वेद - पुराण - रामायण - महाभारत आदींमध्ये यक्ष - गंधर्व - अप्सरा यांचा नेहमी उल्लेख येतो.. त्यांची नावे खालील प्रमाणे ...

अग्नि मुहुर्त काढन्याचे पध्दत

वृक्ष छेदन विधी   मृगशीर्ष , पुनर्वसु , अनुराधा , हस्त , मूळ , दो उत्तरा , स्वाती , श्रवण - नक्षत्रमें कृष्णपक्षमें ...

॥अथ वेदोक्तं रात्रिसूक्तम्॥ ॐ रात्रीत्याद्यष्टर्चस्य सूक्तस्य कुशिकः सौभरो रात्रिर्वा भारद्वाजो ऋषिः, रात्रिर्देवता, गायत्री छन्दः, देवीमाहात्म्यपाठे विनियोगः। ॐ रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः। विश्‍वा अधि श्रियोऽधित॥१॥ ओर्वप्रा ...

त्रिसुपर्णमन्त्राः ब्रह्म मेतु माम् । मधु-मेतु माम्। ब्रह्म-मेव मधु-मेतु माम्। यास्ते सोम प्रजावथ्सोऽभिसो अहम्। दुःष्वप्नहन्दुरुष्षह । यास्ते सोम प्राणाँ स्ताञ्जुहोमि। त्रिसुपर्ण-मयाचितं ब्राह्मणाय ...

Search

Search here.