वारुण मंडळ व देवता

यज्ञ - शान्ति  > भद्र मंडल व देवता Posted at 2018-12-08 10:43:35
वारुण मंडल व देवता  वारुणमण्डलदेवता:  १ पूर्वे आरायां - आकृष्णेन ० ॐ सुर्याय ० २ आ - आरायां - इमन्देवा ० ॐ चंद्राय ० ३ द - आरायां अग्निम्मूर्धा ० ॐ भौमाय ० ४ नै - आरायां उद्बुध्यस्वाग्ने ० ॐ बुधाय ० ५ प - आरायां बृहस्पतेअति ० ॐ गुरवे ० ६ वा - आरायां अन्नात् परि ० ॐ शुक्राय ० ७ उ - आरायां शन्नोदेवी ० ॐ शनैश्चराय ० ८ ई - आरायां कयानश्चित्र ० ॐ राहवे ० ९ ई - आरायां केतुं कृण्वन्न ० ॐ केतवे ० १० पू - सूर्याग्रे ० त्रातारमिन्द्र ० ॐ इन्द्राय ० ११ आ - चन्द्राग्र - त्वन्नोअग्ने ० ॐ अग्नये ० १२ द - भौमाग्रे - यमायत्वा ० ॐ यमाय ० १३ नै - बुधाग्रे - असुन्वन्त ० ॐ निऋतये ० १४ प - गुर्वग्रे - तत्त्वायामि ० ॐ वरुणाय ० १५ वा - शुक्राग्रे ० आनोनियुभ्दि: ० ॐ वायवे ० १६ उ - शन्यग्रे ० वय ६ सोम ० ॐ सोमाय ० १७ ई - राहुकेत्वग्रे ० तमीशानं ० ॐ ईशानाय ० १८ वायुसोमान्तराले ० आरायां ० सुगावोदेवा: ० १९ सोमेशानान्तराले ० रुद्रा: , स ६ सृज्य ॐ एकादश रुद्रेभ्य: ० २० ई - इ - मध्ये आरायां - यज्ञोदेवाना ० द्वादशादित्येभ्यो ० २१ इ - अ - मध्ये आरायांयावाद्वाशा ० ॐ अश्विभ्यो २२ अ - य - मध्ये आरायां - ओमासश्च ० ॐ विश्वेभ्यो देवेभ्यो: ० २३ तत्रैव - आरायां - उदीरता ० ॐ पितृभ्य: २४ य - नि - मध्ये आरायां अमित्यदेव ६ ॐ सप्तयक्षेम्यो ० २५ नि - वा - मध्ये - आरायां- अन्नश्चरति ० ॐ भूतनागेभ्यो ० २६ ब - वा - मध्ये ऋता पाडृत ० ॐ गन्धर्वाप्सरोभ्य: २७ उत्तरदले - यदक्रन्द्र: ० ॐ स्कन्दाय ० २८ ईशनदले - अदितिद्यौ ० दक्षादिसप्तकेभ्य: २९ पूर्वदले - अम्बेअम्बिके ० ॐ दुर्गायै ० ३० तत्रैव - इदं विष्णु ० ॐ विष्णवे ० ३१ अग्निदले - पितृभ्य:स्वधा ० ॐ स्वधायै ० ३२ दक्षिणदले - परंमृत्यो० ॐ मृत्यरोगाभ्यां ० ३३ नैऋत्यदले - गणानान्त्वा ० ॐ गणपतये ० ३४ पश्चिमदले - शन्नोदेवी ० ॐ अद्भ्य: ० ३५ वायव्यदले - मरुतोयस्य ० ॐ मरद्भ्य: ० ३६ तत्रैव - स्योनापृथिवि ० ॐ पृथिव्यै ० ३७ उत्तरकेसरमूले - ब्रम्हजज्ञानं ० ॐ ब्रम्हणे ० ३८ ईशानकेसरमूले - विष्णोरराट ० ॐ विष्णवे ० ३९ पूर्वकेसरमूले - मानस्तोके ० ॐ रुद्राय ० ४० अग्निकेसरमुले - श्रीश्चते ० ॐ लक्ष्म्यै ० ४१ दक्षिणकेसरमूले - अम्बे अम्बिके ० ॐ अम्बिकायै ० ४२ निऋतिकेसरमुले - तत्सवितु ० ॐ सावित्र्यै ० ४३ पश्चिमकेसरमूले - पश्चनद्य: ॐ गङगदिनदिभ्य: ४४ वायुकेसरमुले-इमम्मे ० ॐ सप्तसागरभ्य: ४५ ब्रम्हपादमूले - भूतायत्वा ० ॐ भूतग्रामाय० ४६ कार्णिकोपरि - प्रपर्वतस्य ० मेंरवे ० ४७ उत्तरे ॐ गदायै ४८ ईशाने ॐ त्रिशूलाय ० ४९ पूर्वे - ॐ वज्राय ० ५० आग्नेये - ॐ शक्तये ० ५१ दक्षिणे - ॐ दण्डाय ० ५२ नैऋत्ये ॐ खड्गाय ० ५३ पश्चिमे - ॐ पाशाय ० ५४ वायव्ये ॐ आङुशाय ० ५५ उत्तरे - ॐ गौतमाय ० ५६ इशाने - ॐ भरद्वाजाय ० ५७ पूर्वे - ॐ विश्वामित्राय ० ५८ आग्नेये - ॐ कश्यपाय ० ५९ दक्षिणे - ॐ जमदिग्नये ० ६० नैऋत्यां - ॐ वसिष्ठाय ० ६१ पश्चिमे - ॐ अत्रये ० ६२ वायव्यां ० ॐ अरुन्धत्यै ० ६३ पूर्वे - ॐ ऐन्द्रै ० ६४ आग्नेये - ॐ कौमार्यै ० ६५ दक्षिणे - ॐ ब्राम्हयै ० ६६ नैऋत्यां - ॐ वाराहयै ० ६७ पश्चिमे - ॐ चामुण्डायै ० ६८ वायव्ये - ॐ वैष्णव्यै ० ६९ उत्तरे - ॐ कौबेर्यै ० ७० ईशाने - ॐ वैनायक्यै ० मनोजूति० सूर्यादिवरुणमण्डलदेवता: सुप्रतिष्ठिता वरदा भवत | ॐ सूर्यादिवारुण - मण्डल देवताभ्योनम: इतिपूजयेत | पृथगेकतन्त्रेण वा बलिदानम | होमकाले - ॐ सूर्याय स्वाहा इति क्रमेण एकैकामाज्या - हुतिं दशदशवा तिलाहूतीर्जुहुयात् |  इति वारुणमण्डलदेवता: |

Search

Search here.