श्री सूर्य सहस्त्रनाम स्तोत्रम् 

नामावली  > नवग्रह नामावली Posted at 2018-10-27 16:54:36
श्री सूर्य सहस्त्रनामस्तोत्रम्  ॥ श्रीसूर्याय नम: ॥ शतानीक उवाच नाम्नां सहस्त्रं सवितु: श्रोतुमिच्छामि हे द्विज । येन ते दर्शनं यात: साक्षाद् देवो दिवाकर: ॥ १ ॥ सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् । स्तोत्रमेतन्महापुण्यं सर्वोपद्रवनाशनम् ॥ २ ॥ न तदस्ति भयं किञ्चिद् यदनेन न नश्यति । ज्वराद्यैर्मुच्यते राजन् स्तोत्रेऽस्मिन् पठिते नर: ॥ ३ ॥ अन्ये च रोगा: शाम्यन्ति पठत: श्रृण्वतस्तथा । सम्पद्यन्ते यथा कामा: सर्व एव यथेप्सिता: ॥ ४ ॥ य एतदादित: श्रुत्वा संग्रामं प्रविशेन्नर: । स जित्व समरे शत्रूनभ्येति गृहमक्षत: ॥ ५ ॥ वन्ध्यानां पुत्रजननं भीतानां भयनाशनम् । भूतिकारि दरिद्राणं कुष्ठिनां परमौषधम् ॥ ६ ॥ बालानां चैव सर्वेषां ग्रहरक्षोनिवारणम् । पठते संयतो राजन् स श्रेय: परमाप्नुयात् ॥ ७ ॥ स सिद्ध: सर्वसंकल्प: सुखमत्यन्तमश्‍नुते । धर्मार्थिभिर्धर्मलुब्धै: सुखाय च सुखार्थिभि: ॥ ८ ॥ राज्याय राज्यकामैश्च पठितव्यमिदं नरै: । विद्यावहं तु विप्राणां क्षत्रियाणां जयावहम् ॥ ९ ॥ पश्वावहं तु वैश्यानां शूद्राणां धर्मवर्द्धनम् । पठतां श्रृण्वतामेतद् भवतीति न संशय: ॥ १० ॥ तच्छृणुष्व नृपश्रेष्ठ प्रयतात्मा ब्रवीमि ते । नाम्नां सहस्त्रं विख्यातं देवदेवस्य भास्वत: ॥ ११ ॥ अस्य श्रीसूर्यसहस्रनामस्तोत्रस्य भगवान् वेदव्यास ऋषि: अनुष्टुप् छन्द:, सविता देवता, सकलाभीष्टसिद्धयर्थे जपे विनियोग: । ध्यानम् ध्येय: सदा सवितृमण्डलमध्यवर्ती नारायण: सरसिजासनसंनिविष्ट: । केयूरवान्‍ मकरकुण्डलवान् किरीटी हारी हिरण्मयपुर्धृतशङ्खचक्र: ॥ स्तोत्रम् ॐ विश्वविद् विश्वजित्कर्ता विश्वात्मा विश्वतोमुख: । विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेन्द्रिय: ॥ १२ ॥ कालाश्रय: कालकर्ता कालहा कालनाशन: । महायोगी महासिद्धिर्महात्मा सुमहाबल: ॥ १३ ॥ प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वर: । भूतभव्यो भावितात्मा भूतान्त:करणं शिव: ॥ १४ ॥ शरण्य: कमलानन्दो नन्दनो नन्दवर्द्धन: । वरेण्यो वरदो योगी सुसंयुक्त: प्रकाशक: ॥ १५ ॥ प्राप्तयान: परप्राण: पूतात्मा प्रयत: प्रिय: । नय: सहस्त्रपात् साधुर्दिव्यकुण्डलमण्डित: ॥ १६ ॥ अव्यङ्गधारी धीरात्मा सविता वायुवाहन: । समाहितमतिर्दाता विधाता कृतमङ्गल: ॥ १७ ॥ कपर्दी कल्पपाद् रुद्र: सुमना धर्मवत्सल: । समायुक्तो विमुक्तत्मा कृतात्मा कृतिनां वर: ॥ १८ ॥ अविचिन्त्यवपु: श्रेष्ठो महायोगी महेश्वर: । कान्त: कामारिरादित्यो नियतात्मा निराकुल: ॥ १९ ॥ काम: कारुणिक: कर्ता कमलाकरबोधन: । सप्तसप्तिरचिन्त्यात्मा महाकारुणिकोत्तम: ॥ २० ॥ संजीवनो जीवनाथो जयो जीवो जगत्पति: । अयुक्तो विश्वनिलय: संविभागी वृषध्वज: ॥ २१ ॥ वृषाकपि: कल्पकर्ता कल्पान्तकरणो रवि: । एकचक्ररथो मौनी सुरथो रथिनां वर: ॥ २२ ॥ सक्रोधनो रश्मिमाली तेजोराशिर्विभावसु: । दिव्यकृद् दिनकृद् देवो देवदेवो दिवस्पति: ॥ २३ ॥ दीननाथो हरो होता दिव्यबाहुर्दिवाकर: । यज्ञो यज्ञपति: पूषा स्वर्णरेता: परावर: ॥ २४ ॥ परापरज्ञस्तरणिरंशुमाली मनोहर: । प्राज्ञ: प्राज्ञपति: सूर्य: सविता विष्णुरंशुमान् ॥ २५ ॥ सदागतिर्गन्धवहो विहितो विधिराशुग: । पतङ्ग पतग: स्थाणुर्विहङ्गो विहगो वर: ॥ २६ ॥ हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रिय: । त्र्यम्बक: सर्वदमनो भावितात्मा भिषग्वर: ॥ २७ ॥ आलोककृल्लोकनाथो लोकालोकनमस्कृत: । काल: कल्पान्तको वह्निस्तपन: सम्प्रतापन: ॥ २८ ॥ विलोचनो विरूपाक्ष: सहस्त्राक्ष: पुरंदर: । सहस्त्ररश्मिर्मिहिरो विविधाम्बरभूषण: ॥ २९ ॥ खग: प्रतर्दनो धन्यो हयगो वाग्विशारद: । श्रीमानशिशिरो वाग्मी श्रीपति: श्रीनिकेतन: ॥ ३० ॥ श्रीकण्ठ: श्रीधर: श्रीमान् श्रीनिवासो वसुप्रद: । कामचारी महामायो महोग्रोऽविदितामय: ॥ ३१ ॥ तीर्थक्रियावान्‍ सुनयो विभक्तो भक्तवत्सल: । कीर्ति: किर्तिकरो नित्य: कुण्डली कवची रथी ॥ ३२ ॥ हिरण्यरेता: सप्ताश्व: प्रयतात्मा परंतप: । बुद्धिमानमरश्रेष्ठो रोचिष्णु: पाकशासन: ॥ ३३ ॥ समुद्रो धनदो धाता मान्धाता कश्मलापह: । तमोघ्नो ध्वान्तहा वह्निर्होतान्त:करणो गुह: ॥ ३४ ॥ पशुमान्‌ प्रयतानन्दो भूतेश: श्रीमतां वर: । नित्योदितो नित्यरथ: सुरेश: सुरपूजित: ॥ ३५ ॥ अजितो विजितो जेता जङ्गमस्थावरात्मक: । जीवानन्दो नित्यगामी विजेता विजयप्रद: ॥ ३६ ॥ पर्जन्योऽग्नि: स्थिति: स्थेय: स्थाविरोऽथ निरञ्जन: । प्रद्योतनो रथारूढ: सर्वलोकप्रकाशक: ॥ ३७ ॥ ध्रुवो मेषी महावीर्यो हंस: संसारतारक: । सृष्टिकर्ता क्रियाहेतुर्मार्तण्डो मरुतां पति॥ ३८ ॥ मरुत्वान् दहनस्त्वष्टा भगो भर्गोऽर्यमा कपि: । वरुणेशो जगन्नाथ: कृतकृत्य: सुलोचन: ॥ ३९ ॥ विवस्वान् भानुमान् कार्य: कारणस्तेजसां निधि: । असङ्गगामी तिग्मांशुर्घर्मांशुर्दीप्तदीधिति: ॥ ४० ॥ सहस्त्रदीधितिर्ब्रध्न: सहस्त्रांशुर्दिवाकर: । गभस्तिमान् दीधितिमान् स्त्रग्वी मणिकुलद्युति: ॥ ४१ ॥ भास्कर: सुरकार्यज्ञ: सर्वज्ञस्तीक्ष्णदीधिति: । सुरज्येष्ठ: सुरपतिर्बहुज्ञो वचसाम्पति: ॥ ४२ ॥ तेजोनिधिर्बृहत्तेजा बृहत्कीर्तिर्बृहस्पति: । अहिमानूर्जितो धीमानामुक्त: कीर्तिवर्द्धन: ॥ ४३ ॥ महावैद्यो गणपतिर्धनेशो गणनायक: । तीव्र: प्रतापनस्तापी तापनो विश्वतापन: ॥ ४४ ॥ कार्तस्वरो ह्रषीकेश: पद्मानन्दोऽतिनन्दित: । पद्मनाभोऽमृताहार; स्थितिमान् केतुमान् नभ: ॥ ४५ ॥ अनाद्यन्तोऽच्युतो विश्वो विश्वामित्रो घृणिर्विराट् । आमुक्तकवचो वाग्मी कञ्चुकी विश्वभावन: ॥ ४६ ॥ अनिमित्तगति: श्रेष्ठ: शरण्य: सर्वतोमुख: । विगाही वेणुरसह: समायुक्त: समाक्रतु: ॥ ४७ ॥ धर्मकेतुर्धर्मरति: संहर्ता संयमो यम: । प्रणतार्तिहरो वायु: सिद्धकार्यो जनेश्वर: ॥ ४८ ॥ नभोविगाहन: सत्य: सवितात्मा मनोहर: । हारी हरिर्हरो वायुऋतु: कालानलद्युति: ॥ ४९ ॥ सुखसेव्यो महातेजा जगतामेककारणम् । महेन्द्रो विष्टुत: स्तोत्रं स्तुतिहेतु: प्रभाकर: ॥ ५० ॥ सहस्त्रकर आयुष्मानरोगद: सुखद: सुखी । व्याधिहा सुखद: सौख्यं कल्याणं कलतां वर: ॥ ५१ ॥ आरोग्यकारणं सिद्धिऋद्धिर्वृद्धिर्बृहस्पति: । हिरण्यरेता आरोग्यं विद्वान ब्रध्नो बुधो महान ॥ ५२ ॥ प्राणवान् धृतिमान् घर्मो घर्मकर्ता रुचिप्रदा: । सर्वप्रिय: सर्वसह: सर्वशत्रूविनाशन: ॥ ५३ ॥ प्रांशुर्विद्योतनो द्योत: सहस्त्रकिरण: कृती । केयूरी भूषणोद्भासी भासितो भासनोऽनल: ॥ ५४ ॥ शरण्यार्तिहरो होता खद्योत: खगसत्तम: । सर्वद्योतो भवद्योत: सर्वद्युतिकरो मत: ॥ ५५ ॥ कल्याण: कल्याणकर: कल्य: कल्यकर: कवि: । कल्याणकृत्कल्यवपु: सर्वकल्याणभाजनम् ॥ ५६ ॥ शान्तिप्रिय: प्रसन्नात्मा प्रशान्त: प्रशमप्रिय: । उदारकर्मा सुनय: सुवर्चा वर्चसोज्ज्वल: ॥ ५७ ॥ वर्चस्वी वर्चसामीशस्त्रैलोक्येशो वशानुग: । तेजस्वी सुयशा वर्ष्मी वर्णाध्यक्षो बलिप्रिय: ॥ ५८ ॥ यशस्वी तेजोनिलयस्तेजस्वी प्रकृतिस्थित: । आकाशग: शीघ्रगतिराशुगो गतिमान् खग: ॥ ५९ ॥ गोपतिर्ग्रहदेवेशो गोमानेक: प्रभञ्जन: । जनिता प्रजनो जीवो दीप: सर्वप्रकाशक: ॥ ६० ॥ सर्वसाक्षी योगनित्यो नभस्वानसुरान्तक: । रक्षोघ्नो विघ्नशमन: किरीटी सुमन: प्रिय: ॥ ६१ ॥ मरीचिमाली सुमति: कृताभिख्यविशेषक: । शिष्टाचार: शुभाचार: स्वचाराचारतत्पर: ॥ ६२ ॥ मन्दारो माठरो वेणु: क्षुधाप: क्ष्मापतिर्गुरु: । सुविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभन: ॥ ६३ ॥ महाश्वेत: प्रियो ज्ञेय: सामगो मोक्षदायक: । सर्ववेदप्रगीतात्मा सर्ववेदलयो महान् ॥ ६४ ॥ वेदमूर्तिश्चतुर्वेदो वेदभृद् वेदपारग: । क्रियावानसितो जिष्णुर्वरीयांशुर्वरप्रद: ॥ ६५ ॥ व्रतचारी व्रतधरो लोकबन्धुरलङ्‌कृत: । अलङ्कारोऽक्षरो वेद्यो विद्यावान् विदिताशय: ॥ ६६ ॥ आकारो भूषणो भूष्यो भूष्णुर्भुवनपूजित: । चक्रपाणिर्ध्वजधर: सुरेशो लोकवत्सल: ॥ ६७ ॥ वाग्मिपतिर्महाबाहु: प्रकृतिर्विकृतिर्गुण: । अन्धकारापह: श्रेष्ठो युगावर्तो युगादिकृत् ॥ ६८ ॥ अप्रमेय: सदायोगी निरहङ्कार ईश्वर: । शुभप्रद: शुभ: शास्ता शुभकर्मा शुभप्रद: ॥ ६९ ॥ सत्यवाञ्श्रुतिमानुच्चैर्नकारो वृद्धिदोऽनल: । बलभृद् बलदो बन्धुर्मतिमान् बलिनां वर: ॥ ७० ॥ अनङ्गो नागराजेन्द्र: पद्मयोनिर्गणेश्वर: । संवत्सर ऋतुर्नेता कालचक्रप्रवर्तक: ॥ ७१ ॥ पद्मेक्षण: पद्मयोनि: प्रभावानमर: प्रभु: । सुमूर्ति: सुमति: सोमो गोविन्दो जगदादिज: ॥ ७२ ॥ पीतवासा: कृष्णवासा दिग्वासास्त्विन्द्रियातिग: । अतीन्द्रियोऽनेकरूप: स्कन्द: परपुरञ्जय: ॥ ७३ ॥ शक्तिमाञ्जलधृग् भास्वान् मोक्षहेतुरयोनिज: । सर्वदर्शी जितादर्शो दु;स्वप्नाशुभनाशन: ॥ ७४ ॥ मङ्गल्यकर्ता तरणिर्वेगवान् कश्मलापह: । स्पष्टक्षरो महामन्त्रो विशाखो यजनप्रिय: ॥ ७५ ॥ विश्वकर्मा महाशक्तिर्द्युतिरीशो विहङ्गम: । विचक्षणो दक्ष इन्द्र: प्रत्यूष: प्रियदर्शन: ॥ ७६ ॥ अखिन्नो वेदनिलयो वेदविद् विदिताशय: । प्रभाकरो जितरिपु: सुजनोऽरुणसारथि: ॥ ७७ ॥ कुनाशी सुरत: स्कन्दो महोतोऽभिमतो गुरु: । ग्रहराजो ग्रहपतिर्ग्रहनक्षत्रमण्डल: ॥ ७८ ॥ भस्कर: सततानन्दो नन्दनो नरवाहन: । मङ्गलोऽथ मङ्गलवान्माङ्गल्यो मङ्गलावह: ॥ ७९ ॥ मङ्गल्यचारुचरित: शीर्ण: सर्वव्रतो व्रती । चतुर्मुख: पद्ममाली पूतात्मा प्रणतार्तिहा ॥ ८० ॥ अकिञ्चन: सतमीशो निर्गुणो गुणवाञ्शुचि: । सम्पूर्ण: पुण्डरीकाक्षो विधेयो योगतत्पर: ॥ ८१ ॥ सहस्त्रांशु: क्रतुमति: सर्वज्ञ: सुमति: सुवाक् । सुवाहनो माल्यदामा कृताहारो हरिप्रिय: ॥ ८२ ॥ ब्रह्मा प्रचेता: प्रथित: प्रयतात्मा स्थिरात्मक: । शतविन्दु: शतमुखो गरीयाननलप्रभ: ॥ ८३ ॥ धीरो महत्तरो विप्र: पुराणपुरुषोत्तम: । विद्याराजाधिराजो हि विद्यावान् भूतिद: स्थित: ॥ ८४ ॥ अनिर्देश्यवपु: श्रीमान् विपाप्मा बहुमङ्गल: । स्व:स्थित: सुरथ: स्वर्णो मोक्षदो बलिकेतन: ॥ ८५ ॥ निर्द्वन्द्वो द्वन्द्वहा स्वर्ग: सर्वग: सम्प्रकाशक: । दयालु: सूक्ष्मधी: क्षान्ति: क्षेमाक्षेमस्थितिप्रिय: ॥ ८६ ॥ भूधरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचन: । महावराह: प्रियकृद् दाता भोक्ताभयप्रद: ॥ ८७ ॥ चक्रवर्ती धृतिकर: सम्पूर्णोऽथ महेश्वर: । चतुर्वेदधरोऽचिन्त्यो विनिन्द्यो विविधाशन: ॥ ८८ ॥ विचित्ररथ एकाकी सप्तसप्ति: परापर: । सर्वोदधिस्थितिकर: स्थितिस्थेय: स्थितिप्रिय: ॥ ८९ ॥ निष्कल: पुष्कलो विभुर्वसुमान् वासवप्रिय: । पशुमान् वासवस्वामी वसुधामा वसुप्रद: ॥ ९० ॥ बलवाञ्ज्ञानवांस्तत्त्वमों कारस्त्रिषु संस्थित: । संकल्पयोनिर्दिनकृद् भगवान् कारणापह: ॥ ९१ ॥ नीलकण्ठो धनाध्यक्षचतुर्वेदप्रियंवद: । वषट्‍कारोद्गाता होता स्वाहाकारो हुताहुति: ॥ ९२ ॥ जनार्दनो जनानन्दो नरो नारायणोऽम्बुद: । संदेहनाशनो वायुर्धन्वी सुरनमस्कृत: ॥ ९३ ॥ विग्रही विमलो विन्दुर्विशोको विमलद्युति: । द्युतिमान्‌ द्योतनो विद्युद् विद्यावा‌न् विदितो बली ॥ ९४ ॥ घर्मदो हिमदो हास: कृष्णवर्त्मा सुताजित: । सावित्रीभावितो राजा विश्वामित्रो घ्रुणिर्विराट् ॥ ९५ ॥ सप्तार्चि: सप्ततुरग: सप्तलोकनमस्कृत: । सम्पूर्णोऽथ जगन्नाथ: सुमना: शोभनप्रिय: ॥ ९६ ॥ सर्वात्मा सर्वकृत् सृष्टि: सप्तिमान् सप्तमीप्रिय: । सुमेधा मेधिको मेध्यो मेधावी मधुसूदन: ॥ ९७ ॥ अङ्गिर: पति: कालज्ञो धूमकेतु: सुकेतन: । सुखी सुखप्रद: सौख्य: कान्ति: कान्तिप्रियोमुनि: ॥ ९८ ॥ संतापन: संतपन आतपस्तपसां पति: । उमापति: सहस्त्राम्शु: प्रियकारी प्रियंकर: ॥ ९९ ॥ प्रीतिर्विमन्युरम्भोत्थ: खञ्जनो जगताम्पति: । जगत्पिता प्रीतमना: सर्व: खर्वो गुहोऽचल: ॥ १०० ॥ सर्वगो जगदानन्दो जगन्नेता सुरारिहा । श्रेय: श्रेयस्करो ज्यायान् महानुत्तम उद्भव: ॥ १०१ ॥ उत्तमो मेरुमेयोऽथ धरणो धरणीशर: । धराध्यक्षो धर्मराजो धर्माधर्मप्रवर्त्तक: ॥ १०२ ॥ रथाध्यक्षो रथगतिस्तरुणस्तनितोऽनल: । उत्तरोऽनुत्तरस्तापी अवाक्पतिरपाम्पति: ॥ १०३ ॥ पुण्यसंकीर्तन: पुण्यो हेतुर्लोकत्रयाश्रय: । स्वर्भानुर्विगतानन्दो विशिष्टोत्कृष्टकर्मकृत् ॥ १०४ ॥ व्याधिप्रणाशन: क्षेम: शूर: सर्वजितां वर: । एकरथो रथाधीश: पिता शनैश्चरस्य हि ॥ १०५ ॥ वैवस्वतगुरुर्मृत्युर्धर्मनित्यो महाव्रत: । प्रलम्बहरसंचारी प्रद्योतो द्योतितानल: ॥ १०६ ॥ संतपह्रत्‌ परो मन्त्रो मन्त्रमूर्तिर्महाबल: । श्रेष्ठात्मा सुप्रिय: शम्भुर्मरुतामीश्वरेश्वर: ॥ १०७ ॥ संसारगतिविच्छेत्ता संसारार्णवतारक: । सप्तजिह्व: सहस्त्रार्ची रत्‍नगर्भोऽपराजित: ॥ १०८ ॥ धर्मकेतुरमेयात्मा धर्माधर्मवरप्रद: । लोकसाक्षी लोकगुरुर्लोकेशश्चण्डवाहन: ॥ १०९ ॥ धर्मयूपो यूपवृक्षो धनुष्पाणिर्धनुर्धर: । पिनाकधृङ्‌महोत्साहो महामायो महाशन: ॥ ११० ॥ वीर: शक्तिमतं श्रेष्ठ: सर्वशस्त्रभृतां वर: । ज्ञानगम्यो दुराराध्यो लोहिताङ्गो विवर्द्धन: ॥ १११ ॥ कगोऽन्धो धर्मदो नित्यो धर्मकृच्चित्रविक्रम: । भगवानात्मवान्‍ मन्त्रस्त्र्यक्षरो नीललोहित: ॥ ११२ ॥ एकोऽनेकस्त्रयी काल: सविता समितिञ्जय: । शार्ङ्गधन्वानलो भीम: सर्वप्रहरणायुध: ॥ ११३ ॥ सुकर्मा परमेष्ठी च नाकपली दिविस्थित: । वदान्यो वासुकिर्वैद्य आत्रेयोऽथ पराक्रम: ॥ ११४ ॥ द्वापर: परमोदार: परमो ब्रह्मचर्यवान । उदीच्यवेशो मुकुटू पद्महस्तो हिमांशुभृत् ॥ ११५ ॥ सित: प्रसन्नवदन: पद्मोदरनिभानन: । सायं दिवा दिव्यवपुरनिर्देश्यो महालय: ॥ ११६ ॥ महारथो महानीश: शेष: सत्त्वरजस्तम: । धृतातपत्रप्रतिमो विमर्षी निर्णय: स्थित: ॥ ११७ ॥ अहिंसक: शुद्धमतिरद्वितीयो विवर्द्धन: । सर्वदोधनदो मोक्षो विहारी बहुदायक: ॥ ११८ ॥ चार्रुरात्रिहरो नाथो भगवान् सर्वगोऽव्यय: । मनोहरवपु: शुभ्र: शोभन: सुप्रभावन: ॥ ११९ ॥ सुप्रभाव: सुप्रताप: सुनेत्रो दिग्विदिक्पति: । राज्ञीप्रिय: शब्दकरो ग्रहेशस्तिमिरापह: ॥ १२० ॥ सैंहिकेयरिपुर्देवो वरदो वरनायक: । चतुर्भुजो महायोगी योगीश्वरपतिस्तथा ॥ १२१ ॥ अनादिरूपोऽदितिजो रत्‍नकान्ति: प्रभामय: । जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमण्डल: ॥ १२२ ॥ एकचक्ररथ: स्वर्णरथ: स्वर्णशरीरधृक् । निरालम्बो गगनगो धर्मकर्मप्रभावकृत ॥ १२३ ॥ धर्मात्मा कर्मणां साक्षी प्रत्यक्ष परमेश्वर: । मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् ॥ १२४ ॥ आधरभूतो रतिमांस्तथा च धनधान्यकृत । पापसन्तापहर्ता च मनोवाञ्छितदायक: ॥ १२५ ॥ रोगहर्ता राज्यदायी रमणीयगुणोऽनृणी । कालत्रयानन्तरूपो मुनिवृन्दनमस्कृत: ॥ १२६ ॥ सन्ध्यारागकर: सिद्ध: सन्ध्यावन्दनवन्दित: । साम्राज्यदाननिरत: समाराधनतोषवान् ॥ १२७ ॥ भक्तदु:खक्षयकरो भवसागरतारक: । भयापहर्ता भगवानप्रमेयपराक्रम: । मनुस्वामी मनुपतिर्मान्यो मन्वन्तराधिप: ॥ १२८ ॥ ॥ फलश्रुति ॥ एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । नाम्नां सहस्त्रम सवितु; पाराशर्यो यदाह मे ॥ १२९ ॥ धन्यं यशस्यमायुष्यं दु:खदु:स्वप्ननाशनम् । बन्धमोक्षकरं चैव भानोर्नामानुकीर्तनात् ॥ १३० ॥ यस्त्विदं श्रृणुयान्नित्यं पठेद् वा प्रयतो नर: । अक्षयं सुखमन्नाद्यं भवेत्तस्योपसाधितम् ॥ १३१ ॥ नृपाग्नितस्करभयं व्याधितो न भयं भवेत् । विजयी च भवेन्नित्यमाश्रयं परमाप्नुयात् ॥ १३२ ॥ कीर्तिमान् सुभगो विद्वान् स सुखी प्रियदर्शन: । जीवेद् वर्षशतायुश्च सर्वव्याधिविवर्जित: ॥ १३३ ॥ नाम्नां सहस्त्रमिदमंशुमत: पठेद् य: प्रात: शुचिर्नियमवान् सुसमृद्धियुक्त: । दूरेण तं परिहरन्ति सदैव रोगा भूता: सुपर्णमिव सर्वमहोरगेन्द्रा: ॥ १३४ ॥ ॥ इति श्रीभविष्यपुराणे सप्तमकल्पे श्रीभगवसूर्यस्य सहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

Search

Search here.