विवाह पटल

ग्रंथालय  > ज्योतिष Posted at 2016-03-13 12:15:22
विवाह पटल  १ अज्ञातमध्यान्तसमुद्भवाय सर्वात्मने सर्वगताय तस्मै। १ प्रणम्य देवाय मनोभवाय खलीकृतं येन जगत्समग्रम्॥ २ प्रजापतिर्मन्मथ एव यस्मात्कामाद्विना न प्रभवः प्रजानाम्। २ महत्सु सूक्ष्मेषु च सोऽस्ति देवः सर्वात्मकः सर्वगतश्च यस्मात् ॥ ३ यस्मात्परन्नापरमस्ति किञ्चित्सौक्ष्म्यान्महत्वाच्च यतश्च नान्यत् । ३ तेनेदमेकेन मनोभवेन व्याप्तं जगच्छाऋङ्गभृतेव सर्वम्॥ ४ अगम्यगामी भगवान् प्रजेशः श्रोणीसहस्राङ्कतनुश्च शक्रः। ४ चतुर्मुखो येन कृतश्च शम्भु समन्मथो मङ्गलमादधातु॥ ५ भगवानपि शार्ङ्गरथाङ्गधरो भगवत्(त्)वमवाप यतः। ५ बहवोऽस्य भगा इति तेन कृतं भगवानिति नाम जगत्प्रथितम्॥ ६ सीतावियोगेन बहुनि दुःखान्याप्तानि रामेण सलक्ष्मणेन् ६ तानीह संस्मृत्य कलौ सहस्राण्यष्टौ तथाष्टौ च विवाहितानि॥ ७ दुर्भगास्तनयवर्जिताश्च या निःस्वसन्ति वनिताः पतिव्रता। ७ ताः कुदैवविनिपातयन्त्रिता नान्यजन्मजनितैः सुदुस्कृतैः॥ ८ सुरभिकुसुमगन्धैस्तर्पयित्वा द्विजेद्रान् शुभतिथिदिवसर्क्षे दैववित्संप्रदिष्ट् ८ उभयकुलविशुद्धे ज्ञातशीले सुरूपे प्रथमवयसि दद्यात्कन्यकां यौवनस्थ् । ९ पुष्ये दिवसेऽथवा क्षणे वैवाह्येषु च भेषु कारयेत् । ९ घटकारमृदा सुलक्षणामिन्द्राणीं कुशलेन शिल्पिना॥ १० कुसुम्भरक्ताम्बरभूषणोज्ज्वलाः साध्व्यः सुरूपाः सुभगाः कुलोद्भवाः। १० नदीं नयेयुः सरोऽथवा तटं कन्यामलङ्कृत्य सहेन्द्र जायया॥ ११ सूर्पेणदिक्षु प्रमदा बलिं ता दत्वा सकालीयकगन्धदिग्धाम्। ११ कुसुम्भरक्ताम्बरवेष्टिताङ्गीं शचीसकाशं प्रमदा नयेयुः॥ १२ दध्योदनेन हविषा मधुना च कन्या संपूज्य शक्रदयितां च सलोहस्ता [ऊ. सलोहहस्ता]। १२ तूष्णीं प्रणम्य शिरसा गृहमेव यायाद्देवीं प्रगृह्य मुदिता नियतैश्च केशैः॥ १३ गृहे स्तितां [ऊ. स्थितां] तां पुरुहूतपत्नीं प्राङ्मध्यास्तमयेषु कन्या। १३ स्रग्गन्धधूपैः प्रतिपूजणेच्[ऊ. प्रतिपूजयेच्] च पाणीग्रहं यावदुपागतेति॥ १४ रत्नानीन्दुकरः स्रजः शुभगता हर्म्योत्पलान्यासवः १४ तांबूलं प्रवराम्बराणि रुचिरं गीतं विभूत्यश्चया। १४ यस्मान्न स्त्रियमन्तरेण हि नृणां सर्वाण्यभिप्रीतये १४ तस्माद्वच्मि तदाप्तियोग्यसमयो धर्मार्थकामाय च् । १४ उक्तं जन्मनि यत्तदेव भविता यद्यङ्गनानां फलम्। १४ व्यर्थो न त्वयमादरं परिणये तत्काललग्नादिगः॥ १५ अज्ञातं प्रथमं प्रधानमपरं तद्व्यञ्जकं योषिताम्। १५ उद्वाहे नियति नयत्यतिबलाद्वेलासमायुक्फलैः॥ १६ वात्स्यो वर्षमनोजमिच्छति तथा एभ्यो जनश्चोत्तरं १६ स्त्रीणां मानम् [ऊ. नामम्] ऋतुं विहाय मुनयो माण्डव्यशिष्या जगुः। १६ चैत्रं प्रोज्झ्य पराशारो कथयते दुर्भाग्यदं योषितां १६ आषाढादिचतुष्टयेन शुभदं कैश्चित्प्रदिष्टं द्विजैः॥ १७ श्रेष्ठं पक्षमुषन्ति शुक्लमसितस्याद्यं त्रिभागं तथा। १७ रिक्तां प्रोज्झ्य तिथिं तथा त्वयनयोः सन्धिं च शेषाः शुभाः॥ १८ आग्नेयग्रहवासरेषु कलहः प्रीतिस्तु सत्सूत्तमान् [ऊ. सत्सूत्तमा]। १८ कैश्चित्स्थर्यमुषन्ति सौरदिवसे चान्द्रे समापत्निकम्॥ १९ मृगशिरसि मघायां हस्तमित्रोत्तरासु स्वसननिरृतिपूषाधातृदेवेषु चोढा। १९ बहुसुतशुख [ऊ. सुख]दासीवित्तसौभाग्ययुक्ता जनयति परितोषं कन्यका बान्धवानाम्॥ २० आर्द्राद्ये भचतुष्टये विधवता साग्नेययाम्ये स्मृता। २० शेषेष्वक्षयदोषशोकमरणं व्याध्याद्यनिष्टं बहुः॥ २१ प्रीतिर्जन्मसु तारकासु परतः सञ्ज्ञानुरूपं फलम्। २१ चन्द्रे चोपचयाऽऽद्यसप्तमगते सौभाग्यसौख्याप्तयः॥ २२ नक्षत्रतुल्यं फलमाह गर्गः क्षेणेषु नक्षत्रपसञ्ज्ञितेषु २२ हारीतबभ्रू द्विजदेवलश्च विष्टि विनाऽन्यत्करणं प्रशस्तम्॥ २३ तिथिदिनकरणर्क्षलग्नवीर्यं परिचयमाह पराशरः क्रमेण् २३ तिथिरिति बलबान् वदन्ति गर्गाः करणबलाद्दिवसोऽपि भागुरिश्च् २३ दिनकरणबलाद्भृगुर्भवीर्यं बलमुदयस्य जगाद जीवशर्मा॥ २४ करणभतिथयोऽर्धभुक्तभोगाः स्वफलकरा न भवन्ति तत्र साम्य् २४ करणतिथिवासरोदयानां चरणविवृत्थिरनुक्रमात्फलानाम्॥ २५ षट्काष्टके मरणवैरवियोगदोषा द्विर्द्वादशे निधनताऽप्रजाता त्रिकोण् २५ प्रीतिः परा निगदिता समसप्तकेषु शेषेष्वनेकविधसौख्यसुतार्थसंपत् ॥ २६ षट्काष्टकेऽपि भवनाधिपमेव भाव २६ एकाधिपत्यमवलोक्य च वश्यराशिम्। २६ कार्यो विवाहसमयः शुभकृत्सदुक्तः २६ स्तारा [ऊ. तारा] भवेद्यदि परस्परतोऽनुकूला॥ २७ दारिद्रयं [ऊ. दारिद्र्यं] रविणा कुजेन मरणं सौम्येन नस्युः प्रजाः २७ दौर्भाग्यं गुरुणा सितेन सहिते चन्द्रेण सापत्निका। २७ प्रव्रज्यार्कसुतेन सेन्दुजगुरौ वाञ्छन्ति केचित्छुभम् २७ व्याध्यैर्मृत्युरणंग्रहैर्[ऊ. असङ्ग्रहैर्] बहुविधा दीक्षा प्रवासाः शुभैः॥ २८ क्रिये कुमारेष्वनुरक्तचित्ता विहीनवित्ता गवि गोव्रता च् २८ कुलद्वयानन्दकरी तृतीये कुलीरलग्ने कुलटा नृशंसा॥ २९ हरौ प्रसूता सकृदाश्रिता पितुः पतिप्रियाऽति श्वशुरस्य षष्ठभ् २९ तुलादिमानार्थवती तुलाधरे तथालिनि क्रन्दति नित्यमस्थिरा॥ ३० धनुषि कुलटा तत्पूर्वार्द्धे सतीत्यपरे जगुः। ३० मृगझषघटेष्वन्याशक्ता जरामुपगच्छति॥ ३१ द्विपदभवनप्रापी योऽंशः स शुभोऽन्यगृहोदय् ३१ द्विपदभवनेष्वप्यन्यांशा न भवन्ति शुभावहा॥ ३२ भानुर्मृत्युर्न बहुधनतां भर्तृदायादवित्तं [ऊ. वित्तं] बन्धुध्वंसं तनयविरहं भर्तृवृद्धिं परां च् ३२ वैधव्यं स्यान् [ऊ. प्राक्] न लघुमरणं धर्महानिं विशीलं लाभानेकान् व्ययमपि ददात्युद्गमर्क्षात्क्रमेण् । ३३ शशिन्यश्वा सार्था तदनु शुभता बान्धवहिता विपुत्रा बन्ध्यार्ता भवति ससपत्ना [ऊ. सपत्ना]ऽऽशुनिधना। ३३ जनित्री कन्यानामथ विहतकर्माऽतिधनिनी व्ययाशक्तेत्येके जगुरशुभदा बन्धुषु जल् । ३४ मृत्युर्नैःस्वं सार्थता बन्धुवैरं न स्युः पुत्रा भर्तृवृद्धिं कुमैत्रीम्। ३४ रक्तस्रावो नानुकुल्ये च भर्तुः क्रव्याच्छैल्यं स्वाप्तिनाशं च भौम् । ३५ भर्तृव्रता सुगृहिणी पतिपक्षपूज्या बन्ध्वर्चिता बहुसुता विजितारिपक्षा। ३५ बन्ध्या व्यसुर्नियमदानकृशाङ्गवित्ता मायावती धनवती व्ययनीय [ऊ. व्ययनी] सौम्य् । ३६ पत्युः प्रियाऽति धनिनी मुदिता धन्याढ्या पुत्रान्विता हतपरा न समेति भर्ता। ३६ क्षीणायुषा शुभरता शुभसिद्धकार्या स्वायान्विता तदुभयोपकृता च जीव् । ३७ प्रिया पत्युर्लुब्धा पतिसहजशक्ता कुलहिता ३७ सुपुत्रा वैराढ्या तदनु कुलटा क्षिप्रनिधना। ३७ रता नित्यं धर्मे बहुकुशलकर्मण्यभिरता ३७ भवत्यायप्राया क्षपितविभवा चेति भृगुणा॥ ३८ पुंश्चल्यस्वा बहुधनवती स्वल्पदुग्धार्कपुत्रे ३८ हृद्रोगाऽऽर्ता विनिहतपरा गर्भविस्रावशीला॥ ३८ रोगान्मुक्ता स्खलितनियमा पापशीलाऽतिवित्ता ३८ पानैरर्थान्नयति विलयं प्राविलग्नात्क्रमेण् । ३९ सौम्या व्ययास्तनिधनं त्र्यरिभं च शुक्रे [ऊ. शुक्रः] हित्वा स्थितस्त्रिधनलाभगतः शशाङ्कः। ३९ पापा त्रिषड्निधनलाभगता विवाहे हित्वाऽष्टमं क्षितिजमिष्टफलानि दद्युः॥ ४० सुतहिबुकवियद्विलग्नधर्मेष्वमरगुरुर्यदि दानवार्चितो वा। ४० यदशुभमुपयाति तच्छुभत्वं शुभमपि वृद्धिमुपैति तत्प्रभावात् ॥ ४१ अनिष्टस्थानसंस्थोऽपि प्रशस्तफलदः शशिः। ४१ सौम्यभागेऽधिमित्रण [ऊ.