स्तवचिन्तामणिः -- भट्टनारायण

ग्रंथालय  > प्राचीन हिंदू साहित्य Posted at 2016-02-18 16:07:48
स्तवचिन्तामणिः  -- भट्टनारायण सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया । जयत्युल्लासितानन्द- महिमा परमेश्वरः । । १ । । यः स्फीतः श्रीदयाबोध- परमानन्दसम्पदा । विद्योद्द्योतितमाहात्म्यः स जयत्यपराजितः । । २ । । प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने । नमोऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे । । ३ । । द्विष्मस्त्वां त्वां स्तुमस्तुभ्यं मन्त्रयामोऽम्बिकापते । अतिवाल्लभ्यतः साधु विश्वङ्नो धृतवानसि । । ४ । । संहृतस्पर्शयोगाय सम्पूर्णामृतसूतये । वियन्मायास्वरूपाय विभवे शम्भवे नमः । । ५ । । भिन्नेष्वपि न भिन्नं यच्छिन्नेष्वछिन्नं एव च । नमामः सर्वसामान्यं रूपं तत्पारमेश्वरं । । ६ । । प्रणवोर्ध्वार्धमात्रातोऽप्यणवे महते पुनः । ब्रह्माण्डादपि नैर्गुण्य- गुणाय स्थाणवे नमः । । ७ । । ब्रह्माण्डगर्भिणीं व्योम- व्यापिनः सर्वतोगतेः । परमेश्वरहंसस्य शक्तिं हंसीं इव स्तुमः । । ८ । । निरुपादानसम्भारं अभित्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने । । ९ । । मायाजलोदरात्सम्यगुद्धृत्य विमलीकृतं । शिवज्ञानं स्वतो दुग्धं देह्येहि हरहंस नः । । १० । । षट्प्रमाणीपरिच्छेद- भेदयोगेऽप्यभेदिने । परमार्थैकभावाय बलिं यामो भवाय ते । । ११ । । अपि पश्येम गम्भीरां परेण ज्योतिषाभितः । उन्मृष्टतमसं रम्यां अन्तर्भव भवद्गुहां । । १२ । । नमस्तेभ्योऽपि ये सोम- कलाकलितशेखरं । नाथं स्वप्नेऽपि पश्यन्ति परमानन्ददायिनं । । १३ । । भगवन्भव भावत्कं भावं भावयितुं रुचिः । पुनर्भवभयोच्छेद- दक्षा कस्मै न रोचते । । १४ । । यावज्जीवं जगन्नाथ कर्तव्यं इदं अस्तु नः । त्वत्प्रसादात्त्वदेकाग्र- मनस्कत्वेन या स्थितिः । । १५ । । शाखासहस्रविस्तीर्ण- वेदागममयात्मने । नमोऽनन्तफलोत्पाद- कल्पवृक्षाय शम्भवे । । १६ । । वाङ्मनःकायकर्माणि विनियोज्य त्वयि प्रभो । त्वन्मयीभूय निर्द्वन्द्वाः कच्चित्स्यामापि कर्हिचिथ् । । १७ । । जगतां सर्गसंहार- तत्तद्धितनियुक्तिषु । अनन्यापेक्षसामर्थ्य- शालिनि शूलिने नमः । । १८ । । व्यतीतगुणयोगस्य मुख्यध्येयस्य धूर्जटेः । नामापि ध्यायतां ध्यानैः किं अन्यालम्बनैः फलं । । १९ । । नमो नमः शिवायेति मन्त्रसामर्थ्यं आश्रिताः । श्लाघ्यास्ते शाम्भवीं भूतिं उपभोक्तुं य उद्यताः । । २० । । कः पन्था येन न प्राप्यः का च वाङ्नोच्यसे यया । किं ध्यानं येन न ध्येयः किं वा किं नासि यत्प्रभो । । २१ । । अर्चितोऽयं अयं ध्यात एष तोषित इत्ययं । रसः स्रोतःसहस्रेण त्वयि मे भव वर्धतां । । २२ । । नमो निःशेषधीपत्रि- मालालयमयात्मने । नाथाय स्थाणवे तुभ्यं नागयज्ञोपवीतिने । । २३ । । अज्ञानतिमिरस्यैकं औषधं संस्मृतिस्तव । भव तत्तत्प्रदानेन प्रसादः क्रियतां मयि । । २४ । । नम ईशाय निःशेष- पुरुषार्थप्रसाधकः । प्रणन्तव्यः प्रणामोऽपि यदीय इह धीमतां । । २५ । । मग्नैर्भीमे भवाम्भोधौ निलये दुःखयादसां । भक्तिचिन्तामणिं शार्वं ततः प्राप्य न किं जितं । । २६ । । निरावरणनिर्द्वन्द्व- निश्चलज्ञानसम्पदां । ज्ञेयोऽसि किल केऽप्येते ये त्वां जानन्ति धूर्जटे । । २७ । । निर्गुणोऽपि गुणज्ञानां ज्ञेय एको जयत्यजः । निष्कामोऽपि प्रकृत्या यः कामनानां परं फलं । । २८ । । श्रीरत्नामृतलाभाय क्लिष्टं यत्र न कैः सुरैः । तत्क्षीरोददं ऐश्वर्यं तवैव सहजं विभो । । २९ । । नमो भक्त्या नृणां मुक्त्यै भवते भव तेऽवते । स्मृत्या नुत्या च ददते शम्भवे शं भवेऽभवे । । ३० । । सर्वज्ञः सर्वकृत्सर्वं असीति ज्ञानशालिनां । वेद्यं किं कर्म वा नाथ नानन्त्याय त्वयार्प्यते । । ३१ । । इच्छाया एव यस्येयत्फलं लोकत्रयात्मकं । तस्य ते नाथ कार्याणां को वेत्ति कियती गतिः । । ३२ । । ब्रह्मादयोऽपि तद्यस्य कर्मसोपानमालया । उपर्युपरि धावन्ति लब्धुं धाम नमामि तं । । ३३ । । अयं ब्रह्मा महेन्द्रोऽयं सूर्याचन्द्रमसाविमौ । इति शक्तिलता यस्य पुष्पिता पात्वसौ भवः । । ३४ । । भ्रमो न लभ्यते यस्य भ्रान्तान्तःकरणैरपि । दूरगैरपि यस्यान्तो दुर्गं अस्तं स्तुमो मृडं । । ३५ । । नमः स्तुतौ स्मृतौ ध्याने दर्शने स्पर्शने तथा । प्राप्तौ चानन्दवृन्दाय दयिताय कपर्दिने । । ३६ । । किं स्मयेनेति मत्वापि मनसा परमेश्वर । स्मयेन त्वन्मयोऽस्मीति मामि नात्मनि किं मुदा । । ३७ । । चिन्तयित्वापि कर्तव्य- कोटीश्चित्तस्य चापलाथ् । विश्राम्यन्भव भावत्क- चित्तानन्दे रमे भृशं । । ३८ । । सूक्ष्मोऽपि चेत्त्रिलोकीयं कलामात्रं कथं तव । स्थूलोऽथ किं सुदर्शो न ब्रह्मादिभिरपि प्रभो । । ३९ । । वाच्य एषां त्वं एवेति नाभविष्यदिदं यदि । कः क्लेशं देव वाग्जालेष्वकरिष्यत्सुधीस्तदा । । ४० । । क्रमेण कर्मणा केन कया वा प्रज्ञया प्रभो । दृश्योऽसीत्युपदेशेन प्रसादः क्रियतां मम । । ४१ । । नमो निरुपकार्याय त्रैलोक्यैकोपकारिणे । सर्वस्य स्पृहणीयाय निःस्पृहाय कपर्दिने । । ४२ । । अहो क्षेत्रज्ञता सेयं कार्याय महते सतां । ययानन्तफलां भक्तिं वपन्ति त्वय्यमी प्रभो । । ४३ । । महतीयं अहो माया तव मायिन्ययावृतः । त्वद्ध्याननिधिलाभेऽपि मुग्धो लोकः श्लथायते । । ४४ । । आरम्भे भव सर्वत्र कर्म वा करणादि वा । विश्वं अस्तु स्वतन्त्रस्तु कर्ता तत्रैकको भवान् । । ४५ । । त्रिगुणत्रिपरिस्पन्द- द्वन्द्वग्रस्तं जगत्त्रयं । उद्धर्तुं भवतोऽन्यस्य कस्य शक्तिः कृपाथवा । । ४६ । । दोषोऽपिदेव को दोषस्त्वां आप्तुं यः समास्थितः । गुणोऽपि च गुणः को नु त्वां नाप्तुं यः समास्थितः । । ४७ । । रागोऽप्यस्तु जगन्नाथ मम त्वय्येव यः स्थितः । लोभायापि नमस्तस्मै त्वल्लाभालम्बनाय मे । । ४७ । । अहो महदिदं कर्म देव त्वद्भावनात्मकं । आब्रह्मक्रिमि यस्मिन्नो मुक्तयेऽधिक्रियेत कः । । ४८ । । आरम्भः सर्वकार्याणां पर्यन्तः सर्वकर्मणां । तदन्तर्वृत्तयश्चित्रास्तवैवेशो धियः पथि । । ४९ । । यावदुत्तरं आस्वाद- सहस्रगुणविस्तरः । त्वद्भक्तिरसपीयूषान्नाथ नान्यत्र दृश्यते । । ५० । । उपसंहृतकामाय कामायतिं अतन्वते । अवतंसितसोमाय सोमाय स्वामिने नमः । । ५१ । । किं अशक्तः करोमीति सर्वत्रानध्यवस्यतः । सर्वानुग्राहिका शक्तिः शांकरी शरणं मम । । ५२ । । गुणातीतस्य निर्दिष्ट- निःशेषातिशयात्मनः । लभ्यते भव कुत्रांशे परः प्रतिनिधिस्तव । । ५३ । । निर्द्वन्द्वे निरुपाधौ च त्वय्यात्मनि सति प्रभो । वयं वञ्च्यामहेऽद्यापि माययामेयया तव । । ५४ । । अणिमादिगुणावाप्तिः सदैश्वर्यं भवक्षयः । अमी भव भवद्भक्ति- कल्पपादपपल्लवाः । । ५५ । । या या दिक्तत्र न क्वासि सर्वः कालो भवन्मयः । इति लब्धोऽपि कर्हि त्वं लप्स्यसे नाथ कथ्यतां । । ५६ । । नमः प्रसन्नसद्वृत्त- मानसैकनिवासिने । भूरिभूतिसिताङ्गाय महाहंसाय शम्भवे । । ५७ । । हृतोद्धततमस्तान्तिः प्लुष्टाशेषभवेन्धना । त्वद्बोधदीपिका मेऽस्तु नाथ त्वद्भक्तिदीपिका । । ५८ । । विसृष्टानेकसद्बीज- गर्भं त्रैलोक्यनाटकं । प्रस्ताव्य हर संहर्तुं त्वत्तः कोऽन्यः कविः क्षमः । । ५९ । । नमः सदसतां कर्तुं असत्त्वं सत्त्वं एव वा । स्वतन्त्रायास्वतन्त्राय व्ययैश्वर्यैकशालिने । । ६० । । त्रैलोक्येऽप्यत्र यो यावानानन्दः कश्चिदीक्ष्यते । स बिन्दुर्यस्य तं वन्दे देवं आनन्दसागरं । । ६१ । । अहो ब्रह्मादयो धन्या ये विमुक्तान्यसंकथं । नमो नमः शिवायेति जपन्त्याह्लादविह्वलाः । । ६२ । । निष्कामायापि कामानां अनन्तानां विधायिने । अनादित्वेऽपि विश्वस्य भोक्त्रे भव नमोऽस्तु ते । । ६३ । । स्तुमस्त्रिभुवनारम्भ- मूलप्रकृतिं ईश्वरं । लिप्सेरन्नोपकारं के यतः सम्पूर्णधर्मणः । । ६४ । । महत्स्वप्यर्थकृच्छ्रेषु मोहौघमलिनीकृताः । स्मृते यस्मिन्प्रसीदन्ति मतयस्तं शिवं स्तुमः । । ६५ । । प्रभो भवत एवेह प्रभुशक्तिरभङ्गुरा । यदिच्छया प्रतायेते त्रैलोक्यस्य लयोदयौ । । ६६ । । कुकर्मापि यं उद्दिश्य देवं स्यात्सुकृतं परं । सुकृतस्यापि सौकृत्यं यतोऽन्यत्र न सोऽसि भोः । । ६७ । । एष मुष्ट्या गृहीतोऽसि दृष्ट एष क्व यासि नः । इति भक्तिरसाध्माता धन्या धावन्ति धूर्जटिं । । ६८ । । स्तुमस्त्वां ऋग्यजुःसाम्नां शुक्रतः परतः परं । यस्य वेदात्मिकाज्ञेयं अहो गम्भीरसुन्दरी । । ६९ । । विधिरादिस्तथान्तोऽसि विश्वस्य परमेश्वर । धर्मग्रामः प्रवृत्तो यस्त्वत्तो न स कुतो भवेथ् । । ७० । । नमस्ते भवसम्भ्रान्त- भ्रान्तिं उद्भाव्य भिन्दते । ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते । । ७१ । । यस्याः प्राप्येत पर्यन्त- विशेषः कैर्मनोरथैः । मायां एकनिमेषेण मुष्णंस्तां पातु नः शिवः । । ७२ । । वैराग्यस्य गतिं गुर्वीं ज्ञानस्य परमां श्रियं । नैःस्पृह्यस्य परां कोटिं बिभ्रतां त्वं प्रभो प्रभुः । । ७३ । । ब्रह्मणोऽपि भवान्ब्रह्म कस्य नेशस्त्वं ईशितुः । जगत्कल्याणकल्याणं कियत्त्वं इति वेत्ति कः । । ७४ । । किं अन्यैर्बन्धुभिः किं च सुहृद्भिः स्वामिभिस्तथा । सर्वस्थाने ममेश त्वं य उद्धर्ता भवार्णवाथ् । । ७५ । । जयन्ति मोहमायादि- मलसंक्षालनक्षमाः । शैवयोगबलाकृष्टा दिव्यपीयूषविप्रुषः । । ७६ । । गायत्र्या गीयते यस्य धियां तेजः प्रचोदकं । चोदयेदपि कच्चिन्नः स धियः सत्पथे प्रभुः । । ७७ । । अष्टमूर्ते किं एकस्यां अपि मूर्तौ न नः स्थितिं । शाश्वतीं कुरुषे यद्वा तुष्टः सर्वं करिष्यसि । । ७८ । । वस्तुतत्त्वं पदार्थानां प्रायेणार्थक्रियाकरं । भवतस्त्वीश नामापि मोक्षपर्यन्तसिद्धिदं । । ७९ । । मुहुर्मुहुर्जगच्चित्रस्य्- -आन्यान्यां स्थितिं ऊहितुं । शक्तिर्या ते तया नाथ को मनस्वी न विस्मितः । । ८० । । दुष्करं सुकरीकर्तुं दुःखं सुखयितुं तथा । एकवीरा स्मृतिर्यस्य तं स्मरामः स्मरद्विषं । । ८१ । । जयन्ति गीतयो यासां स गेयः परमेश्वरः । यन्नाम्नापि महात्मानः कीर्यन्ते पुलकाङ्कुरैः । । ८२ । । भवानिव भवानेव भवेद्यदि परं भव । स्वशक्तिव्यूहसंव्यूढ- त्रैलोक्यारम्भसंहृतिः । । ८३ । । मन्त्रोऽसि मन्त्रणीयोऽसि मन्त्री त्वत्तः कुतोऽपरः । स मह्यं देहि तं मन्त्रं त्वन्मन्त्रः स्यां यथा प्रभो । । ८४ । । भारूपः सत्यसंकल्पस्त्वं आत्मा यस्य सोऽप्यहं । संसारीति किं ईशैष स्वप्नः सोऽपि कुतस्त्वयि । । ८५ । । तदभङ्गि तदग्राम्यं तदेकं उपपत्तिमथ् । त्वयि कर्मफलन्यास- कृतां ऐश्वर्यं ईश यथ् । । ८६ । । क्षमः कां नापदं हन्तुं कां दातुं सम्पदं न वा । योऽसौ स दयितोऽस्माकं देवदेवो वृषध्वजः । । ८७ । । मायामयमलान्धस्य दिव्यस्य ज्ञानचक्षुषः । निर्मलीकरणे नाथ त्वद्भक्तिः परमाञ्जनं । । ८८ । । निर्भयं यद्यदानन्द- मयं एकं यदव्ययं । पदं देह्येहि मे देव तूर्णं तत्किं प्रतीक्षसे । । ८९ । । अहो निसर्गगम्भीरो घोरः संसारसागरः । अहो तत्तरणोपायः परः कोऽपि महेश्वरः । । ९० । । नमः कृतकृतान्तान्त तुभ्यं मदनमर्दिने । मस्तकन्यस्तगङ्गाय यथायुक्तार्थकारिणे । । ९१ । । ऐश्वर्यज्ञानवैराग्य- धर्मेभ्योऽप्युपरि स्थितिं । नाथ प्रार्थयमानानां त्वदृते का परा गतिः । । ९२ । । त्वय्यनिच्छति कः शम्भो शक्तः कुब्जयितुं तृणं । त्वदिच्छानुगृहीतस्तु वहेद्ब्राह्मीं धुरं न कः । । ९३ । । हरप्रणतिमाणिक्य- मुकुटोत्कटमस्तकाः । नमेयुः कं परं कं वा नमयेयुर्न धीधनाः । । ९४ । । सर्वविभ्रमनिर्मोक- निष्कम्पं अमृतह्रदं । भवज्ज्ञानाम्बुधेर्मध्यं अध्यासीयापि धूर्जटे । । ९५ । । चित्रं यच्चित्रदृष्टोऽपि मनोरथगतोऽपि वा । परमार्थफलं नाथ परिपूर्णं प्रयच्छसि । । ९६ । । को गुणैरधिकस्त्वत्तस्त्वत्तः को निर्गुणोऽधिकः । इति नाथ नुमः किं त्वां किं निन्दामो न मन्महे । । ९७ । । कीर्तनेऽप्यमृतौघस्य यत्प्रसत्तेः फलं तव । तत्पातुं अपि कोऽन्योऽलं किं उ दातुं जगत्पते । । ९८ । । निःशेषप्रार्थनीयार्थ- सार्थसिद्धिनिधानतः । त्वत्तस्त्वद्भक्तिं एवाप्तुं प्रार्थये नाथ सर्वथा । । ९९ । । नमस्त्रैलोक्यनाथाय तुभ्यं भव भवज्जुषां । त्रिलोकीनाथतादान- निर्विनायकशक्तये । । १०० । । निःशेषक्लेशहानस्य हेतुः क इति संशये । स्वामिन्सोऽसीति निश्चित्य कस्त्वां न शरणं गतः । । १०१ । । भुक्त्वा भोगान्भवभ्रान्तिं हित्वा लप्स्ये परं पदं । इत्याशंसेह शोभेत शम्भौ भक्तिमतः परं । । १०२ । । नाथ स्वप्नेऽपि यत्कुर्यां ब्रूयां वा साध्वसाधु वा । त्वदधीनत्वदर्पेण सर्वत्रात्रास्मि निर्वृतः । । १०३ । । ज्योतिषां अपि यज्ज्योतिस्तत्र त्वद्धाम्नि धावतः । चित्तस्येश तमःस्पर्शो मन्ये वन्ध्यात्मजानुजः । । १०४ । । मन्ये न्यस्तपदः सोऽपि क्षेम्ये मोक्षस्य वर्त्मनि । मनोरथः स्थितो यस्य सेविष्ये शिवं इत्ययं । । १०५ । । स्थित्युत्पत्तिलयैर्लोक- त्रयस्योपक्रियास्विह । एकैवेश भवच्छक्तिः स्वतन्त्रं तन्त्रं ईक्षसे । । १०६ । । त्रिलोक्यां इह कस्त्रातस्त्रिताप्या नोपतापितः । तस्मै नमोऽस्तु ते यस्त्वं तन्निर्वाणामृतह्रदः । । १०७ । । कृत्रिमापि भवद्भक्तिरकृत्रिमफलोदया । निश्छद्मा चेद्भवेदेषा किंफलेति त्वयोच्यतां । । १०८ । । तच्चक्षुरीक्ष्यसे येन सा गतिर्गम्यसे यया । फलं तदज जातं यत्त्वत्कथाकल्पपादपाथ् । । १०९ । । श्रेयसा श्रेय एवैतदुपरि त्वयि या स्थितिः । तदन्तरायहृतये त्वं ईश शरणं मम । । ११० । । अहो स्वादुतमः शर्व- सेवाशंसासुधारसः । कुत्र कालकलामात्रे न यो नवनवायते । । १११ । । मुहुर्मुहुरविश्रान्तस्त्रैलोक्यं कल्पनाशतैः । कल्पयन्नपि कोऽप्येको निर्विकल्पो जयत्यजः । । ११२ । । मलतैलाक्तसंसार- वासनावर्तिदाहिना । ज्ञानदीपेन देव त्वां कदा नु स्यां उपस्थितः । । ११३ । । निमेषं अपि यद्येकं क्षीणदोषे करिष्यसि । पदं चित्ते तदा शम्भो किं न सम्पादयिष्यसि । । ११४ । । धन्योऽस्मि कृतकृत्योऽस्मि महानस्मीति भावना । भवेत्सालम्बना तस्य यस्त्वदालम्बनः प्रभो । । ११५ । । शुभाशुभस्य सर्वस्य स्वयं कर्ता भवानपि । भवद्भक्तिस्तु जननी शुभस्यैवेश केवलं । । ११६ । । प्रसन्ने मनसि स्वामिन्किं त्वं निविशसे किं उ । त्वत्प्रवेशात्प्रसीदेत्तदिति दोलायते जनः । । ११७ । । निश्चयः पुनरेषोऽत्र त्वदधिष्ठानं एव हि । प्रसादो मनसः स्वामिन्सा सिद्धिस्तत्परं पदं । । ११८ । । वचश्चेतश्च कार्यं च शरीरं मम यत्प्रभो । त्वत्प्रसादेन तद्भूयाद्भवद्भावैकभूषणं । । ११९ । । स्तवचिन्तामणिं भूरि- मनोरथफलप्रदं । भक्तिलक्ष्म्यालयं शम्भो भट्टनारायणो व्यधाथ् । । १२० । ।

Search

Search here.