नागशान्तिस्तोत्र

स्तोत्र - मंत्र  > संकीर्ण इतर स्तोत्र Posted at 2018-12-07 02:37:12
सर्प नाग दोष शान्ति स्तोत्रम् ज्यांच्या जन्मपत्रिकेत नागदोष , कालसर्प असे दोष असतील त्यांनी तसेच ज्यांच्या जन्मवेळेस नाग योग असेल त्यांनी आणि आश्लेषा , शततारका जन्मनक्षत्र असणाऱ्यांनी खालील स्तोत्र रोज सकाळी व संध्याकाळी / रात्री सश्रद्ध मनाने भक्तीपूर्वक म्हणावे. शिवमंदिर किंवा कोणत्याही मंदिरात म्हंटले तर अजून उत्तम. ज्या शिवपिंडीवर नाग आहे तेथे नागाचे पूजन अभिषेक इत्यादी करून हे स्तोत्र १ / ३ / ५ / ८ / १६ वेळा म्हणावे.. यामुळे नाग / सर्पादि दोष त्रास संकटे कमी होऊन यश मिळण्यास सुरू होते.. अर्थात शुद्धता , श्रद्धा व नियमितता असायला हवी .. नागशान्तिस्तोत्रम् श्री गणेशाय नमः । आरक्तेन शरीरेण रक्तान्तायतलोचनः । महाभोगकृताटोपः शङ्खाब्जकृतलाञ्छनः ॥ १॥ अनन्तो नागराजेन्द्रः शिवपादार्चने रतः । महापापविषं हत्वा शान्तिमाशु करोतु मे ॥ २॥ सुश्वेतेन तु देहेन सुश्वेतोत्पलशेखरः । चारुभोगकृताटोपो हारचारुविभूषणः ॥ ३॥ वासुकिर्नाम नागेन्द्रो रुद्रपूजापरो महान् । महापापं विषं हत्वा शान्तिमाशु (शान्तिं आशु) करोतु मे ॥ ४॥ अतिपीतेन देहेन विस्फुरद्भोगसम्पदा । तेजसाचाऽतिदीप्तेन कृतः स्वस्तिकलाञ्छनः ॥ ५॥ नागराट् तक्षकः श्रीमान्नागकोट्यासमन्वितः । करोतु मे महाशान्तिं सर्वदोषविषावहः ॥ ६॥ अतिकृष्णेन वर्णेन स्फुटो विकटमस्तकः । कण्ठे रेखात्रयोपेतो घोरदंष्ट्रायुधोद्यतः ॥ ७॥ कर्कोटको महानागो विषदर्पबलाऽन्वितः । विषशस्त्राग्निसन्तापं हत्वा शान्तिं करोतु मे ॥ ८॥ पद्मवर्णेन देहेन चारुपद्मायतेक्षणः । पञ्चबिन्दुकृताभासो ग्रीवायां शुभलक्षणः ॥ ९॥ ख्यातः पद्मो महानागो हरपादार्चने रतः । करोतु मे महाशान्तिं महापापं विषक्षयम् ॥ १०॥ पुण्डरीकनिभेनाऽपि देहेनाऽमिततेजसा । शङ्खशूलाब्जरुचिरैर्भूषितो मूर्ध्नि सर्वदा ॥ ११॥ महापद्मो महानागो नित्यं पशुपतौ रतः । विनिर्धूत(विनिहत्य) विषं घोरं शान्तिमाशु करोतु मे ॥ १२॥ श्यामेन देहभारेण श्रीमत्कमललोचनः । विषदर्पबलोन्मत्तो ग्रीवायामेकरेखया ॥ १३॥ शङ्खपालः श्रिया दीप्तः शिवपादाब्जपूजकः । महाविषं महापापं हत्वा शान्तिं करोतु मे ॥ १४॥ अतिगौरेण देहेन चन्द्रार्धकृतमस्तकः । दीप्तभोगकृताटोपः शुभलक्षणलक्षितः ॥ १५॥ कुलिको नागराजेशो नित्यं हरपरायणः । अपहृत्य विषं घोरं करोतु मम शान्तिकम् ॥ १६॥ अन्तरिक्षे च ये नागा ये नागाः स्वर्गसंस्थिताः । गिरिकन्दरदुर्गेषु ये नागा भूमिसंस्थिताः ॥ १७॥ पाताले ये स्थिता नागाः सर्वेप्यन्ये समाहिताः । रुद्रपादार्चने शान्ताः कुर्वन्तु मम शान्तिकम् ॥ १८॥ नागिन्यो नागपत्न्यश्च तथा कन्याः कुमारिकाः । शिवभक्ताः सुमनसः शान्तिं कुर्वन्तु मे सदा ॥ १९॥ यदिदं नागसंस्थानं कीर्तनाच्छ्रवणादपि । न तं सर्पा विहिंसन्ति न विषं क्रमते सदा ॥ २०॥ चिन्तितं सिध्यते(लभ्यते) नित्यं तथा पापपरिक्षयः । सिद्धिमाशु प्रयच्छन्ति सर्वविघ्न विवर्जिताः ॥ २१॥ इति नागशान्तिस्तोत्रं सम्पूर्णम् ।

Search

Search here.