ऽधिमित्रेण] बलिना चेन्निरीक्ष्तः॥ ४२ नरग्रहबले स्त्रीणां पुमान् भवति बल्लभः। ४२ विपरीतेऽङ्गना भर्तुरर्थादन्यत्प्रकल्पयेत् ॥ ४३ शुक्रसूर्यास्तपतिषु शत्रुभे वा तदंशक् ४३ विरोधमूढा यात्याशु श्वस्रुश्वसुरभर्तृषु॥ ४४ विलग्नांशः स्वनाथेन यद्युद्वाहे न दृश्यत् ४४ पुंविनाशस्ततोऽस्तांशे यद्येवं योषितस्तथा॥ ४५ गुरुसितयोरुच्चगयोरेकतमे वा विलग्नगे कन्या। ४५ राज्ञि भवत्यसंशयमेव गुरुसौम्ययोश्चोढा॥ ४६ स्वजामित्रोदये लग्ने शुभे कार्या चतुर्थिका। ४६ स्ववर्णसदृशा जारास्त्र्याद्यैरेकर्क्षसंस्थितैः॥ ४७ चरभवनगतं विहाय सत्यः शशिनमुवाच शुभप्रदं विवाह् ४७ मुनिवचनविरोधि तच्च सूत्रे न तु कथिते पवनर्क्षवैश्वदेव् । ४८ राश्युद्गमद्वादशराशिचक्रे युक्ता विवाहा मुनिभिः प्रदिष्टा। ४८ नामानि चक्रे ग्रहयोगलग्ने श्रीदेवकीर्तिः शृणु तस्य चऽऽर्या॥ ४९ नन्दो भद्रो जीवो जीमूतः स्थावरो जयो विजयः। ४९ व्यालो रसातलमुखः क्षयस्तमोऽन्त्यो विवाहगणः॥ ५० सौम्ये विलग्ने नन्दः शुक्रे भद्रस्तथा गुरौ जीवः। ५० आद्यन्तौ जीमूतः स्थावर इति मध्यमान्त्याभ्याम्॥ ५१ सौम्यैरथ तैर्वा रविभौमशनैश्चरैः क्रमशः। ५१ सौम्यैः ज्ञेया सौम्या क्रूराः क्रुरैः [ऊ. क्रूरैः] समाख्याता॥ ५२ दिनकरयोगाद्व्यालो भौमेन रसातलः क्षयः शनिना। ५२ तमसा तमो निरुक्तोऽथान्त्ये केतो [ऊ. केतोर्] कृतान्तश्च् । ५३ त्रिषु नन्दादिषु राज्ञी चतुर्षु चातः परं महादेवी। ५३ व्यालाद्येषु च पञ्चषु विधवाः शोच्या दरिद्राश्च् । ५४ अनधिकृतः शुभकृत्स्यादेते [ऊ. एतैश्] चन्द्रोऽन्यथाऽधिकृतः। ५४ तस्मात्विवाहसमये न केन चित्सङ्गतः शशी धन्यः॥ ५५ सप्त ते शशियोगा सौम्या [ऊ. सौम्यैः] सह सर्वकर्मसिद्धिकराः। ५५ अशुभफलदास्तु पापैः पत्युद्वहने विवर्ज्यास्त् । ५५ तस्मादेतान् योगान्मतिमां[सिच्.] सञ्चिव्त्य [ऊ. युञ्जीत] सर्वकार्येषु। ५६ ऊढा नन्दे कन्या देवीशब्दं समाप्नुयादचिरात् ॥ ५६ भवति नरेन्द्रजननी भर्तुः प्राणैः प्रिया चैव् ५७ भद्रे पाणिग्रहणे यदि नाम कुमारिका समुपयाति॥ ५७ सा त्वरितान्नृपशब्दं करोति भार्तुः कुलस्यापि। ५८ परिणीता जीवाख्ये कन्या विजयाय कीर्त्यते भर्तुः॥ ५८ प्राप्नोति सा त्रिवर्गं कुलद्वयं चापि नन्दयति। ५९ जीमूते परिणीता विपुलान् भोगान्महाफलान् भुक्त्वा॥ ५९ दृष्द्वा च नप्तृतनयान् सहभर्ता देवत्वम्। ६० स्थावरयोगे कन्या पाणिग्रहमेत्य विपुलमैश्वर्यम्॥ ६० भर्तुर्निधानलाभान् प्राप्य कुलस्योन्नतिं कुरुत् ६१ पाणिग्रहमेत्य जये जघन्यकुलजापि भर्तुरैश्वर्यम्॥ ६१ आवहति सदा कन्या निषेव्यमाना सपत्नीभिः। ६२ विजयां प्राप्योद्वाहं प्राप्नोति सुतान् यशोऽर्थलाभं च् । ६२ वंशस्य च प्रतिष्ठां परतो मरणाच्च सुरलोकम्। ६३ व्याले व्यालाकारा पाणिग्रहमेति कन्यका दैवात् ॥ ६३ दारिद्र्यामययुक्ता नैकस्मिन् पुंसि सा रमत् ६४ पातालनामनि गता पाणिग्रहणे च पञ्चमान्मासात् ॥ ६४ सा प्राप्य दोषमतुलं परः प्राणान् परित्यजति। ६५ क्षयमासाद्योद्वाहं कन्या पक्षद्वयात्पतिं हत्वा॥ ६५ नीचेन तु सह भर्त्रा क्षपयति जाराग्निना गोत्रम्। ६६ पाणिग्रहस्तमसि चेल्लक्षणगुणवित्ततोऽपि सम्पन्ना॥ ६६ सप्तति रात्रात्क्षपयति यद्यपि जाता सुरेन्द्रेण् ६७ यदि खलु कृतान्तयोगे परिणयमायति कन्यका दैवात् ॥ ६७ सा श्वसुरबन्धुवर्गं क्षपयत्यचिरेण कालेन् ६८ आत्मोपेक्षकपोषकवधका इति राशयोऽर्थतोऽभिहितः॥ ६८ एभ्यः शुभमशुभं वा निर्देश्या जन्मलग्नाभ्याम्। ६९ आत्मेति जन्मलग्नं पञ्चम नवमं च कीर्तितं तस्मात् ॥ ६९ द्विषट्कदशमभवनमुपेक्षकाख्यं विनिर्दिष्टम्॥ ७० दुश्चिक्यं जामित्रं चैकादशकं च पोषकं ज्ञेयम्॥ ७० द्वादशनिधनचतुर्थं वधकाख्यं शास्त्रनिर्दिष्टम्। ७१ हित्वा शशाङ्कं यदि सप्त सौम्यैः पञ्चाशुभैः किं कथिता न सप्ता॥ ७१ द्वित्र्यादियोगान् परिहृत्य कस्मान्नोक्तं शतं त्रिघनं विलग्न् ७२ देशाचारस्तावदादौ विचिन्त्यो देशे देशे या स्थिति सैव कार्या॥ ७२ लोकद्विष्टां पण्डिता वर्जयन्ति दैवज्ञोऽपि लोकमार्गेण यायात् । ७३ बृहस्पतौ गोचरशोभनस्थे विवाहमिच्छन्ति च दक्षिणात्याः। ७३ रवौ शुभस्थे च वदन्ति गौडा न गोचरो मालवके प्रमाणम्॥ ७४ हरौ प्रसुप्ते न च दक्षिणायने न चैत्रमासे न च पुष्यसंज्ञित् ७४ तिथौ च रिक्ते शशिनि क्षयङ्गते रवीन्दुभौमार्किदिनेषु चाशुभम्॥ ७५ व्यतिपातहतं दिनत्रयं व्यतिपातेन समं च वैधृतिम्॥ ७५ तदपि स्फुटपातदर्शने द्विगुणं यदि वा न निश्चितम्। ७६ व्यतिपातव्याघातः षष्ठे दशमे च वैधृतं धिष्ण्य् । ७६ विक्षोभणगण्डान्तावतिधृतिसंख्ये च व्याघातः। ७७ तदिदं व्यतिपातं च कथयन्ति उत्तरदिक्स्थिताजनाः॥ ७७ व्यतिपातवदाकुलस्थितं बहुसिद्धान्तविशेषकारण् ७८ तथोत्तराः साकलसन्निकृष्टा माण्डव्यमातीयतुसार्द्धकेषु॥ ७८ खशेषु हूणेषु न बाह्लिकेषु वा न, काणदेशेषु न गोपभोजाः। ७९ एकादशोक्तानि शुभानि भानि शेषाण्यनिष्टानि विवाहकाल् । ७९ तत्राग्नि [ऊ. तत्रापि] तारा शशिवीर्ययुक्ता त्रिंशन्मुहूर्ताश्च विचिन्तनीयाः। ८० तुलाधरस्त्रीमिथुनाद्विवाह [ऊ. विहाय] लग्ने स्थिता पापफला न चान्य् । ८० त्रिंशांशकद्वादशभागभेदैर्द्रेष्काणहोराप्रमुखैर्विचिन्त्यः। ८१ मासे नाष्टाउ विष्टिदुष्टानि भानि तत्राप्येके रात्रिमाहुर्दिनं च् । ८१ तिथ्यर्द्धेऽन्त्ये प्राप्तिनाशौ च विष्टे [ऊ. विष्टेः] चान्द्रं मानं विष्टिहेतु न शेषम्। ८२ प्राच्याः प्रायोः न्यूनवर्णाः सगोपाः संध्याकालं प्राहुरिष्टं न शेषम्॥ ८२ यावच्छान्तं गोरजो नाभ्युपेति तावत्तेषां चित्तशुद्धिर्विवाह् ८३ गोपैर्यष्टयाहतानां [ऊ. यष्ट्याहतानां] खुरपुटदलिता या तु धूलिर्दिनान्ते ८३ सोद्वाहे सुन्दरीणां विपुलधनसुताश्चायुरारोग्यसंपत् ॥ ८३ तस्मिन् काले न च र्क्षं न च तिथिकरणं नैव लग्नं न योगः ८३ ख्यातः पुंसां सुखार्थं शमयति दुरितानि उत्थितं गोरजस्तु। ८४ कुलस्य देशस्य च चित्तवृत्तिर्न खण्डनिया [ऊ. खण्डनीया] विदुषा कदाचित् ॥ ८४ दोसः प्रतिस्यायकृतोऽपि योऽत्र संभाव्यते ज्यौतिषिकस्य सोऽज्ञैः। ८५ शास्त्रशरीरमबुध्वा बहुधा जल्पन्ति यद्यपि नानुमतम्॥ ८५ काणानां विषयगतः प्राज्ञो निमिलयेन्नेत्रम्। ८६ एवं विवाहसमये गमने प्रवेशे कार्येषु मङ्गलयुतेष्वथवा परेषु॥ ८६ दोषं कुशिक्षितकुदैवविदो वदन्ति रागेण वा पटुधियो नमोऽस्तु तेभ्यः। ८७ गोचरशुद्धाविन्दुं कन्याया यत्नतः शुभं वीक्ष्य् । ८७ तिग्मकिरणश्च पुंसः शेषैरवर्णैरपि विवाहः। ८८ न सकलगुणसंपल्लभ्यतेऽल्पैरहोभिर्बहुतरगुणयोगं योजयेत्मङ्गलेषु॥ ८८ प्रभवति न हि दोषो भूरिभावे गुणानां सलिललव इवाग्नेः संप्रदीप्तेन्धनस्य् ८९ गुणशतमपि दोषः कश्चिदेकोऽपि वृद्धः क्षपयति यदि नान्यत्तद्विरोधिगुणोऽस्ति। ८९ घटमपि परिपूर्णं पञ्चगव्यस्य शक्त्या मलिनयति सुराया बिन्दुरेकोऽपि सर्वम्॥ ९० कृतकौतुकमङ्गलो वरो मधुपर्काद्यशनादनन्तरम्॥ ९० ज्वलिताग्निसमक्षमङ्गलं यदवाप्नोति शुभाशुभं च तम्॥ ९१ चक्रे वराहमिहिरः प्रणिपत्य साधून् सम्यक्विवाहपटलं पृथुतां विहाय् ९१ पूर्वं च यद्युवतिजन्मविधौ मयोक्तं संचिन्त्य तच्च सदसत्परिकल्पनीयम्॥ विवाह पटल

Search

Search here.