छोट्या बाळांना नेहमी त्रास होणे , नजर वैगेरे लागणे , सतत चिडचिड हट्टीपणा , झोपेत घाबरणे, या अशाने अस्वस्थ राहणे ...

॥ श्रीषष्ठीदेवि स्तोत्रम् ॥ संतति झाल्यावर पाचव्या - सहाव्या दिवशी षष्टी पूजन करतात , तेव्हा हे स्तोत्र म्हणावे .. तसेच काही ...

श्री गायत्री स्तोत्र नमस्ते देवि गायत्री सावित्री त्रिपदेऽक्षरी । अजरेऽमरे माता त्राहि मां भवसागरात् ॥ १ ॥ नमस्ते सूर्यसङ्काशे सूर्यसावित्रिकेऽमले । ब्रह्मविद्ये महाविद्ये वेदमातर्नमोऽस्तु ...

--- नवयोगीन्द्रनाथस्तोत्रम् --- वन्दे श्रीभगवद्रूपं कविं योगीन्द्रसंज्ञकम् । मच्छेन्द्रनाथं श्रीदत्तशिष्येन्द्रनवनाथकम् ॥१॥ वन्देहं भगवद्रूपं हरिं गोरक्षसंज्ञकम् । नाथं द्वितीयं मच्छेन्द्रशिष्येन्द्रं द्वैतवर्जितम् ॥२॥ वन्दे जालन्धरं नाथं योगीन्द्रं ...

Search

Search here.