत्कुमार उवाच निर्गतोऽथ ततो नन्दी जगाम सरितां वराम्  । भुवनामिति विख्यातां सर्वलोकसुखावहाम्  ॥ २१.१ ॥ तां प्रविश्य ततो धीमानेकाग्रो ह्रदमास्थितः  । स जजाप तदा रुद्रान्मृत्योर्भीतः समाहितः  ॥ २१.२ ॥ जपता तेन तत्रैव तत्परेण तदाशिषा  । कोटिरेका यदा जप्ता तदा देवस्तुतोष ह  ॥ २१.३ ॥ तमागत्याह भगवाञ्छर्व उग्रः कपर्दिमान्  । नन्दिंस्तुष्टोऽस्मि भद्रं ते वरं वृणु यथेप्सितम्  ॥ २१.४ ॥ उवाच प्रणतो भूत्वा प्रणतार्तिहरं हरम्  । द्वितीयां जप्तुमिच्छामि कोटिं भगवतां विभो  । एवमस्त्विति देवोऽपि प्रोच्यागच्छद्यथागतम्  ॥ २१.५ ॥   सनत्कुमार उवाच सोऽवतीर्य ततो भूयः प्रयतात्मा तथैव ह  । जजाप कोटिमन्यां तु रुद्रमेवानुचिन्तयन्  ॥ २१.६ ॥ द्वितीयायां ततः कोट्यां सम्पूर्णायां वृषध्वजः  । अभ्याजगाम तं चैव वरदोऽस्मीत्यभाषत  ॥ २१.७ ॥ स प्राह भगवन्कोटिं तृतीयामपि कालहन्  । जप्तुमिच्छामि देवेश त्वत्प्रसादादहं विभो  ॥ २१.८ ॥ एवमस्त्विति भूयोऽपि भगवान्प्रत्युवाच ह  । उक्त्वा जगाम स्वं वेश्म देव्या सह महाद्युतिः  ॥ २१.९ ॥ ततस्तृतीयां रुद्राणां कोटिमन्यां जजाप ह  । युगान्तादित्यसंकाशस्ततः समभवद्द्विजः  ॥ २१.१० ॥ तस्य कोटीत्रये व्यास समाप्ते ज्वलनत्विषः  । सोमः सह गणैर्देवस्तं देशमुपचक्रमे  ॥ २१.११ ॥ स तं करेण संगृह्य उद्धृत्य सलिलाच्च ह  । संमृजानोऽग्रहस्तेन नन्दिनं कालहाब्रवीत् ॥ २१.१२ ॥   देव उवाच शैलादे वरदोऽहं ते तपसानेन तोषितः  । साधु जप्तं त्वया धीमन् ब्रूहि यत्ते मनोगतम्  ॥ २१.१३ ॥   शैलादिरुवाच जपेयं कोटिमन्यां तु भूयोऽपि तव तेजसा  । वरमेतं वृणे देव यदि तुष्टोऽसि मे विभो  ॥ २१.१४ ॥   भगवानुवाच किं ते जप्तेन भूयोऽपि तुष्टोऽस्मि तव सर्वथा  । यद्यत्त्वं वृणुषे कामं सर्वं तत्प्रददानि ते  ॥ २१.१५ ॥ ब्रह्मत्वमथ विष्णुत्वमिन्द्रत्वमथ वायुताम्  । आदित्यो भव रुद्रो वा ब्रूहि किं वा ददानि ते  ॥ २१.१६ ॥   सनत्कुमार उवाच स एवमुक्तो देवेन शिरसा पादयोर्नतः  । तुष्टाव पुरकामाङ्ग क्रतुपर्वतनाशनम्  ॥ २१.१७ ॥   नन्द्युवाच नमो देवातिदेवाय महादेवाय वै नमः  । नमः कामाङ्गनाशाय नीलकण्ठाय वै नमः  ॥ २१.१८ ॥ नमस्तुषितनाशाय त्रैलोक्यदहनाय च  । नमः कालोग्रदण्डाय उग्रदण्डाय वै नमः  ॥ २१.१९ ॥ नमो नीलशिखण्डाय सहस्रशिरसे नमः  । सहस्रपाणये चैव सहस्रचरणाय च  ॥ २१.२० ॥ सर्वतःपाणिपादाय सर्वतोक्षिमुखाय च  । सर्वतःश्रुतये चैव सर्वमावृत्य तिष्ठते  ॥ २१.२१ ॥ नमस्ते रुक्मवर्णाय तथैवातीन्द्रियाय च  । नमः कनकलिङ्गाय सर्वलिङ्गाय वै नमः  ॥ २१.२२ ॥ नमश्चन्द्रार्कवर्णाय योगेशायाजिताय च  । पिनाकपाणये चैव शूलमुद्गरपाणये  ॥ २१.२३ ॥ गदिने खड्गिने चैव परश्वधधराय च  । रथिने वर्मिणे चैव महेष्वासाय वै नमः  ॥ २१.२४ ॥ नमस्त्रिशूलहस्ताय उग्रदण्डधराय च  । नमो गणाधिपतये रुद्राणां पतये नमः  ॥ २१.२५ ॥ नमः सहस्रनेत्राय शतनेत्राय वै नमः  । आदित्यानां च पतये वसूनां पतये नमः  ॥ २१.२६ ॥ नमः पृथिव्याः पतये आकाशपतये नमः  । नमः स्वर्लोकपतये उमायाः पतये नमः  ॥ २१.२७ ॥ नमो योगाधिपतये सर्वयोगप्रदाय च  । ध्यानिने ध्यायमानाय ध्यानिभिः संस्तुताय च  ॥ २१.२८ ॥ मृत्यवे कालदण्डाय यमाय च महात्मने  । देवाधिपतये चैव दिव्यसंहननाय च  ॥ २१.२९ ॥ यज्ञाय वसुदानाय स्वर्गायाजन्मदाय च  । सवित्रे सर्वदेवानां धर्मायानेकरूपिणे  ॥ २१.३० ॥ अमृताय वरेण्याय सर्वदेवस्तुताय च  । ब्रह्मणश्च शिरोहर्त्रे यज्ञस्य च महात्मनः  ॥ २१.३१ ॥ त्रिपुरघ्नाय चोग्राय सर्वाशुभहराय च  । उमादेहार्धरूपाय ललाटनयनाय च  ॥ २१.३२ ॥ महिषान्धकभेत्ताय स्रष्ट्रे वै परमेष्ठिने  । ब्रह्मणो गुरवे चैव ब्रह्मणो जनकाय च  ॥ २१.३३ ॥ कुमारगुरवे चैव कुमारवरदाय च  । हलिने मुषलघ्नाय महाहासाय वै नमः  ॥ २१.३४ ॥ मृत्युपाशोग्रहस्ताय तक्षकब्रह्मसूत्रिणे  । सविद्युद्घनवाहाय तथैव वृषयायिने  ॥ २१.३५ ॥ हिमवद्विन्ध्यवासाय मेरुपर्वतवासिने  । कैलासवासिने चैव धनेश्वरसखाय च  ॥ २१.३६ ॥ विष्णोर्देहार्धदत्ताय तस्यैव वरदाय च  । सर्वभूतासमज्ञाय सर्वभूतानुकम्पिने  ॥ २१.३७ ॥ अन्तर्भूताधिभूताय प्राणिनां जीवदाय च  । मनसे मन्यमानाय अतिमानाय चैव हि  ॥ २१.३८ ॥ बुध्यमानाय बुद्धाय द्रष्ट्रे वै चक्षुषे नमः  । नमस्ते स्पर्शयित्रे च तथैव स्पर्शनाय च  ॥ २१.३९ ॥ नमस्ते रसयित्रे च तथैव रसनाय च  । नमो घ्राणाय घ्रात्रे च श्रोत्रे श्रोत्राय चैव हि  । हस्तिने चैव हस्ताय तथा पादाय पादिने  ॥ २१.४० ॥ नमोऽस्त्वानन्दकर्त्रे च आनन्दाय च वै नमः  । वाचेऽथ वाग्मिने चैव तन्मात्राय महात्मने  ॥ २१.४१ ॥ सूक्ष्माय चैव स्थूलाय सत्त्वाय रजसे नमः  । नमश्च तमसे नित्यं क्षेत्रज्ञायाजिताय च  ॥ २१.४२ ॥ विष्णवे लोकतन्त्राय प्रजानां पतये नमः  । मनवे सप्तऋषये तप्यमानाय तापिने  ॥ २१.४३ ॥ ब्रह्मण्यायाथ शुद्धाय तथा दुर्वाससे नमः  । शिल्पिने शिल्पनाथाय विदुषे विश्वकर्मणे  ॥ २१.४४ ॥ अत्रये भृगवे चैव तथैवाङ्गिरसे नमः  । पुलहाय पुलस्त्याय क्रतुदक्षानलाय च  ॥ २१.४५ ॥ धर्माय रुचये चैव वसिष्ठाय नमोऽस्तु ते  । भूताय भूतनाथाय कुष्माण्डपतये नमः  ॥ २१.४६ ॥ तिष्ठते द्रवते चैव गायते नृत्यतेऽपि च  । अवश्यायाप्यवध्याय अजरायामराय च  ॥ २१.४७ ॥ अक्षयायाव्ययायैव तथाप्रतिहताय च  । अनावेश्याय सर्वेषां दृश्यायादृश्यरूपिणे  ॥ २१.४८ ॥ सूक्ष्मेभ्यश्चापि सूक्ष्माय सर्वगाय महात्मने  । नमस्ते भगवंस्त्र्यक्ष नमस्ते भगवञ्छिव  । नमस्ते सर्वलोकेश नमस्ते लोकभावन  ॥ २१.४९ ॥ न मे देवाधिपत्येन ब्रह्मत्वेनाथवा पुनः  । न विष्णुत्वेन देवेश नापीन्द्रत्वेन भूतप  । इच्छाम्यहं तवेशान गणत्वं नित्यमव्ययम्  ॥ २१.५० ॥ नित्यं त्वां सगणं साम्बं प्रसन्नं सपरिच्छदम्  । द्रष्टुमिच्छामि देवेश एष मे दीयतां वरः  ॥ २१.५१ ॥ त्वं नो गतिः पुरा देव त्वं चैवार्तायनं प्रभुः  । शरणं च त्वमेवाथ नान्यं पश्यामि कर्हिचित् ॥ २१.५२ ॥ त्वया त्यक्तस्य चैवाशु विनाशो नात्र संशयः  । अन्यां गतिं न पश्यामि यस्या आत्यन्तिकं शुभम्  ॥ २१.५३ ॥ अनुरक्तं च भक्तं च त्वत्परं त्वदपाश्रयम्  । प्रतीच्छ मां सदा देव एष मे दीयतां वरः  ॥ २१.५४ ॥   सनत्कुमार उवाच य इमं प्रातरुत्थाय पठेदविमना नरः  । स देहभेदमासाद्य नन्दीश्वरसमो भवेत् ॥ २१.५५ ॥ यश्चेमं शृणुयान्नित्यं श्रावयेद्वा द्विजातिषु  । सोऽश्वमेधफलं प्राप्य रुद्रलोके महीयते  ॥ २१.५६ ॥ श्रुत्वा सकृदपि ह्येतं स्तवं पापप्रणाशनम्  । यत्र तत्र मृतो व्यास न दुर्गतिमवाप्नुयात् ॥ २१.५७ ॥ योऽधीत्य नित्यं स्तवमेतमग्र्यं देवं सदाभ्यर्चयते यतात्मा  । किं तस्य यज्ञैर्विविधैश्च दानैस्तीर्थैः सुतप्तैश्च तथा तपोभिः  ॥ २१.५८ ॥     इति स्कन्दपुराण एकविंशतिमोऽध्यायः     स्कन्द पुराण २२   सनत्कुमार उवाच ततस्तु देवदेवेशो भक्त्या परमया युतम्  । अश्रुपूर्णेक्षणं दीनं पादयोः शिरसा नतम्  ॥ २२.१ ॥ कराभ्यां सुसुखाभ्यां तु संगृह्य परमार्तिहा  । उत्थाप्य नयने सोमः अश्रुपूर्णे ममार्ज ह  ॥ २२.२ ॥ उवाच चैनं तुष्टात्मा वचसाप्याययन्निव  । निरीक्ष्य गणपान्सर्वान् देव्या सह तदा प्रभुः  ॥ २२.३ ॥   देव उवाच जाने भक्तिं तव मयि जाने चार्तिं तवानघ  । तस्य सर्वस्य शैलादे उदर्कं संनिशामय  ॥ २२.४ ॥ अमरो जरया त्यक्तो नित्यं दुःखविवर्जितः  । अक्षयश्चाव्ययश्चैव सपिता ससुहृज्जनः  ॥ २२.५ ॥ ममेष्टो गणपश्चैव मद्वीर्यो मत्पराक्रमः  । इष्टो मम सदा चैव मम पार्श्वगतः सदा  । मद्रूपश्चैव भविता महायोगबलान्वितः  ॥ २२.६ ॥ ऋद्धिमच्चैव ते द्वीपं क्षीरोदममृताकरम्  । संवासं सम्प्रयच्छामि तत्र रंस्यसि सर्वदा  ॥ २२.७ ॥ कुशेशयमयीं मालामवमुच्यात्मनस्ततः  । आबबन्ध महातेजा नन्दिने दिव्यरूपिणीम्  ॥ २२.८ ॥ स तया मालया नन्दी बभौ कण्ठावसक्तया  । त्र्यक्षो दशभुजः श्रीमान् द्वितीय इव शंकरः  ॥ २२.९ ॥ ततस्तं वै समादाय हस्तेन भगवान्हरः  । उवाच ब्रूहि किं तेऽद्य ददानि वरमुत्तमम्  ॥ २२.१० ॥ आश्रमश्चायमत्यर्थं तपसा तव भावितः  । जप्येश्वर इति ख्यातो मम गुह्यो भविष्यति  ॥ २२.११ ॥ समन्ताद्योजनं क्षेत्रं दिव्यं देवगणैर्वृतम्  । सिद्धचारणसंकीर्णमप्सरोगणसेवितम्  । सिद्धिक्षेत्रं परं गुह्यं भविष्यति न संशयः  ॥ २२.१२ ॥ कर्मणा मनसा वाचा यत्किंचित्कुरुते नरः  । शुभं वाप्यशुभं वात्र सर्वं भवितृ तच्छुभम्  ॥ २२.१३ ॥ जाप्यं मानसं तुल्यं वै रुद्राणां तद्भविष्यति  । यत्र तत्र मृता मर्त्या यास्यन्ति तव लोकताम्  ॥ २२.१४ ॥ ततो जटास्रुतं वारि गृहीत्वा हारनिर्मलम्  । उक्त्वा नदी भवस्वेति विससर्ज महातपाः  ॥ २२.१५ ॥ सा ततो दिव्यतोया च पुण्या मणिजला शुभा  । हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता  । पद्मोत्पलवनोपेता प्रावर्तत महानदी  ॥ २२.१६ ॥ स्त्रीरूपधारिणी चैव प्राञ्जलिः शिरसा नता  । पद्मोत्पलदलाभाक्षी महादेवमुपस्थिता  ॥ २२.१७ ॥ तामुवाच ततो देवो नदीं स्वयमुपस्थिताम्  । यस्माज्जटोदकाद्देवि प्रवृत्ता त्वं शुभानने  । तस्माज्जटोदा नाम्ना त्वं भविष्यसि सरिद्वरा  ॥ २२.१८ ॥ त्वयि स्नानं तु यः कुर्याच्छुचिः प्रयतमानसः  । सोऽश्वमेधफलं प्राप्य रुद्रलोके महीयते  ॥ २२.१९ ॥   सनत्कुमार उवाच ततो देव्या महादेवो नन्दीश्वरमतिप्रभम्  । पुत्रस्तेऽयमिति प्रोच्य पादयोस्तं व्यनामयत् ॥ २२.२० ॥ सा तमाघ्राय शिरसि पाणिभ्यां परिमार्जती  । पुत्रप्रेम्णाभ्यषिञ्चत्तं स्रोतोभिः स्तनजैस्त्रिभिः  । पयसा शङ्खगौरेण देवी देवं निरीक्षती  ॥ २२.२१ ॥ तानि स्रोतांसि त्रीण्यस्याः स्रुतान्योघवती नदी  । नदीं त्रिस्रोतसीं पुण्यां ततस्तामवदद्धरः  ॥ २२.२२ ॥ त्रिस्रोतसं नदीं दृष्ट्वा वृषः परमहर्षितः  । ननर्द नादात्तस्माच्च सरिदन्या ततोऽभवत् ॥ २२.२३ ॥ यस्माद्वृषभनादेन प्रवृत्ता सा महानदी  । तस्माड्ढित्किरिकां तां वै उवाच वृषभध्वजः  ॥ २२.२४ ॥ जाम्बूनदमयं चित्रं स्वं देवः परमाद्भुतम्  । मुकुटं चाबबन्धास्मै कुण्डले चामृतोद्भवे  ॥ २२.२५ ॥ तं तथाभ्यर्चितं व्योम्नि दृष्ट्वा मेघः प्रभाकरः  । देवोपवाह्यः सिषिचे सनादः सतडिद्गुणः  ॥ २२.२६ ॥ तस्याभिषिक्तस्य तदा प्रवृत्ते स्रोतसी भृशम्  । यस्मात्सुवर्णान्निःसृत्य नद्येका सम्प्रवर्तत  । स्वर्णोदकेति नाम्ना तां महादेवोऽभ्यभाषत  ॥ २२.२७ ॥ जाम्बूनदमयाद्यस्माद्द्वितीया मुकुटाच्छुभात् । प्रावर्तत नदी पुण्या ऊचुर्जम्बूनदीति ताम्  ॥ २२.२८ ॥ एतत्पञ्चनदं नाम जप्येश्वरसमीपगम्  । व्याख्यातं फलमेतासां जटोदायां महात्मना  ॥ २२.२९ ॥ तच्च पञ्चनदं दिव्यं देवं जप्येश्वरं च तम्  । त्रिरात्रोपोषितो गत्वा स्नात्वाभ्यर्च्य च शूलिनम्  ॥ २२.३० ॥ नन्दीश्वरस्यानुचरः क्षीरोदनिलयो भवेत् ॥ २२.३१ ॥ यस्तु जप्येश्वरे प्राणान् परित्यजति दुस्त्यजान्  । नियमेनान्यथा वापि स मे गणपतिर्भवेत् ॥ २२.३२ ॥ नन्दीश्वरसमो नित्यः शाश्वतः अक्षयोऽव्ययः  । मम पार्श्वादनपगः प्रियः संमत एव च  ॥ २२.३३ ॥ जप्येश्वरं पञ्चनदं च तद्वै यो मानवोऽभ्येत्य जहाति देहम्  । स मे सदा स्याद्गणपो वरिष्ठस्त्वया समः कान्तिवपुश्च नित्यम्  ॥ २२.३४ ॥     इति स्कन्दपुराणे द्वाविंशतिमोऽध्यायः     स्कन्द पुराण २३   सनत्कुमार उवाच भगवान्देवदेवेशः सर्वभूतपतिर्हरः  । देवीमुवाच वागीश उमां गिरिवरात्मजाम्  ॥ २३.१ ॥ देवि नन्दीश्वरं देवमभिषेक्ष्यामि भूतपम्  । गणानावाहयिष्यामि किं वा त्वं मन्यसेऽव्यये  ॥ २३.२ ॥   देव्युवाच सप्तलोकाधिपत्यं च गणेशानां तथैव च  । सर्वमर्हति देवेश नन्दी पुत्रो ममाग्रजः  ॥ २३.३ ॥   सनत्कुमार उवाच ततः स भगवान्देवः सुरशत्रुनिषूदनः  । प्राङ्मुखः स गणेशानामाह्वानमकरोत्तदा  ॥ २३.४ ॥ ततः सहस्रशस्तत्र गणाध्यक्षा मुदा युताः  । सम्प्राप्ताः सर्वलोकेशास्तच्छृणुष्व महामुने  ॥ २३.५ ॥ ततः करालदशनो भृकुटीभूषिताननः  । शङ्खहाराम्बुगौरश्च दंष्ट्री स्रग्मी त्रिलोचनः  ॥ २३.६ ॥ जटासहस्रोर्ध्वशिरा ज्वालाकेशो महाहनुः  । अग्न्यङ्गारकनेत्रश्च भुजगाबद्धमेखलः  ॥ २३.७ ॥ विद्युज्जिह्वो महाकायस्तथा चैवोर्ध्वमेहनः  । सर्पयज्ञोपवीती च परश्वधधरस्तथा  ॥ २३.८ ॥ भुजगाबद्धमौञ्जिश्च भुजगैरेव कङ्कणैः  । अट्टहासान्सृजानश्च अशनीपातसंनिभान्  । दिण्डिरित्येव विख्यातो गणपः समदृश्यत  ॥ २३.९ ॥ आत्मनः सदृशानां च कोटीभिर्दशभिर्वृतः  । गणपानां सुरेशानां योगिनां दीप्ततेजसाम्  ॥ २३.१० ॥ ततोऽपरो महाकेशो महाकायोर्ध्वमेहनः  । त्र्यक्षोऽनलशतप्रख्यः अशनीपातनर्दनः  ॥ २३.११ ॥ नृत्यन्गायंश्च चित्राणि कुर्वन्नाट्यान्यनेकशः  । ज्वलदंष्ट्रो महाहासो बृहत्स्कन्धः पिनाकधृक् ॥ २३.१२ ॥ कोटीभिर्दशभिः सार्धं द्विगुणाभिर्महात्मनाम्  । गणानां चित्ररूपाणां युगपत्सम्प्रदृश्यत  ॥ २३.१३ ॥ सिंहास्यगजकोकास्यैर्द्वीपिशार्दूलकाननैः  । सोऽषाढिर्नाम गणपो व्यास तत्र समागतः  ॥ २३.१४ ॥   सनत्कुमार उवाच अथान्यो व्यास सम्प्राप्तो युगान्तादित्यसप्रभः  । शतयोजनबाहुश्च दिग्वासाश्चोर्ध्वमेहनः  ॥ २३.१५ ॥ अतिदीर्घोऽतिमेढ्रश्च लम्बभ्रूः स्थूलनासिकः  । वृत्तास्यश्च महाक्षश्च भृकुटीसंहताननः  ॥ २३.१६ ॥ पञ्चयोजनविस्तीर्णो दीर्घो वै तावदेव च  । दंष्ट्राश्चतस्रो वक्त्रेण बिभ्रच्छङ्खेन्दुपाण्डराः  ॥ २३.१७ ॥ पञ्चजिह्वोर्ध्वकर्णश्च पाशहस्तो मनोजवः  । वृतः कोटीशतेनैव सदृशानामदृश्यत  ॥ २३.१८ ॥ भारभूतीति विख्यातो महायोगबलान्वितः  । गणपो देवदेवस्य समीपं सोऽभ्यगच्छत  ॥ २३.१९ ॥ ततः कुन्देन्दुशङ्खाभं हिमराश्यम्बुसंनिभम्  । मृणालस्फटिकाभं च भस्मकक्षावलम्बनम्  ॥ २३.२० ॥ गृहीत्वा चाशनीहासं त्रिपादं चीरवाससम्  । शतोदरं त्रिशिरसं त्रिनेत्रं चोर्ध्वमूर्धजम्  ॥ २३.२१ ॥ ज्वालामालाग्रकेशं च व्याघ्रचर्माजिनाम्बरम्  । वायुवेगं महाहासं भुजगाबद्धमेखलम्  ॥ २३.२२ ॥ महोरगकृतापीडं शङ्कुकर्णोर्ध्वमेहनम्  । भस्मप्रहरणं चैव महादंष्ट्रं महाहनुम्  ॥ २३.२३ ॥ महागणपतिं वीरं ज्वर इत्येव विश्रुतम्  । कोटीशतवृतं तं च गणपं सोऽन्वपश्यत  ॥ २३.२४ ॥ ततोऽपरः सौम्यरूपो भस्मदिग्धाङ्ग एव च  । त्रिशूलपाणिर्दिग्वासा महायोगबलान्वितः  ॥ २३.२५ ॥ बहुवेषधरश्चैव ध्यानयोगपरायणः  । सोमवर्ण इति ख्यातः कोटीशतवृतः प्रभुः  । तादृशानां गणाध्यक्षो देवेनाहूत आगतः  ॥ २३.२६ ॥ अथापरो महाकायः शूलपाणिर्महाबलः  । युगान्तानलसंकाशः स्थिरः स्थिरयशोबलः  ॥ २३.२७ ॥ चन्द्रमौलिर्महाकेशश्चतुर्बाहुर्विलोहितः  । एकपादैर्महाकायैस्त्र्यक्षैस्तैः शूलपाणिभिः  ॥ २३.२८ ॥ वृतः कोटीशतेनैव स्थाणुस्तत्राभ्यवर्तत  । समहापार्षदो रुद्रः सर्वासुरनिबर्हणः  ॥ २३.२९ ॥ ततोऽपरः पट्टिसेन ह्रस्वपादोदरः शुचिः  । सहस्रबाहुचरणः सहस्राक्षः प्रतापवान्  ॥ २३.३० ॥ करालदशनश्चैव कृष्णसर्पाम्बरच्छदः  । त्र्यक्षश्चन्द्रकृतापीडः कण्ठमालाविभूषितः  ॥ २३.३१ ॥ उग्रसेन इति ख्यातः कोटीशतवृतः स च  । आगात्समीपं देवस्य आहूतः स्वयमीश्वरः  ॥ २३.३२ ॥ ततोऽपरः समापेदे देवं चन्द्रार्धधारिणम्  । चतुर्वक्त्रो महातेजाश्चतुर्विंशेक्षणः प्रभुः  ॥ २३.३३ ॥ सहस्रबाहुर्ज्वालास्यो महानेत्रोर्ध्वमेहनः  । करालदशनश्चैव शङ्कुकर्णो महानखः  ॥ २३.३४ ॥ असिपाणिर्महातेजाः शतपादः शतोदरः  । विद्युत्केशोऽतिहासश्च तथैवोभयतोगतिः  ॥ २३.३५ ॥ अजैकपादिति ख्यातो वृतः कोटीशतेन सः  । काञ्चनोपलवृक्षाढ्यः समेघ इव पर्वतः  ॥ २३.३६ ॥   सनत्कुमार उवाच आगात्ततोऽपरो व्यास गणपः सुमहाबलः  । सर्वतोवदनः श्रीमान् सर्वतःपाणिपादधृक् ॥ २३.३७ ॥ ह्रस्वबाहूरुपादश्च अशनिं धारयञ्छुभम्  । शतैर्वृतश्च कोटीनामष्टाभिस्त्वात्मनः समैः  । निकुम्भ इति विख्यातः शतपादोदराननः  ॥ २३.३८ ॥ आगात्ततोऽपरश्चापि विद्युत्केशो महाबलः  । चन्द्रमालाधरो घोरः प्रहसन्प्रविचालयन्  ॥ २३.३९ ॥ दण्डधारी महावक्त्रः शङ्खकुन्देन्दुसप्रभः  । गणकोटीशतवृतः परमं परतापनः  ॥ २३.४० ॥ ततोऽपरः सहस्रेण कोटीनां गणपो वृतः  । सूर्यमालास्रजं बिभ्रदाजगाम महातपाः  ॥ २३.४१ ॥ स सूर्याप्यायनो नाम देवस्य परमप्रियः  । धनुष्पाणिर्महातेजा विश्रुतः समहाद्युतिः  ॥ २३.४२ ॥ तथान्यः सर्पमालश्च चक्राभरण एव च  । चक्रायुधो महातेजा ह्रस्वपादकटीकरः  ॥ २३.४३ ॥ स नाम्ना विश्रुतो लोके ग्रहाप्यायन इत्युत  । गणकोटिशतैः षड्भिर्वृतः समनुधावत  ॥ २३.४४ ॥ शङ्कुकर्णोऽभ्ययाच्चैव गणकोट्या महाबलः  । नन्दिकश्चापि दशभिः पिङ्गाक्षोऽष्टाभिरेव च  । विनायकश्चतुःषष्ट्या कुष्माण्डो नाम विश्रुतः  ॥ २३.४५ ॥ हिरण्यवर्णः षड्भिश्च एकपादस्तथैव च  । धूम्रकेशो द्वादशभिः पताकी दशभिस्तथा  ॥ २३.४६ ॥ सहस्रघण्टोऽष्टादशभिस्तपः पञ्चभिरेव च  । सहस्रशीर्षः षड्भिश्च भवः कोटिशतावृतः  ॥ २३.४७ ॥ वरो दशभिरभ्यागात्कुम्भकर्णस्तथाष्टभिः  । विष्वक्सेनः सहस्रेण अन्नदस्तु शतेन वै  ॥ २३.४८ ॥ आवेशनी तथाष्टाभिः सप्तभिश्च प्रवर्तनः  । महारवः सहस्रेण कोटीनां गणपो वृतः  ॥ २३.४९ ॥ चतुर्मुखो द्वादशभिस्तथा बाहूपहारकः  । महाकालः शतेनैव तथाग्निशिखरो गणः  ॥ २३.५० ॥ आदित्यमूर्धा कोट्या च तथा चैव धनावहः  । संनामश्च शतेनैव कुक्कुटोऽष्टाभिरेव च  ॥ २३.५१ ॥ कुन्दश्च पञ्चदशभिस्तथा संकोटकोऽपरः  । अमोघभूतिः कोट्या च तथा द्वौ मेघभूतिकौ  ॥ २३.५२ ॥ एकपादोऽपरः षष्ट्या तथा सप्तशिरा गणः  । महाबलश्च नवभिरपस्मारश्च विश्रुतः  ॥ २३.५३ ॥ नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च  । निरृतिश्चैव सप्तत्या कोटीनामभ्यगात्सह  ॥ २३.५४ ॥ कोटीकोटीसहस्राणां शतैर्विंशतिभिर्वृताः  । ईतयस्तत्र चाजग्मुर्महायोगबलान्विताः  ॥ २३.५५ ॥ भूताः कोटिसहस्रेण प्रमथाः कोटिभिस्त्रिभिः  । वीरभद्रश्चतुःषष्ट्या वृषभश्च महाबलः  ॥ २३.५६ ॥ मेघः सौदामनीमालो नवत्या संवृतोऽभ्यगात् । प्रभाकरश्च विंशत्या विट्पतिश्च महाबलः  ॥ २३.५७ ॥ गिरिको मेघनादश्च उदरो मणिरेव च  । काष्ठकर्णश्च दिव्यात्मा बिल्वरूपश्च विश्रुतः  ॥ २३.५८ ॥ शतमन्युस्तथा चैव पञ्चाक्षश्चैव वीर्यवान्  । तालकेतुश्च षण्डश्च कापाली गजनाशनः  ॥ २३.५९ ॥ संवर्तकस्तथा चैत्रस्त्रैलोक्यदहनस्तथा  । लोकान्तकश्च दीप्तात्मा हेमकुण्डल एव च  ॥ २३.६० ॥ मृत्युश्चैव यमश्चैव कालो विषहरस्तथा  । शतमायो महामायः सर्वत्राशरणस्तथा  । एकशृङ्गी च विख्यातस्तथा भृङ्गिरिटिश्च यः  ॥ २३.६१ ॥ एते चान्ये च गणपा गुह्या ये च महाबलाः  । तत्राजग्मुर्मुदा युक्ताः सर्वे चित्रास्त्रयोधिनः  ॥ २३.६२ ॥ गायन्तश्च द्रवन्तश्च नृत्यन्तश्च महाबलाः  । मुखाडम्बरवाद्यानि नादयन्तस्तथैव च  ॥ २३.६३ ॥ रथैर्नागैर्हयैश्चैव वायुमर्कटवाहनाः  । व्याघ्रसिंहबिडालैश्च सर्पैः पक्षिभिरेव च  ॥ २३.६४ ॥ श्वापदैश्च तथानेकैरन्यैश्च विविधैः शुभैः  । विमानेषु तथारूढा मनुष्येषु तथापरे  ॥ २३.६५ ॥ भेरीशङ्खमृदङ्गैश्च पणवानकगोमुखैः  । वादित्रैर्विविधैश्चैव पटहैरेकपुष्करैः  ॥ २३.६६ ॥ भेरीझर्झरसंनादैराडम्बरकडिण्डिमैः  । मड्डुकैर्वेणुवीणाभिर्विवृषैस्तुणवैरपि  ॥ २३.६७ ॥ दर्दुरैस्तालघातैश्च कच्छपैः पणवैरपि  । वाद्यमानैर्महायोगा आजग्मुर्देवसंसदम्  ॥ २३.६८ ॥ ते विश्वकर्माणममित्रसाहा विश्वेशमेकाक्षरमव्ययं च  । सहस्रनेत्रप्रतिमातिभास्वराः प्रणेमुरुच्चैरपि चाभिनेदुः  ॥ २३.६९ ॥   इति स्कन्दपुराणे त्रयोविंशतिमोऽध्यायः   स्कन्द पुराण २४   सनत्कुमार उवाच ते गणेशा महासत्त्वाः सर्वे देवेश्वरेश्वराः  । प्रणम्य देवं देवीं च इदं वचनमब्रुवन्  ॥ २४.१ ॥ भगवन्देवतारिघ्न देवदेवाम्बिकापते  । किमर्थं वयमाहूता आज्ञापय कृतं हि तत् ॥ २४.२ ॥ किं सागराञ्छोषयामो यमं वा सह किंकरैः  । हन्मो मृत्युमुतामृत्युर्न भवत्वद्य पद्मजः  ॥ २४.३ ॥ बद्ध्वेन्द्रं सह देवैश्च सविष्णुं सह वायुना  । आनयामः सुसंक्रुद्धा दैत्यान्वा सह दानवैः  ॥ २४.४ ॥ कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया  । कस्य वाद्योत्सवं देव सर्वकामसमृद्धिमत् ॥ २४.५ ॥ तांस्तथावादिनः सर्वान्नमतो भक्तवत्सलः  । उवाच देवः सम्पूज्य गणान्गणपतिर्भवः  ॥ २४.६ ॥   देव उवाच शृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः  । श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशङ्किताः  ॥ २४.७ ॥ नन्दीश्वरोऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः  । प्रियोऽग्रनायकश्चैव सेनानीर्वः समाहितः  ॥ २४.८ ॥ तमिमं मम संदेशाद्यूयं सर्वेऽभिसंमताः  । सेनान्यमभिषिञ्चध्वं महायोगपतिं पतिम्  ॥ २४.९ ॥ अद्यप्रभृति युष्माकमयं नन्दीश्वरः शुभः  । प्रियो गौरवयुक्तश्च सेनानीरमरः प्रभुः  ॥ २४.१० ॥   सनत्कुमार उवाच एवमुक्ते भगवता गणपाः सर्व एव ते  । एवमस्त्विति संमन्त्र्य सम्भारानाहरंस्ततः  ॥ २४.११ ॥ तस्य रूपाश्रयं दिव्यं जाम्बूनदमयं शुभम्  । आसनं मेरुसंकाशं मनोरममथाहरन्  ॥ २४.१२ ॥ शातकुम्भमयं चापि चारुचामीकरप्रभम्  । मुक्तादामावलम्बं च मणिरत्नावभासितम्  ॥ २४.१३ ॥ स्तम्भैश्च वैडूर्यमयैः किङ्किणीजालसंवृतम्  । चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम्  । कृत्वा चक्रुश्च तन्मध्ये तदासनवरं शुभम्  ॥ २४.१४ ॥ तस्याग्रतः पादपीठं नीलं वज्रावभासितम्  । चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ  । सम्पूर्णौ परमाम्भोभिररविन्दावृताननौ  ॥ २४.१५ ॥ अग्रतोऽग्निं समाधाय वृषभं चापि पार्श्वतः  । सवत्सां सुरभिं चापि तस्य पार्श्वेऽथ दक्षिणे  ॥ २४.१६ ॥ छत्त्रं शतशलाकं च जाम्बूनदमयं शुभम्  । शङ्खहाराम्बुगौरेण पृष्ठेनाभिविराजितम्  ॥ २४.१७ ॥ व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचारुमत् । मालां कुशेशयानां च भ्रमरावलिसेविताम्  ॥ २४.१८ ॥ आनिन्युस्तत्र गणपा नन्द्यावर्तांश्च काञ्चनान्  । पुनर्वसुं च पुष्यं च द्वौ मत्स्यौ वरुणालयौ  ॥ २४.१९ ॥ स्वस्तिकं वर्धमानं च श्रीवत्सं चैव काञ्चनम्  । कीचका वेणवश्चैव कन्या चैवाभिपूजिता  ॥ २४.२० ॥ ऐरावतं सुप्रतीकं गजावेतौ च पूजितौ  । ध्वजं च पूजितं दिव्यं शङ्खं चैवेन्दुवर्चसम्  ॥ २४.२१ ॥ कलशानां सहस्रं च काञ्चनानां सुवर्चसाम्  । राजतानां सहस्रं च पार्थिवानां तथैव च  ॥ २४.२२ ॥ ताम्राणामथ दिव्यानां सहस्रमनलत्विषाम्  । वासोयुगं वृक्षजं च विरजः सूक्ष्ममेव च  ॥ २४.२३ ॥ मुकुटं काञ्चनं चैव सुकृतं विश्वकर्मणा  । कुण्डले चामले दिव्ये वज्रं चैव वरायुधम्  ॥ २४.२४ ॥ पट्टिसं च महद्दिव्यं शूलं चाशनिमेव च  । जाम्बूनदमयं सूत्रं केयूरद्वयमेव च  ॥ २४.२५ ॥ हारं च मणिचित्राङ्गं रोचनारुचकं तथा  । {}नलभां पारियात्रं च वर्षं कङ्कणिमेव च{}  ॥ २४.२६ ॥ दर्भांश्च दिव्यां समिधमाज्यं धूपमथापि च  । समन्तान्निन्युरव्यग्रा गणपा देवसंमताः  ॥ २४.२७ ॥ ततो दिशः समुद्राश्च वरुणः सधनेश्वरः  । यमोऽग्निर्वसवश्चैव चन्द्रादित्यौ ग्रहैः सह  ॥ २४.२८ ॥ तारारूपाणि सर्वाणि नक्षत्राणि ध्रुवस्तथा  । रुद्रा रक्षांसि यक्षाश्च अश्विनौ दैत्यदानवाः  ॥ २४.२९ ॥ गन्धर्वाप्सरसश्चैव नारदः पर्वतस्तथा  । पृथिवी च समुद्राश्च वर्षाणि गिरयस्तथा  ॥ २४.३० ॥ वृक्षाश्च वीरुधश्चैव ओषध्यश्च महाबलाः  । नद्यः सर्वाः समाजग्मुः पशवश्चैव सर्वशः  ॥ २४.३१ ॥ लोकस्य मातरश्चैव पृथिवी स्वर्ग एव च  । भूतानि प्रकृतिश्चैव इन्द्रियाणि च सर्वशः  ॥ २४.३२ ॥ तीर्थानि चैव सर्वाणि दानानि विविधानि च  । ऋचो यजूंषि सामानि अथर्वाङ्गिरसावपि  ॥ २४.३३ ॥ यज्ञाश्च क्रतवश्चैव इष्टयो नियमास्तथा  । छन्दांसि चैव सर्वाणि पिशाचा देवयोनयः  । ब्रह्मा च ऋषयश्चैव विष्णुः सानुचरस्तथा  ॥ २४.३४ ॥ तेष्वागतेषु सर्वेषु भगवान्गोवृषध्वजः  । सर्वकार्यविधिं कर्तुमादिदेश पितामहम्  ॥ २४.३५ ॥ एकैकं कलशं तत्र सर्वौषधिसमन्वितम्  । कृत्वाद्भिः पूरयित्वा च कुशेशयमुखावृतम्  ॥ २४.३६ ॥ जयां च विजयां चैव सिंहीं व्याघ्रीं तथैव च  । सुवर्चलां शङ्खपुष्पीं विष्णुक्रान्तां पुनर्नवाम्  ॥ २४.३७ ॥ कुमारीं चन्द्रकान्तां च मृतसंजीवनीमपि  । आदित्यवर्चसं चैव अमृतां श्रीनिकेतनाम्  ॥ २४.३८ ॥ तथा कुमुद्वतीं चैव प्राक्षिपंस्तेष्वथौषधीः  । पार्थिवेषु तदा व्यास सर्वेष्वेव गणेश्वराः  ॥ २४.३९ ॥ सौवर्णेषु तु सर्वेषु तीर्थानि विविधानि च  । दानानि चैव सर्वाणि भगवान्संन्यवेशयत् ॥ २४.४० ॥ राजतेषु च कुम्भेषु मन्त्रांश्छन्दांसि चैव ह  । क्रतूनन्यांश्च विविधा इष्टीः काम्यांस्तथेतरान्  ॥ २४.४१ ॥ औदुम्बरेषु सर्वेषु सरितः सागरांस्तथा  । तपांसि नियमांश्चैव भगवानभ्यविन्यसत् ॥ २४.४२ ॥ एकैकं कलशं तत्र अभिपूर्याभिमन्त्र्य च  । वेष्टयित्वा च सूत्रेण देवेभ्यः प्रददौ विभुः  ॥ २४.४३ ॥ स जग्राह तदा ब्रह्मा एकं कलशमात्मना  । विष्णवे च ददावेकमेकमिन्द्राय धीमते  । गणपेभ्यस्तथा चान्यानृषिभ्यश्च पितामहः  ॥ २४.४४ ॥ ततस्तमासने तस्मिन्नुपवेश्य महामनाः  । अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषिञ्चत  ॥ २४.४५ ॥ ततो विष्णुस्ततः शक्रो ऋषयश्च सहामरैः  । गणाधिपाश्च सर्वे ते अभ्यषिञ्चन्त नन्दिनम्  ॥ २४.४६ ॥ वासोयुगं च तद्दिव्यं गन्धान्दिव्यांस्तथैव च  । केयूरे कुण्डले चैव मुकुटं हारमेव च  । पट्टिसं शूलवज्रे च अशनीं च ददौ स्वयम्  ॥ २४.४७ ॥ छत्त्रं जग्राह देवेन्द्रो वायुर्व्यजनमेव च  । ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः  ॥ २४.४८ ॥   विष्णुरुवाच नमः कुष्माण्डराजाय वज्रोद्यतकराय च  । शालङ्कायनपौत्राय हलमार्गोत्थिताय च  ॥ २४.४९ ॥ शिलादस्य च पुत्राय रुद्रजप्यकराय च  । रुद्रभक्ताय देवाय नमोऽन्तर्जलशायिने  ॥ २४.५० ॥ गणानां पतये चैव भूतानां पतये नमः  । उमापुत्राय देवाय पट्टिसायुधधारिणे  ॥ २४.५१ ॥ नमो दंष्ट्राकरालाय ललाटनयनाय च  । प्रमथाय वरेण्याय ईशानायार्पिताय च  ॥ २४.५२ ॥ द्वाराध्यक्षाय शूराय सुयशापतये नमः  । नमः प्रवरमालाय क्षीरोदनिलयाय च  ॥ २४.५३ ॥ महागणाधिपतये महायोगेश्वराय च  । दिण्डिमुण्डाय चण्डाय एकाक्षररताय च  ॥ २४.५४ ॥ अक्षयायामृतायैव अजरायामराय च  । पशूनां पतये चैव जेत्रे मृत्योस्तथैव च  ॥ २४.५५ ॥ नमः पवनवेगाय सर्वज्ञायाजिताय च  । अनेकशिरसे चैव अनेकचरणाय च  ॥ २४.५६ ॥ किरीटिने कुण्डलिने महापरिघबाहवे  । सर्वान्देवान्गणांश्चैव पाहि देव नमोऽस्तु ते  ॥ २४.५७ ॥   सनत्कुमार उवाच एवं स्तुत्वा ततो देवस्तस्मै व्यास महात्मने  । प्राञ्जलिः प्रयतो भूत्वा जयशब्दं चकार ह  ॥ २४.५८ ॥ ततो गणा जयेत्यूचुस्ततो देवास्ततोऽसुराः  । ततः सर्वाणि भूतानि ब्रह्मा शक्रस्तथैव च  ॥ २४.५९ ॥ ततः शङ्खांश्च भेरींश्च पटहाडम्बरांस्तथा  । वंशांश्च पणवांश्चैव कृकवान्गोविषाणिकान्  ॥ २४.६० ॥ दिण्डिमान्वेणुकांश्चैव मर्दलांश्चैव सर्वशः  । अवादयन्त गणपा हर्षयन्तो मुदा युताः  ॥ २४.६१ ॥   सनत्कुमार उवाच नन्दीश्वरस्य य इमं स्तवं देवाभिनिर्मितम्  । पठेत सततं मर्त्यः स गच्छेन्मम लोकताम्  ॥ २४.६२ ॥ नमो नन्दीश्वरायेति कृत्वा यः स्वप्नमाचरेत् । तस्य कुष्माण्डराजेभ्यो न भयं विद्यते क्वचित् ॥ २४.६३ ॥ यत्रायं स्थाप्यते नित्यं स्तवः परमपूजितः  । न भयं तत्र भवति ग्रहेभ्यो व्यास सर्वदा  ॥ २४.६४ ॥ नन्दीश्वरं ये प्रणमन्ति मर्त्या नित्यं प्रसन्नेन्द्रियशुद्धसत्त्वाः  । ते देवदेवस्य सहाद्रिपुत्र्या इष्टा वरिष्ठाश्च गणा भवन्ति  ॥ २४.६५ ॥     इति स्कन्दपुराणे चतुर्विंशतिमोऽध्यायः   स्कन्द पुराण २५   सनत्कुमार उवाच ततस्तत्रागतान्देवान् देवताधिपतिर्भवः  । मरुतः प्राह सम्पूज्य कन्यार्थं सदसत्पतिः  ॥ २५.१ ॥ मरुतो ये महावेगा महासत्त्वा महौजसः  । आमन्त्र्य नाम्ना तानीशः सशक्रः सपितामहः  ॥ २५.२ ॥ युष्माकं सुयशा कन्या सुभगा दिव्यरूपिणी  । दातुमर्हथ तां सुभ्रूं स्नुषां मह्यं महाबलाः  ॥ २५.३ ॥   मरुत ऊचुः त्वमस्माकं च तस्याश्च सर्वस्य जगतस्तथा  । प्रभविष्णुस्त्रिलोकेश न तु याचितुमर्हसि  ॥ २५.४ ॥ त्वयैव देया ग्राह्या च त्वं नो गतिरनुत्तमा  । मा नः परानिवेशान याचनेन विभावय  ॥ २५.५ ॥ पिता नः कश्यपः श्रीमान्मरीचिश्च पितामहः  । पितामहपिता ब्रह्मा तस्यापि त्वं पितामहः  । स त्वं पितामहोऽस्माकं न परान्कर्तुमर्हसि  ॥ २५.६ ॥ स एवमुक्तो देवेशो मरुद्भिर्देवसत्तमैः  । सुयशां मरुतां कन्यामानयामास तत्क्षणात् ॥ २५.७ ॥ स्वयं होतास्य तत्रासीद्ब्रह्मा लोकपितामहः  । कश्यपश्च तथोद्गाता अत्रिः साम स्वयं जगौ  । अथर्वाङ्गिरसौ देवौ ब्रह्मत्वमपि चक्रतुः  ॥ २५.८ ॥ नारदः पर्वतश्चैव चित्रसेनश्च गायनः  । विश्वावसू रुचिश्चैव हाहा हूहू तथैव च  ॥ २५.९ ॥ तथा शालिशिरा यश्च विश्रुतो गण्डमण्डकः  । ईतिश्चैवेन्द्रवाहश्च यज्ञवाहोऽथ दक्षिणः  । एते चान्ये च गन्धर्वा जगुर्मधुरकण्ठिनः  ॥ २५.१० ॥ उर्वशी चैव रम्भा च घृताची पूर्वचित्त्यपि  । तिलोत्तमा च विश्वाची अन्याश्चाप्सरसः शुभाः  । अनृत्यन्त महाभागा नृत्तं सुरमनोहरम्  ॥ २५.११ ॥   सनत्कुमार उवाच स एवमभवद्व्यास विवाहस्तस्य धीमतः  । नन्दिनो गणमुख्यस्य अनौपम्यो ह्यनिन्दितः  ॥ २५.१२ ॥ ततः स तु कृतोद्वाहो नन्दी गत्वा महामनाः  । पादान्ववन्दे देवस्य देव्या ब्रह्मण एव च  । शिलादस्य च लोकेशः श्रिया परमया युतः  ॥ २५.१३ ॥   देव उवाच वरं वृणीष्व पुत्र त्वं स्नुषा चेयं तव प्रिया  । वरं ददामि ते वत्स अनया सहमीप्सितम्  ॥ २५.१४ ॥   नन्द्युवाच भगवन्यदि तुष्टोऽसि त्वयि भक्तिर्दृढास्तु मे  । सदा च तुष्टो भव मे साम्बः सह गणेश्वरैः  ॥ २५.१५ ॥ पितरं चैव मे देव उत्पादकमिमं प्रभो  । अनुग्रहेण युक्तेन योक्तुमर्हसि कामद  ॥ २५.१६ ॥   देव उवाच सदाहं तव नन्दीश सुतुष्टः सगणेश्वरः  । पार्वत्या सहितो धीमन्निदं च शृणु मे वचः  ॥ २५.१७ ॥ सदेष्टश्च वरिष्ठश्च परमैश्वर्यसंयुतः  । महायोगी महेष्वासो महाबलपराक्रमः  ॥ २५.१८ ॥ अजय्यश्चैव जेता च पूज्येज्यश्च सदा भव  । अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम्  ॥ २५.१९ ॥ अयं च ते पिता विप्रः परमैश्वर्यसंयुतः  । भविष्यति गणाध्यक्षो महागणपतिर्मम  ॥ २५.२० ॥ पर्वतं चास्य वैभ्राजं कामगं सर्वकाञ्चनम्  । उपेतं भवनैर्दिव्यैः प्रयच्छामि जनावृतम्  । तेनायं सर्वलोकेषु चरिष्यति यथेप्सितम्  ॥ २५.२१ ॥ स्थानं श्रीपर्वते चास्य भविष्यति सुपूजितम्  । भृगौ तस्मिंश्च यः प्राणांस्त्यक्ष्यते वै सुधार्मिकः  । स कामचारी वैभ्राजे गणपोऽस्य भविष्यति  ॥ २५.२२ ॥   सनत्कुमार उवाच ततो देवी महाभागा शैलादेरददद्वरम्  । सोऽब्रवीत्त्वयि भक्तिर्मे सदैवानपगा भवेत् ॥ २५.२३ ॥ ततो मरुत्सुता चैव उभाभ्यामपि चोदिता  । वरं वृणु यथेष्टं वै ताविदं प्रत्युवाच ह  ॥ २५.२४ ॥ युवयोरस्तु भक्तिर्मे तथा भर्तरि चैव हि  । नित्यं चानपगा स्यान्मे धर्मे च मतिरुत्तमा  । एतदिच्छामि देवेशौ वरं वरसहस्रदौ  ॥ २५.२५ ॥   सनत्कुमार उवाच ततस्तावेवमेतत्ते भवितेति शुचिस्मिते  । ऊचतुर्मुदितौ देवौ स्नुषां तां वरवर्णिनीम्  ॥ २५.२६ ॥ गणाश्चास्य ततोऽभ्येत्य सर्वे देवप्रियेप्सया  । वरं ददुर्महासत्त्वाः स वव्रे काञ्चनप्रभः  ॥ २५.२७ ॥ युष्मासु मम भक्तिश्च ऐश्वर्यं चापि संमतम्  । वश्याश्च यूयं सर्वे मे प्रियो युष्माकमेव च  ॥ २५.२८ ॥   गणा ऊचुः भवान्मन्तानुमन्ता च गतिरागतिरेव च  । अस्माकमीशः सर्वेषां देवानामपि चेश्वरः  ॥ २५.२९ ॥ कुष्माण्डानां वरिष्ठश्च रुद्राणां त्वं महाबलः  । ईतीनां द्वारपालश्च प्रमथानां तथैव च  ॥ २५.३० ॥ महाबलो महायोगी सेनानीस्त्वं हि नो मतः  । त्वं भूतो भूतनेता च नायकोऽथ विनायकः  ॥ २५.३१ ॥ ग्रहाणामधिपश्चैव उग्रदण्डधरस्तथा  । त्वमग्रयोधी शत्रुघ्नस्त्वं वीरस्त्वं दिवस्पतिः  ॥ २५.३२ ॥ महानुभावस्त्वं चैव क्षीरोदनिलयश्च ह  । जप्येश्वरनिकेतश्च जप्येश्वरविभावितः  ॥ २५.३३ ॥ भावनः सर्वभूतानां वरदो वरदार्चितः  । अस्माकं वरदश्चैव भव भूतेश्वर प्रभो  ॥ २५.३४ ॥   सनत्कुमार उवाच स एवं गणपैः सर्वैः स्तुतो नन्दीश्वरो विभुः  । उवाच प्रणतः सर्वान् ब्रूत किं करवाणि वः  ॥ २५.३५ ॥ त एवमुक्ता गणपाः सर्व एव महाबलाः  । ऊचुस्तं दिव्यभावज्ञा देवदेवस्य संनिधौ  ॥ २५.३६ ॥ त्वमस्माकं गणाध्यक्षः कृतो देवेन शम्भुना  । अस्माभिश्चाभिषिक्तस्त्वं नायको धर्मदायकः  ॥ २५.३७ ॥ स त्वं शिवश्च सौम्यश्च गुणवानगुणेष्वपि  । क्षमाशौचदमोपेतो भव नः प्रियकृत्सदा  ॥ २५.३८ ॥   सनत्कुमार उवाच एवमुक्तस्तदा सर्वान् प्रणम्य बहुमानतः  । शिरस्यञ्जलिमाधाय गणपानस्तुवत्तदा  ॥ २५.३९ ॥   नन्द्युवाच नमो वः सर्वभूतेभ्यो नमो योगिभ्य एव च  । नमश्चाप्यनिकेतेभ्यो योगीशेभ्यो नमस्तथा  ॥ २५.४० ॥ नमः कामचरेभ्यश्च नम उग्रेभ्य एव च  । मृत्युभ्यश्च यमेभ्यश्च कालेभ्यश्च नमो नमः  ॥ २५.४१ ॥ नमः काञ्चनमालेभ्यः सर्वधर्मिभ्य एव च  । नमो वो वधकेभ्यश्च अवध्येभ्यस्तथैव च  ॥ २५.४२ ॥ नमः परमयोगिभ्यो जटिभ्यश्च नमो नमः  । नमो वोऽदृश्यरूपेभ्यो विकृतेभ्यस्तथैव च  ॥ २५.४३ ॥ नमो वल्कलवासेभ्यः कृत्तिवासेभ्य एव च  । नमः श्वेताम्बरस्रग्भ्यश्चित्रस्रग्भ्यो नमो नमः  ॥ २५.४४ ॥ धावद्भ्यश्च द्रवद्भ्यश्च प्रस्थितेभ्यो नमो नमः  । नमो मुनिभ्यो गायद्भ्यो जपद्भ्यश्च नमो नमः  ॥ २५.४५ ॥ नमः शरभरूपेभ्यः शतरूपेभ्य एव च  । नमः पर्वतवासेभ्यो व्याघ्ररूपेभ्य एव च  ॥ २५.४६ ॥ नमो मार्जाररूपेभ्यः काककोकेभ्य एव च  । नमो दैवतरूपेभ्यः पवनेभ्यस्तथैव च  ॥ २५.४७ ॥ नमोऽग्निभ्यस्तथाद्भ्यश्च वरुणेभ्यस्तथैव च  । नमो धनेशरूपेभ्यः सर्वरूपिभ्य एव च  ॥ २५.४८ ॥ नमश्चोदरवक्त्रेभ्यः सर्ववक्त्रेभ्य एव च  । नमो वामनरूपेभ्यो वामरूपेभ्य एव च  ॥ २५.४९ ॥ देवासुरमनुष्याणामाप्यायिभ्यो नमो नमः  । नमो वः सर्वभूतानां नमो वः सर्वतः शुभाः  ॥ २५.५० ॥ ग्रहेभ्यश्च नमो वोऽस्तु मोक्षेभ्यश्च नमस्तथा  । शुभेभ्यश्च नमो वोऽस्तु अशुभेभ्यस्तथैव च  । मम सौम्याः शिवाश्चैव भवन्तु गणनायकाः  ॥ २५.५१ ॥ इति स्तुता गणपतयो महाबलाः शुभैर्वचोभिः सुरशत्रुनाशनाः  । दिशन्तु मे सुखमतुलं सुखप्रदा बलं च वीर्यं स्थिरतां च संयुगे  ॥ २५.५२ ॥ तपोऽक्षयं स्थानमथातुलां गतिं यशस्तथाग्र्यं बहु धर्मनित्यताम्  । दिशन्तु सर्वं मनसेप्सितं च मे सुरेश्वराः पुष्टिमनुत्तमां तथा  ॥ २५.५३ ॥   सनत्कुमार उवाच इमौ नन्दिगणेन्द्राणां स्तवौ योऽध्येति नित्यशः  । सोऽश्वमेधावभृथवत्सर्वपापैः प्रमुच्यते  ॥ २५.५४ ॥ सन्ध्यायामपरस्यां तु जपन्पापं दिवाकृतम्  । पूर्वस्यां संत्यजेद्वापि सर्वरात्रिकृतं जपन्  ॥ २५.५५ ॥   सनत्कुमार उवाच ततस्ते गणपाः सर्वे संस्तुतास्तेन धीमता  । निसृष्टाश्च तदा जग्मुः प्रणिपत्य वृषध्वजम्  ॥ २५.५६ ॥ देवाश्च सर्वलोकाश्च ततो देवः स्वयं प्रभुः  । सृष्ट्वा नन्दीश्वरगृहं प्रदाय च महामनाः  । ईप्सितं सह देव्या वै जगाम स्थानमव्ययम्  ॥ २५.५७ ॥ य इमं नन्दिनो जन्म वरदानं तथैव च  । अभिषेकं विवाहं च पठेद्वा श्रावयीत वा  । ब्राह्मणः स मृतो याति नन्दीश्वरसलोकताम्  ॥ २५.५८ ॥ यो नियतस्तु पठेत्प्रयतात्मा सर्वमिमं प्रणतो भवभक्त्या  । सोऽपि गतः परलोकविचारी नन्दिसमोऽनुचरो हि मम स्यात् ॥ २५.५९ ॥     इति स्कन्दपुराणे पञ्चविंशतिमोऽध्यायः       सनत्कुमार उवाच एवं नन्दीश्वरो व्यास उत्पन्नोऽनुचरश्च ह  । अभवद्देवदेवस्य सेनापत्येऽभिषेचितः  ॥ २६.१ ॥   व्यास उवाच देव्या सहाथ भगवानासीनस्तत्र कामदः  । अकरोत्किं महादेव एतदिच्छामि वेदितुम्  ॥ २६.२ ॥   सनत्कुमार उवाच भगवान्हिमवच्छृङ्गे शर्वो देव्याः प्रियेप्सया  । गणेशैर्विविधाकारैर्हासं संजनयन्मुहुः  ॥ २६.३ ॥ देवीं बालेन्दुतिलको रामयच्च रराम च  । महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः  ॥ २६.४ ॥ अथ देव्याससादैका मातरं परमेश्वरी  । आसीनां काञ्चने शुभ्रे आसने परमार्चिते  ॥ २६.५ ॥ अथ दृष्ट्वा सतीं देवीमागतां तु सुरूपिणीम्  । आसनेन महार्हेण सम्पादयदनिन्दिताम्  ॥ २६.६ ॥ आसीनां तां च सोवाच मेना हिमवतः प्रिया  । चिरस्यागमनं ह्यद्य तव पुत्रि शुभेक्षणे  । दरिद्रक्रीडनैस्त्वं हि भर्त्रा क्रीडसि संगता  ॥ २६.७ ॥ ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः  । उमे त एवं क्रीडन्ति यथा तव पतिः शुभे  ॥ २६.८ ॥   सनत्कुमार उवाच सैवमुक्ता तु मात्राथ नातिहृष्टमनाभवत् । महत्याक्षमया युक्ता न किंचित्तामुवाच ह  ॥ २६.९ ॥ विसृष्टा सा तदा मात्रा गत्वा देवमुवाच ह  । भगवन्देवदेवेश नेह वत्स्यामि भूधरे  । अन्यं वृणु ममावासं भुवनेश महाद्युते  ॥ २६.१० ॥   देव उवाच सदा त्वमुच्यमाना वै मया वासार्थमीश्वरि  । अन्यत्र रोचितवती नावासं देवि कर्हिचित् ॥ २६.११ ॥ इदानीं स्वयमेव त्वं वासमन्यत्र शोभने  । कस्मान्मृगयसे देवि ब्रूहि तन्मे शुचिस्मिते  ॥ २६.१२ ॥   देव्युवाच गृहं गताहं देवेश पितुरद्य महात्मनः  । दृष्ट्वा च मे तत्र माता विजने लोकभावनी  ॥ २६.१३ ॥ आसनादिभिरभ्यर्च्य सा मामेवमभाषत  । उमे तव सदा भर्ता दरिद्रक्रीडनैः शुभे  । क्रीडते न हि देवानां क्रीडा भवति तादृशी  ॥ २६.१४ ॥ यत्किल त्वं महादेव गणेशैर्विविधैः शुभैः  । रमसे तदनिष्टं हि मम मातुर्वृषध्वज  ॥ २६.१५ ॥   सनत्कुमार उवाच ततो देवः प्रहस्याह देवीं हासयितुं प्रभुः  । एवमेतन्न संदेहः कस्मान्मन्युरभूत्तव  ॥ २६.१६ ॥ कृत्तिवासा ह्यवासा वा श्मशाननिलयश्च ह  । अनिकेतो ह्यरण्येषु पर्वतानां गुहासु च  । विचरामि गणैर्नग्नैर्वृतोऽम्भोजविलोचने  ॥ २६.१७ ॥ मा क्रुधो देवि मातुस्त्वं तथ्यं मातावदत्तव  । न हि मातृसमो बन्धुर्जन्तूनामस्ति शोभने  ॥ २६.१८ ॥   देव्युवाच न मेऽस्ति बन्धुभिः किंचित्कृत्यं सुरवरेश्वर  । तथा कुरु महादेव यथान्यत्र वसामहे  ॥ २६.१९ ॥   सनत्कुमार उवाच स एवमुक्तो देवेशो देव्या देवेश्वरः प्रभुः  । पार्श्वस्थं गणपं प्राह निकुम्भं नाम विश्रुतम्  ॥ २६.२० ॥ गणेश्वर निकुम्भ त्वं गत्वा वाराणसीं शुभाम्  । शून्यां कुरु महाबाहो उपायेनैव मा बलात् ॥ २६.२१ ॥ तत्र राजा निवसति दिवोदासः प्रतापवान्  । धार्मिको मम भक्तश्च महायोगी महाबलः  ॥ २६.२२ ॥ स त्वं तथा गतः कुर्या यथास्मै नापराध्यसे  । तस्यैव चापराधेन शून्यां वाराणसीं कुरु  ॥ २६.२३ ॥   सनत्कुमार उवाच स एवमुक्तस्तेजस्वी निकुम्भो गणसत्तमः  । उवाच देवं प्रणतः प्राञ्जलिर्हृषिताननः  ॥ २६.२४ ॥ तथा करिष्ये देवेश यथा स हि नराधिपः  । भविष्यत्यपराधीश त्वं च तुष्टो भविष्यसि  । शून्या वाराणसी चैव भविष्यति न संशयः  ॥ २६.२५ ॥   सनत्कुमार उवाच एवमुक्त्वा निकुम्भोऽसौ प्रणम्य शिरसा हरम्  । जगाम पुण्यां लोकेषु पुरीं वाराणसीं प्रभुः  ॥ २६.२६ ॥ तत्रासौ दर्शनं स्वप्ने नापिताय ददौ गणः  । मण्डूकाक्षाय रूपं च स्वं तस्यादर्शयत्तदा  ॥ २६.२७ ॥   निकुम्भ उवाच मण्डूकाक्ष निकुम्भोऽहं गणपः शोकनाशनः  । तवानुग्रहकृत्प्राप्तो यद्ब्रवीमि कुरुष्व तत् ॥ २६.२८ ॥ दिवोदासगृहद्वारि कुरुष्व त्वं ममालयम्  । स्थापयस्व च तत्रार्चां मद्रूपसदृशीं शुभाम्  ॥ २६.२९ ॥ वित्तं च ते प्रदास्यामि पुत्रान्सौभाग्यमेव च  । प्रियत्वं चैव सर्वत्र गतिं चानुत्तमां पुनः  ॥ २६.३० ॥   सनत्कुमार उवाच एवमुक्तो निकुम्भेन नापितो नृपतिं तदा  । गत्वावदद्दिवोदासमिन्द्रवैवस्वतोपमम्  ॥ २६.३१ ॥   नापित उवाच स्वामिंस्तव गृहद्वारि करिष्ये गणपालयम्  । स्थापयिष्ये गणेशं च तन्मेऽनुज्ञातुमर्हसि  ॥ २६.३२ ॥ तथेति सोऽप्यनुज्ञातश्चक्रे तत्र तदालयम्  । प्रत्यस्थापयदर्चां च यादृशीं दृष्टवानसौ  ॥ २६.३३ ॥ तस्य पूजां च महतीं प्रावर्तयत शोभनाम्  । गणेशस्य महासत्त्वः स च तां प्रत्यगृह्णत  ॥ २६.३४ ॥ स तस्मै कर्मणा तेन वित्तं यद्यत्समीहितम्  । पशूंश्चैव हि पुत्रांश्च सौभाग्यं चाददत्प्रभुः  ॥ २६.३५ ॥ तस्य तां वृद्धिमतुलां नापितस्याभिवीक्ष्य तु  । आरिराधयिषुर्लोकस्तस्य पूजां चकार ह  ॥ २६.३६ ॥ चक्रुर्यात्रास्तथा केचिदुपवासांस्तथापरे  । होमं जप्यं तथैवान्ये पूजां चान्ये वरार्थिनः  । उपहारांस्तथैवान्ये गीतनृत्तं तथापरे  ॥ २६.३७ ॥ तेभ्यस्तथाभ्युपेतेभ्यो निकुम्भः स महायशाः  । ददौ सर्वानभिप्रायान् ये ये तेषामभीप्सिताः  ॥ २६.३८ ॥ एवं तं कामदं ज्ञात्वा दिवोदासो नृपस्तदा  । उवाच महिषीं व्यास कदाचित्पुत्रलिप्सया  ॥ २६.३९ ॥ देवि सर्वानभिप्रायाञ्जनेभ्योऽयं प्रयच्छति  । गणेश्वरं त्वमप्येनमपत्यार्थं प्रसादय  ॥ २६.४० ॥ सैवमुक्ता तदा गत्वा गणेशं प्राप्य शोभना  । उवाच भगवन्देव अनपत्याहमीश्वर  ॥ २६.४१ ॥ उपवासं करिष्यामि तव देवाभिराधने  । तावन्न भोक्ष्ये यावन्मे वरोऽदत्तस्त्वया प्रभो  ॥ २६.४२ ॥ जाते च पुत्रे दास्यामि शतानां दशतीर्दश  । त्वामुद्दिश्य द्विजातिभ्यो गोधेनूनां गणेश्वर  ॥ २६.४३ ॥ तथा घटसहस्रेण दध्नश्चैव घृतस्य च  । क्षीरस्य पञ्चगव्यस्य करिष्ये स्नपनं च ते  ॥ २६.४४ ॥ ब्राह्मणानां सहस्राणां शतं चापि सुपूजितम्  । पुरस्ताद्भोजयिष्ये ते पुत्रे जाते न संशयः  ॥ २६.४५ ॥ बहून्दास्यति राजा च ग्रामान्दास्यस्तथैव च  । सदा सत्त्रं च पूजां च करिष्यति तव प्रभो  ॥ २६.४६ ॥   सनत्कुमार उवाच सा तमुक्त्वा तथा व्यास तस्थौ नियममास्थिता  । सोपवासा तदा पूजां महतीं तस्य कुर्वती  ॥ २६.४७ ॥ तां तथा तिष्ठतीं देवः प्रोवाच स गणेश्वरः  । उत्तिष्ठ नास्ति ते पुत्रो मा खेदं त्वं वृथा कृथाः  ॥ २६.४८ ॥ एवं तेन गणेशेन निकुम्भेन महात्मना  । असकृत्प्रोच्यमाना सा नियमाद्विरराम ह  ॥ २६.४९ ॥ ततो नराधिपं देवी प्रोवाच विमना तदा  । आर्यपुत्र न मे पुत्रं गणपोऽसौ प्रयच्छति  । ब्रवीति नास्ति ते पुत्रो मा वृथा नियमं कृथाः  ॥ २६.५० ॥   सनत्कुमार उवाच एवं महिष्या स प्रोक्तः स्वयमेव नराधिपः  । सदा सनियमस्तस्थौ गणेशस्याग्रतो नृपः  ॥ २६.५१ ॥ तमप्युवाच नृपतिं निकुम्भो नियमस्थितम्  । मा स्था वृथेह नृपते न ते पुत्रं ददाम्यहम्  ॥ २६.५२ ॥ एवमुक्तः स राजेन्द्रो निकुम्भेन महाबलः  । क्रोधरक्तेक्षणः प्राह तमुत्थाय गणेश्वरम्  ॥ २६.५३ ॥   राजोवाच गणो वा त्वं पिशाचो वा भूतो वा राक्षसोऽपि वा  । कृतघ्नस्त्वं न संदेहो न त्वं पूजामिहार्हसि  ॥ २६.५४ ॥ मम चैव गृहद्वारि पौरैश्चैव समर्चितः  । विषये मम वासी च न च पुत्रं प्रयच्छसि  ॥ २६.५५ ॥ पूजार्हो न भवांस्तस्मान्मत्तो दण्डं त्वमर्हसि  । नृशंसश्चावलिप्तश्च निष्ठुरो मत्सरान्वितः  ॥ २६.५६ ॥ ततोऽस्य भेदयामास निलयं गजयूथपैः  । स्थण्डिलं च बभञ्जाशु ददाहार्चां च सुप्रभाम्  ॥ २६.५७ ॥ निकुम्भोऽपि कृतार्थः सन्नाकाशे संस्थितः प्रभुः  । उवाच तं दिवोदासं प्रदहन्निव तेजसा  ॥ २६.५८ ॥ यथेष्टं सम्प्रयच्छन्ति देवा वरमभीप्सितम्  । न दत्तो यद्यसौ कोपः कस्तत्र भवतोऽभवत् ॥ २६.५९ ॥ यस्मान्ममालयो भग्नस्त्वया निरपकारिणः  । तस्माद्वर्षसहस्रं ते पुरी शून्या भविष्यति  ॥ २६.६० ॥   सनत्कुमार उवाच स एवमुक्त्वा राजानं निकुम्भः परमात्मवान्  । देवेशाय निवेद्यैवं तस्थौ पार्श्वगतः प्रभोः  ॥ २६.६१ ॥ राजापि तस्य वाक्येन तथ्येनार्थेन चैव हि  । व्रीडां परां समासाद्य गृहानभ्यागमत्तदा  ॥ २६.६२ ॥ अथ सा तेन शापेन पुरी वाराणसी तदा  । शून्या समभवत्क्षिप्रं विशुद्धा मृगसेविता  ॥ २६.६३ ॥ तां तु शून्यां स विज्ञाय देव्या सह पिनाकधृक् । सगणो नन्दिना सार्धमाजगाम महाद्युतिः  ॥ २६.६४ ॥ स तत्र मानसं दिव्यं विमानं सूर्यवर्चसम्  । अनौपम्यगुणं देवो मनसैवाभिनिर्मिमे  ॥ २६.६५ ॥ न मे प्रभवति प्रज्ञा कृत्स्नशस्तन्निरूपणे  । एतावच्छक्यते वक्तुमनौपम्यगुणं हि तत् ॥ २६.६६ ॥ देवोद्यानानि रम्याणि नन्दनाद्यानि यानि तु  । तेभ्यः श्रेष्ठतमं श्रीमदुद्यानमसृजत्प्रभुः  ॥ २६.६७ ॥ तस्मिन्विमाने गिरिराजपुत्री सर्वर्द्धियुक्ते वचसामगम्ये  । रेमे नवेन्दीवरफुल्लनेत्रा देवी न सस्मार वचश्च मातुः  ॥ २६.६८ ॥     इति स्कन्दपुराणे षड्विंशोऽध्यायः       सनत्कुमार उवाच अथ तस्मिन्सुखासीनौ शैलजावृषभध्वजौ  । आसने काञ्चने दिव्ये नानारत्नोपशोभिते  ॥ २७.१ ॥ अथाचलसुता देवी सुखासीना विभावरी  । सर्वलोकपतिं प्राह गिरीन्द्रतनया पतिम्  ॥ २७.२ ॥ भगवन्देवतारिघ्न चन्द्रावयवभूषण  । कथयैतन्मम विभो यत्त्वां पृच्छामि मानद  ॥ २७.३ ॥ किं फलं तव देवेश लभन्ते भक्तवत्सल  । भक्ता ये फलमुद्दिश्य कुर्वते तव किंचन  ॥ २७.४ ॥   सनत्कुमार उवाच स एवमुमया प्रोक्तः शूलपाणिर्वृषध्वजः  । अवोचत्सर्वमव्यग्रो देवदेवः शुभाशुभम्  ॥ २७.५ ॥   व्यास उवाच किं तत्स भगवान्देवः प्रीयमाणो महातपाः  । प्रणयात्स तदा देव्या पृष्टोऽकथयदव्ययः  ॥ २७.६ ॥   सनत्कुमार उवाच मयाप्येतत्पुरा व्यास पृष्टो नन्दीश्वरः प्रभुः  । यथोक्तवान्मयि ब्रह्मंस्तथा तत्कथयामि ते  ॥ २७.७ ॥ गणेशानं महाभागं सूर्यायुतसमप्रभम्  । अपृच्छमहमव्यग्रो नन्दीश्वरं महाद्युतिम्  ॥ २७.८ ॥ ईशेन यत्पुरा देव्याः कथितं गणसत्तम  । तन्मे ब्रूहि यथातत्त्वं परं कौतूहलं हि मे  ॥ २७.९ ॥   नन्दीश्वर उवाच श्रूयतामभिधास्यामि पृच्छतस्ते महामुने  । देवदेवेन पार्वत्या यत्पुरा कथितं हितम्  ॥ २७.१० ॥   देव उवाच श्रूयतामभिधास्यामि यन्मां पृच्छसि सुव्रते  । हिताय देवि भक्तानां पृष्टस्ते कथयामि ते  ॥ २७.११ ॥ प्रासादं यस्तु मे देवि शुभ्रं कुर्यादनिन्दिते  । विदधाम्यर्जुनं तस्य गृहं शिवपुरेऽक्षयम्  ॥ २७.१२ ॥ विधानेन यथोक्तेन लिङ्गं मे स्थापयेच्च यः  । चरते स मया सार्धं नित्यमष्टगुणान्वितः  ॥ २७.१३ ॥ काञ्चनं तुटिमात्रं वा यो दद्याद्बहु वा मम  । तस्य हैमवते शृङ्गे ददानि गृहमुत्तमम्  ॥ २७.१४ ॥ यो मे गास्तु हिरण्यं वा दद्यादविमनाः प्रिये  । लोकान्ददान्यहं तस्मै सर्वकामसमन्वितान्  ॥ २७.१५ ॥ वृषभं यः प्रयच्छेत श्वेतं नीलमथापि वा  । स कुलानामुभयतस्तारयेदेकविंशतिम्  ॥ २७.१६ ॥ गोचर्मद्वयसां वापि यो मे दद्याद्वसुन्धराम्  । स मे पुरं समासाद्य गणेशैः सह मोदते  ॥ २७.१७ ॥ यो मे पुण्यफलं दद्यादात्मना पूर्वमार्जितम्  । सोऽनन्तफलमाप्नोति मोदते च त्रिविष्टपे  ॥ २७.१८ ॥ योऽनुयानं चतुर्दश्यां कृष्णस्य कुरुते मम  । रथेन वृषयुक्तेन मम लोके स मोदते  ॥ २७.१९ ॥ महिमानोपचारैश्च यो मां जप्यैश्च पूजयेत् । ददानि ब्रह्मणो लोके वासं तस्य सुपूजितम्  ॥ २७.२० ॥ मनसा चिन्तयेद्यश्च पूजयेयमहं हरम्  । अशक्तो नास्ति च द्रव्यं यस्य नित्यं सुमध्यमे  ॥ २७.२१ ॥ स तया श्रद्धया पूतो विमुक्तः सर्वपातकैः  । मम लोकमवाप्नोति भिन्ने देहे न संशयः  ॥ २७.२२ ॥ स्नात्वा यः पूर्वसंध्यायां सदा मामुपगच्छति  । स मित्रं यक्षराजस्य यक्षो भवति वीर्यवान्  ॥ २७.२३ ॥ संमार्जनं पञ्चशतं सहस्रमुपलेपनम्  । गन्धाश्च दशसाहस्रा आनन्त्यं चार्चनं स्मृतम्  ॥ २७.२४ ॥ अभ्यङ्गोऽष्टशतं चैव स्नपनं त्रिशतं भवेत् । गन्धोदकं पञ्चशतं पञ्चगव्यं तथैव च  ॥ २७.२५ ॥ क्षीरं पञ्चगुणं देवि तस्माद्भूयश्च कापिलम्  । तस्माच्च सर्पिषा स्नानं भूयः पञ्चगुणं तथा  ॥ २७.२६ ॥ क्षमामि देवि चास्येह अपराधान्बहूनपि  । भस्माभिषेकमानन्त्यं गुह्यं चैतन्ममेप्सितम्  ॥ २७.२७ ॥ अगरुं दशसाहस्रं षट्सहस्रं तु चन्दनम्  । चतुर्दशसहस्राणि धूपः कालागरुः स्मृतः  ॥ २७.२८ ॥ अक्षतास्तण्डुलयवाः शालयो द्विशताः स्मृताः  । आनन्त्यो गुग्गुलुश्चैव सहाज्येन सुधूपितः  ॥ २७.२९ ॥ द्वे सहस्रे पलानां तु महिषाक्षस्य यो दहेत् । देवि संवत्सरं पूर्णं स मे नन्दिसमो भवेत् ॥ २७.३० ॥ दक्षिणायां तु यो मूर्तौ पायसं सघृतं शुभे  । निवेदयेद्वर्षमेकं स च नन्दिसमो भवेत् ॥ २७.३१ ॥ चरवो दशसाहस्रा यावकश्च चतुर्गुणः  । शेषाश्च चरवः सर्वे यावकार्धेन संमिताः  ॥ २७.३२ ॥ घृतपात्रमसंख्येयमिह प्रेत्य च शाश्वतम्  । प्रीणाति च पितॄन्सर्वान् विमाने चैव मोदते  । छत्त्रं दद्याच्च यः सोऽपि दीप्यते तेजसा दिवि  ॥ २७.३३ ॥ उभे पक्षे त्रयोदश्यामष्टम्यां चोपवासिकः  । उपतिष्ठेत मां भक्त्या सोपहारमनिन्दिते  । ददान्यस्य स्वकं लोकं तुष्टोऽहं देवि शाश्वतम्  ॥ २७.३४ ॥ रक्तपीतकवासोभिः पुष्पैश्च विविधैरपि  । पूजितोऽहं सदा भक्त्या पुत्रत्वे कल्पयामि तम्  ॥ २७.३५ ॥ एकरात्रं च यो मर्त्यो दीपं धारयति स्थितः  । सर्वयज्ञफलं तस्य ददानि श्रियमेव च  ॥ २७.३६ ॥ मयैव मोहिताः सर्वे लोकाः सजडपण्डिताः  । न मां पश्यन्ति रागान्धास्तमसा बहुलीकृताः  ॥ २७.३७ ॥ ध्यानिनो नित्ययुक्ता ये सत्यधर्मपरायणाः  । एकाग्रमनसो दान्तास्ते मां पश्यन्ति नित्यदा  ॥ २७.३८ ॥ ये मे भक्ताः सदा चैव सांख्ययोगविशारदाः  । सर्वं पश्यन्ति च मयि मां च सर्वत्र योगतः  ॥ २७.३९ ॥ त्रींल्लोकान्समतिक्रम्य ब्रह्मलोकं तथैव च  । गच्छन्ति मम ते लोकं तमो भित्त्वा सुदुर्भिदम्  ॥ २७.४० ॥ न शक्योऽस्मि तपोयुक्तैर्द्रष्टुं मुनिगणैरपि  । ध्यानिनो नित्ययुक्ताश्च देवि पश्यन्ति मां बुधाः  ॥ २७.४१ ॥ यानि लोकेषु तीर्थानि देवतायतनानि च  । पादयोस्तानि सुश्रोणि सदा संनिहितानि मे  ॥ २७.४२ ॥ मय्यर्पितमना नित्यं तथा मद्भावभावितः  । ममैव स प्रभावेन सर्वपापैः प्रमुच्यते  ॥ २७.४३ ॥ सर्वथा वर्तमानोऽपि देवि यो मां सदा स्मरेत् । कल्मषेण न युज्येत नरः कर्ता कदाचन  ॥ २७.४४ ॥ सर्वावस्थोऽपि पापात्मा ज्ञाननिष्ठेन चेतसा  । योऽभ्यर्चयति मां नित्यं स ममात्मसमो भवेत् ॥ २७.४५ ॥ षडङ्गेन च योगेन यो मामर्चयते सदा  । प्रविशेत स मां क्षिप्रमत्र नास्ति विचारणा  ॥ २७.४६ ॥ योऽप्यसज्जनरतो वियोनिजः पातकैरपि समन्वितः सदा  । सोऽपि मद्गतमना मदर्पणो याति देवि गतिमप्रतर्किताम्  ॥ २७.४७ ॥     इति स्कन्दपुराणे सप्तविंशतितमोऽध्यायः       सनत्कुमार उवाच ततो व्यास पुनर्देवी पतिं व्रतपतिं शुभा  । अपृच्छद्व्रतसम्बद्धं फलं फलशतार्चिता  ॥ २८.१ ॥ व्रतानां फलमल्पं वा महद्वा यत्त्रिलोकप  । व्रतं भवति यादृग्वा तत्प्रब्रूहि महेश्वर  ॥ २८.२ ॥   देव उवाच महाफलं यद्भवति यच्चाप्यल्पफलं शुभे  । व्रतं यादृक्च यत्प्रोक्तं तच्छृणुष्वमनिन्दिते  ॥ २८.३ ॥ चतुर्दश्यां तथाष्टम्यामुभयोः पक्षयोः शुचिः  । संवत्सरमभुञ्जानः शान्तो दान्तो जितेन्द्रियः  ॥ २८.४ ॥ सत्त्रयाजिफलं यच्च सत्यवागृतुगामिनाम्  । तच्चैव फलमाप्नोति यमं चैव न पश्यति  ॥ २८.५ ॥ शय्यासनस्थः स्त्रीमध्ये रतिरक्तः सुखे रतः  । स तप्यत्या नखाग्रेभ्यो नित्यं यो मां समाश्रितः  ॥ २८.६ ॥ मद्भक्तस्तपसा युक्तो मामेव प्रतिपद्यते  । लोकास्तस्याक्षया देवि यद्यपि स्यात्सुपापकृत् ॥ २८.७ ॥ पृथिवीभाजने भुङ्क्ते नित्यं पर्वसु यो नरः  । स त्रिरात्रफलं देवि अहोरात्रेण विन्दति  ॥ २८.८ ॥ संवत्सरं तु यो भुङ्क्ते नित्यमेव ह्यतन्द्रितः  । निवेद्य पितृदेवेभ्यः पृथिव्यामेकराड्भवेत् ॥ २८.९ ॥ नवमी अष्टमी चैव पौर्णमासी त्रयोदशी  । यो भुङ्क्ते देवि नैतेषु संयतस्तु नरः समाम्  ॥ २८.१० ॥ गाणपत्यं स लभते निःसपत्नमनिन्दिते  । भूतानां दयितश्चैव दिव्यं रूपं बिभर्ति च  ॥ २८.११ ॥ श्रीवत्सं यश्च पिष्टेन दद्याद्धेमफलं शुभम्  । किरेत्कृष्णतिलांश्चात्र तण्डुलाक्षतमेव च  । फलैश्च विविधाकारैर्यथालब्धै रसान्वितैः  ॥ २८.१२ ॥ स वै वर्षसहस्राणि द्विषष्टिं दिवि मोदते  । दिव्यरूपधरः श्रीमान् देवतैः सह नित्यशः  ॥ २८.१३ ॥ हरिबेरमयीं यो मे दद्यात्प्रतिकृतिं स्वकाम्  । सर्वगन्धरसैर्युक्तां निर्यासैश्च सुसंस्कृताम्  ॥ २८.१४ ॥ भक्ष्यभोज्यैश्च विविधैः कृष्णपक्षे चतुर्दशीम्  । पूर्वदक्षिणयोश्चात्र पश्चिमोत्तरयोस्तथा  ॥ २८.१५ ॥ पार्श्वेषु हरितालं च कृष्णागरुमनःशिलाम्  । चन्दनं चैव दद्याद्वै यथासंख्येन पूजितम्  ॥ २८.१६ ॥ तस्य पुण्यफलं देवि शृणु यन्मत्तकाशिनि  । सर्वव्याधिविनिर्मुक्तस्तथा निष्कल्मषश्च ह  ॥ २८.१७ ॥ वर्षकोटिशतान्यष्टौ दिवि भुक्त्वा महत्सुखम्  । इह लोके सुखी जातो मामेव प्रतिपद्यते  ॥ २८.१८ ॥ रत्नावलिं तु यो दद्याद्ब्राह्मणः क्षत्रियोऽथ विट् । शूद्रः स्त्री वा स मे लोके मत्सौख्यं प्राप्नुते परम्  ॥ २८.१९ ॥ सिद्धार्थकैरथार्घार्थे दैवे पित्र्येऽथवा पुनः  । त्रिंशद्वर्षसहस्राणि तर्पयेत्स पितॄनपि  ॥ २८.२० ॥ ऋषींश्च सर्वदेवांश्च रूपं चाप्नोति पुष्कलम्  । मन्वन्तरं च गोलोके गोकन्याभिः स पूज्यते  ॥ २८.२१ ॥ सर्वे देवास्तथा विष्णुर्ब्रह्मा ऋषय एव च  । कुर्वन्त्यर्घे हि सांनिध्यं तेभ्यस्तद्विद्धि निःसृतम्  ॥ २८.२२ ॥ गुह्यमेतत्परं देवि यो वेत्ति स महातपाः  । तस्य प्रभावाज्जायेत धनवान्प्रियदर्शनः  । प्रज्ञारूपगुणैर्युक्तः संवत्सरशतायुतम्  ॥ २८.२३ ॥ क्षीरेण यो मां सततं स्नापयेत त्रिरुद्यतः  । अपराधसहस्रं तु क्षमे तस्याहमन्तशः  ॥ २८.२४ ॥ यश्च तत्स्नपनं पश्येत्सर्वपापैः प्रमुच्यते  । मानसस्य च जाप्यस्य सहस्रस्य फलं लभेत् ॥ २८.२५ ॥ संवत्सरं तु यः कुर्यात्क्षीरेण स्नपनं शुचिः  । गाणपत्यं स लभते वल्लभत्वं च नित्यशः  ॥ २८.२६ ॥ सर्पिषा यो ममाभ्यङ्गं करोत्यविमना नरः  । द्विसाहस्रस्य जाप्यस्य मानसस्य फलं लभेत् ॥ २८.२७ ॥ अभिगम्यश्च देवानां स भवेत नरोत्तमः  । निष्काणां च सुवर्णस्य सहस्रस्य फलं लभेत् ॥ २८.२८ ॥ संमार्जनं च यः कुर्यात्संवत्सरमनुव्रतः  । वितरामि शुभं लोकं नित्यं तस्य ध्रुवं शिवम्  । सर्वलोकक्षये तस्य न क्षयो भवतीश्वरि  ॥ २८.२९ ॥ लिङ्गपूजां तु यः कुर्यान्मम देवि दृढव्रतः  । शतं वर्षसहस्राणि दिव्यानि दिवि मोदते  ॥ २८.३० ॥ चतुर्णां पुष्पजातीनां गन्धमाघ्राति शंकरः  । अर्कस्य करवीरस्य बिल्वस्य च बुकस्य च  । सुवर्णनिष्कं पुष्पे तु सर्वस्मिन्नेव कथ्यते  ॥ २८.३१ ॥ सहस्रे त्वर्कपुष्पाणां दत्ते यत्कथ्यते फलम्  । एकस्मिन्करवीरस्य दत्ते पुष्पे हि तत्फलम्  ॥ २८.३२ ॥ करवीरसहस्रस्य भवेद्दत्तस्य यत्फलम्  । तदेकस्य तु पद्मस्य दत्तस्य फलमुच्यते  ॥ २८.३३ ॥ पद्मानां तु सहस्रस्य मम दत्तस्य यत्फलम्  । तत्फलं लभते पत्त्रे दत्ते बिल्वस्य शोभने  ॥ २८.३४ ॥ बिल्वपत्त्रसहस्रे तु दत्ते मे यत्फलं स्मृतम्  । बुकपुष्पे तदेकस्मिन्मम दत्ते लभेत्फलम्  ॥ २८.३५ ॥ बुकपुष्पसहस्रस्य मम दत्तस्य यत्फलम्  । पुष्पे दत्ते तदेकस्मिंल्लभेद्धुत्तूरकस्य तु  ॥ २८.३६ ॥ निर्माल्यं यो हि मे नित्यं शिरसा धारयिष्यति  । अशुचिर्भिन्नमर्यादो नरः पापसमन्वितः  ॥ २८.३७ ॥ स्वैरी चैव तथायुक्तो नियमैश्च बहिष्कृतः  । नरके स पतेद्घोरे तिर्यग्योनौ च सम्भवेत् ॥ २८.३८ ॥ ब्रह्मचारी शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत् । तस्य पापमहं शीघ्रं नाशयामि महाव्रते  ॥ २८.३९ ॥ दीपमालां तु यः कुर्यात्कार्त्तिके मासि वै मम  । अवसाने च दीपानां ब्राह्मणांस्तर्पयेच्छुचिः  । गाणपत्यं स लभते दीप्यते च रविर्यथा  ॥ २८.४० ॥ दद्यात्कृष्णतिलांश्चैव सह सिद्धार्थकांश्च ह  । यो मे देवि सदा मूर्ध्नि स मे नन्दिसमो भवेत् ॥ २८.४१ ॥ ये हि सिद्धार्थकाः प्रोक्तास्तथा कृष्णतिलाश्च ये  । सर्वे ते त्वन्मया देवि गुह्यमेतन्मयेरितम्  ॥ २८.४२ ॥ चित्रो नाम गणो मह्यं तेन सार्धं स मोदते  । सर्वसम्प्रलये चैव प्राप्ते त्रैलोक्यसंक्षये  । त्यक्त्वा सर्वाणि दुःखानि मामेव प्रतिपद्यते  ॥ २८.४३ ॥ न तुष्याम्यर्चितोऽर्चायां तथा देवि नगात्मजे  । लिङ्गेऽर्चिते यथात्यर्थं परितुष्यामि पार्वति  ॥ २८.४४ ॥ सर्वेन्द्रियप्रसक्तो वा युक्तो वा सर्वपातकैः  । स प्रयाति दिवं देवि लिङ्गं योऽर्चयतीह मे  ॥ २८.४५ ॥ त्यक्त्वा सर्वाणि पापानि निर्द्वन्द्वो दग्धकिल्बिषः  । मदाशीर्मन्नमस्कारो मामेव प्रतिपद्यते  ॥ २८.४६ ॥   सनत्कुमार उवाच ततो भगवती भूयः पतिं सर्वजगत्पतिम्  । अपृच्छत्पुष्प्यमाणास्या केन त्वं देव तुष्यसि  ॥ २८.४७ ॥ ततः प्रहसमानास्यः सर्वलोकेश्वरेश्वरः  । वचः प्रोवाच भगवांल्लोकानां हितकाम्यया  ॥ २८.४८ ॥   देव उवाच शृणु देवि यथातत्त्वं येन यान्ति शुभां गतिम्  । त्रैलोक्ये जन्तवः सर्वे मद्भक्ता ये शुभानने  ॥ २८.४९ ॥ यत्तत्परतरं गुह्यं तत्सर्वं त्वयि तिष्ठति  । यो हि तत्त्वेन तद्वेद संसाराद्विप्रमुच्यते  ॥ २८.५० ॥ न च प्रकाशयेद्गुह्यं नाम ते कीर्तयेन्नरः  । सदा सर्वसहेत्येवं प्रातः प्राञ्जलिरुत्थितः  ॥ २८.५१ ॥ तस्माच्च कीर्तनात्पापं सर्वमेव विनिर्दहेत् । यशः कीर्तिं च सम्प्राप्य रुद्रलोके महीयते  ॥ २८.५२ ॥ सर्वमाल्यानि यो दद्यात्सर्वमूर्तिषु नित्यशः  । मन्त्रेण विधिवच्चैव तस्य पुण्यफलं महत् ॥ २८.५३ ॥   मन्त्रः सर्वगाय सुरेशाय सर्वदेवमयाय च  । नमो भगवते चैव गुह्यागुह्याय वै सदा  ॥ २८.५४ ॥ सोमाय भूतनाथाय भावनाय भवाय च  । सर्वगुह्याय वै स्वाहा देवगुह्यमयाय च  ॥ २८.५५ ॥ सर्वगुह्यमयो मन्त्रः स्वाहा सोमाय चैव ह  । कटंकटाय वै स्वाहा स्वाहा देवाय शुष्मिणे  ॥ २८.५६ ॥ पुष्पाण्येतेन मन्त्रेण यो मे नित्यं निवेदयेत् । सहस्रं तेन जाप्यस्य मानसस्य कृतं भवेत् ॥ २८.५७ ॥ अथाञ्जलिममावास्यां सुसम्पूर्णां समाहितः  । तिलानां चैव कृष्णानां सर्षपाणां च पार्वति  । अर्चयित्वा यथान्यायं यथालाभं प्रयच्छति  ॥ २८.५८ ॥ इदं च वचनं ब्रूयात्सूर्येति च ममेति च  । सर्वपापविनिर्मुक्तः स्वर्गलोकं व्रजेन्नरः  ॥ २८.५९ ॥ अर्चयित्वा च मां देवि यो मे नामानि कीर्तयेत् । चतुर्दश्यामथाष्टम्यां पक्षयोरुभयोरपि  । सोऽपि देवि प्रपश्येन्मां वियोनिं न स गच्छति  ॥ २८.६० ॥ वामदेव सुदेवेति हर गुप्तेति वा पुनः  । उमापते नीलकण्ठ शान्त श्रीकण्ठ गोपते  ॥ २८.६१ ॥ शर्व भीम पशुपते शंकरोग्र भवेति च  । महादेवेति चाप्यन्यन्नाम गुह्यं प्रकीर्तयेत् । सर्वपापैः प्रमुच्येत दिवि देवैश्च पूज्यते  ॥ २८.६२ ॥ एतेषामेकमपि यः कथयेद्वा पठेत वा  । स देहपद्धतिं भित्त्वा मामेव प्रतिपद्यते  । एवं सर्वप्रणामेन यन्मया परिकीर्तितम्  ॥ २८.६३ ॥ अमावास्यां तु यो नित्यं सघृतं गुग्गुलुं दहेत् । क्षीरेण चैव संमिश्रं गुह्यमेतन्मम प्रिये  । सोऽच्युतं स्थानमाप्नोति मत्प्रसादान्न संशयः  ॥ २८.६४ ॥ इदं च परमं गुह्यं यो मे देवि निवेदयेत् । अर्कपर्णपुटं पूर्णं घृतस्य मधुना सह  । निवेद्य विधिवद्भक्त्या सर्वपापैः प्रमुच्यते  ॥ २८.६५ ॥ इमानि च महाभागे यो मे नामानि कीर्तयेत् । श्मशाननिलयो नग्नो भस्मशायी यतव्रतः  ॥ २८.६६ ॥ वामदेवः प्रशान्तश्च स्तब्धशेफस्त्रिलोचनः  । अवसव्यप्रियः सव्यो बहुरूपोऽन्तकान्तकृत् ॥ २८.६७ ॥ पुराणः पुरुहूतश्च मृत्योर्मृत्युर्जितेन्द्रियः  । अनिन्द्रियोऽतीन्द्रियश्च सर्वभूतहृदि स्थितः  ॥ २८.६८ ॥ संसारचक्री योगात्मा कापाली दिण्डिरेव च  । महादेवो महादेवो महादेवेति चैव हि  ॥ २८.६९ ॥ जपेदेतन्नियमवान् शृणुयाद्वापि नित्यशः  । स देहभेदमासाद्य योगात्मा गणपो भवेत् ॥ २८.७० ॥   सनत्कुमार उवाच नाशुभाय न पापाय नानृताय कदाचन  । श्रावयेद्भक्तिमान्पुण्यं नाव्रताय कदाचन  ॥ २८.७१ ॥ धन्यं यशस्यमायुष्यं शान्तिवृद्धिकरं शुभम्  । पूतं पवित्रं परमं मङ्गलानां च मङ्गलम्  । श्रोतव्यं न च सर्वेण तथा देयं न कस्यचित् ॥ २८.७२ ॥     इति स्कन्दपुराणेऽष्टाविंशतितमोऽध्यायः       व्यास उवाच एवं कालेन सम्प्राप्य वाराणस्यां निकेतनम्  । जगतः पितरौ देवौ चक्रतुः किमतः परम्  ॥ २९.१ ॥   सनत्कुमार उवाच ततः स भगवान्देवो देवीं हिमवतः सुताम्  । उवाच देवि पश्याम उद्यानं यदि रोचते  ॥ २९.२ ॥   देव्युवाच एवं भवतु देवेश यथात्थ त्वं वृषध्वज  । न हि मेऽन्यत्र गन्तव्यमुद्यानात्परतो हर  ॥ २९.३ ॥   सनत्कुमार उवाच सह देव्या ततो व्यास वाराणस्यां वृषध्वजः  । देवोद्यानदिदृक्षार्थं विचचार समन्ततः  ॥ २९.४ ॥ पूर्वस्मिन्स दिशाभागे देव्या देवः पिनाकधृक् । उद्यानं दर्शयामास नानाकुसुमशोभितम्  ॥ २९.५ ॥ चम्पकाशोकपुंनाग प्रियङ्गूचूतसंकुलम्  । बिल्वार्जुनकदम्बैश्च न्यग्रोधोदुम्बरैरपि  ॥ २९.६ ॥ गन्धवद्भिश्च कुसुमैर्जातीकेसरकेतकैः  । रम्यैः सुरभिपुष्पैश्च षट्पदव्रातसेवितैः  । संयुक्तं सर्वतः श्रीमद्वनं वैभ्राजसंनिभम्  ॥ २९.७ ॥ स तदुद्यानमासाद्य देवीमाह जगत्पतिः  । अस्मिन्देशे पुरा देवि तिष्ठतो मम शोभने  ॥ २९.८ ॥ ऊर्ध्वं गोलोकसंस्थानां गवां वत्सैः स्वयंभुवैः  । पीयतीनां पयो वेगात्फेनं मूर्ध्नि समापतत् ॥ २९.९ ॥ ततो मयोर्ध्वं दृष्टास्तु गावस्ताः सोमपार्श्वगाः  । ततस्ताः प्रेक्षितास्तत्र मया गावस्तदाभवन्  । तेजसा दह्यमानास्तु नैकवर्णा भृशार्दिताः  ॥ २९.१० ॥ गावः पूर्वमिमा देवि आसन्कपिलवर्णजाः  । नैकवर्णास्तदाभूवन् यदा सम्प्रेक्षिता मया  ॥ २९.११ ॥ तासां शरण्यतां यात्वा ताभिर्मामेव शैलजे  । आश्रितः सोम आगत्य सह गोभिर्न तास्त्यजत् ॥ २९.१२ ॥ अर्दिताभिस्तदा गोभिर्ब्रह्मा मामब्रवीत्ततः  । प्रसादं कुरु देवेश सुरभीस्तेजसा तव  । न नश्यन्ति यथा सद्यस्तथा सर्वसुरार्चित  ॥ २९.१३ ॥ ततोऽहमास्थितो देवि स्थानेऽस्मिन्स्वयमेव तु  । गोप्रेक्षक इति ख्यातः संस्तुतः सर्वदेवतैः  ॥ २९.१४ ॥ गोप्रेक्षेश्वरमागत्य दृष्ट्वा चार्च्य च मानवः  । न दुर्गतिमवाप्नोति कल्मषैश्च विमुच्यते  ॥ २९.१५ ॥ ततस्ता दह्यमानास्तु प्रसन्ने सुरभीर्मयि  । ह्रदेऽस्मिन्पेतुरभ्येत्य शान्तास्ता विबभुस्तदा  । कपिलाह्रद इत्येवं तदाप्रभृति कथ्यते  ॥ २९.१६ ॥ अत्रापि स्वयमेवाहं वृषध्वज इति श्रुतः  । सांनिध्यं कृतवान्देवि स चायं दृश्यतां स्थितः  ॥ २९.१७ ॥ कपिलाह्रदतीर्थेऽस्मिन् स्नात्वा नान्यमना नरः   । वृषध्वजमिमं दृष्ट्वा सर्वयज्ञफलं लभेत् ॥ २९.१८ ॥ सलोकतां मृतश्चापि अर्चयित्वा तु मामिह  । लभते देहभेदे तु गणत्वं चातिदुर्लभम्  ॥ २९.१९ ॥ अस्मिन्नपि प्रदेशे तु ता गावो ब्रह्मणा स्वयम्  । शान्त्यर्थं सर्वलोकानां सर्वा दुग्धाः पयोमृतम्  ॥ २९.२० ॥ तासां क्षीरेण संजातं ह्रदमेतन्मनोहरम्  । भद्रदोहमिति ख्यातं पुण्यं देववनं शुभम्  ॥ २९.२१ ॥ सर्वैर्देवैरहं देवि अस्मिन्देशे प्रसादितः  । गच्छोपशममीशेति उपशान्तशिवस्ततः  ॥ २९.२२ ॥ स्थितो भूत्वाहमत्रस्थः पुण्यमस्यापि दर्शनम्  । दृष्ट्वैनं प्रयतो मर्त्यः स्वर्गलोकमवाप्नुयात् ॥ २९.२३ ॥ अत्राहं ब्रह्मणानीय स्थापितः परमेष्ठिना  । ब्रह्मणश्चापि संगृह्य विष्णुना स्थापितः पुनः  ॥ २९.२४ ॥ ब्रह्मणा स ततो विष्णुः प्रोक्तः संविग्नचेतसा  । मयानीतमिदं लिङ्गं कस्मात्स्थापितवानसि  ॥ २९.२५ ॥ तमुवाच पुनर्विष्णुर्ब्रह्माणं कुपिताननम्  । रुद्रदेवे ममात्यन्तं पुरा भक्तिर्महत्तरा  ॥ २९.२६ ॥ मयैष स्थापितस्तेन नाम्ना तव भविष्यति  । हिरण्यगर्भ इत्येवं ततोऽत्राहं समास्थितः  । दृष्ट्वैनमपि देवेशं मम लोकं व्रजेन्नरः  ॥ २९.२७ ॥ पुनश्चापि ततो ब्रह्मा मम लिङ्गमिमं शुभे  । स्थापयामास विधिवद्भक्त्या परमया युतः  । स्वर्लीनेश्वर इत्येवमत्राहं स्वयमास्थितः  ॥ २९.२८ ॥ स्वस्मिन्परतरे लीनः प्रधाने मम कारणे  । तस्मात्स्वर्लीन इत्येवं गुह्यं क्षेत्रं मम स्मृतम्  ॥ २९.२९ ॥ प्राणानिह नरस्त्यक्त्वा न पुनर्जायते क्वचित् । आनन्त्या सा गतिस्तस्य योगिनां चैव सा स्मृता  ॥ २९.३० ॥ अस्मिन्नपि मया देशे दैत्यो देवतकण्टकः  । व्याघ्ररूपं समास्थाय निहतो दर्पितो बली  ॥ २९.३१ ॥ व्याघ्रेश्वरस्ततः ख्यातो नित्यमत्राहमास्थितः  । न पुनर्दुर्गतिं याति दृष्ट्वैनममरेश्वरम्  ॥ २९.३२ ॥ उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणा पुरा  । स्त्रीवध्यौ दर्पितौ सृष्टौ त्वयैव निहतौ शुभे  । सावज्ञं गेन्दुकेनात्र तस्येदं चिह्नमास्थितम्  ॥ २९.३३ ॥ आदावत्राहमागत्य आस्थितो गणपैः सह  । ज्येष्ठं स्थानमिदं तस्मादेतन्मे पुण्यदर्शनम्  ॥ २९.३४ ॥ दृष्ट्वेमं मम लिङ्गं तु ज्येष्ठस्थानसमाश्रितम्  । न शोचति पुनर्मर्त्यः संसिद्धो मृत्युजन्मनी  ॥ २९.३५ ॥ समन्ताद्देवतैः सर्वैर्लिङ्गानि स्थापितानि ह  । दृष्ट्वा तु नियतो मर्त्यो देहभेदे गणो भवेत् ॥ २९.३६ ॥ इदानीमहमागत्य स्वयमस्मिन्व्यवस्थितः  । न च मुक्तं मया यस्मादविमुक्तमिदं ततः  । क्षेत्रं वाराणसी पुण्या मुक्तिदं सम्भविष्यति  ॥ २९.३७ ॥ अविमुक्तेश्वरं मां वै योऽत्र द्रक्ष्यति मानवः  । गाणपत्या गतिस्तस्य यत्र तत्र मृतस्य ह  । प्राणानिह तु संन्यस्य यास्यते मुक्तिमुत्तमाम्  ॥ २९.३८ ॥ पित्रा ते गिरिराजेन पुरा हिमवता स्वयम्  । मम प्रियमिदं स्थानं ज्ञात्वा लिङ्गं प्रतिष्ठितम्  ॥ २९.३९ ॥ शैलेश्वरमिति ख्यातं दृश्यतामिदमास्थितम्  । दृष्ट्वेदं मनुजो देवि न दुर्गतिमनुव्रजेत् ॥ २९.४० ॥ नदी वाराणसी चेयं पुण्या पापप्रमोचनी  । क्षेत्रमेतदलंकृत्य जाह्नव्या सह संगता  ॥ २९.४१ ॥ स्थापितं संगमे चास्मिन् ब्रह्मणा लिङ्गमुत्तमम्  । संगमेश्वरमित्येवं ख्यातं जगति दृश्यताम्  ॥ २९.४२ ॥ संगमे देवनद्योस्तु यः स्नात्वा मनुजः शुचिः  । अर्चयेत्संगमेशानं तस्य जन्मभयं कुतः  ॥ २९.४३ ॥ इदमन्यन्महत्क्षेत्रं निवासं योगिनां परम्  । क्षेत्रमध्ये च यत्राहं स्वयं भूत्वा समास्थितः  । मध्यमेश्वर इत्येवं ख्यातः सर्वसुरासुरैः  ॥ २९.४४ ॥ सिद्धानां स्थानमेतद्धि मदीयव्रतचारिणाम्  । योगिनां मोक्षलिप्सूनां जन्ममृत्युजितात्मनाम्  । दृष्ट्वेदं मध्यमेशानं जन्म प्रति न शोचति  ॥ २९.४५ ॥ स्थापितं लिङ्गमेतच्च शुक्रेण तव सूनुना  । नाम्ना शुक्रेश्वरं नाम सर्वसिद्धामरार्चितम्  ॥ २९.४६ ॥ दृष्ट्वेदं मानवः सद्यो मुक्तः स्यात्सर्वकिल्बिषैः  । मृतश्च न पुनर्जन्म संसारे तु लभेन्नरः  ॥ २९.४७ ॥ पुरा जम्बुकरूपेण असुरा देवकण्टकाः  । ब्रह्मणोऽथ वरं लब्ध्वा गोमायुवधशङ्किताः  ॥ २९.४८ ॥ निहता हिमवत्पुत्रि जम्बुकेशस्ततो ह्यहम्  । अभवं जगति ख्यातः सुरासुरनमस्कृतः  । दृष्ट्वैनमपि देवेशं सर्वकामानवाप्नुयात् ॥ २९.४९ ॥ ग्रहैः शुक्रपुरोगैश्च एतानि स्थापितानि हि  । पश्य लिङ्गानि पुण्यानि सर्वकामप्रदानि तु  ॥ २९.५० ॥ एवमेतानि पुण्यानि मन्निवासानि पार्वति  । कथितानि तव क्षेत्रे गुह्यं चान्यदिदं शृणु  ॥ २९.५१ ॥ क्रोशं क्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम्  । योजनं विद्धि चार्वङ्गि मृत्युकालेऽमृतप्रदम्  ॥ २९.५२ ॥ महालयगिरिस्थाने केदारे च व्यवस्थितम्  । गणत्वं लभते दृष्ट्वा क्षेत्रेऽस्मिन्मोक्षमाप्यते  ॥ २९.५३ ॥ गाणपत्यपदात्तस्माद्यतः सा मुक्तिरुत्तमा  । ततो महालयात्तस्मात्केदारान्मध्यमादपि  । स्मृतं पुण्यतमं क्षेत्रमविमुक्तमिदं शुभे  ॥ २९.५४ ॥ केदारमध्यमे स्थाने स्थानं चैव महालयम्  । मम पुण्यानि भूर्लोके तेभ्यः श्रेष्ठतमं त्विदम्  ॥ २९.५५ ॥ यतः सृष्टानि लोकानि ततः क्षेत्रमिदं शुभम्  । कदाचिन्न मया मुक्तमविमुक्तं ततोऽभवत् ॥ २९.५६ ॥ अविमुक्तेश्वरं लिङ्गं मम दृष्ट्वेह मानवः  । सद्यः पापविनिर्मुक्तः पशुपाशैर्विमुच्यते  ॥ २९.५७ ॥ शैलेशं संगमेशं च स्वर्लीनं मध्यमेश्वरम्  । हिरण्यगर्भमीशानं गोप्रेक्षं सवृषध्वजम्  ॥ २९.५८ ॥ उपशान्तशिवं चैव ज्येष्ठस्थाननिवासिनम्  । शुक्रेश्वरं च विख्यातं व्याघ्रेशं जम्बुकेश्वरम्  । दृष्ट्वा न जायते मर्त्यः संसारे दुःखसागरे  ॥ २९.५९ ॥ एवमुक्त्वा महादेवो दिशः सर्वा व्यलोकयत् । विलोक्य संस्थिते पश्चाद्देवदेवे महेश्वरे  ॥ २९.६० ॥ अकस्मादभवत्सर्वं तद्देशं ज्वलितं यथा  । सविद्युत्स्तनिताघोषं सूर्यायुतशतोदितम्  । तेजोभिरेकतः पूर्णं वह्निभास्करयोरिव  ॥ २९.६१ ॥ ततः पाशुपताः सिद्धा भस्माभ्यङ्गसितप्रभाः  । योगीश्वरा महात्मानस्तथा वैतानिकव्रताः  ॥ २९.६२ ॥ अव्यक्तलिङ्गिनश्चैव शिवयोगोज्ज्वलप्रभाः  । बहवः शतशोऽभ्येत्य नमश्चक्रुर्महेश्वरम्  ॥ २९.६३ ॥ पुनर्निरीक्ष्य देवेशं ध्यानयोगं च कृत्स्नशः  । तस्थुरात्मानमाधाय लीयमाना इवेश्वरे  ॥ २९.६४ ॥ स्थितानां स तथा तेषां देवदेव उमापतिः  । संचिन्त्य परमां मूर्तिं बभूव पुरुषः प्रभुः  ॥ २९.६५ ॥ षड्विंश ईश्वरोऽव्यक्तः सूर्यायुतसमप्रभः  । कृत्स्नं जगदिवैकस्थं कर्तुमन्त इवास्थितः  ॥ २९.६६ ॥ तस्य तां परमां मूर्तिमास्थितस्य जगत्प्रभोः  । न शशाक वपुर्द्रष्टुं हृष्टरोमा गिरीन्द्रजा  ॥ २९.६७ ॥ ततस्तत्सृष्टमात्मानं बुद्ध्वा सा प्रकृतिस्थितम्  । प्रकृतेर्मूर्तिमास्थाय योगेन परमात्मिका  । तं शशाक वपुर्द्रष्टुं पुरुषस्य परात्मनः  ॥ २९.६८ ॥ ततस्ते लयमाधाय योगिनः पुरुषस्य तु  । विविशुर्हृदयं सर्वे दग्धसंसारबीजिनः  ॥ २९.६९ ॥ अनुगृह्य ततः सर्वांस्तान्सिद्धान्यतिपुंगवान्  । नीललोहितमूर्तिस्थं पुनश्चक्रे वपुः शुभम्  ॥ २९.७० ॥ तं दृष्ट्वा शैलजा प्राह हृष्टसर्वतनूरुहा  । स्तुन्वन्ती चरणौ गत्वा क इमे भगवन्निति  ॥ २९.७१ ॥ तामुवाच सुरश्रेष्ठस्तदा देवीं गिरीन्द्रजाम्  । मदीयं व्रतमाश्रित्य भक्तिमद्भिर्द्विजोत्तमैः  । यैर्यैर्योग इहाभ्यस्तस्तेषामेकेन जन्मना  ॥ २९.७२ ॥ क्षेत्रस्यास्य प्रभावेन भक्त्या च मम भावतः  । अनुग्रहो मया ह्येवं क्रियते मुक्तिदः सदा  ॥ २९.७३ ॥ तस्मादिदं महत्क्षेत्रं ब्रह्माद्यैः सेव्यते मम  । श्रुतिमद्भिश्च विप्रेन्द्रैः संसिद्धैश्च तपस्विभिः  ॥ २९.७४ ॥ प्रतिमासमथाष्टम्यां प्रतिमासं चतुर्दशीम्  । उभयोः पक्षयोर्देवि वाराणस्यां ममास्पदे  ॥ २९.७५ ॥ शशिभानूपरागे च कार्त्तिक्यां तु विशेषतः  । सर्वपर्वसु पुण्येषु विषुवेष्वयनेषु च  ॥ २९.७६ ॥ पृथिव्यां सर्वतीर्थानि वाराणस्यां तु जाह्नवीम्  । उत्तरप्रवहां पुण्यां मम मौलिविनिर्गताम्  ॥ २९.७७ ॥ पितुस्ते गिरिराजाच्च स्रुतां हिमवतः शुभाम्  । भजन्ते सर्वतोऽभ्येत्य ताञ्छृणुष्व वरानने  ॥ २९.७८ ॥ संनिहित्या कुरुक्षेत्रं सार्धं तीर्थशतैस्तथा  । पुष्करं नैमिशं चैव प्रयागं सपृथूदकम्  ॥ २९.७९ ॥ सन्ध्या सप्तऋचं चैव सर्वानद्यः सरांसि च  । समुद्राः सप्त चैवात्र देवतीर्थानि कृत्स्नशः  । भागीरथीं समेष्यन्ति सर्वपर्वसु काशिगाम्  ॥ २९.८० ॥ अविमुक्तेश्वरं मां च काशीस्थमचलात्मजे  । पृथिव्यां यानि पुण्यानि मह्यमायतनानि च  । प्रविशन्ति सदाभ्येत्य पुण्यं पर्वसु पर्वसु  ॥ २९.८१ ॥ केदारे चैव यल्लिङ्गं यच्च लिङ्गं महालये  । मध्यमेश्वरसंस्थं च तथा पशुपतीश्वरम्  ॥ २९.८२ ॥ शङ्कुकर्णेश्वरं चैव गोकर्णे च तथा ह्युभौ  । द्रिमिचण्डेश्वरं चैव भद्रेश्वर तथैव च  ॥ २९.८३ ॥ स्थानेश्वरमथैकाम्रं कालेश्वरमजेश्वरम्  । भैरवेश्वरमीशानं तथा कारोहणास्थितम्  ॥ २९.८४ ॥ यानि चान्यानि पुण्यानि स्थानानि मम भूतले  । तानि सर्वाण्यशेषेण काशिपुर्यां विशन्ति माम्  ॥ २९.८५ ॥ सर्वपर्वसु पुण्येषु गुह्यं चैतदुदाहृतम्  । तेनेह लभ्यते जन्तोर्विपन्नस्यामृतं पदम्  ॥ २९.८६ ॥ स्नातस्य चैव गङ्गायां दृष्टेन च मया शुभे  । सर्वयज्ञफलैस्तुल्यमिष्टैः शतसहस्रशः  । सद्य एवमवाप्नोति किं न्वतः परमस्ति वै  ॥ २९.८७ ॥ सर्वायतनमुख्यानां दिवि भूमौ गिरिष्वपि  । नातः परतरं देवि बुध्यस्वास्तीति कृत्स्नशः  ॥ २९.८८ ॥ ब्रह्मार्कवैश्वानरशक्रचन्द्रैर्जलेशवित्ताधिपवायुभिश्च  । गन्धर्वयक्षोरगसिद्धसंघैः सार्धं सदा सेवितमेतदग्र्यम्  ॥ २९.८९ ॥ स्थानं ममेदं हिमशैलपुत्रि गुह्यं सदा क्षेत्रमिदं सुपुण्यम्  । विमोक्षसंसिद्धिफलप्रदं हि तत्त्वप्रबुद्धा यतयो वदन्ति  ॥ २९.९० ॥ क्षेत्रेऽस्मिन्निवसन्ति ये सुकृतिनो भक्ताः सदा मां नराः पश्यन्तोऽन्वहमादरेण शुचयः स्नाताः सदा मत्पराः  । ते मर्त्या भयपापदुःखरहिताः संशुद्धकर्मक्रिया भित्त्वा सम्भवबन्धजालगहनं विन्दन्ति मोक्षं परम्  ॥ २९.९१ ॥ एवमेतत्सरःकीर्णं नानाद्रुमलताकुलम्  । जाह्नव्यालंकृतं पुण्यं क्षेत्रं गुह्यतमं मम  ॥ २९.९२ ॥ भागीरथीमिहासाद्य वाराणस्यां ममास्पदे  । अश्वमेधशतं प्राप्य ब्रह्मलोकं च गच्छति  ॥ २९.९३ ॥ नातः पुण्यतमं देवि नातो गुह्यतमं क्वचित् । नातः शुभतरं किंचिन्नातः प्रियतरं मम  ॥ २९.९४ ॥ क्षेत्रं ममेदं सुरसिद्धजुष्टं सम्प्राप्य मर्त्यः सुकृतप्रभावात् । ख्यातो भवेत्सर्वसुरासुराणां मृतश्च यायात्परमं पदं तम्  ॥ २९.९५ ॥   सनत्कुमार उवाच उद्यानानि ततो देवः स्थानानि च तथात्मनः  । आख्याय हिमवत्पुत्र्या विचचार तदा पुनः  ॥ २९.९६ ॥ सोऽपश्यत तदा विप्रं तप्यमानं परं तपः  । पुत्रं शतशलाकस्य जैगीषव्यं तपोधनम्  ॥ २९.९७ ॥ स लिङ्गं देवदेवस्य प्रतिष्ठाप्यार्चयत्सदा  । भस्मशायी भस्मदिग्धो नृत्तगीतैरतोषयत् । जप्येन वृषनादैश्च तपसा भावितः शुचिः  ॥ २९.९८ ॥ तमेवं वर्तमानं तु भक्त्या परमया युतम्  । भगवान्सहसाभ्येत्य इदं वचनमब्रवीत् ॥ २९.९९ ॥ जैगीषव्य महाबुद्धे पश्य मां दिव्यचक्षुषा  । तुष्टोऽस्मि वरदश्चैव ब्रूहि यत्ते मनोगतम्  ॥ २९.१०० ॥ स एवमुक्तो देवेन सोमं दृष्ट्वा त्रिलोचनम्  । प्रणम्य शिरसा पादाववन्दत्परया मुदा  ॥ २९.१०१ ॥   जैगीषव्य उवाच नमः सर्वार्थसिद्धाय योगसिद्धाय वै नमः  । नमः पिनाकहस्ताय हिमवन्निलयाय च  ॥ २९.१०२ ॥ नमः पवनवेगाय ध्येयाय ध्यायिभिः सदा  । नमः सोमाय हेम्ने च हेममालाधराय च  ॥ २९.१०३ ॥ नमो गणाधिपतये नमः शान्तेन्द्रियाय च  । योगसाहाय्यकर्त्रे च साहसोपशमाय च  ॥ २९.१०४ ॥ नमो मृत्युहरायैव नमः शोकहराय च  । नमः सिद्धिप्रदात्रे च सिद्धिसिद्धाय वै नमः  ॥ २९.१०५ ॥ धारिणे सर्वलोकानां सर्वलोकेश्वराय च  । नमो दशार्धवर्णाय संसारापनुदाय च  ॥ २९.१०६ ॥ नमः संसारपाराय अपारपरमाय च  । स्वयंमन्त्रे च मनसे दुर्विज्ञेयाय वै नमः  ॥ २९.१०७ ॥ नमः कालकलाज्ञाय सकलायाकलाय च  । नमस्तत्त्वाधिवासाय प्रेताधिपतये नमः  ॥ २९.१०८ ॥ नमः क्रोधविहीनाय क्रोधाधिपतये नमः  । नमः श्रमायाश्रमिणे श्रमापनयनाय च  ॥ २९.१०९ ॥ नमो ज्ञानरसज्ञाय ज्ञानिनेऽज्ञानहारिणे  । सक्ताय चैव तपसि ऐश्वर्यनिरताय च  ॥ २९.११० ॥ नमो ज्ञानाय बन्धाय अज्ञानविनिवर्तिने  । नमः सर्वानुभावाय भावानुगतचेतसे  ॥ २९.१११ ॥ नमः शमदमाढ्याय मृत्युदूतापहारिणे  । नमः शैलादिनाथाय शैलादिगणपाय च  ॥ २९.११२ ॥ नमो योगरहस्याय योगदाय नमो नमः  । मह्यं सर्वात्मना कामान् प्रयच्छ भगवन्प्रभो  ॥ २९.११३ ॥   सनत्कुमार उवाच स एवं स्तूयमानश्च भक्त्या परमयापि च  । तुष्टस्तुतोष भूयोऽस्य इदं चैनमुवाच ह  ॥ २९.११४ ॥   देव उवाच अजरश्चामरश्चैव सर्वशोकविवर्जितः  । महायोगी महावीर्यो योगैश्वर्यसमन्वितः  ॥ २९.११५ ॥ प्रभावाच्चास्य गुह्यस्य क्षेत्रस्य मम शाश्वतम्  । योगेऽष्टगुणमैश्वर्यं प्राप्स्यसे परमं महत् । भविष्यसि द्विजश्रेष्ठ योगाचार्यश्च विश्रुतः  ॥ २९.११६ ॥ यश्चेमं त्वत्कृतं लिङ्गं नियमेनार्चयिष्यति  । योनयः सप्त गत्वा तु योगं स समवाप्स्यति  ॥ २९.११७ ॥ जैगीषव्यगुहां चेमां प्राप्य यो योक्ष्यते द्विजः  । स सप्तरात्रं युक्तात्मा सर्वपापैः प्रमुच्यते  ॥ २९.११८ ॥ मासेन पूर्वां जातिं च पूर्वाधीतं च वेत्स्यति  । एकरात्रं गतिं शुद्धां द्वाभ्यां तारयते पितॄन्  ॥ २९.११९ ॥ त्रिरात्रेण व्यतीतांश्च परान्सप्त च तारयेत् । अतो भूयश्च किं तेऽद्य जैगीषव्य ददान्यहम्  ॥ २९.१२० ॥   जैगीषव्य उवाच भगवन्देवदेवेश यच्छ यन्मे मनोगतम्  । अतोऽहं नान्यदिच्छामि योगाक्षय्यात्परं हितम्  ॥ २९.१२१ ॥ त्वयि भक्तिश्च नित्यं स्यात्सोमे सगणपेश्वरे  । अनुत्सेकं तथा क्षान्तिं शमं दममथापि च  ॥ २९.१२२ ॥ न चाप्यभिभवं कुर्यान्न च तेजोवमाननाम्  । एतान्वरानहं देव सदेच्छामि महाद्युते  ॥ २९.१२३ ॥   देव उवाच एते तव भविष्यन्ति अजय्यत्वं च योगिभिः  । इच्छतो दर्शनं चैव भविष्यति च ते मम  ॥ २९.१२४ ॥   सनत्कुमार उवाच ततः स भगवान्देवः पाराशर्योमया सह  । सनन्दी सगणश्चैव भक्तानुग्रहलिप्सया  ॥ २९.१२५ ॥ तप्यतो यक्षराजस्य कृत्वा हृदि महेश्वरम्  । वरदानाय देवेशो जगाम पुरतस्तदा  ॥ २९.१२६ ॥ अथ दृष्ट्वा त्रिपादं च ह्रस्वबाहूरुपादकम्  । तप्यमानं तपो घोरं सुतं विश्रवसस्तदा  ॥ २९.१२७ ॥ दृष्ट्वोवाच ततो देवः कुबेरं दीप्ततेजसम्  । तपसा भावितं व्यास त्वगस्थिपरिसंस्थितम्  ॥ २९.१२८ ॥ देव उवाच भो भो विश्रवसः पुत्र चक्षुर्दिव्यं ददानि ते  । सोमं पश्य महासत्त्व मां त्वं दिव्येन चक्षुषा  ॥ २९.१२९ ॥ ततः स दृष्ट्वा देवेशं साम्बं नन्दिपुरःसरम्  । प्रणम्य कर्षितः सम्यगुत्थातुं न शशाक ह  ॥ २९.१३० ॥ अबलं तं समालक्ष्य उत्थानेऽशक्तमीश्वरः  । उवाचोत्तिष्ठ भद्रं ते बलं पौराणमस्तु ते  ॥ २९.१३१ ॥ तत उत्थाय जानुभ्यां कुबेरो ह्यवतिष्ठत  । पार्श्वगां चैव नेत्रेण देवीमालोकयन्स्थितः  ॥ २९.१३२ ॥ इयं सा पर्वतसुता सर्वलोकनमस्कृता  । माता लोकत्रयस्यास्य महायोगबलान्विता  ॥ २९.१३३ ॥ अहोऽस्यास्तपसो वीर्यमहो दीप्तिरहो बलम्  । या प्रभोः सर्वलोकस्य पत्नीत्वं प्रजगाम ह  ॥ २९.१३४ ॥   सनत्कुमार उवाच तमेवंभूतमनसमीक्षमाणं च पार्वतीम्  । बुबोध देवी बुद्ध्वा च चुकोप परमेश्वरी  ॥ २९.१३५ ॥ सा क्रुद्धा तु कुबेरस्य वाममक्षि सुदीप्तिमत् । विशुष्कं कक्षमादीप्ता ददाहाग्नेः शिखा यथा  ॥ २९.१३६ ॥ पुनश्चास्य विनाशाय कुबेरस्य शुभानना  । मतिं दध्रे तपोयोनिरथैनामवदद्धरः  ॥ २९.१३७ ॥ मा क्रुधो देवि यक्षस्य भक्तस्यास्य तपस्विनः  । यशस्वी धार्मिकश्चायं भक्तस्त्वां च विशेषतः  ॥ २९.१३८ ॥ कुतूहलतया ह्येष त्वां निरीक्षितवाञ्छुभे  । प्रसादं कुरु बालस्य धनदस्य महेश्वरि  ॥ २९.१३९ ॥   देव्युवाच एषोऽसकृन्मां देवेश वीक्षतेऽविनयात्प्रभो  । मिनोति न गुणान्देव कस्मान्मम पुरः स्थितः  ॥ २९.१४० ॥ तेजसां योऽप्रमेयानां कुर्यान्मोहेन लङ्घनम्  । सोऽल्पवीर्यो विनश्येत पतङ्गोऽग्निमिवागतः  ॥ २९.१४१ ॥   सनत्कुमार उवाच तामेवं क्रोधताम्राक्षीं क्रुद्धां सम्प्रेक्ष्य शंकरः  । उवाच मधुरं श्लक्ष्णं गिरीन्द्रतनयां वचः  ॥ २९.१४२ ॥ ब्रवीमि त्वां महाभागे मा क्रुधो जगतोऽरणि  । त्वया सृष्टं जगत्सर्वं प्रकृतिस्त्वं सुरेश्वरि  । पुत्रस्तेऽयं यतो देवि तस्मान्न क्रोद्धुमर्हसि  ॥ २९.१४३ ॥ मातरं चैव पुत्रस्य वीक्षमाणस्य शोभने  । न दोषोऽस्ति न चैवास्य त्वयि चेतो विमोहितम्  ॥ २९.१४४ ॥ तस्मात्त्वमेव देव्यस्य प्रसन्नस्य नतस्य च  । प्रसादं कुरु देवेशे कुबेरस्य यथेप्सितम्  ॥ २९.१४५ ॥   सनत्कुमार उवाच सा तथा देवदेवेन प्रोक्ता गिरिवरात्मजा  । प्रसादमकरोत्तस्य प्रसन्ना चेदमब्रवीत् ॥ २९.१४६ ॥   देव्युवाच कुबेर यत्ते दुरितं क्षान्तं तत्ते मयानघ  । तुष्टास्मि मा कृथाश्चैव पुनस्तेजस्विलङ्घनम्  ॥ २९.१४७ ॥ यत्त्विदं ते मया दग्धमीक्षमाणस्य लोचनम्  । वामं तथैव भवतु पिङ्गलं दीप्तिमच्च ह  ॥ २९.१४८ ॥ अनेन चाङ्कितो लोके भविष्यसि न संशयः  । एकाक्षिपिङ्गलो नाम्ना ख्यातः सर्वत्र पूजितः  ॥ २९.१४९ ॥ चरितं यत्तपश्चेदमक्षयं तच्च तेऽव्ययम्  । सौभाग्यमुत्तमं चैव मत्प्रसादाद्भविष्यति  ॥ २९.१५० ॥   सनत्कुमार उवाच एवमुक्त्वा ततो देवी विरराम शुभानना  । भगवान्वरदोऽस्मीति कुबेरमवदत्ततः  ॥ २९.१५१ ॥ अथैवमुक्तो देवेन कुबेरो हृष्टमानसः  । तुष्टाव देवं देवीं च शिरसा प्राञ्जलिर्नतः  ॥ २९.१५२ ॥   कुबेर उवाच नमः पट्टिसहस्ताय किरीटवरधारिणे  । नमो वलयधारिण्यै धारिण्यै दर्पणस्य च  ॥ २९.१५३ ॥ नमः सर्वाङ्गकेशाय दीर्घकेश्यै नमो नमः  । नमो मेखलधारिण्यै नमो मौञ्जीधराय च  ॥ २९.१५४ ॥ नमो नीलशिखण्डिन्यै नमः पिङ्गजटाभृते  । नमो ज्ञानाय तनवे भूताधिपतये नमः  ॥ २९.१५५ ॥ नमस्ताराभिधारिण्यै सिंहोरस्काय वै नमः  । नमो रत्नाग्र्यधारिण्यै नमश्चन्द्रार्धमौलये  ॥ २९.१५६ ॥ नमः प्रकृतये चैव नमोऽस्तु पुरुषाय च  । नमोऽस्तु बुद्धये चैव अहंकाराय वै नमः  ॥ २९.१५७ ॥ नमोऽस्तु रतये चैव सुखाय च नमो नमः  । नमः कीर्त्यै कर्मणे च आरम्भाय समाप्तये  ॥ २९.१५८ ॥ नमो यज्ञाय मन्त्राय दक्षिणायै ऋचे नमः  । नमः साम्नेऽथ यजुषे छन्दसे चेष्टये नमः  ॥ २९.१५९ ॥ नमोऽग्नये च वेद्यै च स्वाहायै हविषे नमः  । नमो लक्ष्म्यै श्रियै चैव नमो धर्माय वेधसे  ॥ २९.१६० ॥ इच्छायै रतये चैव नमः सम्पद्विरागिणे  । नमः सिद्ध्यै तथा पुष्ट्यै तुष्ट्यै क्षान्त्यै नमो नमः  ॥ २९.१६१ ॥ नमः स्वधायै कव्याय हव्याय च नमो नमः  । नमो वेद्याय विद्यायै नमः शर्वाय भक्तये  ॥ २९.१६२ ॥ प्रलयोत्पत्तये चैव स्थित्यै संसारणाय च  । मोक्षाय मुक्तये चैव नमः कालाय मृत्यवे  ॥ २९.१६३ ॥ नमस्ते भगवन्देव सह देव्या जगत्पते  । दिश नो भूतभव्येश यन्मे मनसि संस्थितम्  ॥ २९.१६४ ॥   सनत्कुमार उवाच य इमं पठते नित्यं स्तवं प्रातः समुत्थितः  । जपंश्च विप्रो वैश्यो वा शूद्रः क्षत्रिय एव वा  ॥ २९.१६५ ॥ तस्य तुष्टो धनेशस्तु प्रयच्छति महद्धनम्  । सोमश्च भगवांस्तुष्टो गतिमिष्टां प्रयच्छति  ॥ २९.१६६ ॥   सनत्कुमार उवाच एवं स संस्तुतस्तेन कुबेरेण जगत्पतिः  । उवाच वरदोऽस्मीति ब्रूहि विश्रवसः सुत  ॥ २९.१६७ ॥   कुबेर उवाच त्वत्तः प्रसादः सततं भक्तिश्च त्वयि शाश्वती  । भगवंस्त्वां च पश्येयं वर एषोऽस्तु मे विभो  ॥ २९.१६८ ॥ एवमस्त्विति तत्सर्वं प्रदाय भगवाञ्छिवः  । आत्मना सह सख्यं च ददावात्यन्तिकं तदा  ॥ २९.१६९ ॥   देव उवाच गृहाण चेमां शिबिकां नरयुक्तामसङ्गिनीम्  । लोकान्यथेष्टं लोकेश यामारुह्य चरिष्यसि  ॥ २९.१७० ॥ इमां चैवाशनिं दिव्यामप्रतीघातलक्षणाम्  । गृहाणायुधमेतत्ते भविष्यत्यरिदुःसहम्  ॥ २९.१७१ ॥ अस्त्रं च ते प्रयच्छामि तव नाम्ना भविष्यति  । कौबेरमिति विख्यातं मोहनं सर्वदेहिनाम्  ॥ २९.१७२ ॥   सनत्कुमार उवाच ततः स देवस्तुष्टात्मा मालां स्वयमनिन्दिताम्  । आबबद्धास्य शिरसि भास्कराकारवर्चसम्  ॥ २९.१७३ ॥ कुशेशयानां फुल्लानां स्रग्दामं च मनोरमम्  । आबबद्धास्य कण्ठे वै प्रीयमाण उमापतिः  ॥ २९.१७४ ॥ प्रकामं दर्शनं चास्य दत्त्वा चैव धनेशताम्  । जगाम भगवान्सोमस्ततोऽन्यं देशमीप्सितम्  ॥ २९.१७५ ॥ सनत्कुमार उवाच य इमं तु कुबेरस्य वरदानमशेषतः  । शृणुयाच्छ्रावयेद्वापि नित्यं विप्रान्समाहितः  ॥ २९.१७६ ॥ धनवान्रूपसम्पन्नः पुत्रपौत्रसमन्वितः  । कुलज्ञानबलोपेतो जायते स मृतो नरः  ॥ २९.१७७ ॥ अथ देवी महाभागा सहिता शम्भुना तदा  । संचिन्त्य पञ्चचूडास्तु तपन्त्योऽप्सरसः शुभाः  ॥ २९.१७८ ॥ कृशाङ्ग्यो भक्तिमत्यश्च तपसा दग्धकिल्बिषाः  । कारुण्याहृतचेतस्का देवं वचनमब्रवीत् ॥ २९.१७९ ॥ एतासां तप्यमानानां योषितां वरमुत्तमम्  । ददानीप्सितमीशान तन्मेऽनुज्ञातुमर्हसि  । तस्या विज्ञप्तिमाकर्ण्य भगवानिदमब्रवीत् ॥ २९.१८० ॥ एवं कुरु महाभागे भक्तानुग्रहमीप्सितम्  । वैदिक्योऽप्सरसो ह्येताः पञ्चचूडा इति स्मृताः  । त्वां कृत्वा हृदि तप्यन्ते वर आभ्यः प्रदीयताम्  ॥ २९.१८१ ॥ ततः सा देवदेवेन तथा समनुचोदिता  । पञ्चचूडाः समागम्य वच एतदुवाच ह  ॥ २९.१८२ ॥ तुष्टास्म्यप्सरसः साक्षात्पश्यध्वं मां शुचिस्मिताः  । ददानि वो वरानिष्टान्येवो हृदयसंस्थिताः  ॥ २९.१८३ ॥   सनत्कुमार उवाच ता एवमुक्ताः पार्वत्या वैदिक्योऽप्सरसः शुभाः  । देवीं दृष्ट्वा प्रणम्यैव शिरसा पादयोर्नताः  ॥ २९.१८४ ॥ अश्रुपूर्णेक्षणा दीनाः संस्तभ्यात्मानमात्मना  । शिरस्यञ्जलिमाधाय तुष्टुवुः सहिताः समम्  ॥ २९.१८५ ॥ नमः सिद्ध्यै नमस्तुष्ट्यै क्रियायै बुद्धये नमः  । नमः कीर्त्यै नमः सत्यै उल्कजायै तथेष्टये  ॥ २९.१८६ ॥ नमः पृथिव्यै कल्याण्यै श्रियै लक्ष्म्यै नमो नमः  । नमः सुधायै स्वाहायै स्वधायै दितये नमः  ॥ २९.१८७ ॥ नमोऽस्तु तडिते चैव सौदामन्यै नमो नमः  । सावित्र्यै चाथ गायत्र्यै वेदमात्रे नमो नमः  ॥ २९.१८८ ॥ नमः पर्वतकन्यायै मतये स्मृतये नमः  । नमः पर्वतवासिन्यै रुद्राण्यै च नमो नमः  ॥ २९.१८९ ॥ नमः प्रकृतये चैव ज्योत्स्नायै ऋद्धये नमः  । शोभायै दीप्तये चैव भास्करग्रहरश्मये  ॥ २९.१९० ॥ गत्यायै गतये चैव इन्द्राण्यै मुक्तये नमः  । नियत्यै सरिते चैव गङ्गायै सूतये नमः  ॥ २९.१९१ ॥ हेतये प्रीतये चैव नमः करणवृत्तये  । नमः संनतये चैव इरायै वृत्तये नमः  ॥ २९.१९२ ॥ वारुण्यै च शरण्यायै गौर्यै काल्यै नमो नमः  । कौशिक्यै च नमस्तेऽस्तु कात्यायन्यै नमो नमः  ॥ २९.१९३ ॥ नमः संनतये चैव महिम्ने च नमो नमः  । अणिमायै नमस्तेऽस्तु लघिमायै नमो नमः  ॥ २९.१९४ ॥ पूजायै ते नमस्तेऽस्तु शितिबाह्वे च सृप्तये  । संज्ञायै च नमस्तेऽस्तु गिरेऽथ स्मृतये नमः  ॥ २९.१९५ ॥ नमस्तेऽस्तु सरस्वत्यै जिह्वायै दृष्टये नमः  । नमो महिषघातिन्यै तथा सुम्भनिसुम्भयोः  ॥ २९.१९६ ॥ नमः सिंहरथिन्यै च शूलिन्यै च नमो नमः  । नमो मुद्गरधारिण्यै कवचिन्यै नमो नमः  ॥ २९.१९७ ॥ नमस्तूणीरधारिण्यै धारिण्यै जगतो नमः  । नमो धनुर्धरायै च खड्गिन्यै च नमो नमः  ॥ २९.१९८ ॥ नमः पिञ्च्छध्वजिन्यै च धारिण्यै पट्टिसस्य च  । नमोऽस्तु भूतमात्रे च स्कन्दस्य च नमो नमः  ॥ २९.१९९ ॥ विशाखशाखयोश्चैव नैगमेषस्य चैव हि  । जात्यै सर्वरसानां च देवतायै वनस्य च  ॥ २९.२०० ॥ आर्यायै च नमो नित्यं शिखण्डिन्यै नमो नमः  । नमो नीलशिखण्डिन्यै दीर्घवेण्यै नमो नमः  ॥ २९.२०१ ॥ नमोऽस्तु तनुमध्यायै देवतायै धनस्य च  । नमो धृत्यै नमश्चित्यै कीर्तये च नमो नमः  ॥ २९.२०२ ॥ स्त्रीणां सौभाग्यदायिन्यै धारिण्यै च नमो नमः  । राकानुमतये चैव सिनीवाल्यै नमो नमः  ॥ २९.२०३ ॥ नमः क्रियायै श्रद्धायै मेधायै च नमो नमः  । नमोऽस्तु धारणायै च ऊहायै च नमो नमः  ॥ २९.२०४ ॥ अपोहायै नमस्तेऽस्तु वषट्प्रकृतये नमः  । नमः समाधये चैव स्पृहायै वित्तये नमः  ॥ २९.२०५ ॥ वेदनायै नमस्तेऽस्तु बृहदुक्ष्यै नमो नमः  । नमः प्रभायै शुद्धायै शुद्धये शुचये नमः  ॥ २९.२०६ ॥ नमस्त्र्यम्बकभार्यायै विद्यायै च नमो नमः  । दीक्षायै दक्षिणायै च ज्वालायै च नमो नमः  ॥ २९.२०७ ॥ इन्द्रियाणां प्रवृत्त्यै च निवृत्त्यै चैव कर्मणाम्  । श्रुतये सर्ववेदानां भवान्यै च नमो नमः  ॥ २९.२०८ ॥ दुर्गायै दुर्गतारिण्यै धारिण्यै सर्वदेहिनाम्  । नमस्ते सर्वदेवत्यै नमस्ते लोकभावनि  ॥ २९.२०९ ॥ नमः शान्त्यै नमः कान्त्यै नमः पत्न्यै हरस्य च  । नमोऽस्त्वदित्यै दानव्यै विनतायै नमो नमः  ॥ २९.२१० ॥ नमः शिवायै कर्त्र्यै च प्रभावायै नमो नमः  । मृकण्ड्वै मार्दबाह्वै च तथा सुरतये नमः  ॥ २९.२११ ॥ विनतायै तथा लक्ष्म्यै सुरसायै नमो नमः  । नमस्ते शितिकण्ठिन्यै नमस्ते सर्वतः सदा  । दिश नः सुमनाः सर्वं यत्किंचिद्धृदये स्थितम्  ॥ २९.२१२ ॥   सनत्कुमार उवाच य इदं पठते नित्यं नरः स्त्री वा समाहितः  । स रात्रिषु कृतं पापं त्यजेत्सर्वमशेषतः  ॥ २९.२१३ ॥ शयानो जपते यश्च प्रयतो व्यास नित्यशः  । दिवाकृतं स जह्यात्तु मृतश्च सुगतिं व्रजेत् ॥ २९.२१४ ॥ यश्चैतच्छृणुयान्नित्यं द्विजान्वा श्रावयेत्सदा  । स देहभेदमासाद्य पञ्चचूडाप्रियो भवेत् ॥ २९.२१५ ॥ यश्चैनं प्रजहन्प्राणाञ्जपेन्मर्त्यः सुदुस्त्यजान्  । विमाने सूर्यसंकाशे अप्सरोगणसेविते  । सर्वपापविनिर्मुक्तो रमेद्वर्षायुतं समम्  ॥ २९.२१६ ॥ यश्च भक्त्या परमया तिथौ नियमवान्नरः  । देवीमभ्यर्च्य जपते सर्वपापैः प्रमुच्यते  ॥ २९.२१७ ॥ जपनाद्देहतपनाद्देहे भिन्ने च भक्तिमान्  । स भूत्वानुचरो देव्याः पुण्ये लोके महीयते  ॥ २९.२१८ ॥   सनत्कुमार उवाच ताभिरेवं स्तुता देवी स्थिता देवस्य संनिधौ  । उवाच हर्षमाणास्या पञ्चचूडास्तदा वचः  ॥ २९.२१९ ॥ शृणुताप्सरसः सर्वास्तपसोऽस्य महत्फलम्  । यच्चापि परया भक्त्या मां प्रपन्नाः स्थ शोभनाः  ॥ २९.२२० ॥ अजराश्च विशोकाश्च नित्यं मुदितमानसाः  । प्रियाश्च सर्वलोकस्य भविष्यथ ममाज्ञया  ॥ २९.२२१ ॥ ब्रूत यच्चापि किंचिद्वो हृदि स्थितमशङ्किताः  । सर्वं दास्यामि तद्वोऽहं मा चिराय तदुच्यताम्  ॥ २९.२२२ ॥   पञ्चचूडा ऊचुः देवि पुंसां स्त्रियः सर्वाः कार्यार्थं विदितं च ते  । अर्थिनस्ते च नस्तावद्यावत्कार्यं समाप्यते  । समाप्ते चैव तत्कार्ये परा इव भवन्ति नः  ॥ २९.२२३ ॥ तद्देवि यदि तुष्टासि यदि देयो वरश्च नः  । सर्वस्त्रीणां महादेवि भवन्तु पुरुषा वशाः  ॥ २९.२२४ ॥ देव्युवाच अद्यप्रभृति लोकेषु सर्वस्त्रीणां नराः सदा  । सर्वे वश्या भविष्यन्ति सर्वकार्यकराश्च ह  ॥ २९.२२५ ॥ आदौ पश्चाच्च सर्वाभ्यो हिरण्यं पशवः स्त्रियः  । सर्वभोगांश्च दास्यन्तु वशगाः सर्वथापि च  ॥ २९.२२६ ॥ व्यलीकान्यपि कुर्वन्त्यो बहूनि विविधानि च  । प्रिया एव भविष्यन्ति पापं न च भवेत्सदा  ॥ २९.२२७ ॥ मातरं पितरं भ्रातॄन् सुहृदोऽथ सुतानपि  । अकार्याणि करिष्यन्तु स्त्रीणां वश्यत्वमागताः  ॥ २९.२२८ ॥ पश्यन्तोऽपि व्यलीकानि दोषान्वैकृत्यमेव च  । नैव द्रक्ष्यन्ति ते पुंसो मद्वरान्मोहितेन्द्रियाः  ॥ २९.२२९ ॥   सनत्कुमार उवाच ततः सा देवदेवस्य पत्नी हिमवतः सुता  । माल्यदामं गृहीत्वा तु भ्रामयन्ती शुभानना  । भव नार्य इति प्राह हसन्ती प्रियमव्यया  ॥ २९.२३० ॥ भ्राम्यतस्तस्य दाम्नस्तु यान्यशीर्यन्त भूतले  । कुसुमान्यभवंस्तानि नार्यः कमललोचनाः  ॥ २९.२३१ ॥ ता उवाचामरा यूयं जराक्षयविवर्जिताः  । जगन्मोहकरा यूयं पुंसां हृदयबन्धनाः  ॥ २९.२३२ ॥ दृष्टिस्पर्शविलासेषु आविश्य जगति स्त्रियः  । संमोहयिष्यथ नरान् स्त्रीवशांश्च करिष्यथ  । नराः सर्वे च युष्मासु भविष्यन्ति सदा रताः  ॥ २९.२३३ ॥ वृत्तिः शुभा भवित्री च सर्वासां मम तेजसा  । पुंसां स्त्रीभोगसिद्ध्यर्थं स्त्रीणां रत्यर्थमेव च  ॥ २९.२३४ ॥ क्रियाः शुभाङ्गसंस्कारा दिव्या ये मानुषाश्च ह  । बहुरूपाश्च ता भूत्वा विविशुः सर्वदाङ्गनाः  ॥ २९.२३५ ॥   सनत्कुमार उवाच एवं देवी तदा व्यास सृष्ट्वा ता वै विसृज्य च  । उवाचाप्सरसो ब्रूत किं वो भूयः करोम्यहम्  ॥ २९.२३६ ॥ तास्तुष्टमनसश्चापि ऊचुर्व्यास भवेमहि  । देवानां मानुषाणां च अवध्याश्चैव रक्षसाम्  । ता उवाच ततो देवी एवं लोके भविष्यतु  ॥ २९.२३७ ॥ ततः स सहितो देव्या सनन्दी परमेश्वरः  । गणैः सर्वैश्च सहितो गृहान्स्वानाविशत्प्रभुः  ॥ २९.२३८ ॥ भगनयननिपाती दैत्यदर्पापहारी पुरकमलहिमौघः कामयज्ञेन्धनाग्निः   । जलदवृषभयायी सर्वदुःखान्तकारी समरवृषभकेतुश्चन्द्रमौलिर्जगाम  ॥ २९.२३९ ॥ इति स्कन्दपुराणे ऊनत्रिंशोऽध्यायः   स्कन्दपुराण 30 व्यास उवाच भगवन्पिङ्गलः केन गणत्वं समुपागतः  । अन्नदत्वं च सम्प्राप्तो वाराणस्यां महाद्युतिः  ॥ ३०.१ ॥ क्षेत्रपालः कथं जातः प्रियत्वं च कथं गतः  । एतदिच्छामि कथितं श्रोतुं ब्रह्मसुत त्वया  ॥ ३०.२ ॥   सनत्कुमार उवाच शृणु व्यास यथा लेभे गणेशत्वं स पिङ्गलः  । अन्नदत्वं च लोकानां स्थानं वाराणसीं च हि  ॥ ३०.३ ॥ पूर्णभद्रसुतः श्रीमानासीद्यक्षः प्रतापवान्  । हरिकेश इति ख्यातो ब्रह्मण्यो धार्मिकश्च ह  ॥ ३०.४ ॥ तस्य जन्मप्रभृत्येव शर्वे भक्तिरनुत्तमा  । तदाशीस्तन्नमस्कारस्तन्निष्ठस्तत्परायणः  ॥ ३०.५ ॥ आसीनश्च शयानश्च गच्छंस्तिष्ठन्ननुव्रजन्  । भुञ्जानोऽथ पिबन्वापि रुद्रमेवानुचिन्तयत् ॥ ३०.६ ॥ तमेवं युक्तमनसं पूर्णभद्रः पिताब्रवीत् । न त्वा पुत्रमहं मन्ये दुर्जातो यस्त्वमन्यथा  ॥ ३०.७ ॥ न हि यक्षकुलीनानामेतद्वृत्तं भवत्युत  । गुह्यका वत यूयं वै स्वभावात्क्रूरचेतसः  । क्रव्यादाश्चैव किंभक्षा हिंसाशीलाश्च पुत्रक  ॥ ३०.८ ॥ मैवं कार्षीर्न नो वृत्तिरेवं दृष्टा महात्मनाम्  । स्वयम्भुवा यथा सृष्टा सैव वृत्तिः प्रशस्यते  ॥ ३०.९ ॥   हरिकेश उवाच दुष्टा चैवाप्रशस्ता च गर्हिता साधुभिः सदा  । वृत्तिः स्वयम्भुवा सृष्टा त्यक्तव्या यदि नो भवेत् । आश्रमान्तरजं कर्म न कुर्युर्गृहिणस्ततः  ॥ ३०.१० ॥ हित्वा मनुष्यभावं च कर्मभिर्विविधैश्च ह  । देवत्वं नो विमार्गेयुर्मानुष्यां जातिमेव च  ॥ ३०.११ ॥ अथ चेद्विहितं तेषां कर्म तत्प्राप्तिसंश्रितम्  । ममापि विहितं पश्य कर्मैतन्नात्र संशयः  ॥ ३०.१२ ॥   सनत्कुमार उवाच स एवमुक्तः पुत्रेण पूर्णभद्रः प्रतापवान्  । उवाच निष्क्रम क्षिप्रं गच्छ त्वं यत्र रोचते  ॥ ३०.१३ ॥ ततः स निर्गतस्त्यक्त्वा गृहसम्बन्धिबान्धवान्  । वाराणसीं समासाद्य तपस्तेपे सुदुश्चरम्  ॥ ३०.१४ ॥ स्थाणुभूतो ह्यनिमिषः शुष्ककाष्ठोपलोपमः  । संनियम्येन्द्रियग्राममवातिष्ठत निश्चलः  ॥ ३०.१५ ॥ अथ तस्यैवमनिशं तत्परस्य तदाशिषः  । सहस्रमेकं वर्षाणां दिव्यमभ्यतिवर्तत  ॥ ३०.१६ ॥ वल्मीकेन समाक्रान्तो भक्ष्यमाणः पिपीलिकैः  । वज्रसूचीमुखैर्व्यास विध्यमानस्तथैव च  ॥ ३०.१७ ॥ निर्मांसरुधिरत्वक्च कुन्दशङ्खेन्दुसप्रभः  । अस्थिशेषोऽभवत्सर्वो देवश्चैनममन्यत  ॥ ३०.१८ ॥ एतस्मिन्नन्तरे देवी व्यज्ञापयत शंकरम्  । उद्यानं पुनरेवेदं द्रष्टुमिच्छामि सर्वद  ॥ ३०.१९ ॥ क्षेत्रस्य चैव माहात्म्यं श्रोतुं कौतूहलं हि मे  । यतश्च प्रियमेतत्ते यच्चास्य फलमुत्तमम्  ॥ ३०.२० ॥ इति विज्ञापितो देवः पार्वत्या भुवनेश्वरः  । सर्वं पृष्टं यथान्यायमाख्यातुमुपचक्रमे  ॥ ३०.२१ ॥ निर्जगाम च देवेशः पार्वत्या सह शंकरः  । उद्यानं दर्शयामास देव्या देवः पिनाकधृक् ॥ ३०.२२ ॥ प्रफुल्लनानाविधगुल्मशोभितं लताप्रतानावनतं मनोहरम्  । विरूढपुष्पैः परितः प्रियङ्गुभिः सुपुष्पितैः कण्टकितैश्च केतकैः  ॥ ३०.२३ ॥ तमालगुल्मैर्निचितं सुगन्धिभिर्निकामपुष्पैर्बकुलैश्च सर्वशः  । अशोकपुंनागवनैः सुपुष्पितैर्द्विरेफमालाकुलपुष्पसंचयैः  ॥ ३०.२४ ॥ क्वचित्प्रफुल्लाम्बुजरेणुरूषितैर्विहंगमैश्चारुकलप्रणादिभिः  । विनादितं सारसहंसनादिभिः प्रमत्तदात्यूहरुतैश्च वल्गुभिः  ॥ ३०.२५ ॥ क्वचिच्च चक्राह्वरुतोपनादितं क्वचिच्च कादम्बकदम्बकायुतम्  । क्वचिच्च कारण्डवनादनादितं क्वचिच्च मत्तालिकुलाकुलीकृतम्  ॥ ३०.२६ ॥ मदाकुलाभिर्भ्रमराङ्गनाभिर्निषेवितं चारुसुगन्धिपुष्पम्  । क्वचित्सुपुष्पैः सहकारवृक्षैर्लतोपगूढैस्तिलकैश्च गूढम्  ॥ ३०.२७ ॥ प्रगीतविद्याधरसिद्धचारणं प्रनृत्तनित्यानुगताप्सरोगणम्  । प्रहृष्टनानाविधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम्  ॥ ३०.२८ ॥ मृगेन्द्रनादाकुलसन्नमानसैः क्वचित्क्वचिद्बद्धकदम्बकं मृगैः  । प्रफुल्लनानाविधचारुपङ्कजैः सरस्तडागैरुपशोभितं क्वचित् ॥ ३०.२९ ॥ निविडनिचुलनीलं नीलकण्ठाभिरामं मदमुदितविहंगव्रातनादाभिरामम्  । कुसुमिततरुशाखालीनमत्तद्विरेफं नवकिसलयशोभाशोभितप्रान्तशाखम्  ॥ ३०.३० ॥ क्वचिच्च दन्तिक्षतचारुवीरुत्क्वचिल्लतालिङ्गितचारुवृक्षम्  । क्वचिद्विलासालसगामिनीभिर्निषेवितं किंपुरुषाङ्गनाभिः  ॥ ३०.३१ ॥ पारावतध्वनिनिकूजितचारुशृङ्गैरभ्रंकषैः सितमनोहरचारुरूपैः  । आकीर्णपुष्पनिकरप्रविविक्तहासैर्विभ्राजितं त्रिदशदेवकुलैरनेकैः  ॥ ३०.३२ ॥ फुल्लोत्पलागरुसहस्रवितानयुक्तैस्तोयाशयैः समनुशोभितदेवमार्गम्  । मार्गान्तरागलितपुष्पविचित्रभक्ति सम्बद्धगुल्मविटपैर्विहगैरुपेतम्  ॥ ३०.३३ ॥ तुङ्गाग्रैर्नीलपुष्पस्तबकभरनतप्रान्तशाखैरशोकैर्मत्तालिव्रातगीतश्रुतिसुखजननैर्भासितान्तं मनोज्ञैः  । रात्रौ चन्द्रस्य भासा कुसुमिततिलकैरेकतां सम्प्रयातं छायासुप्तप्रबुद्धस्थितहरिणकुलालुप्तदर्भाङ्कुराग्रम्  ॥ ३०.३४ ॥ हंसानां पक्षवातप्रचलितकमलस्वच्छविस्तीर्णतोयं तोयानां तीरजातप्रविकचकदलीवाटनृत्यन्मयूरम्  । मायूरैः पक्षचन्द्रैः क्वचिदपि पतितै रञ्जितक्ष्माप्रदेशं देशे देशे निलीनप्रमुदितविलसन्मत्तहारीतवृन्दम्  ॥ ३०.३५ ॥ सारङ्गैः क्वचिदुपसेवितप्रदेशं संछन्नं कुसुमचयैः क्वचिद्विचित्रैः  । हृष्टाभिः क्वचिदपि किंनराङ्गनाभिः क्षीवाभिः सुमधुरगीतवृक्षषण्डम्  ॥ ३०.३६ ॥ संसृष्टैः क्वचिदुपलिप्तकीर्णपुष्पैरावासैः परिवृतपादपं मुनीनाम्  । आ मूलात्फलनिचितैः क्वचिद्विशालैरुत्तुङ्गैः पनसमहीरुहैरुपेतम्  ॥ ३०.३७ ॥ फुल्लातिमुक्तकलतागृहलीनसिद्धं सिद्धाङ्गनाकनकनूपुररावरम्यम्  । रम्यप्रियङ्गुतरुमञ्जरिसक्तभृङ्गं भृङ्गावलीशबलिताम्रकदम्बपुष्पम्  ॥ ३०.३८ ॥ पुष्पोत्करानिलविघूर्णितपादपाग्रमग्रे सुरेभविनिपातितवंशगुल्मम्  । गुल्मान्तरप्रसृतभीतमृगीसमूहमूहावतां तनुभृतामपवर्गदातृ  ॥ ३०.३९ ॥ चन्द्रांशुजालधवलैस्तिलकैर्मनोज्ञैः सिन्दूरकुङ्कुमकुसुम्भनिभैरशोकैः  । चामीकरप्रतिसमैरथ कर्णिकारैः पुष्पोत्करैरुपचितं सुविशालशाखैः  ॥ ३०.४० ॥ क्वचिदञ्जनचूर्णाभैः क्वचिद्विद्रुमसंनिभैः  । क्वचित्काञ्चनसंकाशैः पुष्पैराचितभूतलम्  ॥ ३०.४१ ॥ पुंनागेषु द्विजशतविरुतं रक्ताशोकस्तबकभरनतम्  । रम्योपान्तं क्लमहरपवनं फुल्लाब्जेषु भ्रमरविलसितम्  ॥ ३०.४२ ॥ सकलभुवनभर्ता लोकनाथस्तदानीं तुहिनशिखरिपुत्र्या सार्धमिष्टैर्गणेशैः  । विविधतरुविशालं मत्तहृष्टान्यपुष्टमुपवनमतिरम्यं दर्शयामास देव्याः  ॥ ३०.४३ ॥   देव्युवाच उद्यानं दर्शितं देव शोभया परया युतम्  । क्षेत्रस्य तु गुणान्सर्वान् पुनर्वक्तुमिहार्हसि  ॥ ३०.४४ ॥ अस्य क्षेत्रस्य माहात्म्यमविमुक्तस्य तत्तदा  । श्रुत्वापि न हि मे तृप्तिरतो भूयो वदस्व मे  ॥ ३०.४५ ॥   देव उवाच इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम  । सर्वेषामेव जन्तूनां हेतुर्मोक्षस्य सर्वदा  ॥ ३०.४६ ॥ अस्मिन्सिद्धाः सदा देवि मदीयं व्रतमाश्रिताः  । नानालिङ्गधरा नित्यं मम लोकाभिकाङ्क्षिणः  । अभ्यस्यन्ति परं योगं युक्तात्मानो जितेन्द्रियाः  ॥ ३०.४७ ॥ नानावृक्षसमाकीर्णे नानाविहगसेविते  । कमलोत्पलपुष्पाढ्यैः सरोभिः समलंकृते  ॥ ३०.४८ ॥ अप्सरोगणगन्धर्वैः सदा संसेविते शुभे  । रोचते मे सदावासो येन कार्येण तच्छृणु  ॥ ३०.४९ ॥ मन्मना मम भक्तश्च मयि सर्वार्पितक्रियः  । यथा मोक्षमिहाप्नोति अन्यत्र न तथा क्वचित् ॥ ३०.५० ॥ एतन्मम पुरं दिव्यं गुह्याद्गुह्यतरं महत् । ब्रह्मादयो विजानन्ति ये च सिद्धा मुमुक्षवः  । अतः प्रियमिदं क्षेत्रमस्माच्चेह रतिर्मम  ॥ ३०.५१ ॥ विमुक्तं न मया यस्मान्मोक्ष्यते वा कदाचन  । मम क्षेत्रमिदं तस्मादविमुक्तमिति स्मृतम्  ॥ ३०.५२ ॥ नैमिशेऽथ कुरुक्षेत्रे गङ्गाद्वारेऽथ पुष्करे  । स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते यतः  । इह सम्प्राप्यते येन तत एतद्विशिष्यते  ॥ ३०.५३ ॥ प्रयागे वा भवेन्मोक्ष इह वा मत्परिग्रहात् । प्रयागादपि तीर्थाग्र्यादिदमेव महत्स्मृतम्  ॥ ३०.५४ ॥ जैगीषव्यः परां सिद्धिं यो गतः स महातपाः  । अस्य क्षेत्रस्य माहात्म्याद्भक्त्या च मम भावतः  ॥ ३०.५५ ॥ जैगीषव्यगुहा श्रेष्ठा योगिनां स्थानमिष्यते  । ध्यायतस्तत्र मां नित्यं योगाग्निर्दीप्यते भृशम्  । कैवल्यं परमं याति देवानामपि दुर्लभम्  ॥ ३०.५६ ॥ अव्यक्तलिङ्गैर्मुनिभिः सर्वसिद्धान्तवेदिभिः  । इह सम्प्राप्यते मोक्षो दुर्लभोऽन्यत्र कर्हिचित् ॥ ३०.५७ ॥ तेभ्यश्चाहं प्रयच्छामि योगैश्वर्यमनुत्तमम्  । आत्मनश्चैव सायुज्यमीप्सितं स्थानमेव च  ॥ ३०.५८ ॥ कुबेरः स महायक्षस्तथा सर्वार्पितक्रियः  । क्षेत्रसंसेवनाद्देवि गणेशत्वमवाप ह  ॥ ३०.५९ ॥ संवर्तो भविता यश्च सोऽपि भक्त्या ममैव तु  । इहैवाराध्य मां देवि सिद्धिं यास्यत्यनुत्तमाम्  ॥ ३०.६० ॥ पराशरसुतो योगी ऋषिर्व्यासो महातपाः  । धर्मवक्ता भविष्यश्च वेदसंस्थाप्रवर्तकः  । रंस्यते सोऽपि पद्माक्षि क्षेत्रेऽस्मिन्मुनिपुंगवः  ॥ ३०.६१ ॥ ब्रह्मा देवर्षिभिः सार्धं विष्णुर्वायुर्दिवाकरः  । देवराजस्तथा शक्रो येऽपि चान्ये दिवौकसः  । उपासते महात्मानः सर्वे मामिह सुव्रते  ॥ ३०.६२ ॥ अन्ये च योगिनः सिद्धाश्छन्नरूपा महाव्रते  । अनन्यमनसो भूत्वा मामिहोपासते सदा  ॥ ३०.६३ ॥ अलर्कश्च पुरीमेतां मत्प्रसादादवाप्स्यति  । स चैनां पूर्ववत्कृत्वा चतुर्वर्णसमाकुलाम्  ॥ ३०.६४ ॥ स्फीतां जनपदाकीर्णां भुक्त्वा च सुचिरं नृपः  । मयि सर्वार्पितप्राणो मामेव प्रतिपत्स्यते  ॥ ३०.६५ ॥ ततः प्रभृति चार्वङ्गि येऽपि क्षेत्रनिवासिनः  । गृहिणो लिङ्गिनो वापि मद्भक्ता मत्परायणाः  । मत्प्रसादाद्गमिष्यन्ति मोक्षं परमदुर्गमम्  ॥ ३०.६६ ॥ विषयासक्तचित्तोऽपि त्यक्तधर्मरतिर्नरः  । इह क्षेत्रे मृतः सोऽपि संसारं न पुनर्विशेत् ॥ ३०.६७ ॥ ये पुनर्निर्ममा धीराः सत्त्वस्था विजितेन्द्रियाः  । व्रतिनश्च निरारम्भाः सर्वतो मयि भाविताः  ॥ ३०.६८ ॥ देहभेदं समासाद्य धीमन्तः सङ्गवर्जिताः  । गता एव परं मोक्षं प्रसादान्मम सुव्रते  ॥ ३०.६९ ॥ जन्मान्तरसहस्रेषु युञ्जन्योगी यमाप्नुयात् । तमिहैव परं मोक्षं मरणादधिगच्छति  ॥ ३०.७० ॥ एतत्संक्षेपतो देवि क्षेत्रस्यास्य महत्फलम्  । अविमुक्तस्य कथितं मया ते गुह्यमुत्तमम्  ॥ ३०.७१ ॥ अतः परतरं नास्ति क्षेत्रं गुह्यमितीश्वरि  । एतद्बुध्यन्ति योगज्ञा ये च योगीश्वरा भुवि  ॥ ३०.७२ ॥ एतदेव परं ज्ञानमेतदेव परं शिवम्  । एतदेव परं ब्रह्म एतदेव परं पदम्  ॥ ३०.७३ ॥ वाराणसीति भुवनत्रयसारभूता रम्या पुरी मम सदा गिरिराजपुत्रि  । अत्रागता विविधदुष्कृतकारिणोऽपि पापक्षयाद्विरजसः प्रतिभान्ति मर्त्याः  ॥ ३०.७४ ॥ एतत्स्मृतं प्रियतमं मम देवि नित्यं क्षेत्रं विचित्रतरुगुल्मनिकामपुष्पम्  । अस्मिन्मृतास्तनुभृतः पदमाप्नुवन्ति मोक्षाख्यमेनसि रतापि न संशयोऽत्र  ॥ ३०.७५ ॥   इति स्कन्दपुराणे त्रिंशत्तमोऽध्यायः     स्कन्दपुराण 31 सनत्कुमार उवाच एतस्मिन्नन्तरे देवो देवीं प्राह गिरीन्द्रजाम्  । प्रयाम दातुं यक्षाय वरं भक्ताय भाविनि  ॥ ३१.१ ॥ भक्तो मम वरारोहे तपसा हतकिल्बिषः  । अर्हो वरमसौ लब्धमस्मत्तो भुवनेश्वरि  ॥ ३१.२ ॥ एवमुक्त्वा ततो देवः सह देव्या जगत्पतिः  । जगाम यक्षो यत्रास्ते कृशो धमनिसंततः  ॥ ३१.३ ॥ तं दृष्ट्वा प्रणतं भक्त्या हरिकेशं वृषध्वजः  । दिव्यं चक्षुरदात्तस्मै येनापश्यत्स शंकरम्  ॥ ३१.४ ॥   सनत्कुमार उवाच अथ यक्षस्तदा व्यास शनैरुन्मील्य लोचने  । अपश्यत्सगणं देवं वृषं चैवमुपाश्रितम्  ॥ ३१.५ ॥   देव उवाच बलं ददानि ते पूर्वं त्रैकाल्यं दर्शनं तथा  । सावर्ण्यं च शरीरस्य पश्य मां विगतज्वरः  ॥ ३१.६ ॥   सनत्कुमार उवाच ततः स लब्ध्वा तु वरं शरीरेणाक्षतेन च  । पादयोः प्रणतस्तस्थौ कृत्वा शिरसि चाञ्जलिम्  ॥ ३१.७ ॥ उवाच स तदा यक्षो वरदोऽस्मीति चोदितः  । भगवन्भक्तिमग्र्यां तु त्वय्यनन्यां विधत्स्व मे  ॥ ३१.८ ॥ अन्नदत्वं च लोकानां गाणपत्यं तथाक्षयम्  । अविमुक्ते च ते स्थाने पश्येयं सर्वदा यथा  । एतदिच्छामि देवेश दत्तं वरमनुत्तमम्  ॥ ३१.९ ॥   देव उवाच जरामरणसंत्यक्तः सर्वशोकविवर्जितः  । भविष्यसि गणाध्यक्षो वरदः सर्वपूजितः  ॥ ३१.१० ॥ अजय्यश्चापि सर्वेषां योगैश्वर्यसमन्वितः  । अन्नदश्चापि लोकेभ्यः क्षेत्रपालो भविष्यसि  ॥ ३१.११ ॥ महाबलो महासत्त्वो ब्रह्मण्योऽथ मम प्रियः  । त्र्यक्षश्च दण्डपाणिश्च महायोगी तथैव च  ॥ ३१.१२ ॥ उद्भ्रमः सम्भ्रमश्चैव गणौ ते परिचारकौ  । तवाज्ञया करिष्येते लोकस्योद्भ्रमसम्भ्रमौ  ॥ ३१.१३ ॥   सनत्कुमार उवाच एवं स भगवान्व्यास यक्षं कृत्वा गणेश्वरम्  । जगाम धाम देवेशः सह तेन सुरेश्वरः  ॥ ३१.१४ ॥  

Search

Search here.