श्रीविठ्ठल कवच

स्तोत्र - मंत्र  > विठ्ठल स्तोत्र Posted at 2018-11-30 09:58:07
 ।। श्रीविठ्ठलकवचम् ।। सूत उवाच । शिरो मे विष्ठलः पातु कपोलं मुद्गरप्रियः । नेत्रयोर्विष्णुरूपी वैकुण्ठो घ्राणमेव च ॥ १॥ मुनिसेव्यो मुखं पातु दन्तपङ्क्तिं सुरेश्वरः । विद्याधीशस्तुमे जिह्वां कण्ठं विश्वेशवन्दितः ॥ २॥ व्यापको हृदयं पातु स्कन्धौ पातु सुखप्रदः । भुजौ मे नृहरिः पातु करौ च सुरनायकः ॥ ३॥ मध्यं पातु सुराधीशो नाभिं पातु सुरालयः । सुरवन्द्यः कटी पातु जानुनी कमलासनः ॥ ४॥ जङ्घे पतु हृषीकेशः पादौ पातु त्रिविक्रमः । निखिलं च शरीरं मे पातां गोविन्दमाधवौ ॥ ५॥ अकारो व्यापको विष्णुरक्षरात्मक एव च । पावकः सर्वपापानामकाराय नमो नमः ॥ ६॥ तारकः सर्वभूतानां धर्मशास्त्रेषु गीयते । पुनातु विश्वभुवनं तोङ्काराय नमो नमः ॥ ७॥ मूलप्रकृतिरूपा या महामाया च वैष्णवी । तस्या बीचेन संयुक्तयकारायनमो नमः ॥ ८॥ वैकुण्ठाधिपतिः साक्षाद्वैकुण्ठपददायकः । वैजयन्तीसमायुक्तो विकाराय नमो नमः ॥ ९॥ स्नातः सर्वेषु तीर्थेषु पूतो यज्ञादिकर्मसु । पावनो द्विजपङ्क्तीनां ठकाराय नमो नमः ॥ १०॥ वाहनं गरुडो यस्य भुजङ्गः शयनं तथा । वामभागे च लक्ष्मीश्च लकाराय नमो नमः ॥ ११॥ नारदादिसमायुक्तं वैष्णवं परमं पदम् । लभते मानवो नित्यं वैष्णवं धर्ममाश्रितः ॥ १२॥ व्याधयो विलयं यान्ति पूर्वकर्मसमुद्भवाः । भूतानि च पलायन्ते मन्त्रोपासकदर्शनात् ॥ १३॥ इदं षडक्षरस्तोत्रं यो जपेच्छ्रद्धयान्वितः । विष्णोस्सायुज्यमाप्नोति सत्यंसत्यं नसंशयः ॥ १४॥ इति श्रीपद्मपुराणे विठ्ठलकवचं सम्पूर्णम् ।

Search

Search here.