वृन्दावनद्वादशीव्रतम् तुलसी विष्णुविवाह

सण व उत्सव Posted at 2018-03-26 13:21:10

वृन्दावनद्वादशीव्रतम् तुलसी विष्णुविवाह

॥ वृन्दावनद्वादशीव्रतम् ॥ (व्रतचूडामणौ ) तुलसी विष्णुविवाहविधिः देशकालौ ततः स्मृत्वा गणेशं तत्र पूजयेत् । पुण्याहं वाचयित्वाऽथ नान्दीश्राद्धं समाचरेत् ॥ १॥ वेदवाद्यादिनिर्घोषैः विष्णुमूर्तिं समानयेत् । तुलस्या निकटे सा तु स्थाप्या चान्तर्हिता घटैः ॥ २॥ आगच्छ भगवन् देव अर्हयिष्यामि केशव । तुभ्यं ददामि तुलसीं सर्वकामप्रदो भव ॥ ३॥ दद्याद् द्विवारमर्घ्यं च पाद्यं विष्टरमेव च । ततश्चाचमनीयं च त्रिरुक्त्वा च प्रदापयेत् ॥ ४॥ पयो दधि घृतं क्षौद्रं कांस्यपात्रपुटे घृतम् । मधुपर्कं गृहाण त्वं वासुदव नमोऽस्तु ते ॥ ५॥ ततो ये स्वकुलाचाराः कर्तव्या विष्णुतुष्टये । हरिद्रालेपनाभ्यङ्गः कार्यः सर्वं विधाय च ॥ ६॥ गोधूलि समये पूज्यौ तुलसीकेशवौ पुनः । पृथक्पृथक्ततः कार्यौ सम्मुखं मङ्गलं पठेत् ॥ ७॥ इष्टदेशे भास्वरे तु सङ्कल्पं तु समर्पयेत् । स्वगोत्रप्रवरानुक्त्चा तथा त्रिपुरुषादिकम् ॥ ८॥ अनादिमध्यनिधन त्रैलोक्यप्रतिपालक । इमां गृहाण तुलसीं विवाहविधिनेश्वर ॥ ९॥ पार्वती बीजसम्भूतां वृन्दाभस्मनि संस्थिताम् । अनादिमध्यनिधनां वल्लभां ते ददाम्यहम् ॥ १०॥ पयोघृतैश्च सेवाभिः कन्यावद्वर्धितां मया । त्वत्प्रियां तुलसीं तुभ्यं दास्यामि त्वं गृहाण भोः ॥ ११॥ एवं दत्वा तु तुलसीं पश्चात्तौ पूजयेत्ततः । रात्रौ जागरणं कुर्यात् विवाहोत्सवपूर्वकम् ॥ १२॥ प्रतिवर्षमिदं कुर्यात् कार्तिकव्रतसिद्धये । ततः प्रभातसमये तुलसीं विष्णुमर्चयेत् ॥ १३॥ वह्नि संस्थापनं कृत्वा द्वादशाक्षरविद्यया । पायसाज्य क्षौद्रतिलैः हुनेदष्टोत्तरं शतम् ॥ १४॥ ततः स्विष्टकृतं हुत्वा दद्यात्पूर्णाहुतिं ततः । आचार्यं च समभ्यर्च्य होमशेषं समापयेत् ॥ १५॥ चतुरो वार्षिकान्मासान् नियमं यस्य यत्कृतम् । कथयित्वा द्विजेभ्यस्तत् तथाऽन्यत्परिपूजयेत् ॥ १६॥ इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो । नूनं सम्पूर्णतां यातु त्वत्प्रसादात् जनार्दन ॥ १७॥ रेवतीतुर्यचरणे द्वादशीसंयुते नरः । न कुर्यात्पारणां कुर्वन् व्रतं निष्फलतां व्रजेत् ॥ १८॥ ततो येषां पदार्थानां वर्जनं तु कृतं भवेत् । चातुर्मास्येऽथवा तूर्जे ब्राह्मणेभ्यः समर्पयेत् ॥ १९॥ ततः सर्वं समश्नीयात् यद्यदुक्तं व्रते स्थितः । दम्पतिभ्यां सहैवात्र भोक्तव्यं वा द्विजैः सह ॥ २०॥ ततो भुक्तोत्तरं यानि गलितानि दलानि च । तुलस्यास्तानि भुक्त्वा तु सर्वपापैः प्रमुच्यते ॥ २१॥ भोजनानन्तरं विष्णोरर्पितं तुलसीदलम् । भक्षणात्पापनिर्मुक्तिः चान्द्रायण शताधिकम् ॥ २२॥ इक्षुखण्डं तथा धात्रीफलं पूगीफलं तथा । । भुक्त्वा तु भोजनस्यान्ते तस्योच्छिष्टं विनश्यति ॥ २३॥ एषु त्रिषु न भुक्तं चेदैककमपि येन तु । ज्ञेयं उच्छिष्ट आवर्षं नरोऽसौ नात्र संशयः ॥। २४॥ ततः सायं पुनः पूज्यौ इक्षुवंशैश्च मण्डितौ । तुलसीवासुदेवौ च कृतकृत्यो भवेत्ततः ॥ २५॥ ततो विसर्जनं कुर्यात् दत्वा देयादिकं हरेः । वैकुण्ठं गच्छ भगवन् तुलस्या सहितः प्रभो ॥ २६॥ मत्कृतं पूजनं गृह्य सन्तुष्टो भव सर्वदा । गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर ॥ २७॥ यत्र ब्रह्मादयो देवाः तत्र गच्छ जनार्दन । एवं विसृज्य देवेशं आचार्याय प्रदापयेत् ॥ २८॥ मूर्त्यादिकं सर्वमेव कृतकृत्यो भवेन्नरः । प्रतिवर्षं करोत्येवं तुलस्युद्वाहनं शुभम् ॥ २९॥ इह लोके परत्रापि विपुलं सद्यशो भवेत् । प्रतिवर्षं तु यः कुर्यात् तुलसीकरपीडनम् । भक्तिमान् धनधान्यैश्च युक्तो भवति निश्चितम् ॥ ३०॥ इति सनत्कुमारसंहितान्तर्गतम् वृन्दावनद्वादशीव्रतम् सम्पूर्णम् ।

Search

Search here.