याज्ञवल्क्य स्मृति

ग्रंथालय  > स्मृती Posted at 2016-03-12 12:14:45
[आचाराध्याय] [१. उपोद्घातप्रकरणम्] योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः ॥ १.१ ॥ मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्मुनीन् । यस्मिन् देशे मृगः कृष्णस्तस्मिन् धर्मान्निबोधत ॥ १.२ ॥ पुराणन्यायमीमांसा- धर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ १.३ ॥ मन्वत्रिविष्णुहारीत- याज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥ १.४ ॥ पराशरव्यासशङ्ख- लिखिता दक्षगौतमौ । शातातपो वसिष्ठश्च धर्मशास्त्रप्रयोजकाः ॥ १.५ ॥ देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् । पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् ॥ १.६ ॥ श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक्संकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ १.७ ॥ इज्याचारदमाहिंसा- दानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥ १.८ ॥ चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यमेव वा । सा ब्रूते यं स धर्मः स्यादेको वाध्यात्मवित्तमः ॥ १.९ ॥ [२. ब्रह्मचारिप्रकरणम्] ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः । निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः ॥ १.१० ॥ गर्भाधानमृतौ पुंसः सवनं स्पन्दनात्पुरा । षष्ठेऽष्टमे वा सीमन्तो मास्येते जातकर्म च ॥ १.११ ॥ अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥ १.१२ ॥ एवमेनः शमं याति बीजगर्भसमुद्भवम् । तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः ॥ १.१३ ॥ गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् । राज्ञामेकादशे सैके विशामेके यथाकुलम् ॥ १.१४ ॥ उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् । वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥ १.१५ ॥ दिवासंध्यासु कर्णस्थ- ब्रह्मसूत्रोदङ्मुखः । कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ॥ १.१६ ॥ गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः । गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥ १.१७ ॥ अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः । प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत् ॥ १.१८ ॥ कनिष्ठादेशिन्यङ्गुष्ठ- मूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्म- देवतीर्थान्यनुक्रमात् ॥ १.१९ ॥ त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् । अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः ॥ १.२० ॥ हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः । शुध्येरन् स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥ १.२१ ॥ स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः । सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः ॥ १.२२ ॥ गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ॥ १.२३ ॥ प्राणानायम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु । जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् ॥ १.२४ ॥ संध्यां प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात् । अग्निकार्यं ततः कुर्यात्संध्ययोरुभयोरपि ॥ १.२५ ॥ ततोऽभिवादयेद्वृद्धानसावहमिति ब्रुवन् । गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः ॥ १.२६ ॥ आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत् । हितं तस्याचरेन्नित्यं मनोवाक्कायकर्मभिः ॥ १.२७ ॥ कृतज्ञाद्रोहिमेधावि- शुचिकल्यानसूयकाः । अध्याप्या धर्मतः साधु शक्ताप्तज्ञानवित्तदाः ॥ १.२८ ॥ दण्डाजिनोपवीतानि मेखलां चैव धारयेत् । ब्राह्मणेषु चरेद्भैक्षमनिन्द्येष्वात्मवृत्तये ॥ १.२९ ॥ आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् ॥ १.३० ॥ कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया । आपोशानक्रियापूर्वं सत्कृत्यान्नमकुत्सयन् ॥ १.३१ ॥ ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि । ब्राह्मणः काममश्नीयाच्छ्राद्धे व्रतमपीडयन् ॥ १.३२ ॥ मधुमांसाञ्जनोच्छिष्ट- शुक्तस्त्रीप्राणिहिंसनम् । भास्करालोकनाश्लील- परिवादादि वर्जयेत् ॥ १.३३ ॥ स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति । उपनीय ददद्वेदमाचार्यः स उदाहृतः ॥ १.३४ ॥ एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते । एते मान्या यथापूर्वमेभ्यो माता गरीयसी ॥ १.३५ ॥ प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा । ग्रहणान्तिकमित्येके केशान्तश्चैव षोडशे ॥ १.३६ ॥ आषोडशादाद्वाविंशाच्चतुर्विंशाच्च वत्सरात् । ब्रह्मक्षत्रविशां कालौपनायनिकः परः ॥ १.३७ ॥ अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः । सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः ॥ १.३८ ॥ मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः ॥ १.३९ ॥ यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् । वेद एव द्विजातीनां निःश्रेयसकरः परः ॥ १.४० ॥ मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः । पितॄन्मधुघृताभ्यां च ऋचोऽधीते च योऽन्वहम् ॥ १.४१ ॥ यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः । प्रीणाति देवानाज्येन मधुना च पितॄंस्तथा ॥ १.४२ ॥ स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् । सामानि तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा ॥ १.४३ ॥ मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् । पितॄंश्च मधुसर्पिर्भ्यामन्वहं शक्तितो द्विजः ॥ १.४४ ॥ वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः । इतिहासांस्तथा विद्याः शक्त्याधीते हि योऽन्वहम् ॥ १.४५ ॥ मांसक्षीरौदनमधु- तर्पणं स दिवौकसाम् । करोति तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा ॥ १.४६ ॥ ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः । यं यं क्रतुमधीते च तस्य तस्याप्नुयात्फलम् ॥ १.४७ ॥ त्रिर्वित्तपूर्णपृथिवी- दानस्य फलमश्नुते । तपसश्च परस्येह नित्यं स्वाध्यायवान् द्विजः ॥ १.४८ ॥ नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ । तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा ॥ १.४९ ॥ अनेन विधिना देहं सादयन् विजितेन्द्रियः । ब्रह्मलोकमवाप्नोति न चेहाजायते पुनः ॥ १.५० ॥ [३. विवाहप्रकरणम्] गुरवे तु वरं दत्त्वा स्नायाद्वा तदनुज्ञया । वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा ॥ १.५१ ॥ अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् । अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ॥ १.५२ ॥ अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजान् । पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा ॥ १.५३ ॥ दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात् । स्फीतादपि न संचारि- रोगदोषसमन्वितात् ॥ १.५४ ॥ एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः । यत्नात्परीक्षितः पुंस्त्वे युवा धीमान् जनप्रियः ॥ १.५५ ॥ यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः । नैतन्मम मतं यस्मात्तत्रायं जायते स्वयम् ॥ १.५६ ॥ तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् । ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः ॥ १.५७ ॥ ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता । तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् ॥ १.५८ ॥ यज्ञस्थ ऋत्विजे दैव आदायार्षस्तु गोद्वयम् । चतुर्दश प्रथमजः पुनात्युत्तरजश्च षट् ॥ १.५९ ॥ इत्युक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने । स कायः पावयेत्तज्जः षट्षड्वंश्यान् सहात्मना ॥ १.६० ॥ आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः । राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ॥ १.६१ ॥ पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् । वैश्या प्रतोदमादद्याद्वेदने त्वग्रजन्मनः ॥ १.६२ ॥ पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥ १.६३ ॥ अप्रयच्छन् समाप्नोति भ्रूणहत्यामृतावृतौ । गम्यं त्वभावे दातॄणां कन्या कुर्यात्स्वयंवरम् ॥ १.६४ ॥ सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक् । दत्तामपि हरेत्पूर्वाच्छ्रेयांश्चेद्वर आव्रजेत् ॥ १.६५ ॥ अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम् । अदुष्टां तु त्यजन् दण्ड्यो दूषयंस्तु मृषा शतम् ॥ १.६६ ॥ अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः । स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥ १.६७ ॥ अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया । सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ॥ १.६८ ॥ आगर्भसंभवाद्गच्छेत्पतितस्त्वन्यथा भवेत् । अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः ॥ १.६९ ॥ हृताधिकारां मलिनां पिण्डमात्रोपजीविनाम् । परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ॥ १.७० ॥ सोमः शौचं ददावासां गन्धर्वश्च शुभां गिरम् । पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्यतः ॥ १.७१ ॥ व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते । गर्भभर्तृवधादौ च तथा महति पातके ॥ १.७२ ॥ सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्यप्रियंवदा । स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ १.७३ ॥ अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत् । यत्रानुकूल्यं दंपत्योस्त्रिवर्गस्तत्र वर्धते ॥ १.७४ ॥ मृते जीवति वा पत्यौ या नान्यमुपगच्छति । सेह कीर्तिमवाप्नोति मोदते चोमया सह ॥ १.७५ ॥ आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् । त्यजन् दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियाः ॥ १.७६ ॥ स्त्रीभिर्भर्तृवचः कार्यमेष धर्मः परः स्त्रियाः । आशुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः ॥ १.७७ ॥ लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः । यस्मात्तस्मात्स्त्रियः सेव्याः कर्तव्याश्च सुरक्षिताः ॥ १.७८ ॥ षोडशर्तुनिशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् । ब्रह्मचार्येव पर्वाण्याद्याश्चतस्रस्तु वर्जयेत् ॥ १.७९ ॥ एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् । सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् ॥ १.८० ॥ यथाकामी भवेद्वापि स्त्रीणां वरमनुस्मरन् । स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः ॥ १.८१ ॥ भर्तृभ्रातृपितृज्ञाति- श्वश्रूश्वशुरदेवरैः । बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः ॥ १.८२ ॥ संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी । कुर्याच्छ्वशुरयोः पाद- वन्दनं भर्तृतत्परा ॥ १.८३ ॥ क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् । हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका ॥ १.८४ ॥ रक्षेत्कन्यां पिता विन्नां पतिः पुत्रास्तु वार्धके । अभावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित्स्त्रियाः ॥ १.८५ ॥ पितृमातृसुतभ्रातृ- श्वश्रूश्वशुरमातुलैः । हीना न स्याद्विना भर्त्रा गर्हणीयान्यथा भवेत् ॥ १.८६ ॥ पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया । सेह कीर्तिमवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ १.८७ ॥ सत्यामन्यां सवर्णायां धर्मकार्यं न कारयेत् । सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा ॥ १.८८ ॥ दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । आहरेद्विधिवद्दारानग्नींश्चैवाविलम्बयन् ॥ १.८९ ॥ [४. वर्णजातिविवेकप्रकरणम्] सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः । अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥ १.९० ॥ विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् । अम्बष्ठः शूद्र्यां निषादो जातः पारशवोऽपि वा ॥ १.९१ ॥ वैश्याशूद्र्योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ । वैश्यात्तु करणः शूद्र्यां विन्नास्वेष विधिः स्मृतः ॥ १.९२ ॥ ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा । शूद्राज्जातस्तु चण्डालः सर्वधर्मबहिष्कृतः ॥ १.९३ ॥ क्षत्रिया मागधं वैश्याच्छूद्रात्क्षत्तारमेव च । शूद्रादायोगवं वैश्या जनयामास वै सुतम् ॥ १.९४ ॥ माहिष्येण करण्यां तु रथकारः प्रजायते । असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥ १.९५ ॥ जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा । व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरम् ॥ १.९६ ॥ [५. गृहस्थधर्मप्रकरणम्] कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही । दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥ १.९७ ॥ शरीरचिन्तां निर्वर्त्य कृतशौचविधिर्द्विजः । प्रातःसंध्यामुपासीत दन्तधावनपूर्वकम् ॥ १.९८ ॥ हुत्वाग्नीन् सूर्यदैवत्यान् जपेन्मन्त्रान् समाहितः । वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च ॥ १.९९ ॥ उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये । स्नात्वा देवान् पितॄंश्चैव तर्पयेदर्चयेत्तथा ॥ १.१०० ॥ वेदाथर्वपुराणानि सेतिहासानि शक्तितः । जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥ १.१०१ ॥ बलिकर्मस्वधाहोम- स्वाध्यायातिथिसत्क्रियाः । भूतपित्रमरब्रह्म- मनुष्याणां महामखाः ॥ १.१०२ ॥ देवेभ्यश्च हुतादन्नाच्छेषाद्भूतबलिं हरेत् । अन्नं भूमौ श्वचाण्डाल- वायसेभ्यश्च निक्षिपेत् ॥ १.१०३ ॥ अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् । स्वाध्यायं सततं कुर्यान्न पचेदन्नमात्मने ॥ १.१०४ ॥ बालस्ववासिनीवृद्ध- गर्भिण्यातुरकन्यकाः । संभोज्यातिथिभृत्यांश्च दंपत्योः शेषभोजनम् ॥ १.१०५ ॥ आपोशनेनोपरिष्टादधस्तादश्नता तथा । अनग्नममृतं चैव कार्यमन्नं द्विजन्मना ॥ १.१०६ ॥ अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः । अप्रणोद्योऽतिथिः सायमपि वाग्भूतृणोदकैः ॥ १.१०७ ॥ सत्कृत्य भिक्षवे भिक्षा दातव्या सव्रताय च । भोजयेच्चागतान् काले सखिसंबन्धिबान्धवान् ॥ १.१०८ ॥ महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् । सत्क्रियान्वासनं स्वादु भोजनं सूनृतं वचः ॥ १.१०९ ॥ प्रतिसंवत्सरं त्वर्घ्याः स्नातकाचार्यपार्थिवाः । प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृत्विजः पुनः ॥ १.११० ॥ अध्वनीनोऽतिथिर्ज्ञेयः श्रोत्रियो वेदपारगः । मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥ १.१११ ॥ परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते । वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् ॥ १.११२ ॥ अतिथिं श्रोत्रियं तृप्तमासीमन्तमनुव्रजेत् । अहःशेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः ॥ १.११३ ॥ उपास्य पश्चिमां संध्यां हुत्वाग्नींस्तानुपास्य च । भृत्यैः परिवृतो भुक्त्वा नातितृप्त्याथ संविशेत् ॥ १.११४ ॥ ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेदात्मनो हितम् । धर्मार्थकामान् स्वे काले यथाशक्ति न हापयेत् ॥ १.११५ ॥ विद्याकर्मवयोबन्धु- वित्तैर्मान्या यथाक्रमम् । एतैः प्रभूतैः शूद्रोऽपि वार्धके मानमर्हति ॥ १.११६ ॥ वृद्धभारिनृपस्नात- स्त्रीरोगिवरचक्रिणाम् । पन्था देयो नृपस्तेषां मान्यः स्नातश्च भूपतेः ॥ १.११७ ॥ इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च । प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥ १.११८ ॥ प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । कुसीदकृषिवाणिज्य- पाशुपाल्यं विशः स्मृतम् ॥ १.११९ ॥ शूद्रस्य द्विजशुश्रूषा तयाजीवन् वणिग्भवेत् । शिल्पैर्वा विविधैर्जीवेद्द्विजातिहितमाचरन् ॥ १.१२० ॥ भार्यारतिः शुचिर्भृत्य- भर्ता श्राद्धक्रियारतः । नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ॥ १.१२१ ॥ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ १.१२२ ॥ वयोबुद्ध्यर्थवाग्वेष- श्रुताभिजनकर्मणाम् । आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा ॥ १.१२३ ॥ त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्द्विजः । प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत् ॥ १.१२४ ॥ प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा । कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ॥ १.१२५ ॥ एषामसंभवे कुर्यादिष्टिं वैश्वानरीं द्विजः । हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥ १.१२६ ॥ चाण्डालो जायते यज्ञ- करणाच्छूद्रभिक्षितात् । यज्ञार्थं लब्धमददद्भासः काकोऽपि वा भवेत् ॥ १.१२७ ॥ कुशूलकुम्भीधान्यो वा त्र्याहिकोऽश्वस्तनोऽपि वा । जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः ॥ १.१२८ ॥ [६. स्नातकधर्मप्रकरणम्] न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः । न विरुद्धप्रसङ्गेन संतोषी च भवेत्सदा ॥ १.१२९ ॥ राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा । दम्भिहैतुकपाखण्डि- बकवृत्तींश्च वर्जयेत् ॥ १.१३० ॥ शुक्लाम्बरधरो नीच- केशश्मश्रुनखः शुचिः । न भार्यादर्शनेऽश्नीयान्नैकवासा न संस्थितः ॥ १.१३१ ॥ न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् । नाहितं नानृतं चैव न स्तेनः स्यान्न वार्धुषी ॥ १.१३२ ॥ दाक्षायणी ब्रह्मसूत्री वेणुमान् सकमण्डलुः । कुर्यात्प्रदक्षिणं देव- मृद्गोविप्रवनस्पतीन् ॥ १.१३३ ॥ न तु मेहेन्नदीछाया- वर्त्मगोष्ठाम्बुभस्मसु । न प्रत्यग्न्यर्कगोसोम- संध्याम्बुस्त्रीद्विजन्मनः ॥ १.१३४ ॥ नेक्षेतार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् । न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥ १.१३५ ॥ अयं मे वज्र इत्येवं सर्वं मन्त्रमुदीरयेत् । वर्षत्यप्रावृतो गच्छेत्स्वपेत्प्रत्यक्शिरा न च ॥ १.१३६ ॥ ष्ठीवनासृक्शकृन्मूत्र- रेतांस्यप्सु न निक्षिपेत् । पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥ १.१३७ ॥ जलं पिबेन्नाञ्जलिना न शयानं प्रबोधयेत् । नाक्षैः क्रीडेन्न धर्मघ्नैर्व्याधितैर्वा न संविशेत् ॥ १.१३८ ॥ विरुद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् । केशभस्मतुषाङ्गार- कपालेषु च संस्थितिम् ॥ १.१३९ ॥ नाचक्षीत धयन्तीं गां नाद्वारेण विशेत्क्वचित् । न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः ॥ १.१४० ॥ प्रतिग्रहे सूनिचक्रि- ध्वजिवेश्यानराधिपाः । दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् ॥ १.१४१ ॥ अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा । हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥ १.१४२ ॥ पौषमासस्य रोहिण्यामष्टकायामथापि वा । जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद्बहिः ॥ १.१४३ ॥ त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु । उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥ १.१४४ ॥ [स्वाशाखाश्रोत्रिये ट्xत्] संध्यागर्जितनिर्घात- भूकंपोल्कानिपातने । समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥ १.१४५ ॥ पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके । ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ १.१४६ ॥ पशुमण्डूकनकुल- श्वाहिमार्जारमूषकैः । कृतेऽनन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥ १.१४७ ॥ श्वक्रोष्टृगर्दभोलूक- सामबाणार्तनिःस्वने । अमेध्यशवशूद्रान्त्य- श्मशानपतितान्तिके ॥ १.१४८ ॥ देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे । भुक्त्वार्द्रपाणिरम्भोऽन्तरर्धरात्रेऽतिमारुते ॥ १.१४९ ॥ पांसुप्रवर्षे दिग्दाहे संध्यानीहारभीतिषु । धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥ १.१५० ॥ खरोष्ट्रयानहस्त्यश्व- नौवृक्षेरिणरोहणे । सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान् विदुः ॥ १.१५१ ॥ देवर्त्विक्स्नातकाचार्य- राज्ञां छायां परस्त्रियाः । नाक्रामेद्रक्तविण्मूत्र- ष्ठीवनोद्वर्तनादि च ॥ १.१५२ ॥ विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदाचन । आमृत्योः श्रियमाकाङ्क्षेन्न कंचिन्मर्मणि स्पृशेत् ॥ १.१५३ ॥ दूरादुच्छिष्टविण्मूत्र- पादाम्भांसि समुत्सृजेत् । श्रुतिस्मृत्युदितं सम्यङ्नित्यमाचारमाचरेत् ॥ १.१५४ ॥ गोब्राह्मणानलान्नानि नोच्च्छिष्टो न पदा स्पृशेत् । न निन्दाताडने कुर्यात्पुत्रं शिष्यं च ताडयेत् ॥ १.१५५ ॥ कर्मणा मनसा वाचा यत्नाद्धर्मं समाचरेत् । अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु ॥ १.१५६ ॥ मातृपित्रतिथिभ्रातृ- जामिसंबन्धिमातुलैः । वृद्धबालातुराचार्य- वैद्यसंश्रितबान्धवैः ॥ १.१५७ ॥ ऋत्विक्पुरोहितापत्य- भार्यादाससनाभिभिः । विवादं वर्जयित्वा तु सर्वांल्लोकाञ्जयेद्गृही ॥ १.१५८ ॥ पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु । स्नायान्नदीदेवखात- ह्रदप्रस्रवणेषु च ॥ १.१५९ ॥ परशय्यासनोद्यान- गृहयानानि वर्जयेत् । अदत्तान्यग्निहीनस्य नान्नमद्यादनापदि ॥ १.१६० ॥ कदर्यबद्धचौराणां क्लीबरङ्गावतारिणाम् । वैणाभिशस्तवार्धुष्य- गणिकागणदीक्षिणाम् ॥ १.१६१ ॥ चिकित्सकातुरक्रुद्ध- पुंश्चलीमत्तविद्विषाम् । क्रूरोग्रपतितव्रात्य- दाम्भिकोच्छिष्टभोजिनाम् ॥ १.१६२ ॥ अवीरास्त्रीस्वर्णकार- स्त्रीजितग्रामयाजिनाम् । शस्त्रविक्रयिकर्मार- तन्तुवायश्ववृत्तिनाम् ॥ १.१६३ ॥ नृशंसराजरजक- कृतघ्नवधजीविनाम् । चैलधावसुराजीव- सहोपपतिवेश्मनाम् ॥ १.१६४ ॥ पिशुनानृतिनोश्चैव तथा चाक्रिकबन्दिनाम् । एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ॥ १.१६५ ॥ शूद्रेषु दासगोपाल- कुलमित्रार्धसीरिणः । भोज्यान्नाः नापितश्चैव यश्चात्मानं निवेदयेत् ॥ १.१६६ ॥ [७. भक्ष्याभक्ष्यप्रकरणम्] अनर्चितं वृथामांसं केशकीटसमन्वितम् । शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ॥ १.१६७ ॥ उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् । गोघ्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः ॥ १.१६८ ॥ अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् । अस्नेहा अपि गोधूम- यवगोरसविक्रियाः ॥ १.१६९ ॥ संधिन्यनिर्दशावत्सा- गोपयः परिवर्जयेत् । औष्ट्रमैकशफं स्त्रैणमारण्यकमथाविकम् ॥ १.१७० ॥ देवतार्थं हविः शिग्रुं लोहितान् व्रश्चनांस्तथा । अनुपाकृतमांसानि विड्जानि कवकानि च ॥ १.१७१ ॥ क्रव्यादपक्षिदात्यूह- शुकप्रतुदटिट्टिभान् । सारसैकशफान् हंसान् सर्वांश्च ग्रामवासिनः ॥ १.१७२ ॥ कोयष्टिप्लवचक्राह्व- बलाकाबकविष्किरान् । वृथाकृसरसम्याव- पायसापूपशष्कुलीः ॥ १.१७३ ॥ कलविङ्कं सकाकोलं कुररं रज्जुदालकम् । जालपादान् खञ्जरीटानज्ञातांश्च मृगद्विजान् ॥ १.१७४ ॥ चाषांश्च रक्तपादांश्च सौनं वल्लूरमेव च । मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् ॥ १.१७५ ॥ पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् । लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥ १.१७६ ॥ भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाः । शशश्च मत्स्येष्वपि हि सिंहतुण्डकरोहिताः ॥ १.१७७ ॥ तथा पाठीनराजीव- सशल्काश्च द्विजातिभिः । अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ॥ १.१७८ ॥ प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया । देवान् पितॄन् समभ्यर्च्य खादन्मांसं न दोषभाक् ॥ १.१७९ ॥ वसेत्स नरके घोरे दिनानि पशुरोमभिः । सम्मितानि दुराचारो यो हन्त्यविधिना पशून् ॥ १.१८० ॥ सर्वान् कामानवाप्नोति हयमेधफलं तथा । गृहेऽपि निवसन् विप्रो मुनिर्मांसविवर्जनात् ॥ १.१८१ ॥ [८. द्रव्यशुद्धिप्रकरणम्] सौवर्णराजताब्जानामूर्ध्वपात्रग्रहाश्मनाम् । शाकरज्जुमूलफल- वासोविदलचर्मणाम् ॥ १.१८२ ॥ पात्राणां चमसानां च वारिणा शुद्धिरिष्यते । चरुस्रुक्स्रुवसस्नेह- पात्राण्युष्णेन वारिणा ॥ १.१८३ ॥ स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् । प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् ॥ १.१८४ ॥ तक्षणं दारुशृङ्गास्थ्नां गोवालैः फलसंभुवाम् । मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥ १.१८५ ॥ सोषरोदकगोमूत्रैः शुध्यत्याविककौशिकम् । सश्रीफलैरंशुपट्टं सारिष्टैः कुतपं तथा ॥ १.१८६ ॥ सगौरसर्षपैः क्षौमं पुनःपाकान्महीमयम् । कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा ॥ १.१८७ ॥ भूशुद्धिर्मार्जनाद्दाहात्कालाद्गोक्रमणात्तथा । सेकादुल्लेखनाल्लेपाद्गृहं मार्जनलेपनात् ॥ १.१८८ ॥ गोघ्रातेऽन्ने तथा केश- मक्षिकाकीटदूषिते । सलिलं भस्म मृद्वापि प्रक्षेप्तव्यं विशुद्धये ॥ १.१८९ ॥ त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः । भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रवस्य च ॥ १.१९० ॥ अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धादिकर्षणात् । वाक्शस्तमम्बुनिर्णिक्तमज्ञातं च सदा शुचि ॥ १.१९१ ॥ शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् । तथा मांसं श्वचण्डाल- क्रव्यादादिनिपातितम् ॥ १.१९२ ॥ रश्मिरग्नी रजश्छाया गौरश्वो वसुधानिलः । विप्रुषो मक्षिकाः स्पर्शे वत्सः प्रस्नवने शुचिः ॥ १.१९३ ॥ अजाश्वयोर्मुखं मेध्यं न गोर्न नरजा मलाः । पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥ १.१९४ ॥ मुखजा विप्रुषो मेध्यास्तथाचमनबिन्दवः । श्मश्रु चास्यगतं दन्त- सक्तं त्यक्त्वा ततः शुचिः ॥ १.१९५ ॥ स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे । आचान्तः पुनराचामेद्वासो विपरिधाय च ॥ १.१९६ ॥ रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥ १.१९७ ॥ [९. दानप्रकरणम्] तपस्तप्त्वासृजद्ब्रह्मा ब्राह्मणान् वेदगुप्तये । तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥ १.१९८ ॥ सर्वस्य प्रभवो विप्राः श्रुताध्ययनशीलिनः । तेभ्यः क्रियापराः श्रेष्ठास्तेभ्योऽप्यध्यात्मवित्तमाः ॥ १.१९९ ॥ न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥ १.२०० ॥ गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् । नापात्रे विदुषा किंचिदात्मनः श्रेय इच्छता ॥ १.२०१ ॥ विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः । गृह्णन् प्रदातारमधो नयत्यात्मानमेव च ॥ १.२०२ ॥ दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः । याचितेनापि दातव्यं श्रद्धापूतं स्वशक्तितः ॥ १.२०३ ॥ हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता । सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥ १.२०४ ॥ दातास्याः स्वर्गमाप्नोति वत्सरान् रोमसम्मितान् । कपिला चेत्तारयति भूयश्चासप्तमं कुलम् ॥ १.२०५ ॥ सवत्सारोमतुल्यानि युगान्युभयतोमुखीम् । दातास्याः स्वर्गमाप्नोति पूर्वेण विधिना ददत् ॥ १.२०६ ॥ यावद्वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते । तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ १.२०७ ॥ यथाकथंचिद्दत्त्वा गां धेनुं वाधेनुमेव वा । अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते ॥ १.२०८ ॥ श्रान्तसंवाहनं रोगि- परिचर्या सुरार्चनम् । पादशौचं द्विजोच्छिष्ट- मार्जनं गोप्रदानवत् ॥ १.२०९ ॥ भूदीपांश्चान्नवस्त्राम्भस्- तिलसर्पिःप्रतिश्रयान् । नैवेशिकं स्वर्णधुर्यं दत्त्वा स्वर्गे महीयते ॥ १.२१० ॥ गृहधान्याभयोपानच्- छत्रमाल्यानुलेपनम् । यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ॥ १.२११ ॥ सर्वधर्ममयं ब्रह्म प्रदानेभ्योऽधिकं यतः । तद्ददत्समवाप्नोति ब्रह्मलोकमविच्युतम् ॥ १.२१२ ॥ प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् । ये लोका दानशीलानां स तानाप्नोति पुष्कलान् ॥ १.२१३ ॥ कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः । मांसं शय्यासनं धानाः प्रत्याखेयं न वारि च ॥ १.२१४ ॥ अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः । अन्यत्र कुलटाषण्ढ- पतितेभ्यस्तथा द्विषः ॥ १.२१५ ॥ देवातिथिअर्चनकृते गुरुभृत्यार्थमेव वा । सर्वतः प्रतिगृह्णीयादात्मवृत्त्यर्थमेव च ॥ १.२१६ ॥ [१०. श्राद्धप्रकरणम्] अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सूर्यसंक्रमः ॥ १.२१७ ॥ व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । श्राद्धं प्रति रुचिश्चैते श्राद्धकालाः प्रकीर्तिताः ॥ १.२१८ ॥ अग्र्यः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा । वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णकः ॥ १.२१९ ॥ स्वस्रीयर्त्विज्जामातृ- याज्यश्वशुरमातुलाः । त्रिणाचिकेतदौहित्र- शिष्यसंबन्धिबान्धवाः ॥ १.२२० ॥ कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निर्ब्रह्मचारिणः । पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसंपदः ॥ १.२२१ ॥ रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा । अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥ १.२२२ ॥ भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः । मित्रध्रुक्पिशुनः सोम- विक्रयी परिविन्दकः ॥ १.२२३ ॥ मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः । परपूर्वापतिः स्तेनः कर्मदुष्टाश्च निन्दिताः ॥ १.२२४ ॥ निमन्त्रयेत पूर्वेद्युर्ब्राह्मणानात्मवान् शुचिः । तैश्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः ॥ १.२२५ ॥ अपराह्णे समभ्यर्च्य स्वागतेनागतांस्तु तान् । पवित्रपाणिराचान्तानासनेषूपवेशयेत् ॥ १.२२६ ॥ युग्मान् दैवे यथाशक्ति पित्र्येऽयुग्मांस्तथैव च । परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा ॥ १.२२७ ॥ द्वौ दैवे प्राक्त्रयः पित्र्य उदगेकैकमेव वा । मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम् ॥ १.२२८ ॥ पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि । आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा ॥ १.२२९ ॥ यवैरन्ववकीर्याथ भाजने सपवित्रके । शं नो देव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथा ॥ १.२३० ॥ या दिव्या इति मन्त्रेण हस्तेष्वर्घ्यं विनिक्षिपेत् । दत्त्वा उदकं गन्धमाल्यं धूपदानं सदीपकम् ॥ १.२३१ ॥ तथाच्छादनदानं च करशौचार्थमम्बु च । अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम् ॥ १.२३२ ॥ द्विगुणांस्तु कुशान् दत्त्वा ह्युषन्तस्त्वेत्यृचा पितॄन् । आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ॥ १.२३३ ॥ अपहता इति तिलान् विकीर्य च समन्ततः । यवार्थास्तु तिलैः कार्याः कुर्यादर्घ्यादि पूर्ववत् ॥ १.२३४ ॥ दत्त्वा अर्घ्यं संस्रवांस्तेषां पात्रे कृत्वा विधानतः । पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥ १.२३५ ॥ अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् । कुरुष्वेत्यभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥ १.२३६ ॥ हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः । यथालाभोपपन्नेषु रौप्येषु च विशेषतः ॥ १.२३७ ॥ दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम् । कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥ १.२३८ ॥ सव्याहृतिकां गायत्रीं मधु वाता इति त्र्यृचम् । जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ॥ १.२३९ ॥ अन्नमिष्तं हविष्यं च दद्यादक्रोधनोऽत्वरः । आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा ॥ १.२४० ॥ अन्नमादाय तृप्ताः स्थ शेषं चैवानुमान्य च । तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत् ॥ १.२४१ ॥ सर्वमन्नमुपादाय सतिलं दक्षिणामुखः । उच्छिष्टसंनिधौ पिण्डान् दद्याद्वै पितृयज्ञवत् ॥ १.२४२ ॥ मातामहानामप्येवं दद्यादाचमनं ततः । स्वस्तिवाच्यं ततः कुर्यादक्षय्योदकमेव च ॥ १.२४३ ॥ दत्त्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् । वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥ १.२४४ ॥ ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलम् । विश्वे देवाश्च प्रीयन्तां विप्रैश्चोक्त इदं जपेत् ॥ १.२४५ ॥ दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च । श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति ॥ १.२४६ ॥ इत्युक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् । वाजे वाज इति प्रीतः पितृपूर्वं विसर्जनम् ॥ १.२४७ ॥ यस्मिंस्तु संस्रवाः पूर्वमर्घ्यपात्रे निवेशिताः । पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् ॥ १.२४८ ॥ प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् । ब्रह्मचारी भवेत्तां तु रजनीं ब्राह्मणैः सह ॥ १.२४९ ॥ एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान् पितॄन् । यजेत दधि कर्कन्धु- मिश्रान् पिण्डान् यवैः क्रियाः ॥ १.२५० ॥ एकोद्दिष्टं देवहीनमेकार्घ्यैकपवित्रकम् । आवाहनाग्नौकरण- रहितं ह्यपसव्यवत् ॥ १.२५१ ॥ उपतिष्ठतामक्षय्य- स्थाने विप्रविसर्जने । अभिरम्यतामिति वदेद्ब्रूयुस्तेऽभिरताः स्म ह ॥ १.२५२ ॥ गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् । अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ १.२५३ ॥ ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् । एतत्सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि ॥ १.२५४ ॥ अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् । तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे ॥ १.२५५ ॥ मृतेऽहनि प्रकर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ॥ १.२५६ ॥ पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा । प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥ १.२५७ ॥ हविष्यान्नेन वै मासं पायसेन तु वत्सरम् । मात्स्यहारिणकौरभ- शाकुनच्छागपार्षतैः ॥ १.२५८ ॥ ऐणरौरववाराह- शाशैर्मांसैर्यथाक्रमम् । मासवृद्ध्याभितृप्यन्ति दत्तैरिह पितामहाः ॥ १.२५९ ॥ खड्दामिषं महाशल्कं मधु मुन्यन्नमेव वा । लौहामिषं महाशाकं मांसं वार्ध्रीणसस्य च ॥ १.२६० ॥ यद्ददाति गयास्थश्च सर्वमानन्त्यमश्नुते । तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ १.२६१ ॥ कन्यां कन्यावेदिनश्च पशून् वै सत्सुतानपि । द्यूतं कृषिं वाणिज्यां च द्विशफैकशफांस्तथा ॥ १.२६२ ॥ ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके । ज्ञातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा ॥ १.२६३ ॥ प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् । शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥ १.२६४ ॥ स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा । पुत्रं श्रैष्ठ्यं च सौभाग्यं समृद्धिं मुख्यतां शुभम् ॥ १.२६५ ॥ प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि । अरोगित्वं यशो वीत- शोकतां परमां गतिम् ॥ १.२६६ ॥ धनं वेदान् भिषक्सिद्धिं कुप्यं गा अप्यजाविकम् । अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति ॥ १.२६७ ॥ कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान् । आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः ॥ १.२६८ ॥ वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥ १.२६९ ॥ आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः ॥ १.२७० ॥ [११. गणपतिकल्पप्रकरणम्] विनायकः कर्मविघ्न- सिद्ध्यर्थं विनियोजितः । गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥ १.२७१ ॥ तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत । स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ॥ १.२७२ ॥ काषायवाससश्चैव क्रव्यादांश्चाधिरोहति । अन्त्यजैर्गर्दभैरुष्ट्रैः सहैकत्रावतिष्ठते ॥ १.२७३ ॥ व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः । विमना विफलारम्भः संसीदत्यनिमित्ततः ॥ १.२७४ ॥ तेनोपसृष्टो लभते न राज्यं राजनन्दनः । कुमारी च न भर्तारमपत्यं गर्भमङ्गना ॥ १.२७५ ॥ आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा । वणिग्लाभं न चाप्नोति कृषिं चापि कृषीवलः ॥ १.२७६ ॥ स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् । गौरसर्षपकल्केन साज्येनोत्सादितस्य च ॥ १.२७७ ॥ सर्वाउषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा । भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः ॥ १.२७८ ॥ अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाध्रदात् । मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाप्सु निक्षिपेत् ॥ १.२७९ ॥ या आहृता ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात् । चर्मण्यानडुहे रक्ते स्थाप्यं भद्रासनं ततः ॥ १.२८० ॥ सहस्राक्षं शतधारमृषिभिः पावनं कृतम् । तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ॥ १.२८१ ॥ भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः । भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥ १.२८२ ॥ यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि । ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा ॥ १.२८३ ॥ स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु । जुहुयान्मूर्धनि कुशान् सव्येन परिगृह्य च ॥ १.२८४ ॥ मितश्च सम्मितश्चैव तथा शालकटङ्कटौ । कूश्माण्डो राजपुत्रश्चेत्यन्ते स्वाहासमन्वितैः ॥ १.२८५ ॥ नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः । दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ॥ १.२८६ ॥ कृताकृतांस्तण्डुलांश्च पललौदनमेव च । मत्स्यान् पक्वांस्तथैवामान्मांसमेतावदेव तु ॥ १.२८७ ॥ पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि । मूलकं पूरिकापूपांस्तथैवोण्डेरकस्रजः ॥ १.२८८ ॥ दध्यन्नं पायसं चैव गुडपिष्टं समोदकम् । एतान् सर्वान् समाहृत्य भूमौ कृत्वा ततः शिरः ॥ १.२८९ ॥ विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् । दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिम् ॥ १.२९० ॥ रूपं देहि यशो देहि भगं भवति देहि मे । पुत्रान् देहि धनं देहि सर्वकामांश्च देहि मे ॥ १.२९१ ॥ ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः । ब्राह्मणान् भोजयेद्दद्याद्वस्त्रयुग्मं गुरोरपि ॥ १.२९२ ॥ एवं विनायकं पूज्य ग्रहांश्चैव विधानतः । कर्मणां फलमाप्नोति श्रियं चाप्नोत्यनुत्तमाम् ॥ १.२९३ ॥ आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा । महागणपतेश्चैव कुर्वन् सिद्धिमवाप्नुयात् ॥ १.२९४ ॥ [१२. ग्रहशान्तिप्रकरणम्] श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् । वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्नपि ॥ १.२९५ ॥ सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः । शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥ १.२९६ ॥ ताम्रकात्स्फटिकाद्रक्त- चन्दनात्स्वर्णकादुभौ । राजतादयसः सीसात्कांस्यात्कार्या ग्रहाः क्रमात् ॥ १.२९७ ॥ स्ववर्णैर्वा पटे लेख्या गन्धैर्मण्डलकेषु वा । यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥ १.२९८ ॥ गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलुः । कर्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतम् ॥ १.२९९ ॥ आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् । उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः ॥ १.३०० ॥ बृहस्पतेऽति यदर्यस्तथैवान्नात्परिस्रुतः । शं नो देवीस्तथा काण्डात्केतुं कृण्वन्निमांस्तथा ॥ १.३०१ ॥ अर्कः पलाशः खदिर अपामार्गोऽथ पिप्पलः । उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥ १.३०२ ॥ एकैकस्य त्वष्टशतमष्टाविंशतिरेव वा । होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण वा युताः ॥ १.३०३ ॥ गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् । दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च ॥ १.३०४ ॥ दद्याद्ग्रहक्रमादेवं द्विजेभ्यो भोजनं बुधः । शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ॥ १.३०५ ॥ धेनुः शङ्खस्तथानड्वान् हेम वासो हयः क्रमात् । कृष्णा गौरायसं छाग एता वै दक्षिणाः स्मृताः ॥ १.३०६ ॥ यश्च यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् । ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ॥ १.३०७ ॥ ग्रहाधीना नरेन्द्राणामुच्छ्रायाः पतनानि च । भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः ॥ १.३०८ ॥ ग्रहाणामिदमातिथ्यं कुर्यात्संवत्सरादपि । आरोग्यबलसंपन्नो जीवेत्स शरदः शतम् ॥ १.३०८आ ॥ [१३. राजधर्मप्रकरणम्] महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः । विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक्शुचिः ॥ १.३०९ ॥ अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा । धार्मिकोऽव्यसनश्चैव प्राज्ञः शूरो रहस्यवित् ॥ १.३१० ॥ स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च । विनीतस्त्वथ वार्तायां त्रय्यां चैव नराधिपः ॥ १.३११ ॥ स मन्त्रिणः प्रकुर्वीत प्राज्ञान्मौलान् स्थिरान् शुचीन् । तैः सार्धं चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम् ॥ १.३१२ ॥ पुरोहितं प्रकुर्वीत दैवज्ञमुदितोदितम् । दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥ १.३१३ ॥ श्रौतस्मार्तक्रियाहेतोर्वृणुयादेव च र्त्विजः । यज्ञांश्चैव प्रकुर्वीत विधिवद्भूरिदक्षिणान् ॥ १.३१४ ॥ भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च । अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादितम् ॥ १.३१५ ॥ अस्कन्नमव्यथं चैव प्रायश्चित्तैरदूषितम् । अग्नेः सकाशाद्विप्राग्नौ हुतं श्रेष्ठमिहोच्यते ॥ १.३१६ ॥ अलब्धमीहेद्धर्मेण लब्धं यत्नेन पालयेत् । पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥ १.३१७ ॥ दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् । आगामिभद्रनृपति- परिज्ञानाय पार्थिवः ॥ १.३१८ ॥ पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् । अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ॥ १.३१९ ॥ प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् । स्वहस्तकालसंपन्नं शासनं कारयेत्स्थिरम् ॥ १.३२० ॥ रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत् । तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये ॥ १.३२१ ॥ तत्र तत्र च निष्णातानध्यक्षान् कुशलान् शुचीन् । प्रकुर्यादायकर्मान्त- व्ययकर्मसु चोद्यतान् ॥ १.३२२ ॥ नातः परतरो धर्मो नृपाणां यद्रणार्जितम् । विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा ॥ १.३२३ ॥ य आहवेषु वध्यन्ते भूम्यर्थमपराङ्मुखाः । अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥ १.३२४ ॥ पदानि क्रतुतुल्यानि भग्नेष्वविनिवर्तिनाम् । राजा सुकृतमादत्ते हतानां विपलायिनाम् ॥ १.३२५ ॥ तवाहंवादिनं क्लीबं निर्हेतिं परसंगतम् । न हन्याद्विनिवृत्तं च युद्धप्रेक्षणकादिकम् ॥ १.३२६ ॥ कृतरक्षः समुत्थाय पश्येदायव्ययौ स्वयम् । व्यवहारांस्ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः ॥ १.३२७ ॥ हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत् । पश्येच्चारांस्ततो दूतान् प्रेषयेन्मन्त्रिसंगतः ॥ १.३२८ ॥ ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा समागतः । बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ १.३२९ ॥ संध्यामुपास्य शृणुयाच्चाराणां गूढभाषितम् । गीतनृत्यैश्च भुञ्जीत पठेत्स्वाध्यायमेव च ॥ १.३३० ॥ संविशेत्तूर्यघोषेण प्रतिबुध्येत्तथैव च । शास्त्राणि चिन्तयेद्बुद्ध्या सर्वकर्तव्यतास्तथा ॥ १.३३१ ॥ प्रेषयेच्च ततश्चारान् स्वेष्वन्येषु च सादरान् । ऋत्विक्पुरोहिताचार्यैराशीर्भिरभिनन्दितः ॥ १.३३२ ॥ दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद्गां काञ्चनं महीम् । नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च ॥ १.३३३ ॥ ब्राह्मणेषु क्षमी स्निग्धेष्वजिह्मः क्रोधनोऽरिषु । स्याद्राजा भृत्यवर्गेषु प्रजासु च यथा पिता ॥ १.३३४ ॥ पुण्यात्षड्भागमादत्ते न्यायेन परिपालयन् । सर्वदानाधिकं यस्मात्प्रजानां परिपालनम् ॥ १.३३५ ॥ चाटतस्करदुर्वृत्त- महासाहसिकादिभिः । पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ॥ १.३३६ ॥ अरक्ष्यमाणाः कुर्वन्ति यत्किंचित्किल्बिषं प्रजाः । तस्मात्तु नृपतेरर्धं यस्माद्गृह्णात्यसौ करान् ॥ १.३३७ ॥ ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् । साधून् सम्मानयेद्राजा विपरीतांश्च घातयेत् ॥ १.३३८ ॥ उत्कोचजीविनो द्रव्य- हीनान् कृत्वा विवासयेत् । सद्दानमानसत्कारान् श्रोत्रियान् वासयेत्सदा ॥ १.३३९ ॥ अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिवर्धयेत् । सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः ॥ १.३४० ॥ प्रजापीडनसंतापात्समुद्भूतो हुताशनः । राज्ञः कुलं श्रियं प्राणांश्चादग्ध्वा न निवर्तते ॥ १.३४१ ॥ य एव नृपतेर्धर्मः स्वराष्ट्रपरिपालने । तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन् ॥ १.३४२ ॥ यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः । तथैव परिपाल्योऽसौ यदा वशमुपागतः ॥ १.३४३ ॥ मन्त्रमूलं यतो राज्यं तस्मान्मन्त्रं सुरक्षितम् । कुर्याद्यथास्य न विदुः कर्मणामाफलोदयात् ॥ १.३४४ ॥ अरिर्मित्रमुदासीनोऽनन्तरस्तत्परः परः । क्रमशो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः ॥ १.३४५ ॥ उपायाः साम दानं च भेदो दण्डस्तथैव च । सम्यक्प्रयुक्ताः सिध्येयुर्दण्डस्त्वगतिका गतिः ॥ १.३४६ ॥ संधिं च विग्रहं यानमासनं संश्रयं तथा । द्वैधीभावं गुणानेतान् यथावत्परिकल्पयेत् ॥ १.३४७ ॥ यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् । परश्च हीन आत्मा च हृष्टवाहनपूरुषः ॥ १.३४८ ॥ दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता । तत्र दैवमभिव्यक्तं पौरुषं पौर्वदेहिकम् ॥ १.३४९ ॥ केचिद्दैवात्स्वभावाद्वा कालात्पुरुषकारतः । संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ १.३५० ॥ यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिध्यति ॥ १.३५१ ॥ हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः । अतो यतेत तत्प्राप्त्यै रक्षेत्सत्यं समाहितः ॥ १.३५२ ॥ स्वाम्यमात्या जनो दुर्गं कोशो दण्डस्तथैव च । मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गमुच्यते ॥ १.३५३ ॥ तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् । धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥ १.३५४ ॥ स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना । सत्यसंधेन शुचिना सुसहायेन धीमता ॥ १.३५५ ॥ यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम् । जगदानन्दयेत्सर्वमन्यथा तत्प्रकोपयेत् ॥ १.३५६ ॥ अधर्मदण्डनं स्वर्ग- कीर्तिलोकविनाशनम् । सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥ १.३५७ ॥ अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुलोऽपि वा । नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥ १.३५८ ॥ यो दण्ड्यान् दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् । इष्टं स्यात्क्रतुभिस्तेन समाप्तवरदक्षिणैः ॥ १.३५९ ॥ इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् । व्यवहारान् स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ॥ १.३६० ॥ कुलानि जातीः श्रेणीश्च गणान् जानपदानपि । स्वधर्माच्चलितान् राजा विनीय स्थापयेत्पथि ॥ १.३६१ ॥ जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् । तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥ १.३६२ ॥ गौरस्तु ते त्रयः षट्ते यवो मध्यस्तु ते त्रयः । कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश ॥ १.३६३ ॥ पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् । द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते ॥ १.३६४ ॥ शतमानं तु दशभिर्धरणैः पलमेव तु । निष्कं सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः ॥ १.३६५ ॥ साशीतिपणसाहस्रो दण्ड उत्तमसाहसः । तदर्धं मध्यमः प्रोक्तस्तदर्धमधमः स्मृतः ॥ १.३६६ ॥ धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा । योज्या व्यस्ताः समस्ता वा ह्यपराधवशादिमे ॥ १.३६७ ॥ ज्ञात्वापराधं देशं च कालं बलमथापि वा । वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥ १.३६८ ॥ [Eन्दोf थे आचाराध्याय] [ईई. व्यवहाराध्याय] [१. साधारणव्यवहारमातृकाप्रकरणम्] व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह । धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ २.१ ॥ श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः । राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥ २.२ ॥ अपश्यता कार्यवशाद्व्यवहारान्नृपेण तु । सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ २.३ ॥ रागाल्लोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः । सभ्याः पृथक्पृथग्दण्ड्या विवादाद्द्विगुणं दमम् ॥ २.४ ॥ स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः । आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥ २.५ ॥ प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना । समामासतदर्धाहर्- नामजात्यादिचिह्नितम् ॥ २.६ ॥ श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ । ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ॥ २.७ ॥ तत्सिद्धौ सिद्धिमाप्नोति विपरीतमतोऽन्यथा । चतुष्पाद्व्यवहारोऽयं विवादेषूपदर्शितः ॥ २.८ ॥ [२. असाधारणव्यवहारमातृकाप्रकरणम्] अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् । अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥ २.९ ॥ कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च । उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णये ॥ २.१० ॥ निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम् । मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत् ॥ २.११ ॥ साहसस्तेयपारुष्य- गोऽभिशापात्यये स्त्रियाम् । विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ २.१२ ॥ देशाद्देशान्तरं याति सृक्किणी परिलेढि च । ललाटं स्विद्यते चास्य मुखं वैवर्ण्यमेति च ॥ २.१३ ॥ परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषिते । वाक्चक्षुः पूजयति नो तथौष्ठौ निर्भुजत्यपि ॥ २.१४ ॥ स्वभावाद्विकृतिं गच्छेन्मनोवाक्कायकर्मभिः । अभियोगेऽथ साक्ष्ये वा दुष्टः स परिकीर्तितः ॥ २.१५ ॥ संदिग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् । न चाहूतो वदेत्किंचिद्धीनो दण्ड्यश्च स स्मृतः ॥ २.१६ ॥ साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः । पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥ २.१७ ॥ सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् । दण्डं च स्वपणं चैव धनिने धनमेव च ॥ २.१८ ॥ छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः । भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥ २.१९ ॥ निह्नुते लिखितं नैकमेकदेशे विभावितः । दाप्यः सर्वं नृपेणार्थं न ग्राह्यस्त्वनिवेदितः ॥ २.२० ॥ स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः । अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः ॥ २.२१ ॥ प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम् । एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥ २.२२ ॥ सर्वेष्वर्थविवादेषु बलवत्युत्तराक्रिया । आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ॥ २.२३ ॥ पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी । परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ २.२४ ॥ आधिसीमोपनिक्षेप- जडबालधनैर्विना । तथोपनिधिराजस्त्री- श्रोत्रियाणां धनैरपि ॥ २.२५ ॥ आध्यादीनां विहर्तारं धनिने दापयेद्धनम् । दण्डं च तत्समं राज्ञे शक्त्यपेक्षमथापि वा ॥ २.२६ ॥ आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् । आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ २.२७ ॥ आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् । न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥ २.२८ ॥ योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तमुद्धरेत् । न तत्र कारणं भुक्तिरागमेन विनाकृता ॥ २.२९ ॥ नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च । पूर्वं पूर्वं गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥ २.३० ॥ बलोपाधिविनिर्वृत्तान् व्यवहारान्निवर्तयेत् । स्त्रीनक्तमन्तरागार- बहिःशत्रुकृतांस्तथा ॥ २.३१ ॥ मत्तोन्मत्तार्तव्यसनि- बालभीतादियोजितः । असंबद्धकृतश्चैव व्यवहारो न सिध्यति ॥ २.३२ ॥ प्रनष्टाधिगतं देयं नृपेण धनिने धनम् । विभावयेन्न चेल्लिङ्गैस्तत्समं दण्डमर्हति ॥ २.३३ ॥ राजा लब्ध्वा निधिं दद्याद्द्विजेभ्योऽर्धं द्विजः पुनः । विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ॥ २.३४ ॥ इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् । अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥ २.३५ ॥ देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु । अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥ २.३६ ॥ [३. ऋणादानप्रकरणम्] अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके । वर्णक्रमाच्छतं द्वित्रि- चतुष्पञ्चकमन्यथा ॥ २.३७ ॥ कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् । दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ २.३८ ॥ संततिस्तु पशुस्त्रीणां रसस्याष्टगुणा परा । वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा ॥ २.३९ ॥ प्रपन्नं साधयन्नर्थं न वाच्यो नृपतेर्भवेत् । साध्यमानो नृपं गच्छन् दण्ड्यो दाप्यश्च तद्धनम् ॥ २.४० ॥ गृहीतानुक्रमाद्दाप्यो धनिनामधमर्णिकः । दत्त्वा तु ब्राह्मणायैव नृपतेस्तदनन्तरम् ॥ २.४१ ॥ राज्ञाधमर्णिको दाप्यः साधिताद्दशकं शतम् । पञ्चकं च शतं दाप्यः प्राप्तार्थो ह्युत्तमर्णिकः ॥ २.४२ ॥ हीनजातिं परिक्षीणमृणार्थं कर्म कारयेत् । ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् ॥ २.४३ ॥ दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् । मध्यस्थस्थापितं चेत्स्याद्वर्धते न ततः परम् ॥ २.४४ ॥ अविभक्तैः कुटुम्बार्थे यदृणं तु कृतं भवेत् । दद्युस्तद्रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥ २.४५ ॥ न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता । दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा ॥ २.४६ ॥ सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् । वृथादानं तथैवेह पुत्रो दद्यान्न पैतृकम् ॥ २.४७ ॥ गोपशौण्डिकशैलूष- रजकव्याधयोषिताम् । ऋणं दद्यात्पतिस्तेषां यस्माद्वृत्तिस्तदाश्रया ॥ २.४८ ॥ प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतम् । स्वयंकृतं वा यदृणं नान्यत्स्त्री दातुमर्हति ॥ २.४९ ॥ पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽपि वा । पुत्रपौत्रैरृणं देयं निह्नवे साक्षिभावितम् ॥ २.५० ॥ रिक्थग्राह ऋणं दाप्यो योषिद्ग्राहस्तथैव च । पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥ २.५१ ॥ भ्रातॄणामथ दंपत्योः पितुः पुत्रस्य चैव हि । प्रातिभाव्यमृणं साक्ष्यमविभक्ते न तु स्मृतम् ॥ २.५२ ॥ दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते । आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥ २.५३ ॥ दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा । न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय यः स्थितः ॥ २.५४ ॥ बहवः स्युर्यदि स्वांशैर्दद्युः प्रतिभुवो धनम् । एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि ॥ २.५५ ॥ प्रतिभूर्दापितो यत्तु प्रकाशं धनिनो धनम् । द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत् ॥ २.५६ ॥ संततिः स्त्रीपशुष्वेव धान्यं त्रिगुणमेव च । वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा ॥ २.५७ ॥ आधिः प्रणश्येद्द्विगुणे धने यदि न मोक्ष्यते । काले कालकृतो नश्येत्फलभोग्यो न नश्यति ॥ २.५८ ॥ गोप्याधिभोगे नो वृद्धिः सोपकारे च हापिते । नष्टो देयो विनष्टश्च दैवराजकृतादृते ॥ २.५९ ॥ आधेः स्वीकरणात्सिद्धी रक्ष्यमाणोऽप्यसारताम् । यातश्चेदन्य आधेयो धनभाग्वा धनी भवेत् ॥ २.६० ॥ चरित्रबन्धककृतं स वृद्ध्या दापयेद्धनम् । सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ॥ २.६१ ॥ उपस्थितस्य मोक्तव्य आधिः स्तेनोऽन्यथा भवेत् । प्रयोजकेऽसति धनं कुले न्यस्याधिमाप्नुयात् ॥ २.६२ ॥ तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः । विना धारणकाद्वापि विक्रीणीत ससाक्षिकम् ॥ २.६३ ॥ यदा तु द्विगुणीभूतमृणमाधौ तदा खलु । मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥ २.६४ ॥ [४. उपनिधिप्रकरणम्] वासनस्थमनाख्याय हस्तेऽन्यस्य यदर्प्यते । द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ २.६५ ॥ न दाप्योऽपहृतं तं तु राजदैविकतस्करैः । भ्रेषश्चेन्मार्गितेऽअदत्ते दाप्यो दण्डं च तत्समम् ॥ २.६६ ॥ आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तं चापि सोदयम् । याचितान्वाहितन्यास- निक्षेपादिष्वयं विधिः ॥ २.६७ ॥ [५. साक्षिप्रकरणम्] तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः । धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥ २.६८ ॥ त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः । यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः ॥ २.६९ ॥ स्त्रीबालवृद्धकितव- मत्तोन्मत्ताभिशस्तकाः । रङ्गावतारिपाखण्डि- कूटकृद्विकलेन्द्रियाः ॥ २.७० ॥ पतिताप्तार्थसंबन्धि- सहायरिपुतस्कराः । साहसी दृष्टदोषश्च निर्धूताद्यास्त्वसाक्षिणः ॥ २.७१ ॥ उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित् । सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे ॥ २.७२ ॥ साक्षिणः श्रावयेद्वादि- प्रतिवादिसमीपगान् । ये पातककृतां लोका महापातकिनां तथा ॥ २.७३ ॥ अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् । स तान् सर्वानवाप्नोति यः साक्ष्यमनृतं वदेत् ॥ २.७४ ॥ सुकृतं यत्त्वया किंचिज्जन्मान्तरशतैः कृतम् । तत्सर्वं तस्य जानीहि यं पराजयसे मृषा ॥ २.७५ ॥ अब्रुवन् हि नरः साक्ष्यमृणं सदशबन्धकम् । राज्ञा सर्वं प्रदाप्यः स्यात्षट्चत्वारिंशकेऽहनि ॥ २.७६ ॥ न ददाति हि यः साक्ष्यं जानन्नपि नराधमः । स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि ॥ २.७७ ॥ द्वैधे बहूनां वचनं समेषु गुणिनां तथा । गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः ॥ २.७८ ॥ यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः ॥ २.७९ ॥ उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तमाः । द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ २.८० ॥ पृथक्पृथग्दण्डनीयाः कूटकृत्साक्षिणस्तथा । विवादाद्द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ २.८१ ॥ यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तत्तमोवृतः । स दाप्योऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥ २.८२ ॥ वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदेत् । तत्पावनाय निर्वाप्यश्चरुः सारस्वतो द्विजैः ॥ २.८३ ॥ [६. लेख्यप्रकरणम्] यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् । लेख्यं तु साक्षिमत्कार्यं तस्मिन् धनिकपूर्वकम् ॥ २.८४ ॥ समामासतदर्धाहर्- नामजातिस्वगोत्रकैः । सब्रह्मचारिकात्मीय- पितृनामादिचिह्नितम् ॥ २.८५ ॥ समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । मतं मेऽमुकपुत्रस्य यदत्रोपरि लेखितम् ॥ २.८६ ॥ साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् । अत्राहममुकः साक्षी लिखेयुरिति ते समाः ॥ २.८७ ॥ उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना । लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत् ॥ २.८८ ॥ विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितं तु यत् । तत्प्रमाणं स्मृतं लेख्यं बलोपधिकृतादृते ॥ २.८९ ॥ ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु । आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ॥ २.९० ॥ देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा । भिन्ने दग्धेऽथवा छिन्ने लेख्यमन्यत्तु कारयेत् ॥ २.९१ ॥ संदिग्धलेख्यशुद्धिः स्यात्स्वहस्तलिखितादिभिः । युक्तिप्राप्तिक्रियाचिह्न- संबन्धागमहेतुभिः ॥ २.९२ ॥ लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वा दत्त्वा र्णिको धनम् । धनी वोपगतं दद्यात्स्वहस्तपरिचिह्नितम् ॥ २.९३ ॥ दत्त्वा र्णं पाटयेल्लेख्यं शुद्ध्यै वान्यत्तु कारयेत् । साक्षिमच्च भवेद्यद्वा तद्दातव्यं ससाक्षिकम् ॥ २.९४ ॥ [७. दिव्यप्रकरणम्] तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये । महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥ २.९५ ॥ रुच्या वान्यतरः कुर्यादितरो वर्तयेच्छिरः । विनापि शीर्षकात्कुर्यान्नृपद्रोहेऽथ पातके ॥ २.९६ ॥ सचैलं स्नातमाहूय सूर्योदय उपोषितम् । कारयेत्सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ २.९७ ॥ तुला स्त्रीबालवृद्धान्ध- पङ्गुब्राह्मणरोगिणाम् । अग्निर्जलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥ २.९८ ॥ नासहस्राद्धरेत्फालं न विषं न तुलां तथा । नृपार्थेष्वभिशापे च वहेयुः शुचयः सदा ॥ २.९९ ॥ तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥ २.१०० ॥ त्वं तुले सत्यधामासि पुरा देवैर्विनिर्मिता । तत्सत्यं वद कल्याणि संशयान्मां विमोचय ॥ २.१०१ ॥ यद्यस्मि पापकृन्मातस्ततो मां त्वमधो नय । शुद्धश्चेद्गमयोर्ध्वं मां तुलामित्यभिमन्त्रयेत् ॥ २.१०२ ॥ करौ विमृदितव्रीहेर्लक्षयित्वा ततो न्यसेत् । सप्ताश्वत्थस्य पत्राणि तावत्सूत्रेण वेष्टयेत् ॥ २.१०३ ॥ त्वमग्ने सर्वभूतानामन्तश्चरसि पावक । साक्षिवत्पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥ २.१०४ ॥ तस्येत्युक्तवतो लौहं पञ्चाशत्पलिकं समम् । अग्निवर्णं न्यसेत्पिण्डं हस्तयोरुभयोरपि ॥ २.१०५ ॥ स तमादाय सप्तैव मण्डलानि शनैर्व्रजेत् । षोडशाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम् ॥ २.१०६ ॥ मुक्त्वाग्निं मृदितव्रीहिरदग्धः शुद्धिमाप्नुयात् । अन्तरा पतिते पिण्डे संदेहे वा पुनर्हरेत् ॥ २.१०७ ॥ सत्येन माभिरक्ष त्वं वरुणेत्यभिशाप्य कम् । नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं वशेत् ॥ २.१०८ ॥ समकालमिषुं मुक्तमानीयान्यो जवी नरः । गते तस्मिन्निमग्नाङ्गं पश्येच्चेच्छुद्धिमाप्नुयात् ॥ २.१०९ ॥ त्वं विष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः । त्रायस्वास्मादभीशापात्सत्येन भव मेऽमृतम् ॥ २.११० ॥ एवमुक्त्वा विषं शार्ङ्गं भक्षयेद्धिमशैलजम् । यस्य वेगैर्विना जीर्येच्छुद्धिं तस्य विनिर्दिशेत् ॥ २.१११ ॥ देवानुग्रान् समभ्यर्च्य तत्स्नानोदकमाहरेत् । संस्राव्य पाययेत्तस्माज्जलं तु प्रसृतित्रयम् ॥ २.११२ ॥ अर्वाक्चतुर्दशादह्नो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स शुद्धः स्यान्न संशयः ॥ २.११३ ॥ [८. दायविभागप्रकरणम्] विभागं चेत्पिता कुर्यादिच्छया विभजेत्सुतान् । ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ २.११४ ॥ यदि कुर्यात्समानंशान् पत्न्यः कार्याः समांशिकाः । न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ॥ २.११५ ॥ शक्तस्यानीहमानस्य किंचिद्दत्त्वा पृथक्क्रिया । न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः ॥ २.११६ ॥ विभजेरन् सुताः पित्रोरूर्ध्वं रिक्थमृणं समम् । मातुर्दुहितरः शेषमृणात्ताभ्य ऋतेऽन्वयः ॥ २.११७ ॥ पितृद्रव्याविरोधेन यदन्यत्स्वयमर्जितम् । मैत्रमौद्वाहिकं चैव दायादानां न तद्भवेत् ॥ २.११८ ॥ क्रमादभ्यागतं द्रव्यं हृतमप्युद्धरेत्तु यः । दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥ २.११९ ॥ सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः । अनेकपितृकाणां तु पितृतो भागकल्पना ॥ २.१२० ॥ भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा । तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य चैव हि ॥ २.१२१ ॥ विभक्तेषु सुतो जातः सवर्णायां विभागभाक् । दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् ॥ २.१२२ ॥ पितृभ्यां यस्य तद्दत्तं तत्तस्यैव धनं भवेत् । पितुरूर्ध्वं विभजतां माताप्यंशं समं हरेत् ॥ २.१२३ ॥ असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । भगिन्यश्च निजादंशाद्दत्त्वांशं तु तुरीयकम् ॥ २.१२४ ॥ चतुस्त्रिद्व्येकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः । क्षत्रजास्त्रिद्व्येकभागा विड्जास्तु द्व्येकभागिनः ॥ २.१२५ ॥ अन्योन्यापहृतं द्रव्यं विभक्ते यत्तु दृश्यते । तत्पुनस्ते समैरंशैर्विभजेरन्निति स्थितिः ॥ २.१२६ ॥ अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ २.१२७ ॥ औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ॥ २.१२८ ॥ गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः । कानीनः कन्यकाजातो मातामहसुतो मतः ॥ २.१२९ ॥ अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः । दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ॥ २.१३० ॥ क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः । दत्त्वात्मा तु स्वयंदत्तो गर्भे विन्नः सहोढजः ॥ २.१३१ ॥ उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः । पिण्डदोऽंशहरश्चैषां पूर्वाभावे परः परः ॥ २.१३२ ॥ सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः । जातोऽपि दास्यां शूद्रेण कामतोऽंशहरो भवेत् ॥ २.१३३ ॥ मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकम् । अभ्रातृको हरेत्सर्वं दुहितॄणां सुतादृते ॥ २.१३४ ॥ पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुता गोत्रजा बन्धु- शिष्यसब्रह्मचारिणः ॥ २.१३५ ॥ एषामभावे पूर्वस्य धनभागुत्तरोत्तरः । स्वर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥ २.१३६ ॥ वानप्रस्थयतिब्रह्म- चारिणां रिक्थभागिनः । क्रमेणाचार्यसच्छिष्य- धर्मभ्रात्रेकतीर्थिनः ॥ २.१३७ ॥ संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः । दद्यादपहरेच्चांशं जातस्य च मृतस्य च ॥ २.१३८ ॥ अन्योदर्यस्तु संसृष्टी नान्योदर्यो धनं हरेत् । असंसृष्ट्यपि वादद्यात्संसृष्टो नान्यमातृजः ॥ २.१३९ ॥ क्लीबोऽथ पतितस्तज्जः पङ्गुरुन्मत्तको जडः । अन्धोऽचिकित्स्यरोगाद्या भर्तव्याः स्युर्निरंशकाः ॥ २.१४० ॥ औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः । सुताश्चैषां प्रभर्तव्या यावद्वै भर्तृसात्कृताः ॥ २.१४१ ॥ अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः । निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥ २.१४२ ॥ पितृमातृपतिभ्रातृ- दत्तमध्यग्न्युपागतम् । आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥ २.१४३ ॥ बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव च । अतीतायामप्रजसि बान्धवास्तदवाप्नुयुः ॥ २.१४४ ॥ अप्रजस्त्रीधनं भर्तुर्ब्राह्मादिषु चतुर्ष्वपि । दुहितॄणां प्रसूता चेच्छेषेषु पितृगामि तत् ॥ २.१४५ ॥ दत्त्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच्च सोदयम् । मृतायां दत्तमादद्यात्परिशोध्योभयव्ययम् ॥ २.१४६ ॥ दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके । गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुमर्हति ॥ २.१४७ ॥ अधिविन्नस्त्रियै दद्यादाधिवेदनिकं समम् । न दत्तं स्त्रीधनं यस्यै दत्ते त्वर्धं प्रकल्पयेत् ॥ २.१४८ ॥ विभागनिह्नवे ज्ञाति- बन्धुसाक्ष्यभिलेखितैः । विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतकैः ॥ २.१४९ ॥ [९. सीमाविवादप्रकरणम्] सींनो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः । गोपाः सीमाकृषाणा ये सर्वे च वनगोचराः ॥ २.१५० ॥ नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः । सेतुवल्मीकनिंनास्थि- चैत्याद्यैरुपलक्षिताम् ॥ २.१५१ ॥ सामन्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वा । रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥ २.१५२ ॥ अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् । अभावे ज्ञातृचिह्नानां राजा सींनः प्रवर्तिता ॥ २.१५३ ॥ आरामायतनग्राम- निपानोद्यानवेश्मसु । एष एव विधिर्ज्ञेयो वर्षाम्बुप्रवहादिषु ॥ २.१५४ ॥ मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा । क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥ २.१५५ ॥ न निषेध्योऽल्पबाधस्तु सेतुः कल्याणकारकः । परभूमिं हरन् कूपः स्वल्पक्षेत्रोबहूदकः ॥ २.१५६ ॥ स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् । उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ॥ २.१५७ ॥ फालाहतमपि क्षेत्रं न कुर्याद्यो न कारयेत् । स प्रदाप्यः कृष्टफलं क्षेत्रमन्येन कारयेत् ॥ २.१५८ ॥ [१०. स्वामिपालविवादप्रकरणम्] माषानष्टौ तु महिषी सस्यघातस्य कारिणी । दण्डनीया तदर्धं तु गौस्तदर्धमजाविकम् ॥ २.१५९ ॥ भक्षयित्वोपविष्टानां यथोक्ताद्द्विगुणो दमः । सममेषां विवीतेऽपि खरोष्ट्रं महिषीसमम् ॥ २.१६० ॥ यावत्सस्यं विनश्येत्तु तावत्स्यात्क्षेत्रिणः फलम् । गोपस्ताड्यश्च गोमी तु पूर्वोक्तं दण्डमर्हति ॥ २.१६१ ॥ पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते । अकामतः कामचारे चौरवद्दण्डमर्हति ॥ २.१६२ ॥ महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः । पालो येषां न ते मोच्या दैवराजपरिप्लुताः ॥ २.१६३ ॥ यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत्तथा । प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः ॥ २.१६४ ॥ पालदोषविनाशे तु पाले दण्डो विधीयते । अर्धत्रयोदशपणः स्वामिनो द्रव्यमेव च ॥ २.१६५ ॥ ग्राम्येच्छया गोप्रचारो भूमिराजवशेन वा । द्विजस्तृणैधःपुष्पाणि सर्वतः सर्वदा हरेत् ॥ २.१६६ ॥ धनुःशतं परीणाहो ग्रामे क्षेत्रान्तरं भवेत् । द्वे शते खर्वटस्य स्यान्नगरस्य चतुःशतम् ॥ २.१६७ ॥ [११. अस्वामिविक्रयप्रकरणम्] स्वं लभेतान्यविक्रीतं क्रेतुर्दोषोऽप्रकाशिते । हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ॥ २.१६८ ॥ नष्टापहृतमासाद्य हर्तारं ग्राहयेन्नरम् । देशकालातिपत्तौ च गृहीत्वा स्वयमर्पयेत् ॥ २.१६९ ॥ विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् । क्रेता मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी ॥ २.१७० ॥ आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा । पञ्चबन्धो दमस्तस्य राज्ञे तेनाविभाविते ॥ २.१७१ ॥ हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् । अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥ २.१७२ ॥ शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतम् । अर्वाक्संवत्सरात्स्वामी हरेत परतो नृपः ॥ २.१७३ ॥ पणानेकशफे दद्याच्चतुरः पञ्च मानुषे । महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके ॥ २.१७४ ॥ [१२. दत्ताप्रदानिकप्रकरणम्] स्वं कुटुम्बाविरोधेन देयं दारसुतादृते । नान्वये सति सर्वस्वं यच्चान्यस्मै प्रतिश्रुतम् ॥ २.१७५ ॥ प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः । देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत्पुनः ॥ २.१७६ ॥ [१३. क्रीतानुशयप्रकरणम्] दशैकपञ्चसप्ताह- मासत्र्यहार्धमासिकम् । बीजायोवाह्यरत्नस्त्री- दोह्यपुंसां परीक्षणम् ॥ २.१७७ ॥ अग्नौ सुवर्णमक्षीणं रजते द्विपलं शते । अष्टौ त्रपुणि सीसे च ताम्रे पञ्च दशायसि ॥ २.१७८ ॥ शते दशपला वृद्धिरौर्णे कार्पाससौत्रिके । मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता ॥ २.१७९ ॥ कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः । न क्षयो न च वृद्धिश्च कौशेये वाल्कलेषु च ॥ २.१८० ॥ देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् । द्रव्याणां कुशला ब्रूयुर्यत्तद्दाप्यमसंशयम् ॥ २.१८१ ॥ [१४. अभ्युपेत्याशुश्रूषाप्रकरणम्] बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते । स्वामिप्राणप्रदो भक्त- त्यागात्तन्निष्क्रयादपि ॥ २.१८२ ॥ प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकम् । वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ॥ २.१८३ ॥ कृतशिल्पोऽपि निवसेत्कृतकालं गुरोर्गृहे । अन्तेवासी गुरुप्राप्त- भोजनस्तत्फलप्रदः ॥ २.१८४ ॥ [१५. संविद्व्यतिक्रमप्रकरणम्] राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु । त्रैविद्यं वृत्तिमद्ब्रूयात्स्वधर्मः पाल्यतामिति ॥ २.१८५ ॥ निजधर्माविरोधेन यस्तु समयिको भवेत् । सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥ २.१८६ ॥ गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः । सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् ॥ २.१८७ ॥ कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् । यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दमम् ॥ २.१८८ ॥ समूहकार्य आयातान् कृतकार्यान् विसर्जयेत् । स दानमानसत्कारैः पूजयित्वा महीपतिः ॥ २.१८९ ॥ समूहकार्यप्रहितो यल्लभेत तदर्पयेत् । एकादशगुणं दाप्यो यद्यसौ नार्पयेत्स्वयम् ॥ २.१९० ॥ धर्मज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः । कर्तव्यं वचनं तेषां समूहहितवादिनाम् ॥ २.१९१ ॥ श्रेणिनैगमपाखण्ड- गणानामप्ययं विधिः । भेदं चैषां नृपो रक्षेत्पूर्ववृत्तिं च पालयेत् ॥ २.१९२ ॥ [१६. वेतनादानप्रकरणम्] गृहीतवेतनः कर्म त्यजन् द्विगुणमावहेत् । अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥ २.१९३ ॥ दाप्यस्तु दशमं भागं वाणिज्यपशुसस्यतः । अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षिता ॥ २.१९४ ॥ देशं कालं च योऽतीयाल्लाभं कुर्याच्च योऽन्यथा । तत्र स्यात्स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके ॥ २.१९५ ॥ यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम् । उभयोरप्यसाध्यं चेत्साध्ये कुर्याद्यथाश्रुतम् ॥ २.१९६ ॥ अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः । प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणां भृतिम् ॥ २.१९७ ॥ प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् । भृतिमर्धपथे सर्वां प्रदाप्यस्त्याजकोऽपि च ॥ २.१९८ ॥ [१७. द्यूतसमाह्वयप्रकरणम्] ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम् । गृह्णीयाद्धूर्तकितवादितराद्दशकं शतम् ॥ २.१९९ ॥ स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतम् । जितमुद्ग्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी ॥ २.२०० ॥ प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले । जितं ससभिके स्थाने दापयेदन्यथा न तु ॥ २.२०१ ॥ द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि । राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः ॥ २.२०२ ॥ द्यूतमेकमुखं कार्यं तस्करज्ञानकारणात् । एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये ॥ २.२०३ ॥ [१८. वाक्पारुष्यप्रकरणम्] सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् । क्षेपं करोति चेद्दण्ड्यः पणानर्धत्रयोदशान् ॥ २.२०४ ॥ अभिगन्तास्मि भगिनीं मातरं वा तवेति ह । शपन्तं दापयेद्राजा पञ्चविंशतिकं दमम् ॥ २.२०५ ॥ अर्धोऽधर्मेषु द्विगुणः परस्त्रीषूत्तमेषु च । दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः ॥ २.२०६ ॥ प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः । वर्णानामानुलोम्येन तस्मादर्धार्धहानितः ॥ २.२०७ ॥ बाहुग्रीवानेत्रसक्थि- विनाशे वाचिके दमः । सत्यस्तदर्धिकः पाद- नासाकर्णकरादिषु ॥ २.२०८ ॥ अशक्तस्तु वदन्नेवं दण्डनीयः पणान् दश । तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ २.२०९ ॥ पतनीयकृते क्षेपे दण्डो मध्यमसाहसः । उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥ २.२१० ॥ त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः । मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ २.२११ ॥ [१९. दण्डपारुष्यप्रकरणम्] असाक्षिकहते चिह्नैर्युक्तिभिश्चागमेन च । द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृतो भयात् ॥ २.२१२ ॥ भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः । अमेध्यपार्ष्णिनिष्ठ्यूत- स्पर्शने द्विगुणस्ततः ॥ २.२१३ ॥ समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च । हीनेष्वर्धदमो मोह- मदादिभिरदण्डनम् ॥ २.२१४ ॥ विप्रपीडाकरं छेद्यमङ्गमब्राह्मणस्य तु । उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥ २.२१५ ॥ उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ । परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥ २.२१६ ॥ पादकेशांशुककरोल्- लुञ्चनेषु पणान् दश । पीडाकर्षांशुकावेष्ट- पादाध्यासे शतं दमः ॥ २.२१७ ॥ शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर्नरः । द्वात्रिंशतं पणान् दण्ड्यो द्विगुणं दर्शनेऽसृजः ॥ २.२१८ ॥ करपाददतो भङ्गे छेदने कर्णनासयोः । मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥ २.२१९ ॥ चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने । कन्धराबाहुसक्थ्नां च भङ्गे मध्यमसाहसः ॥ २.२२० ॥ एकं घ्नतां बहूनां च यथोक्ताद्द्विगुणो दमः । कलहापहृतं देयं दण्डश्च द्विगुणस्ततः ॥ २.२२१ ॥ दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययम् । दाप्यो दण्डं च यो यस्मिन् कलहे समुदाहृतः ॥ २.२२२ ॥ अभिघाते तथा छेदे भेदे कुड्यावपातने । पणान् दाप्यः पञ्च दश विंशतिं तद्व्ययं तथा ॥ २.२२३ ॥ दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरं तथा । षोडशाद्यः पणान् दाप्यो द्वितीयो मध्यमं दमम् ॥ २.२२४ ॥ दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा । दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् ॥ २.२२५ ॥ लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यमेव च । महापशूनामेतेषु स्थानेषु द्विगुणो दमः ॥ २.२२६ ॥ प्ररोहिशाखिनां शाखा- स्कन्धसर्वविदारणे । उपजीव्यद्रुमाणां च विंशतेर्द्विगुणो दमः ॥ २.२२७ ॥ चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये । जातद्रुमाणां द्विगुणो दमो वृक्षे च विश्रुते ॥ २.२२८ ॥ गुल्मगुच्छक्षुपलता- प्रतानौषधिवीरुधाम् । पूर्वस्मृतादर्धदण्डः स्थानेषूक्तेषु कर्तने ॥ २.२२९ ॥ [२०. साहसप्रकरणम्] सामान्यद्रव्यप्रसभ- हरणात्साहसं स्मृतम् । तन्मूल्याद्द्विगुणो दण्डो निह्नवे तु चतुर्गुणः ॥ २.२३० ॥ यः साहसं कारयति स दाप्यो द्विगुणं दमम् । यश्चैवमुक्त्वाहं दाता कारयेत्स चतुर्गुणम् ॥ २.२३१ ॥ अर्घ्याक्षेपातिक्रमकृद्भ्रातृभार्याप्रहारकः । संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ॥ २.२३२ ॥ सामन्तकुलिकादीनामपकारस्य कारकः । पञ्चाशत्पणिको दण्ड एषामिति विनिश्चयः ॥ २.२३३ ॥ स्वच्छन्दविधवागामी विक्रुष्टेऽनभिधावकः । अकारणे च विक्रोष्टा चण्डालश्चोत्तमान् स्पृशेत् ॥ २.२३४ ॥ शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः । अयुक्तं शपथं कुर्वन्नयोग्यो योग्यकर्मकृत् ॥ २.२३५ ॥ वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् । साधारणस्यापलापी दासीगर्भविनाशकृत् ॥ २.२३६ ॥ पितृपुत्रस्वसृभातृ- दंपत्याचार्यशिष्यकाः । एषामपतितान्योन्य- त्यागी च शतदण्डभाक् ॥ २.२३७ ॥ वसानस्त्रीन् पणान् दण्ड्यो नेजकस्तु परांशुकम् । विक्रयावक्रयाधानयाचितेषु पणान् दश ॥ २.२३८ ॥ पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः । अन्तरे च तयोर्यः स्यात्तस्याप्यष्टगुणो दमः ॥ २.२३९ ॥ तुलाशासनमानानां कूटकृन्नाणकस्य च । एभिश्च व्यवहर्ता यः स दाप्यो दममुत्तमम् ॥ २.२४० ॥ अकूटं कूटकं ब्रूते कूटं यश्चाप्यकूटकम् । स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् ॥ २.२४१ ॥ भिषङ्मिथ्याचरन् दण्ड्यस्तिर्यक्षु प्रथमं दमम् । मानुषे मध्यमं राज- पुरुषेषूत्तमं दमम् ॥ २.२४२ ॥ अबन्ध्यं यश्च बध्नाति बद्धं यश्च प्रमुञ्चति । अप्राप्तव्यवहारं च स दाप्यो दममुत्तमम् ॥ २.२४३ ॥ मानेन तुलया वापि योऽंशमष्टमकं हरेत् । दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥ २.२४४ ॥ भेषजस्नेहलवण- गन्धधान्यगुडादिषु । पण्येषु प्रक्षिपन् हीनं पणान् दाप्यस्तु षोडश ॥ २.२४५ ॥ मृच्चर्ममणिसूत्रायः- काष्ठवल्कलवाससाम् । अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ॥ २.२४६ ॥ समुद्गपरिवर्तं च सारभाण्डं च कृत्रिमम् । आधानं विक्रयं वापि नयतो दण्डकल्पना ॥ २.२४७ ॥ भिन्ने पणे च पञ्चाशत्- पणे तु शतमुच्यते । द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् ॥ २.२४८ ॥ संभूय कुर्वतामर्घं संबाधं कारुशिल्पिनाम् । अर्घस्य ह्रासं वृद्धिं वा जानतो दम उत्तमः ॥ २.२४९ ॥ संभूय वणिजां पण्यमनर्घेणोपरुन्धताम् । विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ॥ २.२५० ॥ राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः । क्रयो वा निःस्रवस्तस्माद्वणिजां लाभकृत्स्मृतः ॥ २.२५१ ॥ स्वदेशपण्ये तु शतं वणिग्गृह्णीत पञ्चकम् । दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥ २.२५२ ॥ पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् । अर्घोऽनुग्रहकृत्कार्यः क्रेतुर्विक्रेतुरेव च ॥ २.२५३ ॥ [२१. विक्रीयासंप्रदानप्रकरणम्] गृहीतमूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति । सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिगागते ॥ २.२५४ ॥ विक्रीतमपि विक्रेयं पूर्वक्रेतर्यगृह्णति । हानिश्चेत्क्रेतृदोषेण क्रेतुरेव हि सा भवेत् ॥ २.२५५ ॥ राजदैवोपघातेन पण्ये दोषमुपागते । हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ॥ २.२५६ ॥ अन्यहस्ते च विक्रीय दुष्टं वादुष्टवद्यदि । विक्रीणीते दमस्तत्र मूल्यात्तु द्विगुणो भवेत् ॥ २.२५७ ॥ क्षयं वृद्धिं च वणिजा पण्यानामविजानता । क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागदण्डभाक् ॥ २.२५८ ॥ [२२ संभूयसमुत्थानप्रकरणम्] समवायेन वणिजां लाभार्थं कर्म कुर्वताम् । लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ ॥ २.२५९ ॥ प्रतिषिद्धमनादिष्टं प्रमादाद्यच्च नाशितम् । स तद्दद्याद्विप्लवाच्च रक्षिताद्दशमांशभाक् ॥ २.२६० ॥ अर्घप्रक्षेपणाद्विंशं भागं शुल्कं नृपो हरेत् । व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत् ॥ २.२६१ ॥ मिथ्या वदन् परीमाणं शुल्कस्थानादपासरन् । दाप्यस्त्वष्टगुणं यश्च सव्याजक्रयविक्रयी ॥ २.२६२ ॥ तरिकः स्थलजं शुल्कं गृह्णन् दाप्यः पणान् दश । ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे ॥ २.२६३ ॥ देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः । ज्ञातयो वा हरेयुस्तद्- आगतास्तैर्विना नृपः ॥ २.२६४ ॥ जिह्मं त्यजेयुर्निर्लाभमशक्तोऽन्येन कारयेत् । अनेन विधिराख्यात ऋत्विक्कर्षककर्मिणाम् ॥ २.२६५ ॥ [२३ स्तेयप्रकरणम्] ग्राहकैर्गृह्यते चौरो लोप्त्रेणाथ पदेन वा । पूर्वकर्मापराधी च तथा चाशुद्धवासकः ॥ २.२६६ ॥ अन्येऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः । द्यूतस्त्रीपानसक्ताश्च शुष्कभिन्नमुखस्वराः ॥ २.२६७ ॥ परद्रव्यगृहाणां च पृच्छका गूढचारिणः । निराया व्ययवन्तश्च विनष्टद्रव्यविक्रयाः ॥ २.२६८ ॥ गृहीतः शङ्कया चौर्ये नात्मानं चेद्विशोधयेत् । दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत् ॥ २.२६९ ॥ चौरं प्रदाप्यापहृतं घातयेद्विविधैर्वधैः । सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत् ॥ २.२७० ॥ घातितेऽपहृते दोषो ग्रामभर्तुरनिर्गते । विवीतभर्तुस्तु पथि चौरोद्धर्तुरवीतके ॥ २.२७१ ॥ स्वसींनि दद्याद्ग्रामस्तु पदं वा यत्र गच्छति । पञ्चग्रामी बहिः क्रोशाद्दशग्राम्यथ वा पुनः ॥ २.२७२ ॥ बन्दिग्राहांस्तथा वाजि- कुञ्जराणां च हारिणः । प्रसह्यघातिनश्चैव शूलानारोपयेन्नरान् ॥ २.२७३ ॥ उत्क्षेपकग्रन्थिभेदौ करसंदंशहीनकौ । कार्यौ द्वितीयापराधे करपादैकहीनकौ ॥ २.२७४ ॥ क्षुद्रमध्यमहाद्रव्य- हरणे सारतो दमः । देशकालवयःशक्ति संचिन्त्यं दण्डकर्मणि ॥ २.२७५ ॥ भक्तावकाशाग्न्युदक- मन्त्रोपकरणव्ययान् । दत्त्वा चौरस्य वा हन्तुर्जानतो दम उत्तमः ॥ २.२७६ ॥ शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः । उत्तमो वाधमो वापि पुरुषस्त्रीप्रमापणे ॥ २.२७७ ॥ विप्रदुष्टां स्त्रियं चैव पुरुषघ्नीमगर्भिणीम् । सेतुभेदकरीं चाप्सु शिलां बद्ध्वा प्रवेशयेत् ॥ २.२७८ ॥ विषाग्निदां पतिगुरु- निजापत्यप्रमापणीम् । विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥ २.२७९ ॥ अविज्ञातहतस्याशु कलहं सुतबान्धवाः । प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ॥ २.२८० ॥ स्त्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह । मृत्युदेशसमासन्नं पृच्छेद्वापि जनं शनैः ॥ २.२८१ ॥ क्षेत्रवेश्मवनग्राम- विवीतखलदाहकाः । राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना ॥ २.२८२ ॥ [२४ स्त्रीसंग्रहणप्रकरणम्] पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया । सद्यो वा कामजैश्चिह्नैः प्रतिपत्तौ द्वयोस्तथा ॥ २.२८३ ॥ नीवीस्तनप्रावरण- सक्थिकेशावमर्शनम् । अदेशकालसंभाषं सहैकासनमेव च ॥ २.२८४ ॥ स्त्री निषेधे शतं दद्याद्द्विशतं तु दमं पुमान् । प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा ॥ २.२८५ ॥ सजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः । प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ॥ २.२८६ ॥ अलंकृतां हरन् कन्यामुत्तमं ह्यन्यथाधमम् । दण्डं दद्यात्सवर्णासु प्रातिलोम्ये वधः स्मृतः ॥ २.२८७ ॥ सकामास्वनुलोमासु न दोषस्त्वन्यथा दमः । दूषणे तु करच्छेद उत्तमायां वधस्तथा ॥ २.२८८ ॥ शतं स्त्रीदूषणे दद्याद्द्वे तु मिथ्याभिशंसने । पशून् गच्छन् शतं दाप्यो हीनां स्त्रीं गां च मध्यमम् ॥ २.२८९ ॥ अवरुद्धासु दासीसु भुजिष्यासु तथैव च । गम्यास्वपि पुमान् दाप्यः पञ्चाशत्पणिकं दमम् ॥ २.२९० ॥ प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः । बहूनां यद्यकामासौ चतुर्विंशतिकः पृथक् ॥ २.२९१ ॥ गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् । अगृहीते समं दाप्यः पुमानप्येवमेव हि ॥ २.२९२ ॥ अयोनौ गच्छतो योषां पुरुषं वाभिमेहतः । चतुर्विंशतिको दण्डस्तथा प्रव्रजितागमे ॥ २.२९३ ॥ अन्त्याभिगमने त्वङ्क्यः कुबन्धेन प्रवासयेत् । शूद्रस्तथान्त्य एव स्यादन्त्यस्यार्यागमे वधः ॥ २.२९४ ॥ [२५ प्रकीर्णकप्रकरणम्] ऊनं वाभ्यधिकं वापि लिखेद्यो राजशासनम् । पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः ॥ २.२९५ ॥ अभक्ष्येण द्विजं दूष्यो दण्ड्य उत्तमसाहसम् । मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रमर्धिकम् ॥ २.२९६ ॥ कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी । त्र्यङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् ॥ २.२९७ ॥ चतुष्पादकृतो दोषो नापेहीति प्रजल्पतः । काष्ठलोष्टेषुपाषाण- बाहुयुग्यकृतस्तथा ॥ २.२९८ ॥ छिन्ननस्येन यानेन तथा भग्नयुगादिना । पश्चाच्चैवापसरता हिंसने स्वाम्यदोषभाक् ॥ २.२९९ ॥ शक्तोऽप्यमोक्षयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा । प्रथमं साहसं दद्याद्विक्रुष्टे द्विगुणं तथा ॥ २.३०० ॥ जारं चौरेत्यभिवदन् दाप्यः पञ्चशतं दमम् । उपजीव्य धनं मुञ्चंस्तदेवाष्टगुणीकृतम् ॥ २.३०१ ॥ राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् । तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ २.३०२ ॥ मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा । राजयानासनारोढुर्दण्ड उत्तमसाहसः ॥ २.३०३ ॥ द्विनेत्रभेदिनो राज- द्विष्टादेशकृतस्तथा । विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ॥ २.३०४ ॥ दुर्दृष्टांस्तु पुनर्दृष्ट्वा व्यवहारान्नृपेण तु । सभ्याः सजयिनो दण्ड्या विवादाद्द्विगुणं दमम् ॥ २.३०५ ॥ यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः । तमायान्तं पुनर्जित्वा दापयेद्द्विगुणं दमम् ॥ २.३०६ ॥ राज्ञान्यायेन यो दण्डो गृहीतो वरुणाय तम् । निवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥ २.३०७ ॥ [Eन्दोf थे व्यवहाराध्याय] [ईईई. प्रायश्चित्ताध्यायह्] [१. आशौचप्रकरणम्] ऊनद्विवर्षं निखनेन्न कुर्यादुदकं ततः । आश्मशानादनुव्रज्य इतरो ज्ञातिभिर्वृतः ॥ ३.१ ॥ यमसूक्तं तथा गाथा जपद्भिर्लौकिकाग्निना । स दग्धव्य उपेतश्चेदाहिताग्न्यावृतार्थवत् ॥ ३.२ ॥ सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयन्त्यपः । अप नः शोशुचदघमनेन पितृदिङ्मुखाः ॥ ३.३ ॥ एवं मातामहाचार्य- प्रेतानामुदकक्रिया । कामोदकं सखिप्रत्ता- स्वस्रीयश्वशुरर्त्विजाम् ॥ ३.४ ॥ सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः । न ब्रह्मचारिणः कुर्युरुदकं पतितास्तथा ॥ ३.५ ॥ पाखण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः । सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥ ३.६ ॥ कृतोदकान् समुत्तीर्णान्मृदुशाद्वलसंस्थितान् । स्नातानपवदेयुस्तानितिहासैः पुरातनैः ॥ ३.७ ॥ मानुष्ये कदलीस्तम्भ- निःसारे सारमार्गणम् । करोति यः स सम्मूढो जलबुद्बुदसंनिभे ॥ ३.८ ॥ पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः । कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥ ३.९ ॥ गन्त्री वसुमती नाशमुदधिर्दैवतानि च । फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ ३.१० ॥ श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ ३.११ ॥ इति संश्रुत्य गच्छेयुर्गृहं बालपुरःसराः । विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ ३.१२ ॥ आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान् । प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ ३.१३ ॥ प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनामपि । इच्छतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमान् ॥ ३.१४ ॥ आचार्यपितृउपाध्यायान्निर्हृत्यापि व्रती व्रती । संकटान्नं च नाश्नीयान्न च तैः सह संवसेत् ॥ ३.१५ ॥ क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक्क्षितौ । पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् ॥ ३.१६ ॥ जलमेकाहमाकाशे स्थाप्यं क्षीरं च मृन्मये । वैतानाउपासनाः कार्याः क्रियाश्च श्रुतिचोदनात् ॥ ३.१७ ॥ त्रिरात्रं दशरात्रं वा शावमाशौचमिष्यते । ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ॥ ३.१८ ॥ पित्रोस्तु सूतकं मातुस्तदसृग्दर्शनाद्ध्रुवम् । तदहर्न प्रदुष्येत पूर्वेषां जन्मकारणात् ॥ ३.१९ ॥ अन्तरा जन्ममरणे शेषाहोभिर्विशुध्यति । गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम् ॥ ३.२० ॥ हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् । प्रोषिते कालशेषः स्यात्पूर्णे दत्त्वोदकं शुचिः ॥ ३.२१ ॥ क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु । त्रिंशद्दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः ॥ ३.२२ ॥ आदन्तजन्मनः सद्या अचूडान्नैशिकी स्मृता । त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परम् ॥ ३.२३ ॥ अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् । गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च ॥ ३.२४ ॥ अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च । निवासराजनि प्रेते तदहः शुद्धिकारणम् ॥ ३.२५ ॥ ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः क्वचित् । अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक्शुचिः ॥ ३.२६ ॥ महीपतीनां नाशौचं हतानां विद्युता तथा । गोब्राह्मणार्थं संग्रामे यस्य चेच्छति भूमिपः ॥ ३.२७ ॥ ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् । सत्रिव्रतिब्रह्मचारि- दातृब्रह्मविदां तथा ॥ ३.२८ ॥ दाने विवाहे यज्ञे च संग्रामे देशविप्लवे । आपद्यपि हि कष्टायां सद्यः शौचं विधीयते ॥ ३.२९ ॥ उदक्याशुचिभिः स्नायात्संस्पृष्टस्तैरुपस्पृशेत् । अब्लिङ्गानि जपेच्चैव गायत्रीं मनसा सकृत् ॥ ३.३० ॥ कालोऽग्निः कर्म मृद्वायुर्मनो ज्ञानं तपो जलम् । पश्चात्तापो निराहारः सर्वेऽमी शुद्धिहेतवः ॥ ३.३१ ॥ अकार्यकारिणां दानं वेगो नद्याश्च शुद्धिकृत् । शोध्यस्य मृच्च तोयं च संन्यासो वै द्विजन्मनाम् ॥ ३.३२ ॥ तपो वेदविदां क्षान्तिर्विदुषां वर्ष्मणो जलम् । जपः प्रच्छन्नपानानां मनसः सत्यमुच्यते ॥ ३.३३ ॥ भूतात्मनस्तपोविद्ये बुद्धेर्ज्ञानं विशोधनम् । क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता ॥ ३.३४ ॥ [२. आपद्धर्मप्रकरणम्] क्षात्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः । निस्तीर्य तामथात्मानं पावयित्वा न्यसेत्पथि ॥ ३.३५ ॥ फलोपलक्षौमसोम- मनुष्यापूपवीरुधः । तिलौदनरसक्षारान् दधि क्षीरं घृतं जलम् ॥ ३.३६ ॥ शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः । मृच्चर्मपुष्पकुतप- केशतक्रविषक्षितिः ॥ ३.३७ ॥ कौशेयनीललवण- मांसैकशफसीसकान् । शकार्द्रौषधिपिण्याक- पशुगन्धांस्तथैव च ॥ ३.३८ ॥ वैश्यवृत्त्यापि जीवन्नो विक्रीणीत कदाचन । धर्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः ॥ ३.३९ ॥ लाक्षालवणमांसानि पतनीयानि विक्रये । पायो दधि च मद्यं च हीनवर्णकराणि तु ॥ ३.४० ॥ आपद्गतः संप्रगृह्णन् भुञ्जानो वा यतस्ततः । न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥ ३.४१ ॥ कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः । सेवानूपं नृपो भैक्षमापत्तौ जीवनानि तु ॥ ३.४२ ॥ बुभुक्षितस्त्र्यहं स्थित्वा धान्यमब्राह्मणाधरेत् । प्रतिगृह्य तदाख्येयमभियुक्तेन धर्मतः ॥ ३.४३ ॥ तस्य वृत्तं कुलं शीलं श्रुतमध्ययनं तपः । ज्ञात्वा राजा कुटुम्बं च धर्म्यां वृत्तिं प्रकल्पयेत् ॥ ३.४४ ॥ [३. वानप्रस्थधर्मप्रकरणम्] सुतविन्यस्तपत्नीकस्तया वानुगतो वनम् । वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥ ३.४५ ॥ अफालकृष्तेनाग्नींश्च पितॄन् देवातिथीनपि । भृत्यांश्च तर्पयेत्श्मश्रु- जटालोमभृदात्मवान् ॥ ३.४६ ॥ अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा । अर्थस्य संचयं कुर्यात्कृतमाश्वयुजे त्यजेत् ॥ ३.४७ ॥ दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् । स्वाध्यायवान् दानशीलः सर्वसत्त्वहिते रतः ॥ ३.४८ ॥ दन्तोलूखलिकः काल- पक्वाशी वाश्मकुट्टकः । श्रौत्रं स्मार्तं फलस्नेहैः कर्म कुर्यात्तथा क्रियाः ॥ ३.४९ ॥ चान्द्रायणैर्नयेत्कालं कृच्छ्रैर्वा वर्तयेत्सदा । पक्षे गते वाप्यश्नीयान्मासे वाहनि वा गते ॥ ३.५० ॥ स्वप्याद्भूमौ शुची रात्रौ दिवा संप्रपदैर्नयेत् । स्थानासनविहारैर्वा योगाभ्यासेन वा तथा ॥ ३.५१ ॥ ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः । आर्द्रवासास्तु हेमन्ते शक्त्या वापि तपश्चरेत् ॥ ३.५२ ॥ यः कण्टकैर्वितुदति चन्दनैर्यश्च लिंपति । अक्रुद्धोऽपरितुष्टश्च समस्तस्य च तस्य च ॥ ३.५३ ॥ अग्नीन् वाप्यात्मसात्कृत्वा वृक्षावासो मिताशनः । वानप्रस्थगृहेष्वेव यात्रार्थं भैक्षमाचरेत् ॥ ३.५४ ॥ ग्रामादाहृत्य वा ग्रासानष्टौ भुञ्जीत वाग्यतः । वायुभक्षः प्रागुदीचीं गच्छेद्वावर्ष्मसंक्षयात् ॥ ३.५५ ॥ [४. यतिधर्मप्रकरणम्] वनाद्गृहाद्वा कृत्वेष्टिं सार्ववेदसदक्षिणाम् । प्राजापत्यां तदन्ते तानग्नीनारोप्य चात्मनि ॥ ३.५६ ॥ अधीतवेदो जपकृत्पुत्रवानन्नदोऽग्निमान् । शक्त्या च यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथा ॥ ३.५७ ॥ सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः । एकारामः परिव्रज्य भिक्षार्थी ग्राममाश्रयेत् ॥ ३.५८ ॥ अप्रमत्तश्चरेद्भैक्षं सायाह्नेऽनभिलक्षितः । रहिते भिक्षुकैर्ग्रामे यात्रामात्रमलोलुपः ॥ ३.५९ ॥ यतिपात्राणि मृद्वेणु- दार्वलाबुमयानि च । सलिलं शुद्धिरेतेषां गोवालैश्चावघर्षणम् ॥ ३.६० ॥ संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च । भयं हित्वा च भूतानाममृतीभवति द्विजः ॥ ३.६१ ॥ कर्तव्याशयशुद्धिस्तु भिक्षुकेण विशेषतः । ज्ञानोत्पत्तिनिमित्तत्वात्स्वातन्त्र्यकरणाय च ॥ ३.६२ ॥ अवेक्ष्या गर्भवासाश्च कर्मजा गतयस्तथा । आधयो व्याधयः क्लेशा जरा रूपविपर्ययः ॥ ३.६३ ॥ भवो जातिसहस्रेषु प्रियाप्रियविपर्ययः । ध्यानयोगेन संपश्येत्सूक्ष्म आत्मात्मनि स्थितः ॥ ३.६४ ॥ नाश्रमः कारणं धर्मे क्रियमाणो भवेधि सः । अतो यदात्मनोऽपथ्यं परेषां न तदाचरेत् ॥ ३.६५ ॥ सत्यमस्तेयमक्रोधो ह्रीः शौचं धीर्धृतिर्दमः । संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः ॥ ३.६६ ॥ निःसरन्ति यथा लोह- पिण्डात्तप्तात्स्फुलिङ्गकाः । सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि ॥ ३.६७ ॥ तत्रात्मा हि स्वयं किंचित्कर्म किंचित्स्वभावतः । करोति किंचिदभ्यासाद्धर्माधर्मोभयात्मकम् ॥ ३.६८ ॥ निमित्तमक्षरः कर्ता बोद्धा गुणी वशी । अजः शरीरग्रहणात्स जात इति कीर्त्यते ॥ ३.६९ ॥ सर्गादौ स यथाकाशं वायुं ज्योतिर्जलं महीम् । सृजत्येकोत्तरगुणांस्तथादत्ते भवन्नपि ॥ ३.७० ॥ आहुत्याप्यायते सूर्यः सूर्याद्वृष्टिरथौषधिः । तदन्नं रसरूपेण शुक्रत्वमधिगच्छति ॥ ३.७१ ॥ स्त्रीपुंसयोस्तु संयोगे विशुद्धे शुक्रशोणिते । पञ्चधातून् स्वयं षष्ठ आदत्ते युगपत्प्रभुः ॥ ३.७२ ॥ इन्द्रियाणि मनः प्राणो ज्ञानमायुः सुखं धृतिः । धारणा प्रेरणं दुःखमिच्छाहंकार एव च ॥ ३.७३ ॥ प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ । तस्यैतदात्मजं सर्वमनादेरादिमिच्छतः ॥ ३.७४ ॥ प्रथमे मासि संक्लेद- भूतो धातुविमूर्च्छितः । मास्यर्बुदं द्वितीये तु तृतीयेऽङ्गेन्द्रियैर्युतः ॥ ३.७५ ॥ आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम् । वायोश्च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यमेव च ॥ ३.७६ ॥ पित्तात्तु दर्शनं पक्तिमौष्ण्यं रूपं प्रकाशिताम् । रसात्तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् ॥ ३.७७ ॥ भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिमेव च । आत्मा गृह्णात्यजः सर्वं तृतीये स्पन्दते ततः ॥ ३.७८ ॥ दौहृदस्याप्रदानेन गर्भो दोषमवाप्नुयात् । वैरूप्यं मरणं वापि तस्मात्कार्यं प्रियं स्त्रियाः ॥ ३.७९ ॥ स्थैर्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः । षष्ठे बलस्य वर्णस्य नखरोम्णां च संभवः ॥ ३.८० ॥ मनश्चैतन्ययुक्तोऽसौ नाडीस्नायुशिरायुतः । सप्तमे चाष्टमे चैव त्वङ्मांसस्मृतिमानपि ॥ ३.८१ ॥ पुनर्धात्रीं पुनर्घर्ममोजस्तस्य प्रधावति । अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते ॥ ३.८२ ॥ नवमे दशमे वापि प्रबलैः सूतिमारुतैः । निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥ ३.८३ ॥ तस्य षोढा शरीराणि शट्त्वचो धारयन्ति च । सडङ्गानि तथास्थ्नां च सह षष्ट्या शतत्रयम् ॥ ३.८४ ॥ स्थालैः सह चतुःषष्टिर्दन्ता वै विंशतिर्नखाः । पाणिपादशलाकाश्च तेषां स्थानचतुष्टयम् ॥ ३.८५ ॥ षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयम् । चत्वार्यरत्निकास्थीनि जङ्घयोस्तावदेव तु ॥ ३.८६ ॥ द्वे द्वे जानुकपोलोरु- फलकांससमुद्भवे । अक्षतालूषके श्रोणी- फलके च विनिर्दिशेत् ॥ ३.८७ ॥ भगास्थ्येकं तथा पृष्ठे चत्वारिंशच्च पञ्च च । ग्रीवा पञ्चदशास्थिः स्याज्जत्र्वेकैकं तथा हनुः ॥ ३.८८ ॥ तन्मूले द्वे ललाटाक्षि- गण्डे नासा घनास्थिका । पार्श्वकाः स्थालकैः सार्धमर्बुदैश्च द्विसप्ततिः ॥ ३.८९ ॥ द्वौ शङ्खकौ कपालानि चत्वारि शिरसस्तथा । उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥ ३.९० ॥ गन्धरूपरसस्पर्श- शब्दाश्च विषयाः स्मृताः । नासिका लोचने जिह्वा त्वक्श्रोत्रं च इन्द्रियाणि च ॥ ३.९१ ॥ हस्तौ पायुरुपस्थं च जिह्वा पादौ च पञ्च वै । कर्मेन्द्रियाणि जानीयान्मनश्चैवोभयात्मकम् ॥ ३.९२ ॥ नाभिरोजो गुदं शुक्रं शोणितं शङ्खकौ तथा । मूर्धांसकण्ठहृदयं प्राणस्यायतनानि तु ॥ ३.९३ ॥ वपा वसावहननं नाभिः क्लोम यकृत्प्लिहा । क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानमेव च ॥ ३.९४ ॥ आमाशयोऽथ हृदयं स्थूलान्त्रं गुद एव च । उदरं च गुदौ कोष्ठ्यौ विस्तारोऽयमुदाहृतः ॥ ३.९५ ॥ कनीनिके चाक्षिकूटे शष्कुली कर्णपत्रकौ । कर्णौ शङ्खौ भ्रुवौ दन्त- वेष्टावोष्ठौ ककुन्दरे ॥ ३.९६ ॥ वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातजौ स्तनौ । उपजिह्वास्फिजौ बाहू जङ्घोरुषु च पिण्डिका ॥ ३.९७ ॥ तालूदरं बस्तिशीर्षं चिबुके गलशुण्डिके । अवटश्चैवमेतानि स्थानान्यत्र शरीरके ॥ ३.९८ ॥ अक्षिकर्णचतुष्कं च पद्धस्तहृदयानि च । नव छिद्राणि तान्येव प्राणस्यायतनानि तु ॥ ३.९९ ॥ शिराः शतानि सप्तैव नव स्नायुशतानि च । धमनीनां शते द्वे तु पञ्च पेशीशतानि च ॥ ३.१०० ॥ एकोनत्रिंशल्लक्षाणि तथा नव शतानि च । षट्पञ्चाशच्च जानीत शिरा धमनिसंज्ञिताः ॥ ३.१०१ ॥ त्रयो लक्षास्तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् । सप्तोत्तरं मर्मशतं द्वे च संधिशते तथा ॥ ३.१०२ ॥ रोम्णां कोट्यस्तु पञ्चाशच्चतस्रः कोट्य एव च । सप्तषष्टिस्तथा लक्षाः सार्धाः स्वेदायनैः सह ॥ ३.१०३ ॥ वायवीयैर्विगण्यन्ते विभक्ताः परमाणवः । यद्यप्येकोऽनुवेत्त्येषां भावनां चैव संस्थितिम् ॥ ३.१०४ ॥ रसस्य नव विज्ञेया जलस्याञ्जलयो दश । सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ॥ ३.१०५ ॥ षट्श्लेष्मा पञ्च पित्तं तु चत्वारो मूत्रमेव च । वसा त्रयो द्वौ तु मेदो मज्जैकोर्ध्वं तु मस्तके ॥ ३.१०६ ॥ श्लेष्मौजसस्तावदेव रेतसस्तावदेव तु । इत्येतदस्थिरं वर्ष्म यस्य मोक्षाय कृत्यसौ ॥ ३.१०७ ॥ द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः । हिताहिता नाम नाड्यस्तासां मध्ये शशिप्रभम् ॥ ३.१०८ ॥ मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः । स ज्ञेयस्तं विदित्वेह पुनराजायते न तु ॥ ३.१०९ ॥ ज्ञेयं चारण्यकमहं यदादित्यादवाप्तवान् । योगशास्त्रं च मत्प्रोक्तं ज्ञेयं योगमभीप्सता ॥ ३.११० ॥ अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् । ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत्प्रभुः ॥ ३.१११ ॥ यथाविधानेन पठन् सामगायमविच्युतम् । सावधानस्तदभ्यासात्परं ब्रह्माधिगच्छति ॥ ३.११२ ॥ अपरान्तकमुल्लोप्यं मद्रकं प्रकरीं तथा । औवेणकं सरोबिन्दुमुत्तरं गीतकानि च ॥ ३.११३ ॥ ऋग्गाथा पाणिका दक्ष- विहिता ब्रह्मगीतिका । गेयमेतत्तदभ्यास- करणान्मोक्षसंज्ञितम् ॥ ३.११४ ॥ वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । तालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति ॥ ३.११५ ॥ गीतज्ञो यदि योगेन नाप्नोति परमं पदम् । रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ ३.११६ ॥ अनादिरात्मा कथितस्तस्यादिस्तु शरीरकम् । आत्मनस्तु जगत्सर्वं जगतश्चात्मसंभवः ॥ ३.११७ ॥ कथमेतद्विमुह्यामः सदेवासुरमानवम् । जगदुद्भूतमात्मा च कथं तस्मिन् वदस्व नः ॥ ३.११८ ॥ मोहजालमपास्येह पुरुषो दृश्यते हि यः । सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रकः ॥ ३.११९ ॥ स आत्मा चैव यज्ञश्च विश्वरूपः प्रजापतिः । विराजः सोऽन्नरूपेण यज्ञत्वमुपगच्छति ॥ ३.१२० ॥ यो द्रव्यदेवतात्याग- संभूतो रस उत्तमः । देवान् संतर्प्य स रसो यजमानं फलेन च ॥ ३.१२१ ॥ संयोज्य वायुना सोमं नीयते रश्मिभिस्ततः । ऋग्यजुः सामविहितं सौरं धामोपनीयते ॥ ३.१२२ ॥ खमण्डलादसौ सूर्यः सृजत्यमृतमुत्तमम् । यज्जन्म सर्वभूतानामशनानशनात्मनाम् ॥ ३.१२३ ॥ तस्मादन्नात्पुनर्यज्ञः पुनरन्नं पुनः क्रतुः । एवमेतदनाद्यन्तं चक्रं संपरिवर्तते ॥ ३.१२४ ॥ अनादिरात्मा संभूतिर्विद्यते नान्तरात्मनः । समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः ॥ ३.१२५ ॥ सहस्रात्मा मया यो व आदिदेव उदाहृतः । मुखबाहूरुपज्जाः स्युस्तस्य वर्णा यथाक्रमम् ॥ ३.१२६ ॥ पृथिवी पादतस्तस्य शिरसो द्यौरजायत । नस्तः प्राणा दिशः श्रोत्रात्स्पर्शाद्वायुर्मुखाच्छिखी ॥ ३.१२७ ॥ मनसश्चन्द्रमा जातश्चक्षुषश्च दिवाकरः । जघनादन्तरिक्षं च जगच्च सचराचरम् ॥ ३.१२८ ॥ यद्येवं स कथं ब्रह्मन् पापयोनिषु जायते । ईश्वरः स कथं भावैरनिष्टैः संप्रयुज्यते ॥ ३.१२९ ॥ करणैरन्वितस्यापि पूर्वं ज्ञानं कथं च न । वेत्ति सर्वगतां कस्मात्सर्वगोऽपि न वेदनाम् ॥ ३.१३० ॥ अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः । दोषैः प्रयाति जीवोऽयं भवं योनिशतेषु च ॥ ३.१३१ ॥ अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम् । रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम् ॥ ३.१३२ ॥ विपाकः कर्मणां प्रेत्य केषांचिदिह जायते । इह वामुत्र वैकेषां भावस्तत्र प्रयोजनम् ॥ ३.१३३ ॥ परद्रव्याण्यभिध्यायंस्तथानिष्टानि चिन्तयन् । वितथाभिनिवेशी च जायतेऽन्यासु योनिषु ॥ ३.१३४ ॥ पुरुषोऽनृतवादी च पिशुनः परुषस्तथा । अनिबद्धप्रलापी च मृगपक्षिषु जायते ॥ ३.१३५ ॥ अदत्तादाननिरतः परदारोपसेवकः । हिंसकश्चाविधानेन स्थावरेष्वभिजायते ॥ ३.१३६ ॥ आत्मज्ञः शौचवान् दान्तस्तपस्वी विजितेन्द्रियः । धर्मकृद्वेदविद्यावित्सात्त्विको देवयोनिताम् ॥ ३.१३७ ॥ असत्कार्यरतोऽधीर आरम्भी विषयी च यः । स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥ ३.१३८ ॥ निद्रालुः क्रूरकृल्लुब्धो नास्तिको याचकस्तथा । प्रमादवान् भिन्नवृत्तो भवेत्तिर्यक्षु तामसः ॥ ३.१३९ ॥ रजसा तमसा चैवं समाविष्टो भ्रमन्निह । भावैरनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥ ३.१४० ॥ मलिनो हि यथा आदर्शो रूपालोकस्य न क्षमः । तथाविपक्वकरण आत्मज्ञानस्य न क्षमः ॥ ३.१४१ ॥ कट्वेर्वारौ यथापक्वे मधुरः सन् रसोऽपि न । प्राप्यते ह्यात्मनि तथा नापक्वकरणे ज्ञता ॥ ३.१४२ ॥ सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् । योगी मुक्तश्च सर्वासां यो न चाप्नोति वेदनाम् ॥ ३.१४३ ॥ आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथात्मा एको ह्यनेकश्च जलाधारेष्विवांशुमान् ॥ ३.१४४ ॥ ब्रह्मखानिलतेजांसि जलं भूश्चेति धातवः । इमे लोका एष चात्मा तस्माच्च सचराचरम् ॥ ३.१४५ ॥ मृद्दण्डचक्रसंयोगात्कुम्भकारो यथा घटम् । करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः ॥ ३.१४६ ॥ हेममात्रमुपादाय रूपं वा हेमकारकः । निजलालासमायोगात्कोशं वा कोशकारकः ॥ ३.१४७ ॥ कारणान्येवमादाय तासु तास्विह योनिषु । सृजत्यात्मानमात्मा च संभूय करणानि च ॥ ३.१४८ ॥ महाभूतानि सत्यानि यथात्मापि तथैव हि । कोऽन्यथैकेन नेत्रेण दृष्टमन्येन पश्यति ॥ ३.१४९ ॥ वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम् । अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः ॥ ३.१५० ॥ जातिरूपवयोवृत्त- विद्यादिभिरहंकृतः । शब्दादिविषयोद्योगं कर्मणा मनसा गिरा ॥ ३.१५१ ॥ स संदिग्धमतिः कर्म- फलमस्ति न वेति वा । विप्लुतः सिद्धमात्मानमसिद्धोऽपि हि मन्यते ॥ ३.१५२ ॥ मम दाराः सुतामात्या अहमेषामिति स्थितिः । हिताहितेषु भावेषु विपरीतमतिः सदा ॥ ३.१५३ ॥ ज्ञेयज्ञे प्रकृतौ चैव विकारे चाविशेषवान् । अनाशकानलाघात- जलप्रपतनोद्यमी ॥ ३.१५४ ॥ एवंवृत्तोऽविनीतात्मा वितथाभिनिवेशवान् । कर्मणा द्वेषमोहाभ्यामिच्छया चैव बध्यते ॥ ३.१५५ ॥ आचार्योपासनं वेद- शास्त्रार्थेषु विवेकिता । तत्कर्मणामनुष्ठानं सङ्गः सद्भिर्गिरः शुभाः ॥ ३.१५६ ॥ स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् । त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ॥ ३.१५७ ॥ विषयेन्द्रियसंरोधस्तन्द्रालस्यविवर्जनम् । शरीरपरिसंख्यानं प्रवृत्तिष्वघदर्शनम् ॥ ३.१५८ ॥ नीरजस्तमसा सत्त्व- शुद्धिर्निःस्पृहता शमः । एतैरुपायैः संशुद्धः सत्त्वयोग्यमृती भवेत् ॥ ३.१५९ ॥ तत्त्वस्मृतेरुपस्थानात्सत्त्वयोगात्परिक्षयात् । कर्मणां संनिकर्षाच्च सतां योगः प्रवर्तते ॥ ३.१६० ॥ शरीरसंक्षये यस्य मनः सत्त्वस्थमीश्वरम् । अविप्लुतमतिः सम्यक्स जातिसंस्मरतामियात् ॥ ३.१६१ ॥ यथा हि भरतो वर्णैर्वर्णयत्यात्मनस्तनुम् । नानारूपाणि कुर्वाणस्तथात्मा कर्मजास्तनूः ॥ ३.१६२ ॥ कालकर्मात्मबीजानां दोषैर्मातुस्तथैव च । गर्भस्य वैकृतं दृष्टमङ्गहीनादि जन्मनः ॥ ३.१६३ ॥ अहंकारेण मनसा गत्या कर्मफलेन च । शरीरेण च नात्मायं मुक्तपूर्वः कथंचन ॥ ३.१६४ ॥ वर्त्याधारस्नेहयोगाद्यथा दीपस्य संस्थितिः । विक्रियापि च दृष्टैवमकाले प्राणसंक्षयः ॥ ३.१६५ ॥ अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि । सितासिताः कर्बुरूपाः कपिला नीललोहिताः ॥ ३.१६६ ॥ ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् । ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् ॥ ३.१६७ ॥ यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यवस्थितम् । तेन देवशरीराणि सधामानि प्रपद्यते ॥ ३.१६८ ॥ येऽनेकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः । इह कर्मोपभोगाय तैः संसरति सोऽवशः ॥ ३.१६९ ॥ वेदैः शास्त्रैः सविज्ञानैर्जन्मना मरणेन च । आर्त्या गत्या तथागत्या सत्येन ह्यनृतेन च ॥ ३.१७० ॥ श्रेयसा सुखदुःखाभ्यां कर्मभिश्च शुभाशुभैः । निमित्तशाकुनज्ञान- ग्रहसंयोगजैः फलैः ॥ ३.१७१ ॥ तारानक्षत्रसंचारैर्जागरैः स्वप्नजैरपि । आकाशपवनज्योतिर्- जलभूतिमिरैस्तथा ॥ ३.१७२ ॥ मन्वन्तरैर्युगप्राप्त्या मन्त्रौषधिफलैरपि । वित्तात्मानं वेद्यमानं कारणं जगतस्तथा ॥ ३.१७३ ॥ अहंकारः स्मृतिर्मेधा द्वेषो बुद्धिः सुखं धृतिः । इन्द्रियान्तरसंचार इच्छा धारणजीविते ॥ ३.१७४ ॥ स्वर्गः स्वप्नश्च भावानां प्रेरणं मनसो गतिः । निमेषश्चेतना यत्न आदानं पाञ्चभौतिकम् ॥ ३.१७५ ॥ यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः । तस्मादस्ति परो देहादात्मा सर्वग ईश्वरः ॥ ३.१७६ ॥ बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च । अहंकारश्च बुद्धिश्च पृथिव्यादीनि चैव हि ॥ ३.१७७ ॥ अव्यक्तमात्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते । ईश्रवः सर्वभूतस्थः सन्नसन् सदसच्च यः ॥ ३.१७८ ॥ बुद्धेरुत्पत्तिरव्यक्तात्ततोऽहंकारसंभवः । तन्मात्रादीन्यहंकारादेकोत्तरगुणानि च ॥ ३.१७९ ॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः । यो यस्मान्निःसृतश्चैषां स तस्मिन्नेव लीयते ॥ ३.१८० ॥ यथात्मानं सृजत्यात्मा तथा वः कथितो मया । विपाकात्त्रिप्रकाराणां कर्मणामीश्वरोऽपि सन् ॥ ३.१८१ ॥ सत्त्वं रजस्तमश्चैव गुणास्तस्यैव कीर्तिताः । रजस्तमोभ्यामाविष्टश्चक्रवद्भ्राम्यते ह्यसौ ॥ ३.१८२ ॥ अनादिरादिमांश्चैव स एव पुरुषः परः । लिङ्गेन्द्रियग्राह्यरूपः सविकार उदाहृतः ॥ ३.१८३ ॥ पितृयानोऽजवीथ्याश्च यदगस्त्यस्य चान्तरम् । तेनाग्निहोत्रिणो यान्ति स्वर्गकामा दिवं प्रति ॥ ३.१८४ ॥ ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः । तेऽपि तेनैव मार्गेण सत्यव्रतपरायणाः ॥ ३.१८५ ॥ तत्राष्टाशीतिसाहस्र- मुनयो गृहमेधिनः । पुनरावर्तिनो बीज- भूता धर्मप्रवर्तकाः ॥ ३.१८६ ॥ सप्तर्षिनागवीथ्यन्तर्देवलोकं समाश्रिताः । तावन्त एव मुनयः सर्वारम्भविवर्जिताः ॥ ३.१८७ ॥ तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया । तत्र गत्वावतिष्ठन्ते यावदाभूतसंप्लवम् ॥ ३.१८८ ॥ यतो वेदाः पुराणानि विद्योपनिषदस्तथा । श्लोका सूत्राणि भाष्याणि यच्च किंचन वाङ्मयम् ॥ ३.१८९ ॥ वेदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः । श्रद्धोपवासः स्वातन्त्र्यमात्मनो ज्ञानहेतवः ॥ ३.१९० ॥ स ह्याश्रमैर्विजिज्ञास्यः समस्तैरेवमेव तु । द्रष्टव्यस्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः ॥ ३.१९१ ॥ य एनमेवं विन्दन्ति य वारण्यकमाश्रिताः । उपासते द्विजाः सत्यं श्रद्धया परया युताः ॥ ३.१९२ ॥ क्रमात्ते संभवन्त्यर्चिरहः शुक्लं तथोत्तरम् । अयनं देवलोकं च सवितारं सवैद्युतम् ॥ ३.१९३ ॥ ततस्तान् पुरुषोऽभ्येत्य मानसो ब्रह्मलौकिकान् । करोति पुनरावृत्तिस्तेषामिह न विद्यते ॥ ३.१९४ ॥ यज्ञेन तपसा दानैर्ये हि स्वर्गजितो नराः । धूमं निशां कृष्णपक्षं दक्षिणायनमेव च ॥ ३.१९५ ॥ पितृलोकं चन्द्रमसं वायुं वृष्टिं जलं महीम् । क्रमात्ते संभवन्तीह पुनरेव व्रजन्ति च ॥ ३.१९६ ॥ एतद्यो न विजानाति मार्गद्वितयमात्मवान् । दन्दशूकः पतङ्गो वा भवेत्कीटोऽथ वा कृमिः ॥ ३.१९७ ॥ ऊरुस्थोत्तानचरणः सव्ये न्यस्योत्तरं करम् । उत्तानं किंचिदुन्नाम्य मुखं विष्टभ्य चोरसा ॥ ३.१९८ ॥ निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तानसंस्पृशन् । तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः ॥ ३.१९९ ॥ संनिरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः । द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत् ॥ ३.२०० ॥ ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः । धारयेत्तत्र चात्मानं धारणां धारयन् बुधः ॥ ३.२०१ ॥ अन्तर्धानं स्मृतिः कान्तिर्दृष्टिः श्रोत्रज्ञता तथा । निजं शरीरमुत्सृज्य परकायप्रवेशनम् ॥ ३.२०२ ॥ अर्थानां छन्दतः सृष्टिर्योगसिद्धेर्हि लक्षणम् । सिद्धे योगे त्यजन् देहममृतत्वाय कल्पते ॥ ३.२०३ ॥ अथ वाप्यभ्यसन् वेदं न्यस्तकर्मा वने वसन् । अयाचिताशी मितभुक्परां सिद्धिमवाप्नुयात् ॥ ३.२०४ ॥ न्यायागतधनस्तत्त्व- ज्ञाननिष्ठोऽतिथिप्रियः । श्राधकृत्सत्यवादी च गृहस्थोऽपि हि मुच्यते ॥ ३.२०५ ॥ [५. प्रायश्चित्तप्रकरणम्] महापातकजान् घोरान्नरकान् प्राप्य दारुणान् । कर्मक्षयात्प्रजायन्ते महापातकिनस्त्विह ॥ ३.२०६ ॥ मृगाश्वसूकरोष्ट्राणां ब्रह्महा योनिमृच्छति । खरपुल्कसवेनानां सुरापो नात्र संशयः ॥ ३.२०७ ॥ कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् । तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ॥ ३.२०८ ॥ ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः । हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥ ३.२०९ ॥ यो येन संवसत्येषां स तल्लिङ्गोऽभिजायते । अन्नहर्तामयावी स्यान्मूको वागपहारकः ॥ ३.२१० ॥ धान्यमिश्रोऽतिरिक्ताञ्गः पिशुनः पूतिनासिकः । तैलहृत्तैलपायी स्यात्पूतिवक्त्रस्तु सूचकः ॥ ३.२११ ॥ परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च । अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ ३.२१२ ॥ हीनजातौ प्रजायेत पररत्नापहारकः । पत्रशाकं शिखी हत्वा गन्धान् छुच्छुन्दरी शुभान् ॥ ३.२१३ ॥ मूषको धान्यहारी स्याद्यानमुष्ट्रः कपिः फलम् । जलं प्लवः पयः काको गृहकारी ह्युपस्करम् ॥ ३.२१४ ॥ मधु दंशः पलं गृध्रो गां गोधाग्निं बकस्तथा । श्वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः ॥ ३.२१५ ॥ प्रदर्शनार्थमेतत्तु मयोक्तं स्तेयकर्मणि । द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥ ३.२१६ ॥ यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् । जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ॥ ३.२१७ ॥ ततो निष्कल्मषीभूताः कुले महति भोगिनः । जायन्ते विद्ययोपेता धनधान्यसमन्विताः ॥ ३.२१८ ॥ विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ ३.२१९ ॥ तस्मात्तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये । एवमस्यान्तरात्मा च लोकश्चैव प्रसीदति ॥ ३.२२० ॥ प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः । अपश्चात्तापिनः कष्टान्नरकान् यान्ति दारुणान् ॥ ३.२२१ ॥ तामिस्रं लोहशङ्कुं च महानिरयशाल्मली । रौरवं कुड्मलं पूति- मृत्तिकं कालसूत्रकम् ॥ ३.२२२ ॥ संघातं लोहितोदं च सविषं संप्रपातनम् । महानरककाकोलं संजीवनमहापथम् ॥ ३.२२३ ॥ अवीचिमन्धतामिस्रं कुम्भीपाकं तथैव च । असिपत्रवनं चैव तापनं चैकविंशकम् ॥ ३.२२४ ॥ महापातकजैर्घोरैरुपपातकजैस्तथा । अन्विता यान्त्यचरित- प्रायश्चित्ता नराधमाः ॥ ३.२२५ ॥ प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् । कामतो व्यवहार्यस्तु वचनादिह जायते ॥ ३.२२६ ॥ ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः । एते महापातकिनो यश्च तैः सह संवसेत् ॥ ३.२२७ ॥ गुरूणामध्यधिक्षेपो वेदनिन्दा सुहृद्वधः । ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम् ॥ ३.२२८ ॥ निषिद्धभक्षणं जैह्म्यमुत्कर्षे च वचोऽनृतम् । रजस्वलामुखास्वादः सुरापानसमानि तु ॥ ३.२२९ ॥ अश्वरत्नमनुष्यस्त्री- भूधेनुहरणं तथा । निक्षेपस्य च सर्वं हि सुवर्णस्तेयसम्मितम् ॥ ३.२३० ॥ सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च । सगोत्रासु सुतन्त्रीषु गुरुतल्पसमं स्मृतम् ॥ ३.२३१ ॥ पितुः स्वसारं मातुश्च मतुलानीं स्नुषामपि । मातुः सपत्नीं भगिनीमाचार्यतनयां तथा ॥ ३.२३२ ॥ आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः । लिङ्गं छित्त्वा वधस्तस्य सकामायाः स्त्रिया अपि ॥ ३.२३३ ॥ गोवधो व्रात्यता स्तेयमृणानां चानपाक्रिया । अनाहिताग्नितापण्य- विक्रयः परिदेवनम् ॥ ३.२३४ ॥ भृतादध्ययनादानं भृतकाध्यापनं तथा । पारदार्यं पारिवित्त्यं वार्धुष्यं लवणक्रिया ॥ ३.२३५ ॥ स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम् । नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः ॥ ३.२३६ ॥ धान्यकुप्यपशुस्तेयमयाज्यानां च याजनम् । पितृमातृसुतत्यागस्तडागारामविक्रयः ॥ ३.२३७ ॥ कन्यासंदूषणं चैव परिविन्दकयाजनम् । कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ॥ ३.२३८ ॥ आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् । स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ॥ ३.२३९ ॥ इन्धनार्थं द्रुमछेदः स्त्रीहिंसाउषधजीवनम् । हिंस्रयन्त्रविधानं च व्यसनान्यात्मविक्रयः ॥ ३.२४० ॥ शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम् । तथैवानाश्रमे वासः परान्नपरिपुष्टता ॥ ३.२४१ ॥ असच्छास्त्राधिगमनमाकरेष्वधिकारिता । भार्याया विक्रयश्चैषामेकैकमुपपातकम् ॥ ३.२४२ ॥ शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन् । ब्रह्महा द्वादशाब्दानि मितभुक्शुद्धिमाप्नुयात् ॥ ३.२४३ ॥ ब्राह्मणस्य परित्राणाद्गवां द्वादशकस्य च । तथाश्वमेधावभृथ- स्नानाद्वा शुद्धिमाप्नुयात् ॥ ३.२४४ ॥ दीर्घतीव्रामयग्रस्तं ब्राह्मणं गामथापि वा । दृष्ट्वा पथि निरातङ्कं कृत्वा तु ब्रह्महा शुचिः ॥ ३.२४५ ॥ आनीय विप्रसर्वस्वं हृतं घातित एव वा । तन्निमित्तं क्षतः शस्त्रैर्जीवन्नपि विशुध्यति ॥ ३.२४६ ॥ लोमभ्यः स्वाहेत्येवं हि लोमप्रभृति वै तनुम् । मज्जान्तां जुहुयाद्वापि मन्त्रैरेभिर्यथाक्रमम् ॥ ३.२४७ ॥ संग्रामे वा हतो लक्ष्य- भूतः शुद्धिमवाप्नुयात् । मृतकल्पः प्रहारार्तो जीवन्नपि विशुध्यति ॥ ३.२४८ ॥ अरण्ये नियतो जप्त्वा त्रिर्वै वेदस्य संहिताम् । शुध्येत वा मिताशित्वात्प्रतिस्रोतः सरस्वतीम् ॥ ३.२४९ ॥ पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिमवाप्नुयात् । आदातुश्च विशुद्ध्यर्थमिष्टैर्वैश्वानरी स्मृता ॥ ३.२५० ॥ यागस्थक्षत्रविड्घाती चरेद्ब्रह्महणि व्रतम् । गर्भहा च यथावर्णं तथात्रेयीनिषूदकः ॥ ३.२५१ ॥ चरेद्व्रतमहत्वापि घातार्थं चेत्समागतः । द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमादिशेत् ॥ ३.२५२ ॥ सुराम्बुघृतगोमूत्र- पयसामग्निसंनिभम् । सुरापोऽन्यतमं पीत्वा मरणाच्छुद्धिमृच्छति ॥ ३.२५३ ॥ वालवासा जटी वापि ब्रह्महत्याव्रतं चरेत् । पिण्याकं वा कणान् वापि भक्षयेत्त्रिसमा निशि ॥ ३.२५४ ॥ अज्ञानात्तु सुरां पीत्वा रेतो विण्मूत्रमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ ३.२५५ ॥ पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् । इहैव सा शुनी गृध्री सूकरी चोपजायते ॥ ३.२५६ ॥ ब्राह्मणस्वर्णहारी तु राज्ञे मुसलमर्पयेत् । स्वकर्म व्याख्यायंस्तेन हतो मुक्तोऽपि वाशुचिः ॥ ३.२५७ ॥ अनिवेद्य नृपे शुध्येत्सुरापव्रतमाचरन् । आत्मतुल्यं सुवर्णं वा दद्याद्वा विप्रतुष्टिकृत् ॥ ३.२५८ ॥ तप्तेऽयःशयने सार्धमायस्या योषिता स्वपेत् । गृहीत्वोत्कृत्य वृषणौ नैरृत्यां चोत्सृजेत्तनुम् ॥ ३.२५९ ॥ प्राजापत्यं चरेत्कृच्छ्रं समा वा गुरुतल्पगः । चान्द्रायणं वा त्रीन्मासानभ्यसेद्वेदसंहिताम् ॥ ३.२६० ॥ एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः । कन्यां समुद्वहेदेषां सोपवासामकिंचनाम् ॥ ३.२६१ ॥ चान्द्रायणं चरेत्सर्वानवकृष्टान्निहत्य तु । शूद्रोऽधिकारहीनोपि कालेनानेन शुध्यति ॥ ३.२६२ ॥ पञ्चगव्यं पिबेद्गोघ्नो मासमासीत संयतः । गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति ॥ ३.२६३ ॥ कृच्छ्रं चैवातिकृच्छ्रं च चरेद्वापि समाहितः । दद्यात्त्रिरात्रं चोपोष्य वृषभैकादशास्तु गाः ॥ ३.२६४ ॥ उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वा । पयसा वापि मासेन पराकेणाथ वा पुनः ॥ ३.२६५ ॥ ऋषभैकसहस्रा गा दद्यात्क्षत्रवधे पुमान् । ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ॥ ३.२६६ ॥ वैश्यहाब्दं चरेदेतद्दद्याद्वैकशतं गवाम् । षण्मासाच्छूद्रहाप्येतद्धेनुर्दद्याद्दशाथ वा ॥ ३.२६७ ॥ दुर्वृत्तब्रह्मविट्क्षत्र- शूद्रयोषाः प्रमाप्य तु । दृतिं धनुर्बस्तमविं क्रमाद्दद्याद्विशुद्धये ॥ ३.२६८ ॥ अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् । अस्थिमतां सहस्रं तु तथानस्थिमतामनः ॥ ३.२६९ ॥ मार्जारगोधानकुल- मण्डूकांश्च पतत्रिणः । हत्वा त्र्यहं पिबेत्क्षीरं कृच्छ्रं वा पादिकं चरेत् ॥ ३.२७० ॥ गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः । खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः ॥ ३.२७१ ॥ हंसश्येनकपिक्रव्याज्जलस्थलशिखण्डिनः । भासं च हत्वा दद्याद्गामक्रव्यादस्तु वत्सिकाम् ॥ ३.२७२ ॥ उरगेष्वायसो दण्डः पण्डके त्रपु सीसकम् । कोले घृतघटो देय उष्ट्रे गुञ्जा हयेऽंशुकम् ॥ ३.२७३ ॥ तित्तिरौ तु तिलद्रोणं गजादीनामशक्नुवन् । दानं दातुं चरेत्कृच्छ्रमेकैकस्य विशुद्धये ॥ ३.२७४ ॥ फलपुष्पान्नरसज- सत्त्वघाते घृताशनम् । किंचित्सास्थिवधे देयं प्राणायामस्त्वनस्थिके ॥ ३.२७५ ॥ वृक्षगुल्मलतावीरु- च्छेदने जप्यमृक्शतम् । स्यादोषधिवृथाछेदे क्षीराशी गोऽनुगो दिनम् ॥ ३.२७६ ॥ पुंश्चलीवानरखरैर्दष्टश्वोष्ट्रादिवायसैः । प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति ॥ ३.२७७ ॥ यन्मेऽद्य रेत इत्याभ्यां स्कन्नं रेतोऽभिमन्त्रयेत् । स्तनान्तरं भ्रुवोर्मध्यं तेनानामिकया स्पृशेत् ॥ ३.२७८ ॥ मयि तेज इति छायां स्वां दृष्ट्वाम्बुगतां जपेत् । सावित्रीमशुचौ दृष्टे चापल्ये चानृतेऽपि च ॥ ३.२७९ ॥ अवकीर्णी भवेद्गत्वा ब्रह्मचारी तु योषितम् । गर्दभं पशुमालभ्य नैरृतं स विशुध्यति ॥ ३.२८० ॥ भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रमनातुरः । कामावकीर्ण इत्याभ्यां जुहुयादाहुतिद्वयम् ॥ ३.२८१ ॥ उपस्थानं ततः कुर्यात्सं मा सिंचन्त्वनेन तु । मधुमांसाशने कार्यः कृच्छ्रः शेषव्रतानि च ॥ ३.२८२ ॥ प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति । कृच्छ्रत्रयं गुरुः कुर्यान्म्रियते प्रहितो यदि ॥ ३.२८३ ॥ क्रियमाणोपकारे तु मृते विप्रे न पातकम् । विपाके गोवृषाणां तु भेषजाग्निक्रियासु च ॥ ३.२८३:१ ॥ मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः । मिथ्याभिशस्तदोषं च समादत्ते मृषा वदन् ॥ ३.२८४ ॥ महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम् । अब्भक्षो मासमासीत स जापी नियतेन्द्रियः ॥ ३.२८५ ॥ अभिशस्तो मृषा कृच्छ्रं चरेदाग्नेयमेव वा । निर्वपेत्तु पुरोडाशं वायव्यं पशुमेव वा ॥ ३.२८६ ॥ अनियुक्तो भ्रातृजायां गच्छंश्चान्द्रायणं चरेत् । त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति ॥ ३.२८७ ॥ त्रीन् कृच्छ्रानाचरेद्व्रात्य- याजकोऽभिचरन्नपि । वेदप्लावी यवाश्यब्दं त्यक्त्वा च शरणागतम् ॥ ३.२८८ ॥ गोष्ठे वसन् ब्रह्मचारी मासमेकं पयोव्रतम् । गायत्रीजप्यनिरतः शुध्यतेऽसत्प्रतिग्रहात् ॥ ३.२८९ ॥ प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः । नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम् ॥ ३.२९० ॥ गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः । बद्ध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद्दिनम् ॥ ३.२९१ ॥ विप्रदण्डोद्यमे कृच्छ्रस्त्वतिकृच्छ्रो निपातने । कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते ॥ ३.२९२ ॥ देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः । प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता न निष्कृतिः ॥ ३.२९३ ॥ दाषीकुम्भं बहिर्ग्रामान्निनयेरन् स्वबान्धवाः । पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम् ॥ ३.२९४ ॥ चरितव्रत आयाते निनयेरन्नवं घटम् । जुगुप्सेरन्न चाप्येनं संवसेयुश्च सर्वशः ॥ ३.२९५ ॥ पतितानामेष एव विधिः स्त्रीणां प्रकीर्तितः । वासो गृहान्तके देयमन्नं वासः सरक्षणम् ॥ ३.२९६ ॥ नीचाभिगमनं गर्भ- पातनं भर्तृहिंसनम् । विशेषपतनीयानि स्त्रीमामेतान्यपि ध्रुवम् ॥ ३.२९७ ॥ शरणागतबालस्त्री- हिंसकान् संवसेन्न तु । चीर्णव्रतानपि सतः कृतघ्नसहितानिमान् ॥ ३.२९८ ॥ घटेऽपवर्जिते ज्ञाति- मध्यस्थो यवसं गवाम् । स दद्यात्प्रथमं गोभिः सत्कृतस्य हि सत्क्रिया ॥ ३.२९९ ॥ विख्यातदोषः कुर्वीत पर्षदोऽनुमतं व्रतम् । [रहस्यप्रायश्चित्तम्] अनभिख्यातदोषस्तु रहस्यं व्रतमाचरेत् ॥ ३.३०० ॥ त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्वघमर्षणम् । अन्तर्जले विशुध्येत दत्त्वा गां च पयस्विनाम् ॥ ३.३०१ ॥ लोमभ्यः स्वाहेत्यथ वा दिवसं मारुताशनः । जले स्थित्वाभिजुहुयाच्चत्वारिंशद्घृताहुतीः ॥ ३.३०२ ॥ त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर्घृतं शुचिः । ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः ॥ ३.३०३ ॥ सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः । गौर्देया कर्मणोऽस्यान्ते पृथगेभिः पयस्विनी ॥ ३.३०४ ॥ प्राणायामशतं कार्यं सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ॥ ३.३०५ ॥ ओंकाराभिष्टुतं सोम- सलिलं पावनं पिबेत् । कृत्वा हि रेतोविण्मूत्र- प्राशनं तु द्विजोत्तमः ॥ ३.३०६ ॥ निशायां वा दिवा वापि यदज्ञानकृतं भवेत् । त्रैकाल्यसंध्याकरणात्तत्सर्वं विप्रणश्यति ॥ ३.३०७ ॥ शुक्रियारण्यकजपो गायत्र्याश्च विशेषतः । सर्वपापहरा ह्येते रुद्रैकादशिनी तथा ॥ ३.३०८ ॥ यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः । तत्र तत्र तिलैर्होमो गायत्र्या वाचनं तथा ॥ ३.३०९ ॥ वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम् । न स्पृशन्तीह पापानि महापातकजान्यपि ॥ ३.३१० ॥ वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक् । जप्त्वा सहस्रं गायत्र्याः शुध्येद्ब्रह्मवधादृते ॥ ३.३११ ॥ ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यमकल्कता । अहिंसा स्तेयमाधुर्ये दमश्चेति यमाः स्मृताः ॥ ३.३१२ ॥ स्नानं मौनोपवासेज्या- स्वाध्यायोपस्थनिग्रहाः । नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता ॥ ३.३१३ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । जग्ध्वा परेऽह्न्युपवसेत्कृच्छ्रं सान्तपनं चरेत् ॥ ३.३१४ ॥ पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः ॥ ३.३१५ ॥ पर्णोदुम्बरराजीव- बिल्वपत्रकुशोदकैः । प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ॥ ३.३१६ ॥ तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् । एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः ॥ ३.३१७ ॥ एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः ॥ ३.३१८ ॥ यथाकथंचित्त्रिगुणः प्राजापत्योऽयमुच्यते । अयमेवातिकृच्छ्रः स्यात्पाणिपूरान्नभोजनः ॥ ३.३१९ ॥ कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम् । द्वादशाहोपवासेन पराकः परिकीर्तितः ॥ ३.३२० ॥ पिण्याकाचामतक्राम्बु- सक्तूनां प्रतिवासरम् । एकरात्रोपवासश्च कृच्छ्रः सौम्योऽयमुच्यते ॥ ३.३२१ ॥ एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम् । तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः ॥ ३.३२२ ॥ तिथिवृद्ध्या चरेत्पिण्डान् शुक्ले शिख्यण्डसम्मितान् । एकैकं ह्रासयेत्कृष्ने पिण्डं चान्द्रायणं चरन् ॥ ३.३२३ ॥ यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् । मासेनैवोपभुञ्जीत चान्द्रायणमथापरम् ॥ ३.३२४ ॥ कुर्यात्त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा । पवित्राणि जपेत्पिण्डान् गायत्र्या चाभिमन्त्रयेत् ॥ ३.३२५ ॥ अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन च । धर्मार्थं यश्चरेदेतच्चन्द्रस्यैति सलोकताम् ॥ ३.३२६ ॥ कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियमाप्नुयात् । यथा गुरुक्रतुफलं प्राप्नोति सुसमाहितः ॥ ३.३२७ ॥ श्रुत्वैतानृषयो धर्मान् याज्ञवल्क्येन भाषितान् । इदमूचुर्महात्मानं योगीन्द्रममितौजसम् ॥ ३.३२८ ॥ य इदं धारयिष्यन्ति धर्मशास्त्रमतन्द्रिताः । इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥ ३.३२९ ॥ विद्यार्थी प्राप्नुयाद्विद्यां धनकामो धनं तथा । आयुष्कामस्तथैवायुः श्रीकामो महतीं श्रियम् ॥ ३.३३० ॥ श्लोकत्रयमपि ह्यस्माद्यः श्राद्धे श्रावयिष्यति । पितॄणां तस्य तृप्तिः स्यादक्षय्या नात्र संशयः ॥ ३.३३१ ॥ ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् । वैश्यश्च धान्यधनवानस्य शास्त्रस्य धारणात् ॥ ३.३३२ ॥ य इदं श्रावयेद्विद्वान् द्विजान् पर्वसु पर्वसु । अश्वमेधफलं तस्य तद्भवाननुमन्यताम् ॥ ३.३३३ ॥ श्रुत्वैतद्याज्ञवक्ल्योऽपि प्रीतात्मा मुनिभाषितम् । एवमस्त्विति होवाच नमस्कृत्य स्वयंभुवे ॥ ३.३३४ ॥

Search

Search here.